________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. १८ -टह्य परिशिछे।
३१५ ब्रूतेत्यपो दद्यात् अथ दैवे दत्तं श्राद्धं देवानामक्षय्यमस्त्विति बूतेति पृथक यवाम्बु दत्वा पिव्ये प्राचीनावीतिदत्तं श्राद्धं च पितृणामक्षय्यमस्त्विति ब्रूतेति यथालिङ्गन्तिलाग्नु दत्वा न्युज पात्रं विवत्योपवीती ब्राह्मणम्यो मुखवासताम्बूलादि दक्षिणाञ्च दत्वा तान्यादाभ्यङ्गादिभिः प्रियोक्तिभिश्च परितोष्य कर्म सम्पूर्णतां वाचयित्वा ॐ स्वधोच्यतामिति चास्तु स्वधेति चोला पितृ पूर्व विसर्जयेत् तथा ॐ स्वधेति वास्तु स्वधेति वा ब्रुवन्त उत्तिष्ठेयुर्विश्वे देवाः प्रीयन्तामिति देवब्राह्मणी विसृजेत् प्रीयन्तां विश्वे देवा इति ताभ्यामुक्ते पिण्डनिपरणदेशं सम्मृज्याक्षतान् प्रास्य तत्र शान्तिरस्त्वित्युदकधारामासिच्य दक्षिणामुखः प्रालिस्तिष्ठन दातारा नाभिवर्धन्तां वेदाः सन्ततिरेव च। श्रद्धा च ना माव्य गमत् बहुधेयन नास्तु इत्यनेन वरान् याचतेति पार्वणकल्प एप चास्य पिण्डपितृयज्ञेन व्यतिषङ्ग एवमेवान्वष्टक्यं पूर्वद्युमर्मासि मासि श्राद्धानि नयेदस्ति हि तेषु पिण्डपितृयज्ञकल्प इति तत्र पूर्वधुरेकतन्त्रस्था होममन्त्राः एभ्योऽन्येषु चतुहिताग्निपावणे च पिण्डपितृयज्ञकल्याभावात् अभ्यनुज्ञायां पाणिवेव इति ब्राह्मणानां पाणि हामा भत्ताशेषेण वाच्छिष्टान्ते निपरणं यथा
252
For Private and Personal Use Only