________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२.१७]
परिशिष्टे ।
३१३
-
पिण्डदेशेषु प्राक् दक्षिणापवर्गं शुन्धन्तां पितरः शुन्धन्तां पितामहाः शुन्धन्तां प्रपितामहा इति पितृतीर्थेन तिलाम्बु निनीय तेषु पिण्डान पिचादिभ्यः एतत्ते विष्णो ये च त्वामचानु तेभ्यश्चेति पराचीनेन पाणिना यथालिङ्गं दत्वा तान् अत्र पितरो मादयध्वं यथाभागमादृषायध्वमिति सकृदनुमंत्र्य सव्याहृदावृत्योदङ्मुखो यथाशक्त्या यतप्राणः प्रत्याद्द्त्यामी मदन्त पितरो यथाभागमादृषायोषतेति पुनरभिमंत्र्य च तच्छेपमाघ्राय पूर्ववत् पुनस्तिलाम्नु पिण्डं तेषु निनोयासावभ्य॑क्ष्वासावंदेवेति यथालिङ्ग पिण्डेषभ्यज्ञ्जनाञ्जने दत्वा वासेा दद्याहशामूणीस्तुकां वा वयस्यपरे स्वहृल्लो मैतदः पितरे। वासेा मा ना तान्यत्पितरो युंग्ध्वमित्यथैतानां गन्धादिभिरर्चयित्वा प्राजलिर्नमेो वः पितर इषे नमेो वः पितर ऊर्जे नमा वः पितरः शुष्माय नमेो वः पितरो घोराय नमा वः पितरो जीवाय नमेो वः पितरेरा रसाय स्वधा वः पितरो नमेो वः पितरो नम एता युष्माकं पितर इमा अस्माकं जीवा वा जीवन्त इह सन्तस्यामेति मनेा ऽन्वा हुवामह इति तिसृभिरुपस्थायाथ पिण्डस्थान् पितॄन् प्रवाहयेत् परेतन पितरः साम्यासेा गम्भीरेभिः पथिभिः पूर्विभिः । दत्वा यास्मभ्यं द्रविरोह भद्रं
23
For Private and Personal Use Only