________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
2 Y
Acharya Shri Kailassagarsuri Gyanmandir
[४. १३]
परिशिष्टे |
ક્
नित्यतन्त्रेन ओदनकसर यवागूरक्तपायसन्दधि क्षीरघृतमिति घृतात्तरां पृथक् च सर्वेषां वा पायसं शमीमयीनां समिधां प्रादेशमात्राणां दधिमधुघृताक्तानां शन्नादेवीरभिष्टय इत्यष्टशतं जुहुयान्महाव्याहृतिभिश्च हुत्वा शन्तातीयं जपेत् ॥ ११ ॥
स प्राचीं दिशमन्वावर्त्ततेऽथ यदास्य मणिकुम्भस्थालीतरणमायासेा राजकुलविवादा वा यानछत्रशय्यासनावसथध्वजग्गृ हैकदेशप्रभज्जनेषु गजवाजिमुयो वा प्रमीयेताश्वतरी दिवागभी जायते हस्तिनी वा मज्जत इत्येवमादीनि तान्येतानि सर्वाणीन्द्रदैवत्यान्यद्भुतानि तानि प्रायश्चित्तानि भवन्ति इन्द्रं वो विश्वतस्परोति स्थालीपाकमष्टशतं हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति इन्द्राय स्वाहा शचीपतये स्वाहा वज्रपाणये स्वाहेश्वराय स्वाहा सर्वोत्पातापशमनाय स्वाहेति महाव्याहृतिभिश्च हुत्वा शन्तातीयं जपेत् ॥ १२ ॥
स दक्षिणां दिशमन्वावर्त्ततेऽथ यदास्य शरीरे वारिष्टानि प्रादुर्भवन्ति व्याधयो वानेकविधा अतिदुःस्वप्नातिभोजनमतिमैथुनमतिनिद्रामालस्यं प्रेतं पततीत्येवमादीनि तान्येतानि सर्वाणि यमदेवत्यान्यतानि प्रायश्चित्तानि भवन्ति नाके सुपर्णमुपयन्त्य
For Private and Personal Use Only