________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२४
धाश्वलायनोय.
[३.६]
संशाध्य वीजाङ्कराण्यादाय जलाशयमेत्याथ कती जलान्ते चतुरखां वेदिं कृत्वा बीनुपलानभ्यक्तनापितान दक्षिणाग्रसंस्थान स्थापयित्वा मध्यमे प्रेतं उत्तरे तत्सखीन दक्षिणे यममित्यावाह्योपलानलंकृत्यार्चयित्वा तदन्ते तेभ्य एकैकं पिण्डं दत्वोदकुम्भं छत्रपादुकाश्च निवेद्य सर्वतोऽलंकरणानि दद्यादथ केशादि वापयित्वा ज्ञातिबान्धवाः सातास्त्रोंस्त्रीनञ्जलीन प्रेताय दद्युनैषामुपलनियमाथ पुरन्थ्योऽभ्यक्तस्माताः शुक्लवाससश्चक्षुषी आञ्जयेयुरथ पूर्ण सपल्लवमुदकुम्भं धृत्वा अन्वागारं व्रजेयुरन्येनान्नेन वा वर्तेरन् गृहे वा पचेरन ॥८॥ __ अथैकोद्दिष्टन्तत् त्रेधा भवति नवं मिश्रं पुराणं चेत्यन्तर्दशाहे नवं मिश्राणि मासिकानि चतुर्दश्यादा पुराणानि, तत्र नवानि व्याख्यातानि, मिश्राणि प्रतिमा मृताहे हादशमासिकानि तेषामाद्यमेकादशेऽह्नि कुर्युरूनानि चत्वानमासिकमेकं त्यैपक्षिकमूनषाएमासिकमूनाब्दिकं चेति तानि तस्य तस्यान्ते चतुरहः कुर्यान्न दित्रिपुष्करेषु नन्दाभूतामावास्या भागवे कृत्तिकासु कुर्याद्भद्रासु तिथिषु भानुभौममन्दानां त्रिपादाणां च योगे त्रिपुष्करामकरधयारेकतरयोगे दिपुष्कराणि तानि इमानि षोडशश्राद्धानि स्वे
For Private and Personal Use Only