SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३६ च्या व जायनोये २. ५.१०] येते साहचर्यात्. तददत्रापि मास्तु वक्तुं न शक्नोति। तत्माहचर्यस्य क्वचिदप्यातीतत्वात्. तस्मादूहः काय इति। तत्र ब्रूमः। असमर्थत्वादूहेनास्तीकमेव केवल मभिधानं सम्पादनीयं। सपिण्डीकरणेन हि प्रेतत्वं निवर्ण पिनत्वं नाम संस्कारविशेषः शास्त्रगम्यः प्राप्यते. तच्च मावपि अविशिष्टमिति माहरपि अभिधत्ते पिढशब्दः। एवं च कृत्वा एकोडिछे शास्त्रान्तरदृष्टः पिशन्दप्रतिषेधोऽथापना. अहवादिना तिप्रसङ्गश्चास्ति । मावादधस्तयोऽपि शब्दाः प्रसज्यन्ते। तेनाप्येवं नेव्यते। पुनरपि बहुविद्भिर्विचार्य कार्थमित्यलमतिविस्तरेण ॥ ८॥ . एतेन माघ्यावर्ष प्रोष्ठपद्या अपरपक्षे ॥६॥ . एतेनेति पूर्वेद्युः प्रभृति कृत्स्नकर्मातिदेशः । एतदुक्तं भवति । प्रीछपद्याः समीपे योऽपरपक्षस्तत्राष्टम्यां माथ्यावर्षे नाम कर्म कर्त्तव्यं । तच्चैतेनाटकाकर्मणा व्याख्यातमिति। अत्रापि त्रिवहस्म कार्यमित्यर्थः ॥ ८ ॥ मासि मासि चैवं पितृभ्योऽयक्ष प्रतिष्ठापयेत् ॥१०॥ अपरपक्ष इत्यत्रापि सम्बध्यते. मध्यगतस्य विशेषाभावात् प्रयोजनवत्वाच्च । तच्च पूर्वपक्षनिवृत्त्यर्थं । एवमित्यक स्नोपदेशार्थ। तेनाअष्टक्यमिहातिदिश्यते. अनन्तरत्वात् । पिट भ्य इति मानिवृत्त्यर्थं । प्रतिष्ठापयेत् कुर्यादित्यर्थः । एतदुतं भवति। प्रतिमासमपरमझे For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy