SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१. १४. ८ ग्रह्यो । चतुर्वा ॥५॥ चतुवी व्यूइति मन्वेण ॥ ५ ॥ वीणागाथिनी संशास्ति सोमं राजानं संगायेतामिति ॥६॥ वीणा च गाथा च वीणागाथे ते ययो: स्तः तो तथोतो. तो संशास्ति सम्मेव्यति. मोमं राजानं मगायेतामिति ॥ ६ ॥ तो च एतां गाथां गायत इत्याह। सोमा ना राजाऽवतु मानुषीः प्रजा निविष्टचक्राऽसाविमा नदीमुपवसिथा भवन्ति ॥७॥ अमाक्त्यिस्य स्थाने यस्या नद्याः समीपे वमन्ति तस्या नाम आमन्त्रणविभक्त्या ब्रूयाता. निविष्टचक्रा गङ्ग इति ॥ ७ ॥ ब्राह्मण्यश्च वृड्डा जीवपत्यो जीवनजा यद्यदुपदिशेयुस्तत्तत् कुर्युः ॥८॥ एवंगुणयुक्ता ब्राह्मण्यो यद्यद् ब्रुयुः तत्तत्कार्य। औषं दत्त्वा स्विटकदादि समापयेत् ॥ ८ ।। For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy