________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१०
[२.१५]
त्रीण्यपि सकृच्छन्नो देवीरनुमंत्र्य तिलोसि सामदेवत्यो गोसवे देवनिर्मितः प्रत्नवद्भिः प्रत्त स्वधया पितृनिमां लोकान प्रीणयाहि नः स्वधा नम इति पृथक् चिषु तिलानाप्य गन्धादीन क्षिला पितृपाचं सम्पन्नमित्येवं तानि यथालिङ्गमभिमृश्य तिलहस्तो यथालिङ्गं पितृन पितामहान् प्रपितामहान प्रवाहयिष्यामीत्युक्का तैरावाहयेत्युक्ते मूर्धदिपादान्तं दक्षिणाङ्गसंस्थमेकैकस्मिन् उशन्तस्त्वा निधीमहीति तिलानवकीर्य आयान्तु नः पितरः सेाम्या स इत्युपस्थायाथोपवीती स्वधायी इति पूर्वमयं निवेद्यान्यापो दत्वा सशेषममादाय दक्षिणेन पाणिना सव्योपगृहीते पितरिदन्ते अर्घ्यं पितामहेदन्ते अर्घ्यं प्रपितामहेदन्ते अर्घ्यमिति पितृतीर्थेन दत्वा प्रत्येकं या दिव्या आप इत्यनुमन्त्र येतोभयचैकैकब्राह्मणपक्षे दैवे सर्वमयमेकस्मै दद्यात् पित्रे चीण्यपि पात्राण्येकस्मै निवेद्य पुनरन्याब्दानपूर्व चीण्यपि तस्मा एव दद्यादथैकस्यैकस्यानेकपक्षे यावन्त एकैकस्य तेभ्यस्तेभ्य एकैकन्तत्पाचं सहन्निवेद्यार्घ्यमेकैकन्तावद्दा विग्टह्य दद्यात् नतु प्रत्येकं पात्राणि कुर्यादथेतरार्ष्टशेषानाद्यपात्रार्थ - शेषे च निनीय ताभिरद्भिः पुत्रकामो मुखमनक्ति तत्याचं शुचौ देशे पितृभ्यः स्थानमसीति निधाय पिता
Acharya Shri Kailassagarsuri Gyanmandir
च्याश्वलायनीय
For Private and Personal Use Only