SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २१६ www.kobatirth.org व्यश्वलायनीये Acharya Shri Kailassagarsuri Gyanmandir १७] प्राप्यागारमश्मानमभिङ्गोमयमक्षतां* स्तैलमप उप [8. 8. स्पृशन्ति ॥ १३ ॥ गृहं प्राप्याश्मादीनुपस्पृशन्ति ततः प्रविशेरन् ॥ १३॥ नैतस्यां राज्यामन्नम्पचेरन् ॥ १४ ॥ एतस्यां रात्र्यां अन्नन्न पचेरनमात्याः ॥ ९४ ॥ क्रीतेोत्पन्नेन वा वत्र्त्तेरन् ॥ १५ ॥ क्रीतेन वा उत्पन्नेन वा वर्त्तेरन् । केचिदेतत्सूत्रं न पठन्ति । ॥ १५ ॥ चिराचमक्षारलवणाशिनः स्युः ॥ १६ ॥ सर्वेऽमात्याः ॥ १६ ॥ दादशराच वा महागुरुषु दानाध्ययने वर्जयेरन् । 11 2011 मातापितरौ यश्चोपनीय कृत्स्नं वेदमध्यापयति एते महागुरवः । एतेषु मृतेषु द्वादशराचं वा दानाध्ययने वर्जयेरन् । दशाहं वेति वक्ष्यमाणेन सह विकल्पः । नात्रा शौचं विधीयते । श्रपि तु दानाध्ययनवर्जनमात्रं । श्रशोचन्तु स्मृत्युक्तन्द्रष्टव्यन्दशाचं शावमाशैौचमित्यादि ॥ १७ ॥ * तिलानिति मुद्रितपु० तथा का० पु० पाठः । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy