________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३८२
श्रावणायनीय
Acharya Shri Kailassagarsuri Gyanmandir
[२.५]
ष्णुरिन्द्र इन्द्राणी प्रजापतिः सर्प ब्रह्मा च क्रमेण ग्रहाणामधिदेवताः, ईश्वर उमा स्कन्दः पुरुषो ब्रह्मेन्द्रो यमः कालश्चित्रगुप्त इति प्रत्यधिदेवताः, गणपतिं दुर्गा क्षेत्राधिपतिं वायुमाकाशमश्विना कर्मसाद्गुण्यदेवता इमा यथा प्रत्यक् निवेश्य प्राच्यादिष्विन्द्रादिलेोकपालान् क्रतुरक्षितानावाहयेत् पुष्पाज्ञ्जलि - प्रयोगेणावाहनमन्त्र नमान्तैरावाह्य नामभिः क्रमेण दीपान्तानुपचारानर्पयेत् ॥ ४ ॥
अथावाहन मन्त्राः प्रणवमुच्चार्य भगवन्नादित्य ग्र हाधिपते काश्यपगोच कलिङ्गदेशेश्वर जवापुष्पापमाद्युते द्विभुज पद्माभयहस्त सिन्दूरवणीम्बरमाल्यानुलेपन ज्वलन्माणिक्यखचितसर्वाङ्गाभरण भास्कर तेजोनिधे चिलेाकप्रकाशक चिदेवतामयमते नमस्ते संनहारुणध्वजपताकोपशोभितेन सप्ताश्वरथवाहनेन मेरुं प्रदक्षिणीकुर्वन् आगच्छामिरुद्राभ्यां सह पद्मकर्णि - कायां ताम्रप्रतिमां प्रामखों वर्तुलपीठेऽधितिष्ठ पूजार्थ त्वामावाहयामि । भगवन् सेाम दिजाधिपते सुधामयशरीराचेयगाच यामुनदेशेश्वर गोक्षीरधवलाङ्गकान्ते द्विभुजगदावरदानाङ्कित शुक्लाम्बरमाल्यानुलेपनसवीङ्गमुक्त मौक्तिकाभरणरमणीय सर्वलेाकाप्यायक देवतास्वाद्यमूर्त्ते नमस्ते सन्नद्धपोतध्वजपताकापशेोभितेन
For Private and Personal Use Only