________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१४ खाश्वलायनीय
[२. १८ रयिच्च नः सर्ववीरं नियच्छतेत्यग्ने तमोत्यापासनाग्निं प्रत्येत्य यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिसिम। अभिमी तम्मादेनसः प्रमुञ्चतु करोतु मामनेन समिति जयित्वाऽथ पिण्डानमस्कृत्य मध्यमं पिण्डं वीरं मे दत्त पितर इत्यादायाधत्त पितरो गर्भ कुमारं पुष्करनजं यथायमरपा असदिति पुचकामः पत्नों प्राशयेन्नैतदशुभश्राद्धेषु कुयादश्वितरावति प्रणोतेऽलो वा जुहुयात् गवे वा ब्राह्मणाय वा दद्यात् अथ यजपाचारिण द्विव इत्सजेत् उद्रितो तृणं द्वितीयं कुयात् एवं पिण्ड पितृयज्ञं समाप्याथ श्राइशेषं समापयेत् ॥ १७॥
अथ ब्राह्मणानाचमय्य यत्सार्चवर्णिकं पृथगुद्भुतं तत्पकिरानमम्भसा परिलाव्याच्छिष्टान्ते दीन दक्षिणाग्रान् प्रकीर्य तेषु ये अग्निदग्धा ये अनग्निदग्धा इति तदन्नं प्रकीर्य येऽग्निदग्धाः कुले जाता येऽप्यदग्धाः कुले मम झूमौ दत्तेन तृप्यन्तु ता यान्तु परां गतिमिति तिलाच च निनोयाच मेदय ब्राह्मणहस्तेष्ठपो दर्भांश्च दद्यात् यवास्तिलांश्चाबधाय पुनरपो दद्यादेषा हस्तशुशिरथ ब्राहाणानभिवाद्योपवीयादस्मगावं वर्धतामिति गोत्रचि वाचयित्वा पात्राणि चालयित्वा देवान पितॄश्च यथालिङ्गमामब्य स्वस्तीति
For Private and Personal Use Only