________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ह्यसूत्रे ।
Acharya Shri Kailassagarsuri Gyanmandir
[३. ६.११]
अगमनीयां गत्वाऽयाज्यं याजयित्वाऽभोज्यं भुक्ताप्रतिग्राह्यं प्रतिगृह्य चैत्यं यूपं चापहत्य. पुनमी मै - त्विन्द्रियं पुनरायुः पुनर्भगः । पुनर्द्रविणमैतु मां पुनब्रह्मणमै मां स्वाहा । इमे ये धिष्ण्यासो अग्नयो यथास्थानमिह कल्पतां । वैश्वानरो वाटधानाऽन्तर्यच्छतु मे मनेा हृद्यन्तरममृतस्य केतुः स्वाहेत्याज्याहुतीर्ज्जुहुयात् ॥ ८ ॥
श्रादध्यादिति शेषः ॥ १० ॥
जपेद्दा ॥ ११ ॥
श्रगमनीयाङ्गत्वेति स्वभायीं रजस्वलां गत्वा षष्ठ्यादिषु वा प्रतिषिद्धरात्रिषु गत्वा । श्रयाज्यः न्यस्तमार्त्विज्यमिति निषिद्धः । भोज्यं लशुनादि गणिकान्नादि च । श्रप्रतिग्राह्यं शस्त्रविषमित्यादि प्रतियापुरुषद्रव्यं वा । श्रग्निचयनस्थं यूपं स्पृष्ट्वा च । तेषु पञ्चसु निमित्तेषु द्वाभ्यां एताभ्यां जुहुयात् । श्रज्याङतिवचनतन्त्रनिवृत्त्यर्थमिय्यते ॥ ८ ॥
समिधौ वा ॥ १० ॥
•
॥ ६॥
जपपक्षे स्वाहाकारं त्यजेत्. प्रदानाभावात् ॥ ११ ॥
इति तृतीये षष्ठी कण्डिका ॥ ० ॥
For Private and Personal Use Only
१७५