SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [१.२२. ६] www.kobatirth.org गृह्यसूत्रे । ग्रहणान्तं वा ॥ ४ ॥ वेदग्रहणान्तं वा ब्रह्मचर्यं भवति प्रागूर्ध्वं वा द्वादशभ्यः । एवं ब्रुवता त्रिविधं स्नानं प्रदर्शितं भवति । विद्यास्नानं व्रतस्नानं विद्याव्रतस्नानमिति । प्राग्द्वादशभ्यो वेदमधीत्य यः स्नाति स विद्यास्नातकः । यस्तु द्वादशवर्षाणि ब्रह्मचर्यं कृत्वाऽनधीतवेदः स्नाति स व्रतस्वातकः । यस्तु पुनद्वादशवर्षाणि ब्रह्मचर्यं कृत्वाऽधीतवेदः स्नाति स विद्याव्रतस्नातकः । ननु विद्यान्ते गुरुमर्थेन निमन्त्र्य कृतानुज्ञातस्य वा स्नानमिति वच्यति श्रतः कथं व्रतस्नानस्य सम्भवः । उच्यते । विद्यान्त इति न विद्यासमाप्तो नानं चोद्यते किं तर्हि विद्याया 'अन्ते न मध्ये. तेन व्रतस्नातकोऽपि * मध्यमुत्सृज्य अन्तमारण्यकमधीत्य स्नायात् । रहस्ये चारण्यकं प्राधान्येन स्नाननिमित्तं चोद्यते 'नेदमनधीयन्त्स्नातको भवति' इत्यादिना । ततः स्विष्टकृदादि समापयेत् ॥ ४ ॥ Acharya Shri Kailassagarsuri Gyanmandir K 2 सायं प्रातर्भिक्षेत ॥ ५ ॥ अहनि रात्रौ चाचार्यार्थमशनार्थं चान्नं याचेत । त्पूर्वमित्यादि शास्त्रान्तरदृष्टो विधिर्द्रष्टव्यः ॥ ५ ॥ सायं प्रातः समिधमादध्यात् ॥ ६ ॥ • For Private and Personal Use Only • Cr अग्निं परिसमूह्येत्याद्युपस्थानान्ता धर्म भवन्तीत्युकं पुनः मायंप्रातर्ग्रहणं पूर्वेणामम्बन्धार्थं । तेन भैक्षं वा पूर्वं भवति समिदाधानं वेति क्रमानियमः सिद्धः ॥ ६ ॥ * मध्ये उत्सृज्येति व्यादर्शे 1 तत्र भव
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy