________________
Shri Mahavir Jain Aradhana Kendra
३०२
www.kobatirth.org
ब्यश्वलायनीय
Acharya Shri Kailassagarsuri Gyanmandir
वा यजेत, प्रतिमास्वक्षणिकासु नावाहनविसर्जने भवतः, स्वाकृतिषु हि शस्तासु देवता नित्यं सन्निहिता इत्यस्थिरायां विकल्पः स्थण्डिले तूभयं भवतु, प्रतिमां प्राद्मखीं उदङ्मुखेायजेतान्यत्र प्राङ्मुखः सम्भृतसम्भारः यजनभवनमेत्य द्वारदेशे स्थित्वा हस्ततालचयेणापसर्पन्तु ये भूता ये भूता भूवि संस्थिताः ये भूता विघ्नकत्ती रस्ते नश्यन्तु शिवाज्ञयेति विघ्नानुदास्य प्रविश्य ये भ्यो माता मधुमत्यिन्वते पय एवापिचे विश्वदेवायवृष्ण इति जपित्वा शुचावासने उपविश्य पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता त्वश्च धारय मान्देवी पविचकुरु चासनं इत्युपविश्याचम्यायतप्राणः सङ्कल्प्य शुचिशंखादिपाचमद्भिः प्रणवेन पूरयित्वा गन्धाक्षतपुष्पाणि प्रक्षिप्य सावित्याभिमन्त्रा तीर्थान्यावाह्याभ्यर्च्य पविचपुष्पाणि तदुदकेनापोहिष्ठीयाभिरात्मानमायतनं यजनाङ्गानि चाम्युक्ष्य कियाङ्गोदककुम्भङ्गन्धादिभिरभ्यर्च्य तेनादकेनाबधान कुर्वीत नमान्तनाम्ना तल्लिङ्गमन्त्रेण वा क्रमेणोपचारान्दद्यात् पुष्पोदकेन पाद्यमर्ध्यच्च पाचान्तरेण सगन्धाक्षतकुसुमान्दद्यादावाहनमासनं पाद्यमर्घ्यमाचमनीयं स्नानमाचमनं वस्त्रमाचमनमुपवीतमाचमनं गन्धपुष्पाणि धूपन्दीपं नैवेद्यं पानार्थं जलमुत्तरमा
·
[२.१०]
For Private and Personal Use Only
V