________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. १६]
-ग्रह्यपरिशिछे। महार्य पात्रेण निदध्यात् न्युजं वा तत् कुर्यादथ प्राचीनावीती गन्धाद्याच्छानान्तं दत्वार्चनविधेः संपूर्णतां वाचयेदेवमेतत्पार्वणस्य कृत्वा पुनरनन्तरं पिण्डपियनं कुयात् ॥ १५॥
अथ स्थालीपाकादनमुद्धृत्य घृतेनावाऽनो करिष्यामीति पृष्ट्वा क्रियतामित्युक्तेऽतिप्रणीते ऽनाविधामुपसमाधाय मेक्षणेनादायावदानसम्पदा जुहुयात्सोमाय पितृमते स्वधा नमोऽग्नये कव्यवाहनाय स्वधा नम इति स्वाहाकारेण वा पूर्वमग्निं यज्ञोपवीती मेक्षणमनुग्रहरेदित्येतावत् पिण्डपितृयज्ञस्याथ पुनः पार्वणस्य भोजनाशयेषु दैवे चतुरसे मण्डले पित्ये - त्तानि गोमयेनापलिप्य सयवान् सतिलांश्च दीन् प्रास्य तेषु दैवे सौवर्ण पित्ये राजतानि अभावे तदवसृष्टानि तैजसानि वा पाचाणि निधायाज्येनापस्तीयान्नानि परिविष्य पिपात्रान्नेषु हुतशेष दत्वा दभैः पात्राण्युपर्यधश्चाभिगृह्याथ दैवेऽन्नं सावित्र्याभ्युक्ष्य तूष्णों परिषिच्य पृथिवी ते पाचं द्यौरपिधानं ब्राह्मणत्वा मुखेऽमृतं जुहोमि ब्राह्मणानां त्वाविद्यावतां प्राणापानयो र्जुहोम्यक्षतमसिमामेक्षेष्ठा अमुचामुष्मिन् लाके इत्यभिमन्य इदं विष्णु विचक्रम इति ब्राह्मणपाण्यङ्गुष्ठं विष्णो हव्यं रक्षस्वेति निवेश्य यवाद
For Private and Personal Use Only