________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १. १३]
ग्टह्य सूत्र।
यावत्परिमाण ऊर्ध्वबाहुकः पुरुषस्तावत्परिमाणं दीर्घ भवति खातम् * ॥ ८ ॥
व्याममात्रन्तिर्यक् ॥ ६॥ पञ्चारनिमात्रं व्याम भवति। तिर्यवातावन्मात्रं भवेत्॥६॥
वितस्त्यवाक् ॥ १०॥ दादशाङ्गुलो वितस्तिः । तावन्मात्रमधस्तः कुर्यात् । खातलक्षणमुक्त्वा तस्य देशमाह ॥ १० ॥
अभित आकाशं श्मशानं॥ ११ ॥ श्मशानग्रहणेनात्र श्मशानद्वयं ग्टहते। कुतः । उत्तरत्र विशेषणदादहनस्य लक्षणं श्मशानस्येति । दहनदेशश्च श्मशानं मञ्चित्य यंत्रास्थीनि निधीयन्ते तच्च श्मशानं । तवयं सर्वत आकाशं भवेत्। श्रभित आकाशभिति अवता मध्ये तदनाकाशं भवेदिति ज्ञाप्यते।
बहुलैौषधिकं ॥ १२॥ तत् उभयं बहुलौषधिकं भवेत् ॥ १२ ॥ कण्ट किक्षोरिणस्त्विति यथाक्त पुरस्तात् ॥१३॥
कण्ट किक्षीरिणदिखति यथोक्र वास्तुपरोक्षायां तथेहापि कुर्यात् कण्टक्यादीनि षड्दासवेत् । उभयश्मशानेपीत्यर्थः ॥ १३ ॥
* व्यामेय्या यतं कुर्यादिति सो. पु. अधिक पाठः ।
For Private and Personal Use Only