________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
p
Acharya Shri Kailassagarsuri Gyanmandir
[२. ४]
परिशिष्टे ।
द्रव्याणि, सुवर्णमेकमेव वा सर्वेषां रक्तचन्दनं मलयजेा देवदारुः कुमा मनःशिला शंखपिष्टन्तिलपिष्टं केतकीरजः कस्तूरीति नवानुलेपनानि, मलयजएक एव वा सर्वेषां, रक्तपद्मं कुमुदं रक्तकरवीरं पाटलं चम्पकं कुन्दमिन्दीवरं कृष्णधुस्तूर न्तच्चित्रवर्णमिति नवपुष्पाणि, रक्तकरवीरमेकमेव वा, पुष्पवर्णी अक्षता अहतवस्त्र युग्मानि च, कन्दर मयूरशिखा दशाङ्ग सर्जरसा विल्वफलं श्रीवासं कृष्णा गुरु जटामांसी मधुकमिति नवधूपाः, गुग्गुलुरेक एव वा, सर्पिषा दीपः तिलतैलेन वा, हविष्यान्नं पायसं पलान्नङ्गुडानं क्षीरोदनो दध्योदनः कृसरान्नमापान श्चिचान्नमिति नवापहाराः, चिदन्नमेकमेव वा, माणिक्यं मैौक्तिकं प्रवाला मरकतं पुष्परागेो वज्जोनीला गोमेदिकं वैदुर्यं इति नवरत्नान्येकमेव वा माणिक्यं, अर्कः पालाश: खदिरोऽपामार्गीऽश्वत्थेोडुम्बरः शमी दूर्वाः कुशा इति समिधः, सर्वेषां पालाश एक एव वा ॥ ३ ॥
अथार्चनमाचार्यः प्राङ्मुख उपविश्य समाहितः पुण्याहादि वाचयित्वा कर्म सङ्कल्प्य ग्रहवेदिपद्मपीठेषु यथास्थानमुखों ग्रहप्रतिमां स्थापयित्वा दक्षिणवामयेोरधिदेवताप्रत्यधिदेवते तदभिमुखौ स्थापयेत् तदभावे पुष्पाक्षतादिष्ठावाहयेदग्निरापः पृथिवी वि
For Private and Personal Use Only
.
२८१