________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
আস্বলানী
[३. ३. ४]
खधेति पितृणामन्त्रमुच्यते। पयमो नद्यः स्वधाभूताः पिढ्नुपतिष्ठन्तीत्यर्थः । एवमुत्तरत्रापि नेयम् ॥ ३ ॥
स यावन्मन्येत तावदधीत्यतया परिदधाति नमो ब्रह्मणे नमोऽस्त्वमये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो विष्णवे महते करोमीति ॥ ४॥ ॥३॥
ऋगादिदशकमध्येतव्यमित्यतं. तत्र नियमेन दशानामध्ययने प्राप्ते इदमुच्यते। स यावत् कालमेकाग्रमनसा श्रात्मानं मन्यतेतावकालमेवाधीयीत न दशाप्यध्येतव्या इति नियमः। सर्वथा समाहितमनसैवाध्येतव्यम्. नेयत्तानियम इत्यर्थः। एतयेतिवचनं सदैतया परिदध्यादित्येवमर्थम्. तेनास्यापि नित्यत्वं सिद्ध। एषा पि त्रिवाच्या. प्रथमायां दृष्टत्वाच्छ्रतिदर्शनाच्च ॥ ४ ॥
इति हतीये योया कण्डिका ॥०॥
For Private and Personal Use Only