________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. २१. २६]
गृह्यसूत्रे।
१०६
माता रुद्राणां दुहिता वसूनामिति जपित्वोमुत्सृजतेत्युत्क्ष्य न् ॥२५॥
यद्युत्स्रक्ष्यन् भवति तदा एतां जपित्वा ॐ मुत्सृजतेति ब्रूयात् ॥ २५ ॥
नामांसे मधुपी भवति भवति ॥ २६ ॥ ॥२४॥
मधुपाङ्ग भोजनं श्रमांमं न भवतीत्यर्थः । कुतः। मांसस्य भोजनाङ्गत्वेन लोके प्रसिद्धत्वात्। अनेनाभ्युपायेन भोजनमप्यत्र विहितं भवति। पशुकरणपक्षे तन्मांसेन भोजनम्। उत्सर्जनपक्षे मांसान्तरेण । अध्यायान्तलक्षणार्थं द्विवचनं. मङ्गलार्थञ्च ॥ २६ ॥
इति प्रथमे चतुर्विंशतितमा कण्डिका ॥०॥
इत्याश्वलायनग्टह्यसूत्रविवरणे नारायणीयायां वृत्ती प्रथमा
ऽध्यायः।
अस्मिन्नध्याये स्थालोपाकादीन्युपाकमान्तानि काण्युकानि ॥०॥
For Private and Personal Use Only