________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. ७]
परिशिष्टे ।
चतुर्भुजं शनैश्वराधिदेवं प्रजापतिमावाहयामि । ईष - त्पीनं दण्डहस्तं रक्तसदृशं पाशधरं कृष्णवर्ण महिषारूढं सर्वाभरणभूषितं शनैश्वर प्रत्यधिदेवतं यममावाहयामि। अक्षचधरान कुण्डलाकार पुच्छयुक्तानेकभेोगान् स्त्रीभोगान् भीषणाकारान् राचधिदेवतान् सपीनावाहयामि । करालवदनं नित्यभीषणं पाशदण्डधरं सर्पवृश्चिकरामाणं राहुप्रत्यधिदेवं कालमावाहयामि । पद्मासनस्थं जटिलं चतुर्मुखं अक्षमालाखुवपुस्तककमण्डलुधरं कृष्णाजिनवाससं पार्श्वस्थितहंसं केत्वधिदेवं ब्रह्माणमावाहयामि । उदीच्यवेषघरं सैाम्यदर्शनं लेखनीपचेापेतं द्विभुजं केतुप्रत्यधिदेव चित्रगुप्तमावाहयामि ॥ ६ ॥
२८
अथ साहुण्यदेवतावाहनं वायुप्रदेशे सर्वच सप्रणवव्याहृतिपूर्वकं, त्रिनेत्रं गजाननं नागयज्ञोपवीतिनं चन्द्रधरं दन्ताक्षमालापरशुमोदकापेतं चतुर्भूजं विनायकमावाहयामि । तत उत्तरतः शक्तिवाणशूलखङ्गचक्रचन्द्र बिम्बखेट कपाल पर शुकण्टकेोपेतदशभुजां सिंहारूढां दुर्गाख्यदैत्यासुरहारिणों दुगी - मावाहयामि । श्यामवर्ण त्रिलोचन' ऊर्ध्वकेशं सुदंष्ट्र भृकुटोकुटिलाननं नूपुरालङ्कृतां त्रिं सर्पमेखलया युतं सर्पीङ्गमतिकुद्धं क्षुद्रघण्टा बडगुल्फावलम्बिकरेराटिका
2 Q
For Private and Personal Use Only