________________
Shri Mahavir Jain Aradhana Kendra
३१८
www.kobatirth.org
आश्वलायनीय
Acharya Shri Kailassagarsuri Gyanmandir
[२. १६]
ब्राह्मणानाच्छादनान्तैरभ्यर्च्य भोजनार्थादन्नादुद्धृत्य सर्पिषाक्ता होमप्रश्नं विनैव ब्राह्मणपाणिषु दक्षिणाग्रान् दभीनन्तधीय मेक्षणेन पाणिना वा ताभ्यामेव मन्त्राभ्यां द्वे द्वे आहुती जुहोति सर्वेषु विग्टह्य वैकैकां नाच मेक्षणानुप्रहरणं यदि पाणिना जुहुयात् सव्येन चावदानं सम्पादयेदथ भुक्तशेषेणेोच्छिष्टान्ते पिण्डानिणीयान्नेहाग्रे समद्येति समानमन्यदेवं प्रत्याव्दिकादीनि मासि श्राद्धं यदि पर्वणि स्यात्पार्वणं तदा तेन विकल्पते काम्यं चेत् क्रियते तदा पार्वणं मासि श्राच्च तेनैव सिध्यतः ॥ १८ ॥
अथाभ्युदयिके नान्दीमुखाः पितर एकैकस्य युग्मा ब्राह्मणा अमूलदभी प्रदक्षिणमुपचारो यवैस्तिलार्थः प्राङ्मुख यज्ञोपवीती कुर्यादृजून् दर्भानासनन्दक्षिणतेा दद्यात् अर्घ्यपाचाणि प्राक् संस्थानि स्युः यवासि सामदेवत्यो गोसवे देवनिर्मितः प्रत्नवद्भिः प्रत्तः पुष्ट्या नान्दीमुखान् पितॄन् इमान् लेोकान् प्रीण्याहि नः स्वाहेति यवावपनं नान्दीमुखाः पितरः प्रीयन्तामिति यथालिङ्ग सऊदर्घ्यन्निवेद्य नान्दीमुखाः पितर इदं वा अर्घ्यमिति प्रत्येकं विगृह्य दत्वानुमन्त्रणं द्विईिर्गन्धादि दद्यात् अग्नये कव्यवाहनाय स्वाहा सामाय पितृमते स्वाहेति पाणिपूक्तवहोमस्तृप्तेषूपास्मै गायता
For Private and Personal Use Only