________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १२.२]
गृह्यसूत्रे। .
પૂછે
आधहणं मन्त्रवर्जमन्ये धर्मास्त्रेतायां दृष्टाः कथं स्युरित्येवमर्थ। तेन शुष्कायोः सन्धिदेशे शूलस्योद्वासनं. तस्योपरिष्टादप उपस्पर्शनं। समिद्वहणमुपस्यानं समिदाधानमित्येते कार्याः । ततः पूर्णपात्रनिनयनादि समापयेत् ॥ १५ ॥
इति प्रथमे एकादशी कण्डिका ॥ ॥
चैत्ययज्ञे प्राक् स्विष्टकृतश्चैत्याय बलिं हरेत् ॥१॥ चित्ते भवाश्चैत्याः । शङ्करः पशुपति आर्या ज्येष्ठा इत्येवमादयः। यदि कस्यचिद्देवतायै प्रतिश्टणेति. यदि आत्मनोऽभिप्रेतं वस्तु लब्धं ततस्वामहमाज्येन स्थालोपाकेन पशना वा यक्ष्यामीति. ततो लञ्चे वस्तुनि तस्य तेन यागं कुर्यात्. स चैत्ययज्ञः। तत्र विष्टकृतः प्राक् चैत्याय बलिं हरेत् नमस्कारान्तेन नामधेयेन. पुनश्चैत्यस्य-ग्रहणं प्रत्यक्षहरणार्थं । तेन चैत्यायतने एवोपलेपनादि कुर्यात् ॥ १ ॥
यधु वै विदेशस्थं पलाशदूतेन यत्र वेच्छा वनस्पत इत्येतयची दो पिण्डी कृत्वा वीवधेऽभ्याधाय दूताय प्रयच्छेदिमन्तस्मै बलिं हरेति चैनं ब्रूयादयं तुभ्यमिति या दूताय ॥२॥
यदि विदेशस्थं चैत्यं यजेत् तदा पलाशदूतेन बलिं हरेत् ।
For Private and Personal Use Only