SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४ खाश्वलायनीय [४. ११] __ अथारामेष्षप्येवं विशेषस्तु स्वस्तिवाचननान्दोश्राववेदिकुण्डमण्डप ऋत्विगाचार्यवरणादिपूर्ववत्कृत्वोक्तलक्षणस्य पद्मस्य मध्यदलबहिर्देशेषु ब्रह्मादीन् लेाकपालानभ्यर्च्य वस्त्रादीन्मङ्गलस्नानं वस्त्रगन्धादिना सम्पूज्य तेषु स्वर्णरूप्यफलानि बध्वा फलिते नेत्रे स्वर्णशलाकाजनेनाका सुवर्णस्तूच्या कर्णवेधं कृत्वाग्निं प्रतिष्ठाप्य सेमिाधेनुमिति ऋचा सौम्यञ्चाहुति हुत्वा स्विष्टकृदादि कृत्वाथ तथैव समिदाज्यतिलानष्टशतन्तदर्धसंख्यया वा हुत्वा कर्मशेषं समाप्य शान्तिकलशैर्यजमानञ्चाभिषिञ्चेयुः स च वस्त्रहिरण्यादिदक्षिणां दद्यादप्यलाभे तु दक्षिणाङ्गामलंकृतामाराममध्यादुदमखों उत्सृज्याचार्याय दद्याच्छेषं चतुथीहं फलन्तु सर्वकामावाप्तिरिति पूतानि ॥१०॥ देवाश्च हवासुराश्चैषु लोकेषु स्पर्धन्ते देवाः प्रजापतिमुपधावस्तेभ्य एतां देवीं शान्तिं प्रायच्छन्त ततः स शान्तिकासुरानभ्यञ्जयंस्तता वै देवा अभवन् परासुराभवत्यात्मनापरास्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेदाहः पूर्वाह्न एवं प्रातराहुतीहुत्वा दीन् शमीन्वीरणानि दधिसर्पिःसर्षपान् पलाशवतीमपामार्गशाखां स्त्रीषमित्येतान्याहरेदाहारयेदा। सातः शुचिः शुचिवासाः स्थण्डिलमुपलिप्य For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy