________________
Shri Mahavir Jain Aradhana Kendra
C
www.kobatirth.org
(२)
मध्ये ब्राह्मणे ब्रह्मपुरुषेभ्यो वलिहरणं ।
७ मध्ये विश्वेभ्यो देवेभ्यो वलिहरणं ।
मध्ये दिवसे दिवाचारिभ्ये भूतेभ्यो बनिहरणं ।
,
रात्री, नक्तचारिभ्यो भूतेभ्यो बलिहरणं ।
१० सर्व्वशेषे रक्षोभ्यो वलिहरणं ।
११ पिटयज्ञे प्राचीनावीती अन्यत्र निनयादिषु दक्षिणावीती ।
इति प्रथमे दितीया कडिका ।
सूत्रं ।
१ वच्यमाणकर्म्मणां होमविधिः ।
२ पवित्राभ्यामाज्यस्योत्पवनं ।
३ पवित्र लक्षणेोत्पवनयो निर्णयः ।
Acharya Shri Kailassagarsuri Gyanmandir
अथ प्रथमे तृतीया कण्डिका ।
७
8 याज्य हामेषु परिस्तरणं कार्य्यं वा न वा ।
५
पाकयज्ञेषु व्याज्यभागी कार्य्यी वा न वा ।
६ धन्वन्तरियां शूलमवञ्च वर्जं सर्व्वेषु पाकयज्ञेषु ब्रह्मा कार्यो
वा न वा ।
अनादेशे नामधेयेन होमः ।
८ च्यनादेशे देवता निर्णयः ।
£
एक वर्द्धरादियज्ञाः समानकालिकाः ।
१० पूर्वोक्तस्य प्रमाणार्थं यज्ञगायोदाहरणं ।
इति प्रथमे टतीया कण्डिका ।
For Private and Personal Use Only