________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
खाश्वलायनीये
[२. ३. १२]
एतां दक्षिणामुखाः प्रत्यङ्मुखा उदमुखाश्चतुर्थ ॥११॥
एतामितिवचनं योगविभागार्थ । इतरथा त्रिदिङ्मखास्त्रिबूंयः. चतुर्थ चतुर्वारं चिदिङ्मुखाः सदित्ययमर्थः स्यात् । योगविभागे सति प्रामुखास्त्रिः। चिदिङ्मुखाः सवदित्ययमी लभ्यते। त्रिदिमुखाश्च यथासयेन त्रीन् पादान् ब्रूयुः। चतुर्थवचनं चिरधिकारनिवृत्त्यर्थं । सर्वे प्रायश्चित्तादि समापयेयुः । ततो यथाशय्यं शेरते ॥ ११ ॥
संहाय सौर्याणि स्वल्ययनानि च जपित्वाऽन्नं संस्कृत्य ब्राह्मणान् भोजयित्वा स्वस्त्ययनं वाचयीत । ॥ १२॥
॥३॥ मंहाय मङ्गत्येत्यर्थः। दूदानों सङ्गतिविधानात् पूर्व यथाशय्यं शेरत इति गम्यते। समागम्य उदित श्रादित्ये मौर्याणि खस्त्ययनानि च जपेयुः। सूर्या नो दिवः। उदु त्यं जातवेदसमिति नव। चित्रं देवानां । नमो मित्रस्य. इत्येतेषां सौर्यसञ्ज्ञा कृता। स्वस्तिशब्दवन्ति वस्त्ययनानि. आ नो भट्राः स्वस्ति नो मिमोतां परावतो ये दिधिषन्त श्राय्यमित्येतानि। अन्नसंस्कारवचनं चरुशेषात् बाहाणभोजननिवृत्त्यर्थं । तेनानुप्रवचने चरुशेषादिति मिद्धम् ॥ १२॥
इति दितीये स्तीया कण्डिका ॥०॥
For Private and Personal Use Only