________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. ५. ८
ग्राह्य सूत्रे।
१३५
गुरवो ये ते ज्ञातयो ये तेऽमात्या ये तेऽन्वास्निभ्यतत्ताभ्यश्च स्वधा नम इति तेनेोहो न कार्यः। श्रापस्तम्बेन तु 'एतत्ते मातरमा याश्च त्वामत्रानु' इति मन्त्रः पठित इति कृत्वा केचिदूई कुर्वन्ति. तच्चिन्यं । स्त्रीदित्वे युवामत्रानु बहुत्वे युष्मान त्रान्विति । अत्र पितरः अमीमदन्त पितर इत्यत्र च पिशब्दस्योहा न कार्यः । प्रकृतावसमर्थत्वात् । पिण्ड पित्यज्ञो हि तो: प्रकृतिः। तत्र च त्रयोऽभिधातुमभिप्रेताः। तस्मादनूहः उभयपिण्डानां च सकृदेवानुमन्त्रणं काय शक्यत्वात् न पृथक्। असावभ्यवामावभ्यवेत्यत्र च स्त्रीदित्वे बहुत्वे च अमौशब्दस्योहः। अभ्यजाथां. अभ्यध्वं. अञ्जाथां. अध्वमिति च यथार्थ। स्त्रीणं पृथग्वासो दद्यात् । अमंसर्गित्वात् । एतदः पितर इत्यत्रोहो न कर्त्तव्यः, असमर्थत्वादेव मन्त्रावृत्तिरस्त्येव। पिपिण्डान् स्त्रोपिण्डांश्च सकृदेवोपतिष्ठते शक्यत्वात् न पृथक् । अनूइश्च पूर्ववत् । मनोऽन्वाहुवामह इत्यादेश्चानूहः पूर्ववत् । तस्मादृचं नोहेदिति प्रतिषेधाच्च । प्रवाहणं चोभयपिण्डानां युगपदेव शक्यत्वात्. अनूश्च पूर्ववत्. छक्काच्च । 'वीर मे दत्त पितर.' इति पिढणं मध्यमपिण्डमादायानेनैव स्त्रीणामपि मध्यममाददीत. अनूहश्च पूर्ववत्। श्राधत्त पितर इति पिण्डदयं प्राशयेदनूहश्च पूर्ववत्. ऋक्वाच्च । यत्र त्वृचि ऊहमिच्छति तत्र विदधाति 'आत्मनि मन्त्रान् सन्नमयेदिति. इति नने' इति च । एवं निनयनवज पित्तशब्दस्योहा नास्तीत्युकं । सत्र यद्यच्यते. पिशब्दो बहुवचनान्तः पित्रादीस्त्रीनेव वक्ति माइचयात. यथा मित्राविति वरुणाविति चोक्ने मित्रावरुणी प्रती
For Private and Personal Use Only