SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३. ५. २२] ग्टह्य सूत्रे। वार्षिकमित्येतदाचक्षते ॥ १६ ॥ एतदुपाकरणमित्यर्थः। प्राचक्षत इति ब्रुवन्वैदिकीयं मंज्ञा न पारिभाषिकीति दर्शयति । अन्वर्थमंज्ञेयं दर्शितं प्राक् ॥ १८ ॥ मध्यमाष्टकायामेताभ्यो देवताभ्योऽनेन हुत्वाऽपोऽभ्यवयन्ति ॥२०॥ मध्यमाष्टकाग्रहणं षण्मासान्तोपलक्षणार्थं । तेन तस्याः समीपे माध्यां पौर्णमास्यामित्यर्थः । शास्त्रान्तरे चैवं दृश्यते। ‘एताभ्यो देवताभ्यो हुत्वा सावित्र्यादिभ्य आज्यम्' इत्युक्त । अग्निमीड़ इत्यादिभ्योऽन्नेन हुत्वा स्थालीपाकग्रहणमकत्वाऽन्नेनेति यत्नेन ब्रुवन् ग्रहसिद्धमन्नं ग्राह्यमिति दर्शयति. ततः खिष्टकत्. ततो वेदारम्भणं । ततो होमशेष समाप्यापो वगाहन्त इत्यर्थः ।। २० ॥ एता एव तदेवतास्तर्पयन्ति ॥२१॥ स्नाला सावित्र्याद्या नव अग्निमोड़ इत्याद्याश्च विंशति तर्पयन्तीत्यर्थः । ऋग्देवता आदिश्य तर्पयेयुः। द्वितीयान्तं कृत्वा तर्पयामोत्येकानविंशद्वाक्यानि कृत्वा तावत्कृत्वस्तर्पयेयुः ॥ २१ ॥ आचार्यान् ऋषीन् पितॄश्च ॥ २२॥ यच्च ब्रह्म यज्ञाङ्गं तर्पणमुकं तदेतदङ्गत्वेनेदानीमपि कार्यमित्य For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy