SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३४८ Acharya Shri Kailassagarsuri Gyanmandir श्राश्वलायनीय [०.२०] स्थिरुधिरवर्षाणि प्रपद्यन्त इत्येवमादीनि तान्येतानि सर्वाणि वायुदैवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति वात आवातु भेषजमिति स्थालीपाकमष्टशतं हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति वायवे स्वाहा महाङ्गुताधिपतये स्वाहा शीघ्रपाणये स्वाहा ईश्वराय स्वाहा सर्वोत्पातापशमनाय स्वाहेति महाव्याहृतिभिश्च हुत्वा शन्तातीयं जपेत् ॥ १७ ॥ स दिवमन्वावर्त्ततेथ यदास्यातिष्टतिरति दुःखं पर्वता वा स्फुटत्याकाशभूमिं कम्पते महादु उन्मूलयन्ति चतुष्पादं पञ्चपादं भवतीत्येवमादीनि तान्येतानि सर्वाणि सूर्यदैवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति बरमहां असि सूर्येति स्थालीपाकमष्टशतं हुत्वा पश्चभिराज्याहुतिभिरभिजुहोति रूयीय स्वाहा रुद्राधिपतये स्वाहा रविकिरणाय स्वाहा ईश्वराय स्वाहा सर्वोत्पातप्रशमनाय स्वाहेति महाव्याहृतिभिश्च हुत्वा सन्तातीयं जपेत् ॥ १८ ॥ स रात्रिमन्वावर्त्ततेऽथ यदास्य तारावर्षाणि चोल्काः पतन्ति निपतति धूमायन्दिशेो दहति केतवश्चा तिष्ठन्ति गवां शृङ्गेषु धूमो जायते गवां स्तनेषु रुधिर स्रवति राजाविन्द्रधनुर्दृष्ट्वाथ हिमान्युपपतन्ति इत्येव - मादीनि तान्येतानि सर्वाणि सेामदैवत्यान्यङ्गुतानि For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy