________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२
याश्वलायनीये
[१.५.४]
कुलमग्रे परीक्षेत ये मातृतः पितृश्चेति यथोक्तं पुर
स्तात् ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
T
*कुलशब्देनोभो वंशौ महापातकादिरहिताविति सिद्धी तथाऽपस्मारादिदोषरहिताविति कुलमग्रे प्रथमं परीक्षेत । कथं । ये मातृतः पितृतश्चेति यथोक्तं पुरस्तात् । ।" ये मातृतः पितृतश्च दशपुरुषं समनुष्ठितविद्यातपोभ्यां पुण्यैश्च कर्मभिर्येषामुभयतो वा ब्राह्मण्यं निनयेयुः पिटत' इति । श्रग्रेवचनं बधूवरगुणेभ्यः कुलमेव प्रधानं स्यात् इत्येवमर्थं ॥ १ ॥
अथ वरगुणमाह ।
बुद्धिमते कन्यां प्रयच्छेत् ॥ २ ॥
अर्थदर्शिनी बुद्धिः । बुद्धिमते कन्यां प्रयच्छेत् ॥ २ ॥ अथ कन्या गुणमाह ।
कोऽर्थः । यः शास्त्राविरुद्धः । तदते
बुद्धिरूपशील लक्षणसम्पन्नामरोगामुपयच्छेत ॥ ३ ॥ बुद्धिरूपशीललक्षणैर्युक्तां रोगवर्जितां कन्यामुपयच्छेत स्त्रीकुर्यात्। यत्र स्वमनो रमते तद्रूपं ॥ ३ ॥ लक्षणानां दुरगाहलं मला परीक्षान्तरमाह । दुर्विज्ञेयानि लक्षणानीति ॥ ४ ॥
लक्षणानि दुर्जेयानीति कृत्वा एवं परीक्षेत ॥ ४ ॥
* कुलशब्देनेत्यादिरहितावित्यन्तं सेो० च्यादर्शपु० नाति । † ये मातृत इत्यारभ्य पिटके इत्यन्तं सं० पु० नास्ति ।
For Private and Personal Use Only