________________
Shri Mahavir Jain Aradhana Kendra
२८८
www.kobatirth.org
बावलायनीय
Acharya Shri Kailassagarsuri Gyanmandir
[२. ७]
मालाधारिणं उरगकौपीनं चन्द्रमौलिं दक्षिणहस्तैः शूलवेतालखड्गदुन्दुभिदधानं वामहस्तैः कपालघण्टाचर्मचापं दधानं भीमन्दिग्वाससममितद्युतिं क्षेत्रपालमावाहयामि । धावइरिणपृष्ठगतं ध्वजवरदानधारिणं धूमवर्णं वायुमावाहयामि । नीलोत्पलाभं नीलाम्बरधारिणं चन्द्रांकोपेतं द्विभुजं खेटमाकाशमावाहयामि । प्रत्येकमैौषधिपुस्तकोपेतदक्षिणवामहस्तावन्योन्यसंयुक्त देहावेकस्य दक्षिणपार्श्व परस्प वामपार्श्व रत्नभाण्ड वर शुक्लाम्बरधारी नारोयुग्मोपेता देवौ भिषजावश्विनावावाहयामि । अथ क्रतुसंरक्षकेन्द्रादिलेाकपालावाहन, स्वर्णवर्णं सहस्राक्षं ऐरावतवाहन' वज्रपाणिं शचीप्रियमिन्द्रं आवाहयामि । अरुणवर्णं त्रिनेत्रं साक्षत्रचं सप्तार्चिषं शक्तिधरं वरदहस्तद्दययुग्मं अग्निं आवाइयामि । रक्तवर्ण दण्डधरं पाशहस्तं महिषवाहनं स्वाहाप्रियं यममावाहयामि । नीलवर्ण खङ्गचर्मधरं ऊर्ध्वकेशं नरवाहन कालिकाप्रियं निर्ऋतिमावाहयामि । रक्तभूषणं नागपाशधरं मकरवाहनं पद्मिनोप्रियं सुवर्णवर्णं वरुणमावाहयामिः । स्वर्णवर्ण निधीश्वरं
-
* व्यत्र वायुदेवतावाहनं भवितुमर्हति किन्तु पुस्तकत्रयेपि तत् नास्ति, च्यतः पतितमनुमीयते ।
For Private and Personal Use Only