________________
Shri Mahavir Jain Aradhana Kendra
[ २.२.४ ]
www.kobatirth.org
गृह्यसूत्रे ।
Acharya Shri Kailassagarsuri Gyanmandir
अथाग्रयणमुच्यते
सर्ऋतुभिः समूर्विधाभिः सजूरिन्द्राग्निभ्यां स्वाहा सजूऋतुभिः सजुर्विधाभिः सजूर्विश्वेभ्यो देवेभ्यः स्वाहा । सजूऋतुभिः सज्जूर्विधाभिः सजूद्यावापृथिवीभ्यां स्वाहेत्याहिताग्नेराग्रयणः स्थालीपाकः ॥ ४ ॥
*
।
विशेषादाहिताग्नेरपि सिध्यति श्रवणकर्मादिवत् श्रहिताग्निग्रहणं किमर्थं । अत्र ब्रूमः . श्रहिताग्नेराग्रयणान्तरस्य विहितत्वादेतदाग्रयणं न प्राप्नोति तस्मादाहिताग्निग्रहणमयञ्चा *पत्काले द्रष्टव्यः । इदं चास्य चेतायां भवति. नोपासने । तत् तु साधयिष्यामः । शास्त्रान्तरे च दृश्यते । 'आग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थीभ्यः' इति । तस्मात् चेतायामिति सिद्धं । दूह तु विधानं पाकयज्ञधर्मप्राप्त्यर्थं ॥ ४ ॥
११७
अनाहिताग्नेरपि शालाग्नौ ॥ ५ ॥
॥ २ ॥ अनाहिताग्नेरष्याग्रयणं कार्यं तच्च शालाग्नौ भवति । शालाग्निनामोपासनः । तर्हि शालाग्निग्रहणमपार्थकं । सत्यं. नियमार्थं तु तत्. अनाहिताग्नेरेवोपासन इति । तेनाहितास्त्रेतायामिति सिद्धं । स्विष्टकृतं हुत्वा चोरेकदेशं गृहीत्वा सव्ये पाणी कृत्वा दक्षिणेनाभिमृशेत् 'प्रजापतये त्वा' इति मन्त्रेण । ततो 'भद्रान्नः श्रेयः' इति प्राश्य ad आचम्य तत्रैवासीनो नाभिमालभेत. 'मोऽसि' इति । पित्नी
व्यापत्कल्प इति सो० २ पु० पाठः ।
+ पत्नी तु मध्यच० इति सो० २ पु० पाठः ।
For Private and Personal Use Only