________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. १२]
-एनपरिशिये। मिकाङ्गुष्ठ यानाय कनिष्ठिकातर्जन्यङ्गुष्ठुरुदानाय सवाङ्गुलीभिः समानाय च मुखे जुहुयात्सर्वाभिरेव वा सर्वम्या जुहुयादेवं वाग्यता भुवा अमृतापिधानमसीत्यपिधानं प्राश्य शोधितमखपादपाणिदिराचामेदेवं भुञ्जानाग्निहोत्रफलमनुते बलपुष्टिमान् भवति सर्वमायुरेति ॥ ११ ॥ ___ अथास्तमिते सायंसन्ध्यामुक्तवदुपास्य होमवैश्वदेवगृहबल्यातिथ्यर्चनानि कृत्वा यदि दिवोदितकाण्यकृतानि यावत्यहरं यामिन्यास्तावत् क्रमेण सर्वाणि सौरं वर्जयित्वा कुर्यादाकृष्णीययैवायं दद्यादिति विशेषोष्टमों चतुर्दशी भानुवारं श्राइदिन तत्पूर्वदिनञ्च वर्जयित्वावशिष्टरात्रिषु नियमेनामात्यैः परिहता लघु भोजनं कृत्वा पत्न्या सह ताम्बूलादिसेवनं कृत्वा सध्यायां शून्यालये श्मशाने चैक वृक्षे चतुष्यथे शिवमात्र कायक्षनाग स्कन्दभैरवाधुग्रदेवगृहेषु धान्यगादेवविप्राग्निरूपाणामुपरि वा शुचौ देशे शुचिरार्द्रवस्त्रपादो न नमः शयनं कुर्यात् रात्रीति व्यख्यदायतीति वक्तं जपित्वा प्राशिरो दक्षिणतः शिरा वेष्टयित्वा देवतां नत्वा स्मरणं च कृत्वा वैणवदण्डमुदकपात्रं च शयनसमीपे निधाय प्रक्षालितपादः शयनं कुयात् प्रदोषपरयामा निद्रायातिक्रम्याथ प्रभाते इष्टदेवतां
2
.
For Private and Personal Use Only