SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१. २५] . -रह्य परिशिछे। RCO दस्वित्युक्त्वा कन्यामुक्षिप्य तदञ्जल्यक्षतान्वरमधीरोपयेबरोऽपि तन्मनि स्वाजल्यक्षतानारोपयेदेवन्त्रिवधू पूर्व वराजला वधूस्तण्डुलपूरणं कुर्यात्तदच. लावन्योथ समारोपणं कारयेदिदानी दाता वराय गोभूमिदासीयानशयनमन्नादिकमनुदानन्दद्या• दथ पुरोधाः कांस्य पय आसियाडुम्बयाईयाशाखया सपलाशया सहिरण्यपवित्रया सदूवीपविचयाभिषिञ्चेदलिङ्गाभि भिरथ वधूवरी स्व शेखरपुष्यं क्षीरघृतेनालाव्य परस्परतिलकङ्गुरुतः कण्ठे सजञ्चामुञ्चतः कौतुकसूत्रञ्च कर बध्नीयातामथ पुरोधास्तयोरुत्तरीयान्तयाः पञ्चपूगफलानि विवाहव्रतरक्षिणङ्गणाधिपमनम्मत्य गणानान्त्वा गणपतिं हवामह इत्यातून इन्द्रक्षुमन्तमिति च वधूवरयारुत्तरीयान्ता च नीललोहितं भवतीति बनीयादथ दाता सभाया दृड्डाः पुरन्ध्या ज्ञातिबान्धवाश्च क्रमादाशोभिराद्रीक्षतारोपणं कुर्युः ॥ २४ ॥ अथर्तुमत्याः प्राजापत्यमृती प्रथमे अनुकूलेऽहनि सुस्नातयान्नारब्धः प्राजापत्यस्य स्थालोपाकस्य हत्वता भाज्याहुतो जुहुयाहिष्णुयानिमिति तिस्रा ने जमेषेति तिसः प्रजापतेन त्वदित्येकाथाता मा शोशुच धमित्यभिमुश्य याः फलिनीया अफला For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy