SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२ याश्वलायनीये [१.५.४] कुलमग्रे परीक्षेत ये मातृतः पितृश्चेति यथोक्तं पुर स्तात् ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir T *कुलशब्देनोभो वंशौ महापातकादिरहिताविति सिद्धी तथाऽपस्मारादिदोषरहिताविति कुलमग्रे प्रथमं परीक्षेत । कथं । ये मातृतः पितृतश्चेति यथोक्तं पुरस्तात् । ।" ये मातृतः पितृतश्च दशपुरुषं समनुष्ठितविद्यातपोभ्यां पुण्यैश्च कर्मभिर्येषामुभयतो वा ब्राह्मण्यं निनयेयुः पिटत' इति । श्रग्रेवचनं बधूवरगुणेभ्यः कुलमेव प्रधानं स्यात् इत्येवमर्थं ॥ १ ॥ अथ वरगुणमाह । बुद्धिमते कन्यां प्रयच्छेत् ॥ २ ॥ अर्थदर्शिनी बुद्धिः । बुद्धिमते कन्यां प्रयच्छेत् ॥ २ ॥ अथ कन्या गुणमाह । कोऽर्थः । यः शास्त्राविरुद्धः । तदते बुद्धिरूपशील लक्षणसम्पन्नामरोगामुपयच्छेत ॥ ३ ॥ बुद्धिरूपशीललक्षणैर्युक्तां रोगवर्जितां कन्यामुपयच्छेत स्त्रीकुर्यात्। यत्र स्वमनो रमते तद्रूपं ॥ ३ ॥ लक्षणानां दुरगाहलं मला परीक्षान्तरमाह । दुर्विज्ञेयानि लक्षणानीति ॥ ४ ॥ लक्षणानि दुर्जेयानीति कृत्वा एवं परीक्षेत ॥ ४ ॥ * कुलशब्देनेत्यादिरहितावित्यन्तं सेो० च्यादर्शपु० नाति । † ये मातृत इत्यारभ्य पिटके इत्यन्तं सं० पु० नास्ति । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy