SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३३२ www.kobatirth.org बाश्वलायनीय Acharya Shri Kailassagarsuri Gyanmandir [ ३.१८] पयस्विन्याः सुतं श्रेष्ठं स्वस्य यूथस्याकुष्ठिनमपृषतमेकहायनं द्विहायनं वा नीलं बन्धुं पिङ्गलं लेाहितं वा लक्षण्यमित्येके कामं कृष्णमालाहितं श्वेतमष्टभिः सह वत्सतरीभिश्चतसृभिवी व्रीहियवमतीभिरद्भिरापाहिष्ठीयाभिवामदेव्येन कर्म्म सङ्कल्प्य पूर्व्वप्राश्ञ्चमभिषिच्यापान्तीरे गोष्ठे चतुष्यथे वाग्निमुपसमाधाय रौद्र स्थालीपाकं सर्वहुतं हुत्वा सै म्यं पायसं पैष्टं यावकं पूर्णपाचेोदकेन मार्जयित्वाग्निं चिः प्रदक्षिणं पयानीय कद्रुद्रायेमा रुद्राया ते पितरि मा रुद्राय स्थिरधन्वते गिर इति तचतस्रो दिश उपस्थाय प्राञ्चं प्रागुदचं वा वत्सतरोसमेतमुत्सृज्य एनं युवानं पतिं वा ददामि तेन क्रोडन्तीश्वरथ प्रियेण इमाञ्च त्वां प्रजनुषा सुवाचा रायस्पोषेण समिषा चिनामि शान्ता पृथिवी शिवमन्तरिक्षं द्योनी देवभयं नो अस्तु शिवा दिशः प्रदिश उद्दिशेो न आप विद्युतः परियान्तु सर्वत इत्यृषभं मासमानानामिति च वक्तेन उपस्थाय सयत् पिवति खादति लाङ्गूल श्वदक्पूर्णमुदस्यति तेन देवान्टपीन् पितॄंश्च प्रोणाति वंश्यंश्च सप्तममुभयतः परावरानुहरति प्रेतार्थमुत्सृष्टं महतो नरकादुत्तारयति तस्मादेकादशेऽहि प्रेताय वृषमुत्सृजेदाद्यमासिकं दत्वा सेायं वृषोत्सर्गः स्वर्ग्यः पशव्यो वृषभ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy