________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६
धाश्वलायनोयभूतः पाणिपादमुखानि प्रक्षाल्य शुची देशे भूमिष्ठपादोनपाश्रित उपविष्टः शिखां बवाचामेत, प्रकृतिस्थमफेनाबद्ददमुदकमीक्षितं दक्षिणेन पाणिनादाय कनिष्ठाङ्गुष्ठी विश्लिष्टौ वितत्य तिस्त्र इतराङ्गलीः संहतालाः कृत्वा ब्राह्मण तीर्थेन हृदयप्रापि चिः पीत्वा पाणिं प्रक्षाल्य स्पृष्टाम्भः साङ्गुष्ठमूलेनाकुञ्चिताष्ठमास्यं दिः प्रमृज्य सकृच्च संहतमध्यमाङ्गलीभिः पाणिं प्रक्षाल्य सव्यं पाणिं पादौ शिरश्वाभ्युक्ष्य स्पृष्टाम्भः संहतमध्यमाङ्गलित्रयाग्रेणास्यमुपस्पृश्य साङ्गुष्ठया प्रदेशिन्या घ्राणबिलदयमनामिकया चक्षःश्रोत्रे कनिष्ठिकया च नाभिं तलेन हृदयं सर्वाभिरङ्गुलीभिः शिरस्तदरंसौ चोपस्पृशेदित्येतदाचमनं। एवं विराचम्यात्मानमभ्युक्ष्य तता दन्ताञ्छोधयित्वा पुनबिराचम्य दर्भपवित्रपाणिः प्रथमममन्त्रकं पञ्चदशमात्रिकं प्राणायामवयं कृत्वा समन्त्रकं सलत् कुर्यादायतप्राणः सप्रणवां सप्तव्याहृतिका सावित्री सशिरसां विराबर्तयेदित्येष समन्त्रः प्राणायामः ॥२॥
अथ कर्म सङ्कल्प्य शुचौ पात्रे सव्ये पाणी वाप श्राधाय स्थिरे तूदकाशये यावति कर्म कुर्वीत तावत उदकस्य विभागं कल्पयित्वा तीर्थानि तत्राबाह्य ता अपः सदर्भपाणिनादायोत्तानशिरसि मार्ज
For Private and Personal Use Only