________________
Shri Mahavir Jain Aradhana Kendra
२८०
www.kobatirth.org
आश्वलायनीय
Acharya Shri Kailassagarsuri Gyanmandir
[२.३]
शपराहुतीः स्वयमेकः कुर्यादूर्ध्वमापञ्चशतच्चत्वार ऋत्विजः स्युराशतं वरमष्टौ नवम आचार्यः स्वयमेव वा यदि स्वयमाचार्यः स्यात्तद्भागं कल्पविदे दद्यात्तान्विधिवद्दरयित्वाईयेदाचार्य आदित्याय जुहुयादितरेभ्य इतरे पूर्वोत्तरतन्त्रमाचार्य्यः कुर्यीत्तदितरेतोऽन्वारभेरन् ॥ १ ॥
अथास्य सम्भाराहस्तमाचावरश्चतुरस्रकुण्डं स्थण्डिलं वा संस्कृत्य तत ईशान्यां कुण्डवदायताञ्चतुरस्स्राश्चतुरस्रइयङ्गुलाच्छितां विस्तृतान्त्रिभूमिकां ग्र हवेदिं कुर्यात्तस्याच्च शुक्लव्रीहितण्डुलैः सकर्णिकमष्टदलं अम्बुजमुल्लिख्य कर्णिकायान्दलेषु च यथास्थानं ग्रहपीठानि स्थापयेदुदीच्यां धान्यपीठे तैजसं मृणमयं वा नवमनुलिप्तालङ्कृतं शुभमभिषेककुम्भन्त्रिधाय प्रसुव आपोमहिमानमित्यृचाद्भिः पूरयित्वा पञ्चगव्यानि पञ्चामृतानि नवपर्वतधातून् नवपविचमृदा नवरत्नानि प्रक्षिप्य दूवपल्लवैर्मुखमाच्छाद्य वस्त्रयुग्मेन वेष्टयित्वा समुद्रादीनि पुण्यतीर्थान्यावाह्य कुम्भमभिमृश्याप्लिङ्गावारुणीः पावमानीश्च जपेत् ॥ २ ॥
अथार्चनाङ्गानि ताम्रं स्फाटिकं रक्तचन्दनं कुङ्कुमं सुवर्णन्तदेव रजतं लोहं सीसकं कांस्यमिति नवप्रतिमा
For Private and Personal Use Only