________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्याश्वलायनीये [१. २४. १५] __ देवस्य त्वा सवितुः प्रसवेऽश्विनाबाहुभ्यां पूष्णो हस्ताभ्यां प्रतिरलामीति तदञ्जलिना प्रतिगृह्य. मधुवाता कतायत इति चेनावेक्ष्यानामिकया चाङ्गष्ठेन च चिः प्रदक्षिणमालाय. वसवस्त्वा गायत्रण छन्दसा भक्षयन्विति पुरस्तान्निमाष्टि ॥ १४ ॥
अनामिकेति केचिन्मध्यमामाहुः। कुतः। देशेनैव समाख्या न तु तस्या माम विद्यते अङ्गुष्ठादिवत्। अन्ये तूपकनिष्ठिकामाः । कुतः। कनिष्ठिकया ह्यसौ व्यपदिश्यते न तु तस्या नामास्तीति। आगमाद्विशेषो ज्ञेयः। तृचेनावेक्ष्य ततः सव्ये पाणे कृत्वा प्रदक्षिणमालोद्य वसवस्वेति पुरस्तानिमार्टि. अङ्गुखि गतं लेपमपनयतीत्यर्थः ॥ १४ ॥
रुद्रात्वा चैष्टुभेन छन्दसा भक्षयन्त्यिति दक्षिणतः. आदित्यास्त्वा जागतेन छन्दसा भक्षयन्विति पश्चात्. विश्वे त्वा देवा आनुष्टुभेन छन्दसा भक्षयन्वित्युत्तरतः. भूतेभ्यस्त्वति मध्यात् चिरुह्य ॥ १५ ॥
मन्त्रेण मध्यात् त्रिरुह्य निमार्टि. ऊर्ध्व विरुत्क्षिपतीत्यर्थः। मन्त्रावृत्तिरुता ॥ १५ ॥
ततो भूमौ निधाय पात्रम्। विराजा दोहाऽसीति प्रथमं प्राश्नीयात्. विराजो
For Private and Personal Use Only