SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४.८] -ग्टह्य परिशि। ३४१ शङ्खस्फटिकपुष्परागेन्द्रनीलशकलान क्रमेण क्षिता गोधूमयवमुद्गनीवारव्रीहिसर्षपश्यामाकतिलानारोप्यादिधातुजातङ्गर्भ क्षिपेत् सुवर्णगरुडं विष्णोः शम्भोस्तु वृषभं सर्वच नमः शिवायेति निक्षिप्याथ सुलग्ने देवमन्त्रेण प्रतिष्ठाप्य प्रतिष्ठितपरमेश्वर इत्यत्वा शलाकामपसारयेदथ देवं स्पृष्ट्वा तन्मयो भूत्वा ध्रुवाद्यौरिति सूक्तं जपित्वा प्रणवेन देवेङ्गन्यासं कृत्वा पुरुषसूक्तेन वा कर्ण सप्रणवव्याहृतिगायत्री जपित्वाचार्यः पुरुषसूक्तेनापतिष्ठेताथ यजमानः स्वागतं देवदेवेश मद्भक्त्या त्वमिहागतः। प्राकृतं त्वाच्च संदृष्ट्वा बालवद्भक्तवत्सलेति सकलचं शरणं प्रपद्य पुष्याजलिं दद्यात् ॥७॥ अथाचार्यत्वादि दत्वा शान्तिकलशोदकेन पञ्चामृतैश्चाभ्यर्च्य कुशोदकेन रत्नोदकेन स्नापयित्वा प. नस्तलिङ्गमन्त्रेण सम्यूज्य पादनाभिशिरःसु देवं संस्पृष्ट्व हैवेति विर्जपित्वा परिवारदेवताः सम्पूजयेदथ कत्ती वस्त्रालङ्कारगोभूहिरण्यान्याचार्याय तदर्धमृत्विग्भ्यस्तदर्धजापिभ्यस्तदर्धं सदस्याय यथाविभवं ब्राह्मणभोजनमाचतुर्थाहं प्रथमे देवस्य मधुना दितीये हरिद्रा सर्षपपिष्टेन तृतीये श्रीखण्डयवपिष्टेन * बालवत् परिपालयेदिति इति सं० का० पु. पाठः। For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy