________________
Shri Mahavir Jain Aradhana Kendra
[१.२२.१५]
www.kobatirth.org
ह्यसूत्रे ।
सावित्या द्वितीयम् ॥ १२ ॥
सावित्री 'तत्सवितुर्वरेण्यम्' इत्येषा प्रसिद्धा । द्वितीयग्रहण
मुत्तरार्थम् ॥ १२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यद्यत् किश्चात ऊर्ध्वमनूक्तं स्यात् ॥ १३ ॥
अत्र साविची अनुक्रेति कृत्वा सावित्र्या द्वितीयं जुहोति । श्रत ऊर्द्धमपि महानाम्न्यादित्रतेषु यद्यदनूक्तं तेन तेन द्वितीयं जुहोति । एतदुक्तं भवति महानाम्न्यादिवतेषु श्रावणान्ते अनुप्रवचनीयामः कार्यः, तत्र सावित्र्या: स्थाने महानाम्नीभ्यः स्वाहा महाव्रताय स्वाहा उपनिषदे स्वाहा इत्येवं * द्वितीयं जुहोति । श्रन्यत्समानमिति । द्वितीयग्रहणं महानाम्न्यादिनामधेयेन होमायें । इतरथा मन्त्रेण होमे क्रियमाणे प्रतिमन्त्रं स्वाहाकारः 'स्यात्. स च प्रदानार्थ इति कृत्वा श्रनेका आहुतयः स्युः ततश्च - त्तरासां द्वितीयत्वं न स्यात् तस्मात् द्वितीयग्रहणम् ॥ १३ ॥
भागौ न भवतः ॥ १५ ॥
ऋषिभ्यस्तृतीयम् ॥ १४ ॥
eatedचनषिभ्य इत्यस्य विधायकत्वं निवर्त्य मन्त्रत्वज्ञापनार्थं । तेन ऋषिभ्यः स्वाहेति जुहोति ॥ १४ ॥
६३
सौविष्टकृतं चतुर्थम् ॥ १५ ॥
सङ्ख्यावचनं नियमार्थं । चतुर्थमेव न षष्ठमिति तेनाचाज्य
* द्वितीयं इति व्यादर्शे नास्ति ।
For Private and Personal Use Only