________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१.१०]
- परिशिष्टे ।
रजिरापेो अस्मान्मातरः शुन्धयन्त्विदमापः प्रवहतेत्येताभ्यां सुमित्रा न आप ओषधयः सन्त्वित्येतेन चात्मानं शिरसि मार्जयेत्संस्कार्यमपि संस्कारकर्मस्वथामिमाश्च म इति संस्थाजपेनापतिष्ठते तता ब्रह्मा चाथ कतीग्नेः परिसमूहनपर्युक्षणे कुर्यादेतत्तन्त्रमन्येषामस्थालीपाकवत् सुकृतकर्ममन्त्रान् जुहुयात् ॥ १७ ॥
अथ नित्यमोपासनन्तस्य सायमारम्भोऽनस्तमित आदित्ये सायमग्नेः प्रादुष्करणमनुदिते प्रातः प्रदाघान्तः सायं होमकालः सङ्गवान्तः प्रातनीच तन्त्रमिष्यतेऽग्निं परिसमूह्य परिस्तीर्य पर्युक्ष्य हैाम्यमपक्कमुल्मुकेनावज्चाल्य तेनैव चिः परिहृत्योल्मुकन्निरस्येत् पक्कमुदगङ्गा रेषधिश्रित्य प्रोक्ष्याद गुद्दास्य तानङ्गारानतिसृजेदेष हाम्यसंस्कारः, पयोदधिसर्पिर्यवागूरोदन - स्तण्डुलाः सेामतैलमापो व्रीहया यवास्तिला इति है।म्यानि, तण्डुला नीवारश्यामाकयावलाना ब्रीहिशालियवगोधूमप्रियङ्गवः स्वरूपेणातिहोम्याः स्तिलास्वरूपेणैव शतश्चतुःषष्टिवीहुतिः ब्रोहियवानान्तदर्धन्ति लानान्तदर्धं सर्पिस्तैलं च तिलञ्च तिलातसीकुसुम्भानां येन प्रथमामेतां जुहुयात्तेनैव द्वितीयां जुहुयाद्येनैव सायं जुहुयात्तेनैव प्रातः सायं प्रातहीमा सायं वा समस्येन्नतु प्रातः सायं हो मौ ॥ १८ ॥
20
For Private and Personal Use Only
१८९