________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
घाश्वलायनीये
[३. ४. ५]
सुमन्तुजैमिनिवैशम्पायनपैलसूत्रभाष्यभारतमहाभारतधीचाया जानन्ति बाहविगायेगौतमशाकलाबाचव्यमाण्डव्यमाण्डकेया गार्गी वाचक्नवी वडवा प्राचीथेयी सुलभा मैत्रेयो. कोलं कौषीतकं पैङ्गा महापैङ्गां सुयज्ञं शाङ्खायनमैतरेयं महतरेयं शाकलं बाष्कलं सुजातववामौदवाहिं महोदवाहिं सैौजामिशौनकमाश्वलायनं ये चान्ये आचायीस्ते सर्व तृप्यन्विति ॥४॥
चयोविंशति वाक्यानि. तत्र कहोलादिषु अर्थात् तर्पयामिशब्दः कार्यः । सर्वत्र प्रतिवाक्यं तर्पणपात्. एकमन्नाणि कर्माणति न्यायात् ॥ ४ ॥
प्रतिपुरुषं पितृस्तर्पयित्वा गृहानेत्य यददाति सा दक्षिणा ॥५॥
पितरं पितामहं प्रपितामहं च तर्पयित्वा ग्रहानेत्य यद्ददाति अतिथिभोजन भिक्षादानादि सा ब्रह्मयज्ञस्य दक्षिणा भवति । यद्ददातीति सिद्धवदुपदेशान्नापूर्व विधीयत इति गम्यते । अपूर्वविधौ तु ग्टहानेत्य दद्यादित्यवक्ष्यत् । मदक्षिणत्वं ब्रुवता सोमयागसाम्यं प्रदर्शितं प्रशंमाथ। *क्रतुना तेनास्थेष्टं' इत्यादि प्रशंसा श्रूयते । __ * क्रतुना तेनास्येशमिट स्य स्थाने 'उत्तरत्र च मेघो हविधीनं' इति सं० पु. पाठो वर्तते ।
For Private and Personal Use Only