________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यसूत्रे।
२६३
अथ बइंचाचार्यान्तरमतेन सपिण्डीकरणप्रयोगं वक्ष्यामः सौकाथे। तत्तु संवत्सरे पूर्ण दादशाहे वा कार्य । तत्र नियमेन द्वौ ब्राह्मण देवे पिकृत्ये तु त्रय इतरत्मवें पार्वणवत्। विशेषमात्रं वक्ष्यामः । तत्र चत्वार्यर्थपात्राणि । एक प्रेतस्य । त्रीणि पित्तपितामहप्रपितामहानां । तत्र चतुर्वपि दीनन्तीय चतुर्ध्वप्यो निषिच्य चत्वारि सकृदनुमन्य प्रेतपात्रे वृषणं तिलान् प्रतिष्य ततेो मन्त्रेण त्रिषु पात्रेषु क्षिपति। मन्त्रावृत्तिरुता। ततो गन्धमाल्यैश्चत्वार्यपि पात्राणि अर्चयित्वा ततः प्रथमं पात्रं इतरेषु पित्रादिपात्रेषु त्रिषु निनयति समानीव इत्यचा। ततोऽर्थ्य निवेदनादि पार्वणवत् । अत्र स्थालीपाको नास्तीति कृत्वा भोजनार्थीदन्नादुद्धत्य घृतानं कृत्वाऽग्नो कुर्यात् पाणिषु वा पूर्वोतन विधिना जुहुयात्। ततो हुतशेषं पिहृभ्यः पाणिषु ददाति अग्निहोमपक्षे पाणिहोमपक्षे च समानमिदं। अन्नं पाणितले दत्तमिति पूर्वप्राशननिषेधो द्रष्टव्यः पिण्डनिर्वपणकाले प्रेतोद्देशेन एक पिण्डं वृष्णीं दत्वा पित्रादि त्रिभ्यः पार्वणवद्दत्वा प्रेतपिण्डं त्रिधा विभज्य त्रिषु पिण्डेषु निदध्यात् । मधुमतीभिः मधुवाता इति तिसृभिः सङ्गच्छध्वमिति दाभ्यां च। ततोनमन्त्रणदिसर्व पार्वणवत्। ॐ खस्यस्विति ब्राह्मणान्विसर्जयेत् । एवं चतुर्थस्य प्रपितामहस्य विच्छेदो भवति । स्त्रिया अप्येवमेव मपिण्डीकरणं । तस्यास्तु माढपितामहीप्रपितामहीभिः सपिण्डीकरणं। एवं सति चतुर्थाः प्रपितामह्याः पिण्डविच्छेदो भवति। अनपत्यानान्तु प्रेतानां सपिण्डीकरणं नास्ति । अन्यस्यापि यस्य सपिण्डीकरणं कार्यं यस्य न कार्य येन कत्री कार्य
For Private and Personal Use Only