Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BIBLIOTHECA INDICA;
COLLECTION OF ORIENTAL WORKS
PUBLISHED UNDER THE SUPERINTENDENCE OF THE
ASIATIC SOCIETY OF BENGAL,
New Series, Nos. 102, 132, 143 and 164.
THE
GRIHYA SUTRA OF ASWALA'YANA,
WITH THE
COMMENTARY OF GARGYA NARAYANA,
EDITED BY
RAMANARAYANA VIDYARATNA,
AND
ANANDACHANDRA VEDANTAVAGISA.
CALCUTTA:
PRINTED BY C. B. LEWIS, BAPTIST MISSION PRESS.
1869.
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यसूत्राणि।
आश्वलायनप्रणीतानि।
गार्यनारायणीयवृत्तिसहितानि।
रामनारायण-विद्यारत्नेन
तथा
श्री आनन्दचन्द्र-वेदान्तवागीशन च
परिशोधितानि ।
कलिकाताराजधान्यां
वाटिष्ठमिपानयन्त्रे सि, वि, लुइस साहेवेन मुद्रितानि ।
संवत् १९२४ । खोः १८६६ ।
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विज्ञापनम् ।
अत्रत्यास्यातिकाख्यसमाजाधिपतीनामनुज्ञवैतेषां नारायणोयवृत्तिसहितानामाश्वलायनप्रणीतानां ग्टह्यसूत्राणां बतीयाध्यायस्य नवमकण्डिकापर्यन्त-ग्रन्दस्य शोधनकायं समाप्य लोकान्तरं गते रामनारायण-विद्यारने तत्मभाध्यक्षमण्डलादनुमतिं लब्धा मयावशिष्टग्रन्यभागं बहुयत्नेन यथामति संशोध्यैतद्वन्यस्य मुद्राकायं ममापितं। किन्तूविद्यारत्नेन मंशोधना) पाठभेदप्रदर्शनार्थञ्च यान्यष्टौ पुस्तकान्याहतानि न तानि सर्वाणि मद्धस्तगतानि । तेनास्य मंशोधनकाले यत्र सन्देहो जातस्तदोलसभासम्पादकेन महोदथेन श्रीमता राजेन्द्रलालमित्रेण साई पराम्मृश्य तत्र तन्मीमांमितं । अतोऽपि यदि कुत्रचित् बुटिरनुभूयते तेनाई क्षन्तुमई इति॥ कलिकाता ब्राह्मममाज। श्री आनन्दचन्द्र शर्मणः।
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यानि पुस्तकान्यवलम्ब्येतस्मिन् पाठभेदं प्रकाशोतं तथैतत्
संशोधितच तेषां सङ्केतनाम्नां स्फुटोकरणम् ।
टीकापु० ........ टीकापुस्तकं-अत्र टीकामानं वर्तते। यादी पु० ........ यादर्ण पुस्तकं-अत्र मूलं ठीका चाभे वत्तत । मू० पु........... मूल पुस्तक-यत्र केवलं मूलं वर्त्तते । सं• पु० ..........संस्कृत पाठर हादानीत पुस्तकं | सो. पु. ....... व्यास्यातिकसोसाइटीटहादानीत पुस्तकं । सो०२ पु०........ तद् हादानीतं दितीय पुस्तकं । वा० पु. ........ वारान शीत यानीत पुस्तकं । मु० पु........... मुद्रित पुस्तकं-अत्र सूलमात्रं वर्तते ।
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रश्वलायनीयगृह्यत्रचाणां रुचीपचं ।
प्रथमाध्याये
कण्डिकाः १ – २४ । स्थालीपाका पाकान्तानि कर्माणि ।
अथ प्रथमाध्याये प्रथमा कण्डिका ।
सूत्रं ।
१ गृह्यव्याख्यानप्रतिज्ञानं ।
२
पाकयज्ञप्रकारकथनं ।
३ पाकयज्ञप्रकारस्य त्रैविध्योपदेशः ।
8
एतान्यपि कर्म्मणि नित्यानि श्रौतस्तुल्यानि यहितानेरपि स्युः ।
५
पाकयज्ञानामर्थवादरूपं ब्राह्मणं ।
इति प्रथमे प्रथमा कण्डिका ।
अथ प्रथमे द्वितीया कण्डिका ।
सूत्रं । १ सायम्प्रातः पक्वद्दविष्य होमः T: 1
२ देवयज्ञकथनं ।
१३ स्वाहाकारेण वलिहरणं ।
४ वलिप्रदानाईदेवता निर्णयः ।
8
५ दिक्षु देवताभ्यो देवता पुरुषेभ्यो वलिचरणं ।
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
C
www.kobatirth.org
(२)
मध्ये ब्राह्मणे ब्रह्मपुरुषेभ्यो वलिहरणं ।
७ मध्ये विश्वेभ्यो देवेभ्यो वलिहरणं ।
मध्ये दिवसे दिवाचारिभ्ये भूतेभ्यो बनिहरणं ।
,
रात्री, नक्तचारिभ्यो भूतेभ्यो बलिहरणं ।
१० सर्व्वशेषे रक्षोभ्यो वलिहरणं ।
११ पिटयज्ञे प्राचीनावीती अन्यत्र निनयादिषु दक्षिणावीती ।
इति प्रथमे दितीया कडिका ।
सूत्रं ।
१ वच्यमाणकर्म्मणां होमविधिः ।
२ पवित्राभ्यामाज्यस्योत्पवनं ।
३ पवित्र लक्षणेोत्पवनयो निर्णयः ।
Acharya Shri Kailassagarsuri Gyanmandir
अथ प्रथमे तृतीया कण्डिका ।
७
8 याज्य हामेषु परिस्तरणं कार्य्यं वा न वा ।
५
पाकयज्ञेषु व्याज्यभागी कार्य्यी वा न वा ।
६ धन्वन्तरियां शूलमवञ्च वर्जं सर्व्वेषु पाकयज्ञेषु ब्रह्मा कार्यो
वा न वा ।
अनादेशे नामधेयेन होमः ।
८ च्यनादेशे देवता निर्णयः ।
£
एक वर्द्धरादियज्ञाः समानकालिकाः ।
१० पूर्वोक्तस्य प्रमाणार्थं यज्ञगायोदाहरणं ।
इति प्रथमे टतीया कण्डिका ।
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ प्रथमे चतुर्थी कण्डिका । .
सूत्र।
१ चौलकम्मादीनां कालो विधीयते। २ एके याचाः सर्वस्मिन् काले विवाहमिच्छन्ति । ३ याज्यहोमः । ४ ऋगाऊतयोव्याहृत्याहुत यश्च । ५ उभयाहुतिसमुच्चयन्त्वेके। .. ६ एके अनादेशाजतोनिच्छन्ति । ७ तेषामाऊतयः।
इति प्रथमे चतुर्थो कण्डिका।
अथ प्रथमे पञ्चमो कण्डिका। सूत्र। १ वंशपरीक्षा। २ वरगुणकथनं ।
कन्या गुणकथनं। ४ परीक्षान्तरं। ५ क्षेत्राद्यसम्मत्यिशः परीक्षा। ६ पिण्डानां मदिशेधकथनं ।
इति प्रथमे पञ्चमी कण्डिका ।
अथ प्रथमे षष्ठी कण्डिका । सूत्रं । १ ब्राह्मादि बरधा विवाह कथनं ।
इति प्रथमे षष्ठी कण्डिका ।
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४) . अथ प्रथमे सप्तमी कण्डिका ।
सूत्र।
१ विवाहे देशधर्मग्रामधर्म कुल धानां कर्त्तव्यता । २ जनपदादिधर्ममिति यहच्यामस्तत्सर्वत्र समानं । ३ पाणिग्रहणविधिः । पत्रकामिना अङ्गु छग्रहणं । ४ दुहिटकामिना अङ्गलिग्र हगां । ५ उभयका मिना अङ्गहाङ्कलिसहित हस्तग्रहणं । ६ अग्न्युदककुम्भप्रदक्षिणे वधूजयमन्त्रः । ७ अपमारोहणे प्राचार्यजपमन्त्रः ! ८ लाजहोमप्रकारः। मात्रादिदिला जानावपति । ६ वरो जामदग्न्यश्चेत् त्रिीजानावपति ।
___ लाजायां हविरवधारणं | ११ वरकत कमवदानं । १२ अवदानमेवं सर्वत्र। १३ वरक कहोममन्त्राः । १४ अमन्त्रकं शूर्प युटेन वधूकर्तृकं लाजादानं। १५ एके लाजानोप्य पश्चात्परिणयन्ति । १६ शिखाविमुञ्चनं । १७ दक्षिणशिखां विमुञ्चति । १८ उत्तरशिखां विमुञ्चति । १६ सप्तपदीगमनं। २० उभयोः शिरसि उदकुम्भसे चनं । २१ ग्रामान्तरगमने अन्तरावसतिः । २२ ध्रुवारुन्धु त्यादि दृष्ट्वावार विसर्जनं ।
इति प्रथमे सप्तमी कण्डिका ।
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५)
अथ प्रथमे अटमी कण्डिका । सूत्रं । १ यानारोहण मन्त्रः । २ नावारोहणमन्त्रः । ३ उदकादुत्तारणमन्त्रः । ४ वधूर्यदि रोदिति तदा रतां जयेत् । ५ विवाहाग्नि ग्टहीत्वा गन्तव्यं । ६ देशरक्ष चतुष्प यादी जपमन्त्रः । ७ पथिका ईक्षकाः सन्ति चेत् तानेत या ईक्षेत । ८ ग्टहप्रवेशमन्त्रः । ६ उपवेशनदधिप्राशन हृदयाञ्जनादयः। १० विवाहावधि ब्रह्मचर्य धारणादिः ।
बिरात्रं हादशरात्रं वा ब्रह्मचर्य धावणं । १२ सम्बत्मरं वा ब्रह्मचर्य धारणं । १३ व्रतानन्तरं वधूवस्त्रदानं । १४ ब्राह्म गोभ्योऽनदानं । १५ स्वस्तिवाचनं ।
इति प्रथमे अष्टमी कण्डिका ।
अथ प्रथम नवमी कण्डिका । सूत्रं । १ पाणिग्रहणप्रति रह्याग्निपरिचरणं । २ अनौ नये प्रायश्चित्तं कृत्वा पुनरग्निपरिग्रहणं । ३ एके अग्न्यु पशान्ता पत्या ग्रहणं वदन्ति ।
222
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8 तदग्निपरिग्रहणं अग्निहोत्रविधानेन भवति । ५ होमादिकालव्याख्या। ६ होमद्रव्यकथनं। ७ द्रव्याभावे द्रव्यान्तरकथनं । - सायम्मातामः ।
इति प्रथमे नवमी कण्डिका ।
अथ प्रथमे दशमी कण्डिका ।
सूत्र।
१ पार्वणस्थालोयाकः । २ भोजननियमः। ३ इध्मावहिंघोळन्धनं। ४ देवताकथनं। ५ काम्यदेवताकथन। है शूर्प मुछिनिवपनं । ७ शूर्पमुरि प्रोक्षणं । ८ घवघातप्रक्षालन नानाश्रपणानि !
एकत्रश्रपणम्बा। नानाश्रपणविधानं। एकत्र श्रषणविधानं ।
याज्योत्पवनादिः। १३ व्याघाराज्यभागौ खिरवडोमच । १४ व्याग्नेयादिहोमः। १५ याज्यभागयोर्यज्ञचक्षरूपत्वं । १६ यज्ञपुरुषस्य उपवेशननियमः | १७ छनेरुत्तर पूर्वदेशे होमः ।
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८ हविघादेशनियमः। १६ पञ्चावत्तिहोमनियमः । २० खिसकृद्धोमनियमः । २१ खिसकृद्धोमे हविःोघं नास्ति । २२ खियकृद्धाममन्त्रः। २३ पूर्ण पात्रनिनयनं। २४ पूर्णपात्रनिनयनकालः। २५ पाक यज्ञतन्त्रः। २६ दक्षिणादानं ।
इति प्रथमे दशमी कण्डिका ।
अथ प्रथमे एकादशी कण्डिका। सूत्र। १ पशुकल्पः। २ पशृपस्पर्श नं । ३ पशुप्रोक्षणं । 8 पशुनिन यनं। ५ पशुनिनयनं मन्त्रवण ।
उप्काहरणं । ७ शामित्रकथनं। ८ पश्वनारम्भणं। ६ अनारम्भ कत्र्त कथनं । १० वपाहोमः। ११ स्थाली पाकश्रपणं। १२ पश्ववदानं स्थालीपाकहोमश्च ।
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३ अवदानसहित होमो वा। १४ प्रत्येकावदाने दिहिरवदानं । १५ तूणी हृदयशूलाचरणं ।
इति प्रथमे एकादशी कण्डिका।
अथ प्रथम बादशी कण्डिका । सूत्रं। १ चैत्य यज्ञे खिरकृतः प्राक् वलि हरणं । २ विदेशस्थ चैत्य पो पलापा दूतेन वलि हरणं । ३ भयसम्भावनायां दूताय पा स्त्रदानं । ४ नद्यन्तरा चेत् प्लवरूपदानं । ५ धन्वन्तरिश्चैत्यश्चेत्पुरोहिताय वलिहरणं ।
इति प्रथमे द्वादशी कण्डिका ।
अथ प्रथमे त्रयोदशी कण्डिका । सूत्र। १ पंसवनं, अनवलाभनञ्च । २ पुंसवनं कर्म। ३ प्रश्नवचनं । ४ त्रिः प्राशनं। ५ छानवलोभनं कर्म। ६ नस्तकरणं। ७ हृदयस्पर्शमन्त्रः ।
इति प्रथमे त्रयोदशी कण्डिका ।
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(६) अथ प्रथमे चतुर्दशी कण्डिका ।
सूत्र
१ सीमन्तोन्नयनं कर्म । २ तस्य कालनिर्णयः। ३ होममन्त्रः। ४ सीमन्तव्य हुन। ५ चतुवा व्यूहति । ६ वीणागाधकप्रेषणं । ७ गेय गाथाकथनं । ८ ब्राह्मण्यो यद्ब्रु यस्तदाचरणं । ६ दक्षिणादानं।
इति प्रथमे चतुर्दशी कण्डिका ।
अथ प्रथमे पञ्चदशी कण्डिका । सूत्र। १ जातकर्म । २ मेधाजन नजपः। ३ अंश स्पनिं। ४ नामकरणं। ५ नामलक्षणं । ६ चतुरक्षरं वा नाम । ७ नाम्नि कामनानिर्णयः । ८ पुंनामधेयानि युग्माक्षराणि ।
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०) & स्त्रीनामधेयानि अयुग्माक्षराणि । १० येन नाम्ना उपनीतः अभिवादयते तत्कुर्यात् । ११ मूद्धी वध्राणजपः। १२ कुमाऱ्या अमन्त्रकं कर्म।
इति प्रथमे पञ्चदशी कण्डिका।
अथ प्रथमे घोडशी कण्डिका । सूत्र। १ अन्नप्राशनं । २ यजमांसानाशनं । ३ तित्तिरिमांसान्नाशनं। ४ धुतोदनानाशनं । ५ अन्नाशनमन्त्रः। ६ कुमाऱ्या अमन्त्रकं ।।
इति प्रथमे षोडशी कण्डिका ।
अथ प्रथमे सप्तदशी कण्डिका।
सूत्र।
१ चौलं कर्म । २ पूर्ण पात्राधानं। ३ कुमारावस्थानं द्रव्यासाद नञ्च । ४ कुशपिञ्जूलहस्तकुमारपित्रवस्थानं ! _ब्रह्मा वा कूश पिशूलानि धारयेत्।
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ११ )
६ काम् निनयनमन्त्रः ।
७
शिर उन्दनमन्त्रः ।
८ कुशपिल निधानमन्त्रः ।
C
& तेषु ताम्रक्षुरस्थापनं ।
१० केशछेदनमन्त्रः ।
११ केशस्थापनं ।
१२ द्वितीयस्य तृतीयस्य मन्त्रैौ ।
१३_ चतुर्थस्य मन्त्रः ।
१४ एवमुत्तरतः ।
१५ क्षुरधारशोधनमन्त्रः ।
१६ नापितानुशासनं ।
१७ केशसन्निवेशकरणं । १० कुमार्य्य अमन्त्रकं ।
इति प्रथमे सप्तदशी कण्डिका ।
अथ प्रथमे अष्टादशी कण्डिका ।
सूत्रं I १ गोदानं कर्म्म
1
२
तत्र काल लनिर्णयः ।
३ मन्त्रे केश शब्देषु श्मश्रुशब्द कर
४ पूमश्रुवपनं ।
५ क्षुरधारशोधने विशेषमन्त्रः ।
६ नापितानुशासनं ।
9
Acharya Shri Kailassagarsuri Gyanmandir
चाय दानप्रार्थना |
B
}
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२) ८ दक्षिणादानं। र संवत्सरव्रताचरणादेशः ।
इति प्रथमे अष्टादशी कण्डिका।
अथ प्रथमे एकोनविंशतितमा कण्डिका । सूत्र। १ उपनयनं । अयमे वर्षे ब्राह्मणस्य । २ गभीरमे वर्षे वा। ३ एकादशे वर्षे क्षत्रियस्य । ४ द्वादशे वैश्यस्य। ५ आयोडशात् ब्राह्मणस्य नातीतः कालः । ई यादाविंशात् क्षत्रियस्य, याचतुर्विंशात् वैश्यस्य । ७ अत ऊई व्यचीर्णप्रायश्चित्तान् नाध्यापयेत् । ८ सम्बीतचर्मनिर्णयः। ६ परिधेयवासी निर्णयः । १. मेखलाधिकारः। १९ मेखलानिर्णयः। १२ दण्डाधिकारः। १३ दण्डनिर्णयो दण्डपरिमाणञ्च ।
इति प्रथमे एकोनविंशतितमा कण्डिका।
अथ प्रथमे विंशतितमा कण्डिका। सूत्र। १ सर्व दण्डाः सर्वघां वा भवति । २ थाचार्य्यस्य उपवेशननियमः ।
For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ ब्रह्मचारिण उपवेशन नियमः । ४ साङ्गुष्ठपाणिग्रहणं । ५ पाणिग्रहणमन्त्रः । ६ यादित्यावेक्षणं ।
जपमन्त्रः। ८ प्रदक्षिणावर्त्तनं। ६ हृदयस्पर्श नं । १० यमन्त्रकं समिदाधानं ।
इति प्रथमे विंशतितमा कण्डिका ।
A
अथ प्रथमे एकविंशतितमा कण्डिका।
१ एके मन्त्रेण समिदाधानं वदन्ति । २ मुखमार्जनं। ३ तेजसामार्जनं जानाति । १ सावित्र्युपदेशप्रार्थना । ५ सावित्र्युपदेशः । ६ सावित्रो वाचनं । ब्रह्मचारिणो हृदयदेशे ऊद्दाङ्गुलिस्थापनं ।
दूति प्रथमे एकविंशतितमा कण्डिका ।
अथ प्रथमे दाविंशतितमा कण्डिका। सूत्रं १ ब्रह्मचर्यादेशः । २ ब्रह्मचर्यादेशमन्त्रः।
12
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४) ३ वेदब्रह्मचर्यकालनियमः । ४ वेदग्रहणान्तं वा ब्रह्मचर्यं भवति । ५ भिक्षाकालनियमः। ६ समिदाधानकालनियमः | ७ प्रथमभिक्षानिर्णयः। भिक्षामन्त्रः।
भेक्ष्यमाचार्याय निवेदनं । १० पाक यज्ञः । ११ माघाराज्यभागान्त हाममन्त्रः । १२ सावित्र्या दितीयं । १३ महानाम्न्यादिहोमः। १४ ऋषिभ्यस्तृतीयं। १५ सौविसकृतं चतुर्थं । १६ वेदसमाप्तिवाचनं। १७ ब्रह्मचर्यव्रतधारणं । १८ मेधाजननं। १६ उदकुम्भाभिधेकवाचनं । २० व्रतादेव्याख्याशेषः । २१ अनुपेतस्य रघ विधिविशेषः । २२ उपेतपूर्वस्य विधिरुच्यते ।
कृतमकृतञ्च । २४ गोदानमनुक्तं । २५ कालोऽनुक्तः। २६ सावित्री।
इति प्रथमे द्वाविंशतितमा कण्डिका ।
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सूत्रं । १ ऋत्विज्लक्षणं ।
२ एके युवानं वदन्ति ।
३ वरणनियमः |
४ वरणविशेषनियमः ।
५
सदस्य कथनं ।
६
वरणविशेषः I
७ होटवरणमन्त्रः ।
( १५ )
अथ प्रथमे त्रयोविंशतितमा कण्डिका ।
C ब्रह्मवरणमन्त्रः ।
& ध्वखीदि वरणमन्त्रः ।
१० होट प्रतिज्ञा ।
११ ब्रह्मप्रतिज्ञा ।
१२ अपरप्रतिज्ञा जपश्च ।
१३ याज्यलक्षणं ।
Acharya Shri Kailassagarsuri Gyanmandir
१४ । १५ । १६ । १०/१० कार्य्यनिर्णयः ।
१६
सोमप्रवाकप्रश्नः ।
कार्य्यविधिः ।
२०
२१ निषेधविधिः ।
२२ च्या ज्याजतिहोमः ।
२३ अनाहिताहिताग्निग्टह्य शेषः ।
इति प्रथमे त्रयोविंशतितमा कण्डिका ।
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१६)
अथ प्रथमे चतुविंशतितमा कण्डिका । सूत्रं । १ ऋत्विजे मधूपर्काहरणं। २ ग्टहागताय स्वातकाय विवाहार्थिने ! ३ राज्ञे उपस्थिताय । ४ याचार्यादिभ्यः । ५ मधुपर्कखरूपनिर्णयः। ६ द्रव्यालाभे प्रतिनिधिः। ७ व्यास नादिदाननियमः। ८ ग्रासनग्रहीतुः कर्मः । ६ पादप्रक्षालननियमः। १० वामपादप्रक्षालनं । ११ अर्यग्रहणं ! १२ अर्यग्रहणमन्तः। १३ मधुपर्क क्षण मन्त्रः। १४ मधुपर्कग्रहणादिमन्त्राः । १५ विरुद्धरणं । १६ मधुपर्क भोजनं। १७ सर्वभक्षणनिषेधः । १८ बप्तिनिषेधः । १८ व्यवशिममधुपर्कप्रक्षेपः । २० सर्वभक्षणं वा। २१ याचमनं। २२ दितीयाचमनं । २३ याचान्तोदकाय गोदानं ।
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४ आलम्भनसत्त्वे जपोऽनुज्ञा च ।
२५ उत्सर्गसत्त्वे उत्सर्गश्च ।
२६ मधुपर्कीङ्कं भोजनं कामांसं न भवति ।
कण्डिका १– १०
I
( १७ )
इति प्रथमे चतुर्विंशतितमा कण्डिका ।
इति प्रथमाध्यायसूची समाप्ता ॥
॥ ० ॥ अस्मिन्नध्याये सूत्रसङ्ख्या २९८ ॥ ● ॥
द्वितीयाध्याये
| श्रवणाकमादि श्रायतीयकमीन्तानि कर्माणि ।
1
K/-------
सूत्रं
१
श्रवणाककालनियमः ।
२ सक्कल दव्वस्थापनं ।
३ दिवाकाय्यें 1
8
५ व्यवस्थाननियमः ।
Acharya Shri Kailassagarsuri Gyanmandir
अथ द्वितीयाध्याये प्रथमा कण्डिका ।
व्यस्तमिते स्थालीपाक होमः ।
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६ पुरोडाशोपरि होमः ।
७ धानाञ्जलिहोमः ।
D
तशेषसमापनं ।
१९ अमात्याय परिदानं ।
१२ परिदानान्तरं ।
१३ बालमन्तरा न व्यवेयुः । सायम्प्रातवील बलहरणं । १५ प्रकारान्तरवलिहरणं
१४
Acharya Shri Kailassagarsuri Gyanmandir
९ सर्पवलिहरणं ।
१० प्रदक्षिणेोपवेशने परिदानमन्त्रश्च |
( १७ )
इति द्वितीये प्रथमा कण्डिका ।
सूत्रं । १ श्राश्वयुजीक |
२ स्थालीपाक होमः ।
३ टघातक होमः ।
अथ द्वितीये द्वितीया कण्डिका ।
४ च्याहिताग्नेः याग्रहयणः स्थालीपाकः । ५ श्रनाहिताग्नेर्व्वशेषः ।
इति द्वितीये द्वितीया कण्डिका ।
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ द्वितीये हतीया कण्डिका ।
सूत्रं १ प्रत्यवरोहण कर्मकालः । २ पौसमास्यां वा। ३ पायसहोममन्त्रा। ४ खिराकृनिघेधः । ५ जपमन्त्रः।
पुनर्जयमन्त्रः। ७ अमात्यप्रवेशः। ८ ज्यायान् ज्यायान् वा प्रविति । ह मन्त्र विदो मन्त्रजपः। १० उत्याय त्रिर्जपमन्त्रः ।। ११ त्रिदिङमुखानां चतुर्थः जपमन्त्रः । १२ ख स्त्यय न वाचनं।
इति हितोये हतोया कण्डिका।
अथ द्वितीये चतुर्थी कण्डिका । सूत्र। १ अटकाकर्माकालः। २ एकम्यां अष्टम्यां वा। ३ पूर्व दिवसे सप्तम्यां पिटभ्यो दानं । ४ याद न कसरपायसानां सपणं । ५ चतुःशा रावपरिमितधान्यं पिष्ट्वा पू पख पां ।
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ मन्त्राएकैहीमः, यावद्भिः कामयेत् तावद्भिवा । ७ परदिने असभ्यां अटका, पशुना स्थालीपाके न वा । ८ अनडुहो यवसमाहरेदा । ६ त्रयाणामप्यसम्भवे अभिना कक्षं दहेत् । १० पूक्तिपक्षहय मनसा ध्यानं । ११ चतुर्णामेकस्याप्यनुष्ठाने नानएका स्यात् । १२ देवताविकल्पप्रदर्शनं । १३ वपाहोममन्त्रः। १४ सप्त होममन्त्राः। १५ खिष्टकृति अरमहोमः । १६ खस्यय नवाचनं ।
इति द्वितीये चतुर्थी कण्डिका ।
अथ द्वितीय पञ्चमी कण्डिका। सूत्रं १ अनएक्यं कर्म । २ मांसकल्पादि। ३ पिण्ड पिट यज्ञकल्यत्व प्रदर्शनं । १ पिटभ्यः पिण्डनिपरणं । ५ माटपितामहीप्रपितामहीभ्यः पिरानि परणं । ६ अवटसंख्या निर्णयः। ७ पित्रादिपिण्ड स्थानं । ८ मात्रादिपिण्डस्थानं ।। * एतेन माध्यावधं कर्म व्याख्यातं । १. माध्यावर्षकर्मणि मासि मासि पिट भ्य एव श्राद्ध कर्तव्यं । ११ अन्नछक्य नवावरान् मोजयेत्
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २१) १२ अशक्ती सप्त पञ्च बीन् एकं वा । १३ वृद्धिकर्मणि पूर्त कर्मणि च युग्मान् भोजयेत् । १४ पृर्वयु अष्टम्यां काम्ये एकाहिश च अयुग्मान्। १५ द्विपूर्तषु दक्षिणावोतिः तिल कार्य यवदानञ्च ।
इति द्वितीये पञ्चमी कण्डिका ।
अथ द्वितीये षष्ठी कण्डिका । सूत्रं । १ रथारोहणात् पूर्वं तत्स्पर्श नमन्त्रः । २ अक्षस्पर्शनमन्त्रः। ३ ग्रारोहगा क्रमस्तन्मन्त्रश्च । ४ समरस निमन्त्रः। ५ गमन प्रवर्त्तमानेषु रथघु जपमन्तः । ६ धाकटाद्यारोहण प्ययं मन्त्रः । ७ प्रकटाद्यहस्पनिमन्तः । - नावारोहण मन्त्रः । . नवरथेऽयं विशेषः १० कुटुम्बाप योगिद्रव्याहरणं । ११ ग्रहसमीयागमनं ।
रथावरोहणमन्त्रः। १३ नवरथावरोहण मन्चः । १४ जयमन्तः । १५ पुनर्जपमञ्चः।
इति द्वितीये षष्ठी कण्डिका ।
202
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सूत्रं । १ वास्तु परीक्षा |
२ भूमि लक्षणं ।
३ भूमेर परलक्षणं ।
४ छापर लक्षणञ्च ।
५ विरुद्धवृक्षोत्पाटनं ।
६ भूमेरनिम्नतानिर्णयः ।
७ भोजनगृहस्थाननिर्णयः ।
८ तत्फलकथनं ।
( २२ )
अथ द्वितीये सप्तमी कण्डिका ।
&
९० तत्फलकथनं ।
११ तदपर स्थान निर्णयः ।
सभागृह स्थान निर्णयः ।
- c
इति द्वितीये सप्तमी कण्डिका ।
सूत्रं । १ वास्तु परीक्षणक्रम वर्णनं ।
२ खातखननं सत्पूरणञ्च ।
Acharya Shri Kailassagarsuri Gyanmandir
अथ द्वितीये अष्टमी कण्डिका ।
३
8 पनर्जलैस्ततारणञ्च ।
५ प्रशस्त मध्य मगर्हित निर्णयः 1
प्रशस्त मध्यम गर्हितवास्तुनिर्णयः ।
६ ब्राह्मणवास्तुकथनं ।
७ क्षत्रिय वास्तकथनं ।
वैश्य वास्तुकथनं ।
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ वास्तुकर्षणं। १० समचतुष्कोणं दीर्घ वा । ११ वास्तुप्रोक्षणं । १२ अविच्छिन्नधारया प्रोक्षणमन्त्रः । १३ अवान्तरसह प्रभेद निर्णयः। १४ स्थूणानां गर्तघु विशेष विधिः । १५ मध्यमस्शुणागर्ने विशेषः । १६ मध्यमस्थूणागर्त मन्त्रः।
इति दितीथे अष्टमी कण्डिका ।
अथ दितीथे नवमी कण्डिका ।
सूत्र। १ वंशाधान। २ वंशाधानमन्त्रः। ३ मणिकप्रतिष्ठापनं । ४ तन्मन्त्रान्तर विधानं । ५ मणि कसिञ्चन मनः । ६ वास्तपामताकरणं । ७ तत्याक्षणं ।
* अविच्छिन्नजलधारादानं । ६ स्थालीपाकपणादिशियवाचनं ।
इति द्वितीये नवमी कण्डिका।
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
सूत्रं । १ गृहप्रपदनं |
२ वीजवद्गृह प्रपदनं ।
३ तत्कालनिर्णयः ।
1
C
www.kobatirth.org
8 होमकर्म्म !
५ च्छानुमन्त्रणं |
६ च्यायतोमन्त्रः ।
७ एके व्यन्यसुक्तमिच्छन्ति । कागुरुगवीनां ययतीमन्त्रः ।
स्रुचं
( २४ )
अथ द्वितीये दशमी कण्डिका ।
/
Acharya Shri Kailassagarsuri Gyanmandir
इति द्वितीये दशमी कण्डिका ।
इति द्वितीयाध्यायसूची समाप्ता ॥
॥ ० ॥ अस्मिन्नध्याये सूत्रमङ्ख्या १२२ ॥ •
• ||
तृतीयाध्याये
कण्डिका १-१२ । पञ्चयज्ञादि सन्नाहान्तानि कभीणि ।
श्रय तृतीयाध्याये प्रथमा कण्डिका ।
१
पञ्चयज्ञप्रतिज्ञा ।
२ पञ्चानां नामकथनं ।
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३ पञ्चानां खरूपकथनं 1
8
अहरहः कर्त्तव्यता ।
www.kobatirth.org
सूत्रं । १ स्वाध्यायविधिः ।
( २५ )
1
सूत्रं १ देवतर्पणं ।
इति तृतीये प्रथमा कण्डिका ।
अथ तृतीये द्वितीया कण्डिका ।
२ स्वाध्यायाध्ययननियमः ।
३ ॐपूर्व्वी व्याहृतीः समस्ता ब्रूयात् ।
8 सावित्र्यध्ययननियमः ।
Acharya Shri Kailassagarsuri Gyanmandir
इति तृतीये द्वितीया कण्डिका ।
सूत्रं
१
स्वाध्यायक्रमः ।
२
अध्ययने दैवाज्जतिनियमः ।
३ अध्ययने पैत्राजतिनियमः ।
8 अध्ययने कालावधिनियमः ।
अथ ढतीये तृतीया कण्डिका ।
इति ढतीये तृतीया कण्डिका ।
अथ तृतीये चतुर्थी कण्डिका ।
For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२६) २ ऋषितर्पणं। ३ प्राचीनावीती। 8 याचार्य तर्पणं । ५ पिटतर्पणं दक्षिणा च । ६ तिथिविधादा निवेधवचनं नित्य खाध्यायस्यैव, न ब्रह्मयज्ञस्य । ७ ब्रह्मयज्ञानध्यायः ।
इति तोये चतुर्थी कण्डिका ।
अथ तीये पश्चमी कण्डिका ।
सूत्र।
१ अध्ययनप्रारम्भः। २ अध्ययनकालनियमः। ३ अध्ययनतिथिनियमः । ४ याज्यभागातिः। ५ दधिसक्त होमः।
होममन्त्रः। ७ अन्ये मन्त्राः । ८ एकोमन्त्रः। ६ अपर एकोमन्त्रः । १० देवताहोमादिमार्जनं। ११ जपनियमः। १२ व्याहृति सावित्रीजपावेदारम्भश्च । १३ उत्सर्गविधिः। १४ अध्ययनकाल निर्देशः।
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१५ ब्रह्मचारिधर्म्मयुक्तोऽधियीत । १६ ब्रह्मचारिणामपि अध्ययनं । १७ समावृत्तोजायां गच्छेदित्येके
1
१० प्रजोत्पत्त्यर्थं जायागमनं ।
१६ इत्युपाकरणं ।
२०
वन्मासान्ताष्टकादि ।
२१ सावित्र्यादितर्पणं ।
२२ याचार्य्यादितर्पणं
२३ एतदुत्सर्जनं ।
I
G
www.kobatirth.org
सूत्रं । १
२ पुरोडाशस्थाने चरुः ।
३ कामप्राप्तिफलं ।
8 नैमित्तिकहोमः |
( २७ )
2 D
इति ढतीये पञ्चमी कण्डिका ।
अथ तृतीये षष्ठी कण्डिका ।
काम्यकर्म्मस्थाने पाकयज्ञः ।
५ होममन्त्रः ।
६ अशुभ स्वप्नदर्शने उपस्थानमन्त्रः ।
तत्र मन्त्रान्तरं ।
जृम्भणादा जपमन्त्रः
Acharya Shri Kailassagarsuri Gyanmandir
९ अगमनीयगमनादौ व्याज्यहोमः ।
१० तत्र समिदाधानं वा ।
११
तत्र मन्त्रजप वा ।
इति तृतीये षष्ठो कण्डिका ।
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ हतीये सप्तमी कण्डिका।
सूत्र।
१ आदित्योपस्थानमन्त्रः । २ तत्र मन्त्र चतुरायं। ३ सन्ध्योपासनं। ४ तत्र सायङ्काले कर्तव्यनियमः । ५ तत्र प्रातर्नियमः। ६ तत्र कालनिर्णयः । ७ कपोतपाते होमज पौ। ८ अर्थार्थं गच्छन् होमजयो । ६ नई वस्तु लब्धमिच्छन् होमजपा । १० महान्तमध्वानं गमिष्यन् होमजपा ।
इति ढतीये सप्तमी कण्डिका।
अथ हतीये अष्टमी कण्डिका। सूत्र। १ समावर्त्तनसंस्क्रियमाणस्य यात्मने छाचार्यार्थञ्च दानद्रव्यनिर्णयः । २ उभयो नद्रव्यालाभे याचाय्यायव दानं । ३ समिदाहरण नियमः ।। ४ कामनाविशेधे समिनिर्णयः । ५ उभयीमुभयकामः। ६ समिधदानादिगोदानं ।
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२६) ७ मन्त्रान् यात्मवाचकान कुर्यात् । ८ मर्दननियमः। . खानाञ्जननियमः । १० कुण्डल बन्धनं । ११ अनुलेप ननियमः। १२ समवन्धनं । १३ तत्रान्यनियमः। १४ छत्रादानं । १५ वैणवदण्डदानं । १६ मण्युप्णीय समिधादानं ।
इति तोये अटमो कण्डिका ।
अथ तीये नवमी कण्डिका । सूत्र। १ उपदेशमन्त्रः। २ प्रत्यूचं समिधादानं । ३ मधुपर्क पूजनं। ४ अनुज्ञाते समावर्तनस्नानं । ५ व्रतनियमः। है निवेधनियमः। ७ निघेधनियमान्तरं। ८ स्नातकस्य माहात्म्य ।
इति टतीये नवमी कण्डिका ।
202
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३०)
अथ हतीये दशमी कण्डिका। सूत्र। १ गुरवे नामकथनं । २ उपवेशनानुज्ञा । ३ उच्चैनीमकथनं । ४ उयांशुकथनमन्त्रः। ५ शिष्यस्य उपांशुक थनमन्त्रः । ६ भाचार्यजपमन्त्रः । ७ जपानन्तरं अनुमन्त्रणं । ८ प्रशंसा। ६ पक्षिणां घमनोज्ञा वचः श्रत्वा जपमन्त्रः । १० भगस्यामनोज्ञा वचः श्रुत्वा जपमन्तः । ११ भयप्राप्ती जयमन्त्रः।
इति बतीये दशमी कण्डिका।
अथ तीये एकादशी कण्डिका । सूत्र। १ सर्वाभ्यो दिग्भ्यो भयप्राप्ती जपमन्त्रो होमश्च । २ जपमन्त्रः सूक्तशेषश्च ।
इति हतीये एकादशी कण्डिका ।
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
0
(३१)
अथ तीये द्वादशी कण्डिका । सूत्रं । १ राजसन्नाहनं। २ तत्र जपमन्त्रः। ३ राज्ञे कवचदानमन्त्रः । ४ घन्तानमन्त्रः। ५ राज्ञाज पमन्त्रः । ६ खीयजपमन्त्रः। ७ इशुधिदानमन्त्रः । ८ रथ गमने जपमन्त्रः । ६ अश्वानुमन्त्रणं । १० इघूनवेक्ष्यमानजपमन्त्रः । ११ तलनह्य मानराजजपमन्त्रः। १२ सार यमाने जघमन्त्रः । १३ राजेक्षण मन्त्रः। १४ सौपर्णमन्त्रः। १५ अनुक्रमेण यथगमनं । १६ युद्धप्रदपा नियमः। १७ दुन्दुभिवादनमन्त्रः । १८ वाणत्यागमन्त्रः । १६ युद्धमाने राजनि पुरोहितजपमन्त्रः। २० तत्र पुनर्मन्त्रः।
इति हतीये द्वादशी कण्डिका ।
इति टतीयाध्यायसूची समाप्ता ॥ ॥०॥ अस्मिन्नध्याये सूत्रसङ्ख्या १२० ॥ ॥
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३२) चतुथाध्याये
कण्डिका १-८ । आहिताग्नेः पीड़ाप्रशमनादि
मन्तातीयजपान्तानि कर्माणि ।
अथ चतुर्थाध्याये प्रथमा कण्डिका । सूत्रं । १ व्याधिपीड़ितस्याहिताग्नेः कर्त्तव्यं । २ ग्रामकामत्वे प्रमाणं । ३ ग्रामे वास्तव्यत्वे प्रमाणं । ४ अगदः सामादिभिरिष्ठा ग्रामं प्रविशत् । ५ अनिष्ट्वा वा ग्रामं प्रविषोत् ।
म्तस्याहितामेश्चिताभमिखननं ।
खातस्य निम्मेोचनियमः। ८ खातस्य आयामनियमः। ६ खातस्य विस्तृतिनियमः । १० खातस्य अधोनियमः । ११ पमपानदेशनिरूपणं । १२ तत् स्थानं वहुलौषधिकं भवेत् । १३ कण्टकि रक्षााहासनं । १४ दहन लक्षणापमानस्य विशेष विधिः । १५ प्रेतस्य के शादिवपनं ।
6F
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१६ वहिराज्यादि संस्थानं । १७ पृषदाज्यकथनं ।
सूत्रं ।
१
२
www.kobatirth.org
C
( ३३ )
इति चतुर्थे प्रथमा कण्डिका ।
अथ चतुर्थे द्वितीया कण्डिका ।
अग्नियज्ञपात्राद्यानयनं !
प्रेतानयन नियमः ।
३ शकटादिना प्रेतानयनमित्येके ।
४
8 च्वनुस्तरणी पशुकथनं ।
तत्र पशुविशेषः ।
५
६ जाप शुवर्णनियमः ।
७
कृष्णां पशु मित्येके ।
पशोः सव्यवाडबन्धनं कृत्वा व्यानयनं ।
११ च्याहवनीयाधानं ।
१२ गाईपत्याधानं ।
१३ दक्षिणाग्न्याधानं ।
६ तदनु श्रमात्यानामागमनं ।
१० कर्त्तुः कर्त्तव्यनियमः ।
Acharya Shri Kailassagarsuri Gyanmandir
१४ चिताग्निचयनं ।
१५ चितायां प्रेतसम्बेशनं ।
१६ प्रेतपत्नीसम्बेशनं ।
१७ क्षत्रियप्रेतस्य धनुः सम्बेशनं । १८ पत्न्युत्यापनं ।
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३४)
१६ कत्तुजपमन्त्रः। २० धनुरपन यनमन्त्रः। २१ पुनः कत्तु जयः। २२ धनुःक्षेपः।
इति चतुर्थ द्वितीया कण्डिका ।
अथ चतुर्थे हतीया कण्डिका । सूत्र। १ पात्रयोजनं। २ जुकानयनं। ३ उपभ्तानयनं। ४ अग्निहोत्रहवनादि यान यनं । ५ स्थानविशेघे द्रव्यविशेषाधान | ६ नाशिकायां सुवाधान। ७ एकञ्चत् सवं भित्वा नाशिकाइये योजनं । ८ कर्ण द्रव्यविपोषाधानं । - एकञ्चेत् भित्वा इति पूर्ववत् । १० उदरे द्रव्यविपघाधानं । ११ उदरे समवत्तधानायोजनं । १२ उपस्थे द्रव्यविपोषाधान। १३ ऊरुजवायोयविशेवाधानं । १४ पाददये द्रव्यविशेषाधानं । १५ एकञ्चेत् छित्वा इति पूर्ववत् ।
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३५) १६ धासेचन पात्रे एघदाज्यपूरणं । १७ उपयोगद्रव्याधानं । १८ यायुधायोजनं । १८ प्रेतस्य शिरोमुखाच्छादनमन्त्रः । २. प्रेतयाणा रक्काधानं । २१ हृदये हृदयाधानं । २२ प्रेत पाणी पिण्डाधानमित्येके । २३ वृक्काभावे पिण्डाधानमित्येके । २४ · प्रणीताप्रणयनानुमन्त्रणं । २५ दक्षिणानौ आज्याहुति होमः । २६ प्रेतस्योरसि पञ्चमाहुतिमन्तः ।
इति चतुर्थ हतीया कण्डिका ।
अथ चतुर्थे चतुर्थी कण्डिका। सूत्रं । १ युगपदमिप्रचालनं। २ अनुछितस्य कर्मणः फल विज्ञापनं। ३ प्रकारान्तरस्य फलविज्ञापनं । ४ अन्य प्रकारस्य फलविज्ञापनं । ५ युगपत्प्राप्ती फल विज्ञापनं । ६ दहनमन्त्रः । ७ दहनप्रसा। ८ यातिवाहिकारीरमास्थाय धूमेन सह खर्गलाव गमनं । ६ कर्तजपमन्त्रः एष्ठतोऽनीक्षित्वा सर्वेषां गमनञ्च ।
०
2E
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१. सकृत्स्नात्वा प्रेताय जलाञ्जलिं दत्वान्यानि वासांसि परिधाय
___ यानक्षत्रदर्शनात् तत्रावस्थानं । ११ धादित्य मण्डलं वा दृष्ट्वा ग्रहं प्रविशेत् । १२ प्रवेश पूर्वा परनियमः। १३ रहमागत्य यामादीनुपस्पृशन्ति ।
तस्मिन् दिने अन्नं न पचेरन् । क्रीताद्यन्नेन वर्त्तरन् ।
चिरात्रमक्षारल वणं । १७ दादरात्रं दानाध्ययनवज महागुरम्मते । १८ सपिण्डे दशाई। १६ उपनेटगुरो यस पिण्डेऽपि दशाहं दादशाहं वा ।'
, अदत्तास स्त्री म्रते दशाह । २१ एकदेशाध्यापकेषु त्रिरात्रं । २२ असपिण्डज्ञाता त्रिरात्र । २३ दत्तासु स्त्रीषु त्रिरात्र। २४ यदन्तजाते त्रिरात्रं । २५ असम्पूर्ण गर्भ विरात्र। २६ सहाध्यायिघु मतेघ एकाहं । २७ समानग्रामीये श्रेत्रिये एकाहं।
दति चतुर्थ चतुर्थी कण्डिका ।
अथ चतुर्थे पञ्चमी कण्डिका। सूत्रं। १ अस्थिसच यनं।
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
सूत्रं । १ शान्तिकम् ।
२ यग्निहरणं ।
२ स्त्रीपुरुषभेदेन कुम्भनियमः ।
३ प्रोक्षणमन्त्रः ।
४ सञ्चयने पूर्व्वीपर नियमः ।
५ सञ्चयनानन्तरं व्यवधान नियमः । द्द पांसुप्रक्षेपः ।
❤ प्रक्षेपानन्तरं उत्तराजपमन्त्रः । कपालेन सञ्चयनाघारकुम्भापिधानं ।
www.kobatirth.org
८
( ३७ )
इति चतुर्थे पञ्चमी कण्डिका ।
३ चतुष्पथे व्ामिपरिगमनं ।
४ अग्न्यनवेक्षणादिकुश पिलान्तं ।
५ अग्निजननं ।
६ अग्निदीपनं ।
अग्निसिञ्चनं ।
कानड़चण्य मायारोहणं ।
८ परिधिपरिश्वानं ।
श्रथ चतुर्थे षष्ठी कण्डिका ।
Acharya Shri Kailassagarsuri Gyanmandir
१० चाडतिचतुष्टयमन्त्रः ।
११ चक्षुषी का झोरन् । १२ कर्त्तृरीक्षणं ।
१३ अश्माभिमर्शनं ।
2 E 2
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१४ परिक्रमण जपः । १५ विष्टकृदादिसमापनं ।
१६ यथेोपवेशनं ।
१७ या उदयादखपन्त व्यासते । १८ होमसमापनं ।
www.kobatirth.org
५
६ सनदानं । पुनर्जलदानं ।
Q
(३८)
इति चतुर्थे षष्ठी कण्डिका ।
अथ चतुर्थे सप्तमी का एड़का |
सू।
१ श्राद्धाधिकारः ।
२ ब्राह्मणनियमः ।
३ ब्राह्मणसंख्याकथनं ।
8 पिण्ड पिटयजे उक्ताः पिण्डनिपरादयः श्राद्धेऽपि ज्ञेयाः ।
ब्राह्मणाय जलदानं ।
C पात्रे तिलावपनं ।
Acharya Shri Kailassagarsuri Gyanmandir
पित्र्यं कर्म्म प्रदक्षिणं कार्य्यमिति 1
ह
१० अर्घ्यदानं ।
११ अर्घ्यदानात् पूर्वं जलदानं ।
१२ अपां निवेदनं ।
१३ अर्ध्यानुमन्त्रणं ।
१४ अर्घ्य आयो यस्मिन् पात्रे एकीकृताः तत् प्रथमपात्रं नाद्धरेत् । इति चतुर्थे सप्तमी कण्डिका ।
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ३९ )
अथ चतुर्थे अष्टमी कण्डिका ।
सूत्रं । १ गन्धादिदानं ।
२
अग्नौ करणानुया ।
३
प्रत्यनज्ञा ।
8 अग्नौ करणहामः ।
५ पाणिध्वेव वा होमः ।
६ देव
७ भोजन पात्रे ऽन्नदानविधानं ।
व्यग्निमुखपाणिमुखत्वं प्रमायां ।
जतशेषान्नदानं ।
६ भोजनपात्रे अधिकान्नदानं ।
Acharya Shri Kailassagarsuri Gyanmandir
१० भोजनात् टप्तेषु पाठमन्त्रः । ११ पिण्डार्थमन्नमुद्धृत्य शेषनिवेदनं ।
१२ अनाचान्तेषु पिण्डनिपरयं ।
१३ व्यचान्तेषु तदित्येके ।
१४ ब्राह्मणानुज्ञानं ।
१५ वस्तु खधेति प्रत्यनुज्ञानं ।
इति चतुर्थे श्रष्टमी कण्डिका ।
सूत्रं ।
१
काथ शूलगवः ।
२ तस्य कालादिनियमः ।
अथ चतुर्थे नवमी कण्डिका ।
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४०) ३ पशुनिरूपणं। ४ पशु लक्षणं। ५ कृष्णविन्दयुक्त पशुरित्येके । ६ यालाहवांश्चेत् कामं कृष्णं ग्रहीयात्। ७ पश्वभिधेकः। ८ शिर आरभ्य पुच्छदेशपर्यन्त । ६ पशूत्सर्गः। १० पशो वद्धिपर्यन्तं पालनं । ११ तत्र देशनियमः। १२ यत्रस्थो ग्रामं न पश्यति तत्र देशे। १३ तत्र कालनियमः। २ यूपनिखननं तत्र पशुबनन्धञ्च । १५ प्रोक्षणादिपशुकल्येन समानं । १६ वपाहोमः १७ होममन्त्रः दादशनामकः । १८ घट नामको वा मन्तः ।
एकनामको वा मन्त्रः ।
वलि हरणं। २१ दिगप्तस्थानं। २२ सर्व रुद्र यज्ञेम्वेवं। २३ स्थानीयाकवीहीनां फलीकरणं । २४ शांवत्य मते विशेषः । २५ बजावदानसमये शोणितनिनयनं । २६ संज्ञपनदेशे भूमौ निपतितं रुधिरं सभ्य उद्दिशति । २७ सर्वाणि रुद्रस्य नामधेयानि ।
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४१) २८ सवा अस्येव सेनाः। २८ साण्युत् कृशान्यस्यैव । ३. यजमानं प्रीणाति। ३१ अस्य कर्मणो ब्रुवाणं रुद्रो न हिनस्ति । ३२ अस्य हुतोषं न प्रानीयात् । ३३ यस्य द्रव्याणि ग्रामं नाहरेयः । ६४ नात्रागन्तव्यमिति पुलादीन् प्रतिषेधयेत् । ३५ नियमेन हुतशेषं प्रानीयात् । ३६ शूलगवस्य फलश्रवणं । ३७ शूलग वेनेष्ट्वा अन्यं पशुमुत्सृजेत् । ३८ अनुत्सृो नैव स्यात् । ३६ शूलगवनाम केन पशुकर्मणा रहितो न भवेत् । ४. प्रान्तातीयं जपन ग्रहप्रवेशः । ४१ पशूपतापे गोछे यजनं । ४२ स्थालीपार्क निधाय सर्वडतं कुर्यात् । १३ प्रतिधूमं गवानयनं । 88 शन्तातीयं जपन पशूनां मध्यमियात् । ४५ समाप्तिज्ञापनार्थ याचार्य्यनमस्कारः।
इति चतुर्थ नवमी कण्डिका।
इति चतुर्थाध्यायसूची समाप्ता ॥ ॥०॥ अस्मिन्नध्याये सूत्रसङ्ख्या १८२ ॥•॥
इति चतुर्थाध्यायः समाप्तः ॥
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४२) परिशिष्टभागलचीप्रारम्भः ।
अथ प्रथमोऽध्यायः । कण्डिका १-२६ सन्ध्योपासनादि जातक
मान्तानि कर्माणि।
a ona
कण्डिका-सूत्र। १ परिशियप्रतिज्ञानादि। २ सन्योपासनमाचमनादि। ३ मार्जनं। ४ पापशोधनं। ५ गायत्री। ६ देवताध्यानादि।
आचमनमन्वादि। ८ मन्त्रागाविदैवतच्छन्दांसि । ६ सानविधिः। १० मध्यन्दिने खानविधानं ।
मन्त्रस्नानं। १२ वैश्वदेवः। १३ खस्तिवाचनादि। १४ होमे स्थण्डिलादि । १५ सकसुवादिसम्मार्गः । १६ ब्रह्मणः पञ्च कर्म । १७ पावणस्थालीपाकः।
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४३) १८ नित्यमापासनं । १९ पुनराधानं । २० अनेकभार्यस्य अनिभागिनीनियमः । २१ कन्यावरणं। २२ उपनयनादि। २३ बन्योन्यावलोकनं। २४ आक्षतारोपणादि । २५ ऋतुमतीकृत्यादि। २६ जातकादि।
इति प्रथमोऽध्यायः।
अथ द्वितीयोऽध्यायः।
कण्डिका १-१८ ग्रहयज्ञादि श्राभ्युदयिका
न्तानि कमाणि।
कण्डिका-सूत्रं। १ ग्रहयज्ञादि। २ ग्रहयज्ञसम्भारादि । ३ अर्चनाङ्गानि। ४ अर्चनविधिः। ५ यावाहनमन्त्राः
ग्रहाणामधिदेवता। 2 F
For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४४) • साहुण्यद वसावाहनं । ८ अग्न्युपधानादि। ६ यजमानाभिधेकः। १० होमविधानादि।
भोजनविधिः। १२ शयनादिविधिः। १९ अथ श्राद्धानि। १४ ब्राह्मणनियमः। १५ गन्धादिदानादिपिण्डपिटय ज्ञान्त कर्म । १६ अग्नौ करणादिकर्म । १७ पिण्डदानादिश्राद्धशेषसमापनान्तकर्म ।
अग्निदग्धापिण्डदानादि। १६ अथाभ्युदयिके विशेषः ।
इति द्वितीयोऽध्यायः ।
अथ तृतीयोऽध्यायः।
कण्डिका १-१८ पित्मेधादि वृषोत्मान्तानि
कमाणि। कण्डिका-सूत्र । १ अथ पिट मेधः । २ अनिदाननियमः। ३ अमिका[समापन। ४ अथ कर्तुरुदकविधिः। ५ अथ पिण्डक्रिया।
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
६ अथ नवश्राद्धानि ।
७ ाथ सञ्चयनं ।
C
अथ दशाकृत्यं ।
ε_ अथैकोद्दिष्टं । १० एकोद्दिष्टविधिः ।
१९ काथ सपिण्डीकरणं ।
१२
अथामश्राद्धं ।
१३ अथातीत संकारः ।
१४ अथ पालाशविधिः ।
१५ अथ नारायण वलिः ।
१६ व्यथ नागवलिः । १० अथ पुराणमेको हिटं । १८ काथ वृषोत्सर्गः ।
कण्डिका-सूत्रं । १ अथ पूतीनि ।
www.kobatirth.org
इति तृतीयोऽध्यायः ।
r वहिर्म्मण्डलादि ।
काथ प्रतिमाद्रव्याणि ।
( ४५ )
अथ चतुर्थोऽध्यायः ।
कण्डिका १–२२ पूर्त्तकर्मादि श्रग्निकार्य्यन्तानि कर्माणि ।
३
8 प्रासादप्रतिष्ठादि ।
५ तदनुष्ठानादि ।
2F 2
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४६) ६ अभिस्थापनादि। ७ देवाभिधेकादि। , - शान्तिप्रतिष्ठादि । & घथ वाप्यादिविधिः । १० यथारामादिविधिः । ११ होमविशेषः । १२ प्राची दिशमन्चावर्त्तते । । १३ दक्षिणां दिशमन्वावर्त्तते । १४ प्रतीचों दिशमन्वावर्त्तते । १५ उदीची दिशमन्वावर्त्तते । १६ पृथिवीमन्वावर्त्तते। १७ अन्तरिक्षमन्वावर्त्तते।
दिवसमन्वावर्तते। १६ रात्रिमन्वावर्त्तते। २० परमवावर्त्तते। २१ सवा दिशेन्वावर्तते। २२ अग्निकार्य्यफलं।
इति चतुर्थोऽध्यायः।
. इति परिशियभागसूची समाप्ता।
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्रतीकानि ।
वंशावभिम्टशति कुठिष्टवत्
( ४७ )
अकारादिवर्णक्रमेणाश्वलायनीयग्गृह्यसूत्रप्रतीकानां सूचीप्रारम्भः ।
काक्षतधानाः
यक्षतसक्तूनां यक्षाराजवणाशिना
गदः सेोमेन
कागमनीयां गत्वा
www.kobatirth.org
ग्न बायूंषि
कामये खादेति सायं
कामं परिसमूह्य
चाग्निना वा
अग्निमीडे
ष्यग्निमखा वै देवाः
निवेलायाममिं
न होता सः निरिन्द्रः प्रजापतिः
व्यमिहोत्रदेवताभ्यः
श्रध्यायः । कण्डिका ।
8
40
Acharya Shri Kailassagarsuri Gyanmandir
२
१
४
8
8
१५.
ह
For Private and Personal Use Only
B
(5
8
५.
६
२३
३
-
सूत्रं ।
8
१०
४
ह
8
ע
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४८)
प्रतीकानि ।
अध्यायः । कण्डिका। सूत्रं ।
अगुलीरेव अङ्गुष्ठोपकनिष्ठिकाभ्यां अजा वैकवणीं अतऊई त्रिरात्र অনতন্ত্রনা अतोरदोजपति अथ ऋषयः प्रवर्चिनः व्यथ काम्यानां स्थाने यथ खलु यत्र कच अथ खलच्चावचाः अथ दधिसकून अथ पशुकल्पः अथ पार्वणस्थालीपाकः अथ व्याधितस्य अथ शूलगवः अथ श्वोभूतेऽयका अथ सायंप्रातः सिद्धस्य अथ खस्त्य यनं यथ खाध्यायमधीयीत अथ साध्याविधिः अथामिमपसमाधाय यथामिमुपसमाधाय अथानी जुहोति यथाचमनीयेन
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४९)
प्रतीकानि ।
अध्यायः । कण्डिका। सूचं।
अथाचमनीयेन अथातः पञ्च यज्ञाः अथातः पावणे अथातोध्यायोपाकर अथातोवास्तु परीक्षा अथानवेक्षं प्रत्याव्रज्य अथापराजितायां यथा पराजितायां अथापिज्ञायते अथाप्यच उदाहरन्ति अथावदानानां यथास्मिन्नप अथास्यै मण्डलागार अथास्यै युग्मेन यथास्यै शिखे अथैतानि पात्राणि यथैतान्दिशमनीन् अथैतान्युप यथैतवास्तु अथैनं सारयमानं अथैनञ्छमयति अथैनमन्तबंदीन अथैनमन्वीक्षेत अथैनान् प्रोक्षति
For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५०)
अध्यायः । कण्डिका। सूत्रं ।
प्रतीकानि। अथैनामपराजितायां अथैनामुच्छ्रिय अथोदडाकृत्य अथोपविशन्ति यत्र अथोपेतपूर्वस्य अदन्तजाते अधिके प्रशस्तं अधिज्यं कृत्वा अध्येष्यमाणः অনাছিনা अनास्य नातः अनिन्दितायां अनिरुक्तं परि अनिष्ट्वा वा अनुदेश्यभि अनुलेपनेन पाणी अनुस्तरणों धनूस्तरण्यावपां अनूघरमविवदिया अन्तर्मृत्युन्दधतां अन्नं ब्राह्मणेभ्यः अनमन्ने अन्यहा कौटुम्ब अन्वच्छ प्रेतं
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः। कण्डिका ।
सूत्रं ।
०
م ه
०
ه
०
م ه
०
ا
०
عر عر ه ه
०
ه
प्रतीकानि । अन्वञ्चोऽमात्याः अपः प्रदाय अपः प्रदाय अपरासु स्त्रीभ्यः अपरिजाते च अपरिणीय शूर्प पुटेन अपरेणानि अपरधुरन्नछक्यं अपामञ्जली चम्पूर्व थप्य नडुहः अच्छिन्नायौ अप्रत्तासु च स्त्रीषु अप्रत्याख्यायिनं अभय नः प्राजा অমিন ভাজা अभिप्रवर्त्तमाने अभिप्रवर्त्तमानेषु अभिमतेऽनुमते वा अभिवादनीयच्च अभ्यनुज्ञायां अभ्युदियाच्चेदं अमात्यानन्तत अमात्येभ्यः
م
ه
०
०
ع س
م
०
०
ه
"
م م
०
ع
م
و
०
०
।
2G
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खत्रं ।
प्रतीकानि । अध्यायः। कहिका। अमापुत्रोदृषत् अमुमै स्वाहेति अयुग्मानि अयुग्मानितरेषु अयुजो वा अर्यमनं नु देवं अरङ्गरोवावदीति अरणीमूः अलक्षणे कुम्भ अलङ्कृत्य कन्या अलङ्कतं कुमार धवकीर्योत्तरां अवत्तञ्च अवदानवी सह अवछायरा धवहतान् विष्फलीछतान् अविच्छिन्नया अविच्छिन्नया च अविप्लुतः स्यात् अत्याधितश्चेत् अमनस्तेजोसि अपमन्वतीरीयते अमवतीरीयते अरमीभिघून्
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्रतीकानि ।
अष्टमे वर्षे ब्राह्मणां
व्यष्टौ पिण्डान् हत्वा सन्द पूर्ण ने
ब्यस्तमिते पांशुपूर्णं
यस्तमिते ब्रह्म व्यस्तमिते स्यालीपाकं स्तु खधेति वा
अस्माकमुत्तमं
अहं वसजातानां
हरिव भोगः
हीनस्य नीच
या गावीयमेके
चान्तेष्वेके
T
याचान्तोदकाय
आचार्य्यः समन्वा
आचार्यश्वशुर
आचार्य्यीन् ऋषीन्
व्याजमन्नाद्य
श्राज्यभागौ हत्वा
आत्मनि मन्त्रान् च्यात्वाहार्षमन्तरे
च्यादित्यमीक्षयेत च्यादित्यमान सं
च्यादित्यस्य वा दृश्यमाने
202
IT
"
www.kobatirth.org
( ५३ )
अध्याय: । कण्डिका ।
१८
૫
१
४
४
8
१
३
३
Acharya Shri Kailassagarsuri Gyanmandir
४
D
२२
२४
१२
२३
For Private and Personal Use Only
y
२४
२२
२४
'
१६
ט
१२
२०
११
8
सुनं ।
१२
8
१०
४
१५
१३
U
११
१४
१३
२३
११
8
२२
२
8
9
१६
११
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
)
*
*
*
*
*
*
*
*
*
प्रतीकानि । अध्यायः । कण्डिका। सूत्रं । धादित्योमध्वर्युः আৱাৰিঘুন্ याद्रीमन्नाद्यकामः आपूर्यमानपक्षे आज त्य वाग्यतः आमन्तैरिन्द्र बायतं चतुरस बायतीः यासामूधः आयुष्यमिति भारतैव कुमार्य अातैव कुमार्य आरतैव कुमार्य आतैव पर्यमि धारतैव हृदय आशंसन्त एनं खाश्वयुज्यामाश्व डाघोडणात् ब्राह्मणस्य । कासतेऽख पन्त यासंचनवन्ति आहवनीयश्चेत् छाहितानिश्चेत् इतरपाण्यङ्गुष्ठान्तरेण इत्यनु पतपूर्वस्य १ २२ । इत्येवंविद् यजमानं
,
*
*
* *
*
* *
*
*
*
*
*
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः । कण्डिका। सूत्रं ।
N
प्रतीकानि । इदं वत्स्यामः इध्मावहिंघोच इन्द्रायेन्द्रपुरुषेभ्यः इमं जीवेभ्यः परिधिं इमा नारीरविधवाः इमे जीवा विझतैः इष्टवान्यनुत्सृजेत् इह प्रियं प्रजया उक्तं ग्रहप्रपदनं उक्त घले उक्तानि वैतानिकानि उच्चैरूई नाम्नः उत्तरतः पत्नों उत्तरताने उत्तरताग्नेः पामित्रस्य उत्तरतोऽग्नेोहि उत्तरपश्चिमे उत्तरपुरस्तादावनीयस्य उत्तरमाग्नेयं उत्तरया धेनुः उत्तरया पासून् उत्तरां वाच येत उत्तरामुत्तरया उत्तरार्द्धात्मौविराकृतं
. . .
.
.
.
.
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५६)
सूत्रं ।
m_'
-
wr. 9
प्रतीकानि ।
अध्यायः । कण्डिका। उत्तरेणोतक्रमयेत् उत्तेस्तनामीति उदगयन या पूर्यमानपक्षे उदरे पात्रों उदित आदित्ये उदीरतामवर उदृत्य घृतात उपनिषदि गर्भ उपरतेघु शब्देषु उपरि समिधं उपश्वासय उपस्थे शम्यां उभयीमभयकाम .. उभयो सन्निधाय उरसि ध्रुवां जास्तु के केश पक्षयोः ऊर्द्धमर्द्धरात्रात् ऋतेन स्थूणां ऋत्विजोवणीते ऋत्विजोटत्वा ऋषभ मा ऋषिभ्यस्तृतीयं एक क्लीतकेन एकवहिराद्याज्य
22 * : *
_
-- .
.
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतीकानि।
अध्यायः।
कण्डिका । सूत्रं ।
एकस्यां वा एकादश पशा एकादशे क्षत्रिय एकाहं ब्रह्म एकैकस्यावदानस्य एतदुत्सर्जनं एतयान्यान्यपि एतस्मिन् काले एतस्मिन्नेवाग्मा एता एव तद्देवताः एतां दक्षिणामुखाः एताभ्यश्चैव एतेन गोदानं एतेन माध्या रतेन वापनादि एतेनाग्ने ब्रह्मणा एवं त्रीन एवं प्रातः एवमलिसृष्टस्य एवमनाहिताग्निः एवमितरे यथा एवमुत्तरतस्त्रिः एघमेरकेति एघावदानधर्माः
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्रतीकानि ।
एषोऽवभृथः चोदनं कृसरं
ॐ पूर्व्वी व्याती
ॐ पूर्व्वी व्याहृती
प्योप्य
ओषधिवनस्पतिवत् धीनां प्रादुर्भावे
कण्टकितीरिणः
कराटकितीरिणस्तु
कनिष्ठ प्रथमाः
कपोतखेदगारं
कर्णयो प्राशित्र
कर्णयेोरूपनिधाय
कतीरं यजमानः
कर्त्तीले
T
haaha
कलशात्मक्तूनां
कल्माषमित्येके
कल्याणेषु देशवृक्ष
कल्याणः सह
कस्य ब्रह्मचार्य्यसि
कामं कृष्णमा लोह
कामन्तु ब्रीहियव काममनाद्ये
www.kobatirth.org
(५८)
श्रध्यायः ।
१
२
३
३
४
४
३
४
४
8
१
8
१
४
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
कण्डिका ।
8
५
७
५.
४
१५
११
(25
C
२७
२०
ह
५)
मूत्रं ।
२४
8
३
१२
१५
३
MN
१३
पू
१२
ע
N
&
१९
६
ह
७
३
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५६)
प्रतीकानि ।
अध्यायः । कण्डिका। सूत्रं ।
م
م
س
مر
مر م
س
ه
م
س
م
ع
काम्या इतराः कालच किं पिवसि किं कुमारं जातं पुरा कुलमग्रे परीक्षेत कुषुम्भकस्तद कृताकृतं केश कृताकृतमाज्य हामेषु कृष्णामेके केशाब्दे तु केशश्मश्रुलेरम केश श्मश्रुलोम क्रोतोत्पन्नेन वा क्षिप्तयोनेरिति क्षीरोदकेन क्षुरतेजोनिमजेत् तुत्वा जुम्मित्वा क्षेत्र प्रकर्षयेत् क्षेत्रस्यानुवातं क्षेत्राच्चेदुभयतः गणानासामु पतिछेत गर्तववकाशी गीरमे वा गां 2H
م
ه
س
ع
م
- New
س
ه
م
ه
ه
م
عو
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्रतीकानि ।
गाः प्रतिष्ठमानाः
गाईपत्यश्चेत्
गुरवे प्रखक्ष्यमाणः
गुरुणाभिम्टता गुरौ चासपिण्डे गोमिथुनं दक्षिणा
ग्रहणान्तं वा
ग्रामकामा कामयः
घोषवदाद्यन्तरन्तस्थं तदनं तेजः
चतसृषु चतसृषु
चतुःशरावस्य
चतुरक्षरं वा
चतुर्थे गर्भमासे
चतुर्भिः स्रुक्तः
चतुर्व्वी
चन्द्रमा में ब्रह्मा
चन्द्रमास्ते ब्रह्मा
2
चरवः
चरितव्रतः सूर्य्यीविदे
चरितब्रताय मेधा
चैत्ययज्ञे प्राक् छित्वा चैक
जपित्वाग्निटे
www.kobatirth.org
( ६० )
श्रध्यायः । कण्डिका ।
१०
४
8
३
8
४
१
४
४
8
४
Acharya Shri Kailassagarsuri Gyanmandir
१
For Private and Personal Use Only
६
8
१८
२२
१
१५
१६
£
8
१५.
१४
al
ह
१४
३३
२३
६
१८
२२
१२
३
२३
सूत्रं ।
५.
ই
१८
8
५
४
२०
*
६
२१
ע
१८
१५
१०
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः । कण्डिका। सूत्रं ।
१
प्रतीकानि । जपेहा जानुमात्रं गत्तै जायोपयोत्येके । जीमूतस्येव भवति जीवं रुदन्तीति जातो चासपिण्डे ज्यायान् ज्यायान् वा तं चतुष्पथेन्युप्य तं वर्द्धयेत् तच्छ योराणी तच्छमीशाखया तत्सवितुर्वणीमहे तत्म हससीतं तथाज्यभागी तथोत्सर्ग तदा चार्याय तदेषाभियज्ञगाथा तद् यदनौ जुहोति नदोदिवोदुहितरः तन्दह्यमानमनुमन्त्र यते तन्दोपयमाना तस्मात् पुरुषस्य तस्मिन् वर्हिरास्तीयं तस्य दर्श पूर्णमासाभ्यां
2 II 2
an ani mudar
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्रतीकानि ।
तस्य पुरस्तात् तस्य वाससा पाणिभ्यां
तस्याग्निहोत्रेण
तस्याध्यंसा
तस्यै तस्यै देवतायै
तस्यैतानि व्रतानि
तुष्णीमाघारी
तृतीये वर्षे चौलं
टप्तान ज्ञात्वा
तेजसा वात्मानं
तस्यैव मांसस्य
तां हैके वैश्वदेवीं
ताः प्रतिग्राहयिष्यन्
तानेतान् यज्ञान्
तानेव काम्यान् तामुत्थापयेत्
तासां गृहीत्वा नवनीतं
तासां पाययित्वा
तुषान् फलीकरणान्
तेषां दण्डाः
तेषां पुरस्तात्
तेघां मेखलाः
www.kobatirth.org
तेजसा समयम्टणमयेषु तैत्तिरं ब्रह्मवर्च्चस
( ६२ )
अध्याय: । कण्डिका ।
११
२१
8
8
8
१
१
8
१
8
Acharya Shri Kailassagarsuri Gyanmandir
१
For Private and Personal Use Only
ป
२०
१०
ह
५
8
ด
N
१७
११
&
१०
ע
२१
१६
४
१६
१६
सूत्रं ।
६
*
8
ह
६
५
१२
१२
8
my
४
२३
१३
१
३
१२
३
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतीकानि ।
अध्यायः। कण्डिका। सूत्रं ।
त्रयः पाकयज्ञाः विरात्रमक्षारलवण त्रिरात्रमितरेषु त्रिीमदनानां त्वमयंमा भवसि दक्षिणपश्चिमे दक्षिणपूर्व उद्धृतान्तः दक्षिणपूर्वाभ्यां दक्षिणानिश्चेत् दक्षिणाप्रवणं दक्षिणाप्रवणे दक्षिणे केश पक्ष दक्षिणे पाच दक्षिणे हस्ते दधन्यत्र सर्पिः दधनि मध्वानीय दधिमधुधृतमिश्रं दीन दिगुणभुमान् दशाहं सपिण्डेषु दुर्विज्ञेयानि देवताश्चापांशु देवतास्तर्ययति देवयज्ञोभूतयज्ञः देवस्य त्वा सवितुः
For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः। कण्डिका। सूत्रं ।
प्रतीकानि । देवानां प्रतिछे हादशरात्रं वा हादशवाणि दानो वैश्य द्विगुल्फ वहिः यक्षरं प्रतिष्ठाकामः धनुहस्तात् धनुश्च क्षत्रियाय धन्वन्तरियज्ञे ध्रुवमरुन्धतों ध्रुवमान्ते परि ध्रुवामुन्ते ध्रुवा नक्तच्चारिभ्य इति नवरथेन यशखिन नवावरान् भोजयेत न वृक्षमारोहेत् न टप्ति गच्छेत् न त्वेवानएका न नक्तं स्वायात् नमः शौनकाय न मांसमश्नीयुः न सर्व नहायशु भवतीति नात्र हवींषि प्रत्यभिधा
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः। कण्डिका। सूत्रं ।
प्रतीकानि। नात्र सौविष्कृत नानुत्सवः स्यात् नापितं शिघ्यात् नाम चास्मै दद्युः नामांसामधुपर्कः नाव्या चेत् नासिकयोः नास्य ग्राममाहरेयुः नास्य प्राश्नीयात् नास्य ब्रुवाणं नित्यानुग्टहीतं निवेशनं पुनः निवेशनमलकृत्य नियोगात्तु प्रानीयात् नैके काञ्चन नैतस्थां रायां नैनमन्तरा व्यवेयुः नैनानुपनयेत् नाडरेत् प्रथम न्यस्तमाविज्यं पञ्चमीमुरसि पञ्चम्या हस्तेन पञ्चम्येषुधिं पशुकल्पेन पशृं
MWWW.०० ८.१mms.
mona nxn Intro
For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः । कण्डिका।
सूत्र।
6 666
प्रतीकानि । पशूनामुपताये पश्चाच्छामित्रस्य पश्चात्कारयिष्यमाणः पश्चात्कारयिष्यमाणस्य पश्चादनेः खस्तरः पश्चादमेशदश्मानं परिणीय परिणीय पवित्राभ्यामाज्य स्य पाकयज्ञानामेतत् पाणिग्रहणादि ग्टह्य पाच्या पलाशेन वा पादो प्रक्षालापयोत यादयोः शूर्प पालाशो ब्राह्मणस्य पिङ्गलोऽनवान् पिण्डपिट यज्ञे पिगडेव्याख्यातं पिण्डी चैके पीठचक्रेण पीतं वैश्यस्य पुरस्तात् प्रत्यङ् पुरोदयादनि पूर्वासु पिटभ्यः पूर्वंद्युः पिटभ्यः
6 Nasons Non
un 6-mm
« F
For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
•ww
N N so
:
(६७) प्रतीकानि । अध्यायः । कण्डिका । सूचं । एघातकमनलिना पौर्णमास्यां प्रकीर्यानमुपवीय प्रक्षालितयादोध्य प्रश्वोदग्वा प्रच्छिद्य प्रच्छिद्य प्रच्छिनत्ति येनावपत् प्रजावज्जीवत्पुत्राभ्यां प्रतिपुरुषं पिलः प्रतिभयं चेत् प्रत्यभिघार्य प्रत्यभ्यनुज्ञा क्रियता प्रत्तासु च स्त्रीषु प्रदक्षिणं परीत्य प्रदक्षिणमनिमुदकुम्मच प्रदक्षिणमुपचारः प्रधारयन्तु मधुनः प्रवासादे त्य प्रयाण उपपद्यमाने प्रसङ्याय हैके प्रसव्येन प्रसृछा घनमन्त्र येत प्रामुखस्तिष्ठन् प्राचीनावीती 21
* rawn
nr r or mor or o as a sm or a n = 20 mm
s
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्रतीकानि ।
प्राजापत्यं तत्
प्राजापत्यस्य
प्राणापानयेोः प्रादुष्कर होमकल
प्राप्यागार मसानं
प्राप्यैवं भूमिभागं
प्रेष्यति युगपत् प्रोक्षणादिसमान
बज्जलैौषधिकं
बन्नं भवति वुद्धिमते कन्यां
बुद्धिरूपशील लक्षण ब्रह्मचाय्यंसि
ब्रह्मणे ब्रह्मपुरुषेभ्यः ब्रह्मा च धन्वन्तरि
ब्रह्माणमेव प्रथमं वैतानि
ब्रह्मा
ब्राह्मणान् भोजयित्वा
ब्राह्मणान् भोजयेत्
ब्राह्मणान् श्रुतशील ब्राह्मणायोदङ्
ब्राह्मण्यच्च वृद्धा
ब्राह्मण्याश्च वृद्धायाः
भवान् भिक्षां
www.kobatirth.org
( ६८ )
अध्याय: । कण्डिका ।
३
8
8
8
8
Acharya Shri Kailassagarsuri Gyanmandir
8
For Private and Personal Use Only
B
१३
ह
8
७
५
५
ge
K
X
२३
WWW
30
8
G
२४
१४
の
२२
सृत्रं ॥
१८
の
४
५
१३
१५
१२
!
M
MY N
५
१६
१६
१६
२१
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः । कण्डिका। सूत्रं ।
प्रतीकानि । भित्वा चैक भित्वा चैक भोगं चर्मणा मधुपर्कमाक्रियमाणं मध्यमस्णायाः मध्यमार कायां मध्यात् पूर्वाद्धाच्च मध्यात् पूर्बाद्वात् मध्येऽगारस्य मध्ये हवीं वि मन्त्रविदोमन्वान् मन्लेन हैके मयि मेधां मयि ममा वचः मह भूतं माता रुद्राणां मातुः पिता दक्षिणतः मानो अग्रे मार्गशीयों मावेति चेद् ब्रूयुः मासि मासि चैवं मुञ्चामि त्वा हविषा मेखलामावध्य मौञ्जी ब्राह्मणस्य
212
For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७०)
प्रतीकानि ।
अध्यायः । कण्डिका। सूत्रं ।
م م م م م م م ه س ه ه
यमरहीतस्य यज्ञोपवीती यज्ञियायान्दिशि यत् तु समानं यत्र वाणाः यत्र सर्वत धापः यत्र सर्वत यापः यत्र सर्वत आपः यत्रैनं पूजयिष्यन्तः यत्रोदकम व हद्भवति यथाकुलधम्मै यथान्यायमितरे यथावकाशमितरे यथाशक्ति वाचयीत यदस्य कर्मणोऽत्यरी यदि तूपशाम्येत् यदि नाधीयात् यदि नाना अपयेत् यदि पाणिवाचान्तेषु यदि वासांसि यदृचाऽधीते यदृचाऽधीते पयसः यद्यत् किच्चात यद्युभयो विन्देत
ه م ه س ر هه م به س ه ه
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७१)
अध्यायः। कण्डिका । सूत्रं ।
24 -
प्रतीकानि या वै विदेशस्थं यधु वै समाप्य यस्मिन् कुश वीरिण यस्या दिशोविभीयात यावानु हाजकः युगपत् प्राप्ती परां युग्मानि त्वेव युग्मान् वृद्धिपूर्तघ युवतयः एथक् युवानस्तस्यां यवा सुवासा यून ऋत्विजः येन धाता रहस्पतेः यामे राजन् रक्षोभ्य इति रथमारोक्ष्यन्नाना रश्मीन् संम्धेत् राक्षे च रुद्राय महादेवाय रुद्राय खाहति वा रुद्रास्वा एभेन रोमान्ते हस्तं लोहितं क्षत्रियस्य लोहायसञ्च
022
- »
१
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्रतीकानि ।
वंशमाधीयमानं
वंशान्तरेषु
वध्वञ्जला उपस्तीर्य्य
वाणीभ्यां
वयमद्येन्द्रस्य
वयमुत्वा पथ
वयसाममनोज्ञा
वर्द्धिराज्यञ्चानु
वर्हिषि पूर्णपात्रं
बामदेव्यमक्ष
वार्षिकमित्येतत्
वासे वासे
www.kobatirth.org
विज्ञायते चक्षुषी
विज्ञायते तस्य
वितस्त्यऽव्र्व्वक्
विद्यान्ते गुरु विराजो दोहः
विवाहानिमग्रतः
विवाहामिमुपसमाधाय
विश्वेभ्यो देवेभ्यः
विटर याद्यं
वीजवताग्टहान्
वीणागाथिनौ
वेणुरसि वानस्पत्यः
( ७२ )
श्रध्यायः । कण्डिका ।
8
Acharya Shri Kailassagarsuri Gyanmandir
8
For Private and Personal Use Only
६
(5
U
ނ
2)
ह
8
६
६४
ט
ע
o
४
०
१४
D
सूत्रं ।
m
U
१४
६
४३
२३
२
१५
8
१६
५
ह
७
२
"
१५
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः। कण्डिका। सूत्रं ।
प्रतीकानि । वैद्यं चरित्रवन्तं एका उद्धृत्य एकापचारः घभादक्षिणा व्याधितस्यातुरस्य व्याममात्रं तिर्यक् ब्रीहियवमतीभिः ब्रीहियवमतीभिः ब्रीहियवमतीभिः शन्तातीयं जपन शन्तातीयं जपन् मान्नोभवन्तु भारदि वसन्ते शामित्र एषः . शिरस्त आभसत्तः शीतोष्णाभिरद्भिः शुन्धि शिरोमुखं पूट तानि हबोंधि शौविसकृतं चतुर्थं श्मश्रूणीहान्दति श्रावण्यां पैर्णमास्यां श्रेष्ठं स्वस्य यूथस्य घट्विात्तरीः घण्मासानधीयोत
For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७४)
अध्यायः। कण्डिका। मूत्र ।
प्रतीकानि। घछे मास्यन्न घोडशे वर्षे स एवम्बिदा दह्यमानः स एष शूलगवा संग्रामे समुपोहे संवत्सरं वैके संशिव्यादा संसदमपयायात् संस्थिते भूमिभागं संहाय अतोदेवाः संहाय सार्याणि सजूर्ऋतुभिः सञ्चय नमूद्धं सत्यं यशाः श्री सदस्य सप्तदशं सटू वासु सप्तम्याश्वान् समन्वारब्धे हुत्वा समवत्तधानञ्च समवसवे समानग्रामीय च समानोव समाप्यों प्राक
समावृत्तः
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्रतीकानि ।
समिधा वा
समिधं त्वाहरेत्
समिधमेवापि श्रद्दधानः
समुच्चयमेके
समोप्य वा
सम्पन्नमिति पृष्ट्वा सम्पूषन्नंध्वने इति
सम्पूषन्विदुषा सम्बत्सरमादिशेत् स यावन्मन्येत
सर्पदेवजनेभ्यः
सर्मिळ मध्वलाभे
सर्वं वा
काल के
सर्व्वतोभयात्
सर्व्वरुद्र यज्ञेषु
सव्वीं यथाङ्ग
सर्व्वीः सेनाः
सर्व्वणि हवा का म्य
सर्व्वानि
सर्व्वी दिशेोनुप सर्व्वान् वा ये
a
सर्व्वभ्यो भूतेभ्यः सर्व्वे वा सर्व्वषां
2K
www.kobatirth.org
(७५ )
अध्याय: । कण्डिका । सूत्रं ।
१०
8
२
8
8
ક
8
Acharya Shri Kailassagarsuri Gyanmandir
8
For Private and Personal Use Only
G
७
१८
Umr
३
१
२४
२४
8
११
ह
३
ह
&
६
१२
२३
२
२०
५.
५
£
११
£
५)
६
8
१४
६
२२
२४
२८
२७
२६
१५
8
१
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७६)
अध्यायः । कण्डिका। सूत्रं ।
प्रतीकानि। सर्वमन्त्रैश्चतुर्थे । सव्य उपभृतं सव्यं जान्वाच्य सव्यं शूद्राय सविता ते हस्तं सव्ये वाह वहा स समिधमाधाय सायं प्रातर्भिक्षेत सावित्रीमन्वाह साविया दितीयं सायंप्रातः समिध सायमुत्तरा परा साहेत्यथ सिकतात्तरं ब्राह्मण स्य सुत्रामाणं पृथिवों सुमन्तु जैमिनि सुसच्चितं सञ्चित्य सृएं दत्तमभुकं सोदके प्रशस्त माई सोम प्रवाकं परि सामाना राजा सौविष्टकृत्यछमी खधा पिटभ्य इति खधिते मैनं
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्रतीकानि ।
खप्नममनोजं
ख चतुर्थी
स्तुतिं ग
स्त्रीभ्यश्च सुरा
स्थालीपार्क
स्थिरोगाव
स्नातकायोप
स्मृतन्निन्दा च
इतामे पाना
छविरुच्छिष्टं
हराय मृडाय सर्व्वीय
जता अग्नी इयमानाः
हत्वा मधुमन्थवर्जं
हेमन्त शिशिर योः
होतारमेव
है।
म्यञ्च मांसवर्ज
हृदयदेशेऽस्यर्द्ध
हृदये हृदयं
2 K2
www.kobatirth.org
( 33 )
अध्याय: । कण्डिका ।
३
६
२
8
२
Acharya Shri Kailassagarsuri Gyanmandir
8
For Private and Personal Use Only
१२
१०
ዩ
15
६
२४
ह
२४
ह
μ
४
२३
&
२१
३
सूत्रं ।
६
५
१२
७
R
२४
२६
१७
๑
२१
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७८) अकारादिवर्णक्रमेणाश्वलायनगृह्यपरिशिष्ट
सूत्रप्रतीकानां सूचीप्रारम्भः ।
प्रतीकानि ।
अध्यायः।
सूत्रं ।
2
or
m
m
d
or s
s
अग्निकार्यमासप्तरात्रं अथ कन्यावरणं अथ कत्ती कुम्भमयां पथ कर्तुंरुदकविधिः अथ कर्म संकलय अथ गोकर्णवत कृतेन यथ ग्रहाणामधिदेवता अथ ग्रहयज्ञः यथ चमसं प्रत्यक अथ जातकर्म अथ दशमेऽहनि अथ देवताध्यानं यथ नवश्राद्धानि अथ नागवलिः अथ नारायणवलिः अथ नित्यमोपासनं यथ पार्वणस्थाली
or
as
n
or
m
m
m
or
or
For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्रतीकानि ।
व्यथ पालाशविधिः
अथ पिण्ड क्रिया
अथ पिण्डा
थ पितृमेधः
अथ पुनराधानं व्यथ पुराणमेकोद्दिष्टं
अथ पूर्तीनि
अथ प्रतिमाद्रव्याणि
च्प्रथ ब्रह्मास्ति चेत्
काथ ब्राह्मणान्
यथ भोजनविधिः
अथ मध्यन्दिने यायः
अथ मध्यन्दिने तीर्थं
अथ यजमानाभिषेकः
यथर्त्तुमत्याः
व्यथ वहिर्म्मण्डलात्
यथ वाप्यादिविधिः
अथ वृषेोत्सर्गः
च्यथ वैश्वदेवः
यथ वोभूते
अथ श्वोभूते नित्यं
काथ श्राद्धानि
व्यथ सञ्चयनं
च्यथ सन्ध्यामुपासीत
www.kobatirth.org
(७९)
श्रध्यायः ।
8
8
२
२
8
8
३
१
8
8
३
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
सूत्रं ।
१४
५
१०
१
१९
१७
१६
१०
११
१०
ई
२५
१८
१२
७
8
१३
७
2
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः।
सूत्र।
in mns ar or n
प्रतीकानि। अथ सपिण्डीकरण अथ सपिण्डीकृताय अथ साद्गुण्य देवता अथ स्थालीपाकात् अथ स्नानविधिः अथ खस्तिवाचनं अथ हविरहीन अथ होमः अथ होण्यन्धर्म अथामिमुपसमाधाय अथाचम्य दर्भपाणिः अथाचार्यः अधाचार्यः प्राणान् अथाचार्य स्वादि अथानेरुत्तरतः अथातीतसंस्कारः अथाभ्युदयिके अथार्चनमाचार्यः अथार्चनाङ्गानि अथानयाराद्रीक्षत अथानयोनिरीक्षणं अथानेकभार्य्यस्य अथारामेष्वप्येवं अथावा हनमन्त्राः
ors or so so so mwNN
r or or on
For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्रतीकानि ।
काथाशक्तस्य
च्अथास्य मन्त्राणां
काथास्य सम्भाराः
यथास्तमिते सायं
अथैकोद्दियं
यथैकोद्दिष्टविधिः
यथोपनयनं
कती
ा स्नातः
देवास्च दवासुराश्च
पितापितामहः
स उदीचीं दिशं
स दक्षिणां दिशं
स दिवमन्वावर्त्तते
स परमन्वावर्त्तते
स पृथिवीमन्वावर्त्तते
www.kobatirth.org
स प्रतीचीं दिशं
स प्राचीं दिशं
स रात्रिमन्वावर्त्तते स सर्व्वी दिशोन्वावर्त्तते
सोन्तरिक्षमन्वावर्त्तते
( ८१ )
अध्यायः ।
३
३
४
8
8
8
8
8
8
४
8
४
४
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
सूत्रं ॥
११
ם
२
१२
ह
१०
२२
११
१५
१५
१३
१०
상
• १६
१४
१२
१८
२१
१७
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगणेशाय नमः।
आश्वलायनीये
गृह्यसूत्रे
प्रथमोऽध्यायः।
आश्वलायनमाचार्य प्रणिपत्य जगद्गुरुम् । देवस्वामिप्रसादेन क्रियते वृत्तिरोदृशी॥
उक्तानि वैतानिकानि गृह्याणि वक्ष्यामः॥१॥
वैतानिकान्युक्तानि। अतः परं ग्टह्याणि वक्ष्यामः। वितानोनीनां विस्तार' । तत्र भवानि वैतानिकानि। बहनिसाध्यानि कर्माणीत्यर्थः। ग्टइनिमित्तोऽग्निर्सह्यः। तत्र भवानि कीपि लक्षणया ग्टह्याणीत्युच्यन्ते । ग्रहशब्दो भायर्यायां शालायाञ्च वर्तते। तथा ‘स ग्टहो ग्रहमागतः' इत्यत्र हि पूर्वी ग्टहशब्दो
For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
याश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
[१.१.२]
भार्यावचनः। उत्तरस्तु शालावचनः । येषां भार्या संयोगादुत्पन्ना -
इमानि कर्मणि प्रवर्तन्ते तेषामयं ग्टहशब्दो भार्यावचनः । येषान्तु दायविभागकालेऽग्निरुत्पद्यते तेषां शालावचन: । 'भार्यादिरग्निदीयादिवी तस्मिन् ग्टह्याणि' इति गौतमः । उक्तानुकीर्तनं सम्बन्धकरणार्थं। सम्बन्धकरणे प्रयोजनं कथं माच्यः परिभाषा: प्राप्नुयुरिति । कथं वा न प्राप्नुयुः शास्त्रान्तरत्वात् । कथं शास्त्रान्तरत्वं । स्वत्रसमाप्तावाचार्यनमस्कारात् । शास्त्रान्तर एवाचार्यनमस्कार उपपद्यते । दूदं प्रतिज्ञासूत्रम् ॥ १ ॥
चयः पाकयज्ञाः ॥ २ ॥
पाकयज्ञास्त्रयस्त्रिविधा इत्यर्थः । कुतः । हुताः प्रजता: ब्रह्मण्डिताः दूत्येकस्मिन् बहुवचननिर्देशात् । यदि हि त्रिविधत्वं न स्यात् एकवचनेन निर्देशं कुर्यात् । तस्मात्रिविधत्वमिति । पाकयज्ञा श्रल्पयज्ञाः । प्रशस्तयज्ञा वा । दृष्टश्वोभयत्र पाकशब्दः । ' योऽस्मत् पाकतरः' इत्यत्राल्पत्वे पाकशब्दः । 'तं पाकेन मनसाऽपश्यं' इति 'यो मा पाकेन मनसा' इति च प्रशंसायां । तेन श्रज्यहोमेष्वपि पाकयज्ञतन्त्रं सिद्धं भवति । यदि हि पाकशब्दः पक्ती वर्तेत आज्यहोमेषु तन्त्रं न स्यात् । इष्यते च । तस्मान्न तत्र वर्तते । प्रशस्तयज्ञा इत्युक्तम् । कथं प्रशस्तत्वं । उच्यते । यस्मादेतेषु संस्कारा उच्यन्ते । तैश्च ब्राह्मण्यमवाप्यते । के पुनस्ते संस्काराः । गर्भाधानादयः । तस्मात् सर्वेषां पाकयज्ञत्वमिति यदुक्तं तत् सम्यक् ॥ २ ॥ कथं त्रिविधत्वमित्यत आह ।
For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १. ४]
ग्राह्य सूत्रे।
हुता अनौ हूयमाना अनगा प्रहुता ब्राह्मणभाजने ब्रह्मणि हुताः ॥३॥
अग्नौ हयमानाः 'हविष्यस्य जुहुयाद'[ग्ट ० १।२।१] इत्येवमादयो हुताः। अनग्नौ क्रियमाणा: 'अथ बलिहरणम्' [ग्ट ० १।२।३] इत्येवमादयः प्रताः। ब्राह्मणभोजनं यत्रास्ति ब्राह्मणान् भोजयित्वेति ते ब्रह्मणिहताः । अग्नाविति वचनमनग्नौ हुयमानस्य सर्पबलेः प्रहुतत्वार्थ । मोऽपि हि जुहोतिशब्दचोदितः । हुतादिसंज्ञाविधानं कृत्स्नोपदेशार्थ । शब्दतश्चार्थतश्च मृगतीर्थसंज्ञावत् । अथवा त्रैविध्योपदेशार्थ । पाकयज्ञानामेतत् तन्त्रमिति वक्ष्यति । *अत्र त्रैवियोपदेशे सति तत् पाकयज्ञग्रहणमपार्थकं । तत्समानजातोयानामेव हुतानां पाकयज्ञानां तन्त्रं यथा स्यादित्येवमर्थं त्रैविध्योपदेशः। प्रहुतं ब्रह्मणिहतानां माभूत् तन्त्रमिति। तेन सर्पबल्यादाववदानधर्मो निवृत्तः, ब्राह्मणभोजने च निर्वापादि निवृत्तम् ॥ ३ ॥
अथाप्यच उदाहरन्ति यः समिधा य आहुती या वेदेनेति ॥ ४॥
अधिकपादग्रहणमृचोऽधिकस्य अचम्य ग्रहणा), न बचस्य । तृतीयस्यामप्यर्थविरोधात् । बहुवचनन्तु अगोरुधाय. पाते अग्ने. यः समिधेति झुचावभिप्रेत्योपपन्नं । ऋचामुदाहरणं कथं। एतान्यपि कर्माणि नित्यानि तैिस्तुल्यानि आहिताग्नेरपि स्युरित्येवमर्थं ॥४॥
* त्रिविधानाञ्च पाक यज्ञत्वे सति तत्र इति का पु० पाठः ।
B2
For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याश्वलायनोये
समिधमेवापि श्रद्दधान श्रादधन्मन्येत यज इदमिति नमस्तस्मै. य आहुत्या यो वेदेनेति विद्ययैवाप्यस्ति प्रीतिस्तदेतत्पश्यन्नूषिरुवाच. अगोरुधाय गविषेधुक्षा यदस्म्यं वचः। एतात्वादीयो मधुनश्च वोचतेति. वच एव म इदं एताच मधुनश्च स्वादीयोऽस्ति प्रीतिः स्वादीयोऽस्वित्येव तदाह. आ ते अन ऋचा हविर्हदा तष्टं भरामसि । ते ते भवन्तक्षण ऋषभासो वशा उतेति. एत एवम उक्षाणश्च ऋषभाश्च वशाश्च भवन्ति. य इमं स्वाध्यायमधीयत इति यो नमसा स्वध्वर इति नमस्कारेण वै खल्वपि न वै देवा नमस्कारमति यज्ञो वै नम इति हि ब्राह्मणं भवति ॥५॥ ॥१॥
समिधमेवापि श्रद्दधान अादधन्मन्येत इत्यारभ्य यजो वै नम इत्यन्तं ब्राह्मणं भवति । तत्र समिधेत्यस्य तात्पर्यकथनं ब्राह्मणं । ममिधमेवापीति । समिधमेवापि श्रद्दधान आदधद्यज इदं देवतमिति मन्येतेव । कुतः। नमस्तस्मै । अत्र नमःशब्देनानमुच्यते। निघण्टषु नमःशब्दोऽनमामसु पठितः । समिदपि तस्मै दैवताय नमो भवति अन्नं भवति। प्रीतिहेतुर्भवतीत्यर्थः । श्रद्दधान इत्यनेन श्रद्धायुक्तस्यैव पाकयजेऽधिकार इति ज्ञाप्यते । य आहुतीत्यस्य विवरणं ब्राह्मणं। य श्राहुत्येति । तत्र 'सुपां सु लुग्’ [पा ॥१॥३६॥] इत्यादिना तृतीयकवचनस्य पूर्वसवर्णदेशः । यो वेदेनेत्यस्य तात्पर्यकथनं ब्राह्मणं । यो वे
For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१.१.५]
ग्राह्यसूत्रे।
देनेति । विद्ययैवेत्यादि। विद्ययापि प्रीतिर्दैवतस्यास्त्येवेत्यर्थः । द्रव्यत्यागाभावेऽपि वेदस्याध्ययनमात्रेणापि प्रीतिरस्तोत्यभिप्रायः । विद्यया प्रीतिरस्तोत्येतत् द्रढयितुं तस्मिन्नर्थ मन्त्रान्तरत्वं साक्षित्वेन अतिदर्शयति। तदेतदित्यादि । तदेतदर्थरूपं पश्यन् *ऋषिमन्त्रदृष्टा उवाच। अगोरुधायेत्यादि। अस्मिन् सूत्रे स्तोतारः प्रत्यक्षीकृताः । ऎवम्भूतायेन्द्राय हे सखायो वचो वोचत। घृतात् खादीयो मधुनश्चेति कृत्वेति। वच एवेत्यनेन तु तात्पर्यकथनपरेण ब्राह्मणेन देवताः प्रत्यक्षीकृताः स्तूयन्ते। हे इन्द्र इदं मे मम वच एव घृताच्च मधुनश्च वादीयः। अमिद्धत्वात् स्वादीयस्त्वस्य प्रार्थनेयमिति दर्शयति। खादीयोऽस्वित्यादिना । स्वादोयोऽस्त्वित्येवामी माक्षित्वेन ऋषिराहेत्यर्थः । अतोऽस्ति प्रीतिः। एवमध्ययनं रसात् स्वादुतरमित्युक्त। मांसादपि खादुतरमिति मन्त्रान्तरं दर्शयति । श्रा ते अग्न इत्यादि । अस्य मन्त्रस्य तात्पर्यकथनं ब्राह्मणं। एत एवेत्यादि । हे अग्ने एत एव मे मत्सम्बन्धिनः। अत एव ते तव उक्षाणश्चषभाश्च वशाश्च भवन्ति। भवन्त्वित्यर्थः। भवन्तीति लिडर्थ लेट। [पा ३।४] विकरणसिप्रत्ययाडागमेकारलोपास्तु व्यवस्थितविकल्पवान्न भवन्ति । के मत्सम्बन्धिन इति चेत् । ये इमं स्वाध्यायमधीयत इति। अस्य मन्त्रस्य तात्पर्य उक्षादिमामेन तव यावती प्रीतिस्तावतो तव विद्ययापि भवत्वित्यर्थः। उत्तरार्द्धर्चतात्पर्यकथनं ब्राह्मणं। यो नमसा स्वध्वर इति नमस्कारेणेत्यादि। नमस्कारेणापि योऽग्निम
* ऋषिरप्य वाचति का० पु० पाठः। + सूत्रे इत्यत्र मन्त्र इति का० पु. पाठः।
For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धाश्वलायनोये
[१. २. १]
यति सोऽपि स्वध्वरः शोभनयज्ञः । तस्येदर्वन्तो रहयन्तः' इत्यादि पाकयज्ञानामर्थवादः । नमस्कारेणापि खलु प्रीतिरस्ति । कुतः। न वै देवा नमस्कारमति । अतिरतिक्रमणे। देवा हि नमस्कार नातिकामन्ति । तमप्याह्रियन्त इत्यर्थः । किमिति नातिकामन्ति । यज्ञो वै नमः। नमस्कारोऽपि यज्ञ इत्यर्थः। इति हि ब्राह्मणं भवति। इतिशब्दो निर्दिष्टपरामर्शी। समिधमेवेत्यादि एवमन्तं ब्राह्मणं भवतीत्यर्थः ॥ ५॥
इति प्रथमे प्रथमा कण्डिका ।। .॥
अथ सायंप्रातःसिद्धस्य हविष्यस्य जहयात् ॥१॥
अथशब्दो विशेष प्रक्रियार्थः। अथ रह्याण्युच्यन्त इति । अत्र मायम्प्रातःशब्दी लक्षणया अहोरात्रवचनौ । कुत एतत्। स्मृतिदर्शनात्। 'मायम्प्रातरशनान्यभिपूजयेत्' इति। अशनञ्च मध्यान्हे विहितं। 'पूर्वाह्ने देवानां मध्यन्दिने मनुष्याण अपराह्ने पितॄणां' इति। वैश्वदेवानन्तरं आतिथ्यादेविधानाच्च । सिद्धं पक्कं। सिद्धस्येति दधः पयसश्च माभूत् । इविष्यस्येति *चणककोट्रवादीनां माभूत्। कथमहविष्यस्य प्राप्नुयात्। अन्नसंस्कारत्वात्। उभयमपि तर्हि नारभ्यं । दर्शनादेव सिद्धस्य हविय्यस्य च भविष्यति ।
* वरककोद इत्यादि का० पु. पाठः । + कथं वा हवि. इति का. पु. समीचीनः पाठः।
For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. २.२]
सह्य सूत्रे।
यथा चतुरश्चतुरो मुटीन् निर्वपतीत्युक्त इविष्यमेव प्रतीयते मिळू च तद्भवति। अनारभ्यमाणे दोषः। अनादिष्टद्रव्यत्वादाज्यं प्रमज्येत। श्राज्यशेषेण वाऽन नि हृदये इति ब्रुवन् ज्ञापयति यत्र द्रव्यं नादिश्यते तत्राज्येन होम इति। तस्मात्तन्नित्त्यर्थं मिद्धग्रहणमारभ्यं तईि हविय्यग्रहणमपार्थकं । नन्वन्नमस्कारत्वादहविथ्यस्यापि स्यात् । अपूर्वार्थत्वाच न स्यात्। तईि तन्त्रनिवृत्त्वर्थ हविग्रहणं । कथं हविय्यस्य होम एव स्यात् न तन्त्रमिति। ननु उत्तरत्र विधानान्न तन्त्रं प्राप्नोतीति च शङ्का न कार्या। तर्हि विवाहेऽपि तन्वनिवृत्तिप्रसङ्गात् । तत्र चेव्यते तन्त्रं। होममन्वानाह ॥ १ ॥
अग्निहोत्रदेवताभ्यः सोमाय वनस्पतये ऽग्नीषोमाभ्यामिन्द्राग्निभ्यां द्यावापृथिवीभ्यां धन्वन्तरय इन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे ॥२॥
अग्निहोत्रदेवताभ्य इति विधायको न मन्त्रः। तथाऽर्थप्रतोतेः। अग्निहोत्रशब्दोऽयं द्रव्ये कर्मणि च वर्तते। तत्राग्निहोत्रदेवताभ्य इति किं द्रव्यदेवता ग्रह्यन्ते उत कर्मदेवता इति संशयः । का: पुनर्रव्यदेवताः । ‘रुद्राद्या रौद्रगविमत्' इत्याद्याः श्रुतावुनास्ता न सम्भवन्ति । भनिमात्रत्वात्। तेन कर्मदेवता ग्राह्यन्ते । एवञ्चेदग्निर्सहपतिरित्येवमाद्या अपि प्राप्नुवन्तोति शङ्का न कार्या। तासामनित्यत्वात्। कास्तईि। अग्निः सूर्यः प्रजापतिश्चोभयत्र । श्रुतौ चास्य सम्यगुपदेशः। 'तस्य वा एतस्याग्निहोत्रस्य'
For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घाश्वलायनीय
[१. २. ४]
इत्यादि। सोमाय वनस्पतय *इत्येको मन्त्रः । वनस्पतेर्गणत्वेन दृष्टत्वात्। 'अग्निर्टहपतिः सेोमो वनस्पतिः' इति। समाचारश्चैवमेव। इत्युको देवयज्ञः॥ २॥
स्वाहेत्यथ बलिहरणम् ॥३॥
अप्रेषितयागत्वादेव स्वाहाकारे सिद्धे स्वाहाकारवचनं ज्ञापनार्थ। एतज्ञाप्यते । अन्यत्र बलिहरणे स्वाहाकारो न भवतीति । तेन चैत्यबलो नमस्कारो भवति। अथशब्द आनन्तयार्थः। इतरथा कर्मान्तरत्वात् कालान्तरे वा बलिहरणं स्यात् । ब्रह्मयज्ञस्वेषां पूर्वी वा स्यात्। उत्तरो वा। मनुष्य यज्ञरतुत्तर एव। 'वैश्नदेवं कृत्वा अतिथिमाकाक्षेद्' इतिवचनात् ॥ ३ ॥
एताभ्यश्चैव देवताभ्योऽय ओषधिवनस्पतिभ्यो गृहाय गृहदेवताभ्यो वास्तुदेवताभ्यः॥ ४ ॥
एताभ्यः प्रागुताभ्यो देवताभ्यश्चकारादच्यमाणदेवताभ्यश्च । बलिहरणं कार्य। एवकारः पोनर्वाचिकः। भूमी प्रामस्थां पति करोति। ब्रह्मणे स्वाहेति हुत्वाऽन्तरालमुक्काऽग्य इत्यादिभिर्जुहाति। ग्टहदेवताभ्य इति मन्त्रः न विधायकः। तथा वास्तुदेवताभ्य इति च। यदि हि विधायकः स्यात् उभयवचनमपार्थकं स्यात्। ग्टहमेव हि वास्वित्युच्यते ॥ ४ ॥
* इत्येकाहुतिरिति का. पु० पाठः ।
For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. २.६]
एह्यसूत्रे ।
इन्द्रायेन्द्रपुरुषेभ्यो यमाय यमपुरुषेभ्यो वरुणाय वरुणपुरुषेभ्यः सोमाय सोमपुरुषेभ्य इति प्रतिदिशाम्॥५॥
दिग्गहणेन चतम्रो दिशो ग्रान्ते। यत्रैव प्रधानदेवतास्तत्रैव पुरुषैर्भवितव्यमिति कृत्वा प्रधानानामुत्तरतः पुरुषेभ्यो बलिं हरेत् ॥ ५ ॥
ब्रह्मणे ब्रह्मपुरुषेभ्य इति मध्ये ॥ ६ ॥ दिग्देवतानां मध्ये पूर्वोके अन्तराले ॥ ६ ॥
विश्वेभ्यो देवेभ्यः ॥ ७॥ मध्य एव ॥ ७ ॥ सर्वेभ्यो भूतेभ्यो दिवाचारिभ्य इति दिवा ॥८॥
मध्य एव । दिवाग्रहणं ज्ञापनार्थ क्रियते । तेन वैश्वदेवस्य प्रातरारम्भणं भवति। इतरथा सायम्प्रातरूपदेशात् सायमुपक्रमः स्वात् अग्निहोत्रवत्। तचानिटं। अतो दिवाग्रहणं । तेनाग्नये खाइति सायं जुहुयादित्यत्र सायमुपक्रमः ॥ ८ ॥
नक्तञ्चारिभ्य इति नक्तम् ॥६॥ दिवाचारिभ्य इत्यस्य स्थाने नत चारिभ्य इति नतं भवति ॥ ६ ॥
For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
लायनीये
Acharya Shri Kailassagarsuri Gyanmandir
रक्षोभ्य इत्युत्तरतः ॥ १० ॥
[१.२.११]
सर्वासामुत्तरतः ॥ १० ॥
स्वधा पितृभ्य इति प्राचीनावीती शेषं दक्षिणा निनयेत् ॥ ११ ॥ ॥ २ ॥
'यज्ञोपवीतशौच च' [श्र०९।१।१०] इति यत्र प्राचीनावीतित्वं निवोतित्वं वाऽऽचार्येण न विहितं तत्र यज्ञोपवीतित्वं प्राप्तं । श्रतः प्राचीनावीतित्वं विधीयते । निनयेदिति वचनं क्रियान्तरज्ञापनार्थं । तेन बलिहरणमिदं न भवति । किमेवं सिध्यति स्वाहाकारो न भवति । ननु स्वधाकारः प्रदानार्थः स्वाहाकारञ्च प्रदानार्थ इत्युभयेोरेकका - र्यकारित्वेन समानजातीयत्वात् स्वधाकारस्तस्य बाधको भवति । नैतदेवं । *समानार्थयोः समुच्चयो दृश्यते । यथा सोमाय पितृमते खधा नम इति स्वधानमस्कारयोः तददचाप्याशङ्का स्यात् । का पुनरियं क्रिया । पिढयज्ञः । एवं च कृत्वा पितृयज्ञार्थं ब्राह्मणभोजनमन्वहं न कर्त्तव्यमिति सिद्धं । शेषग्रहणमानन्तयर्थं । असत्यस्मिन् क्रियान्तरत्वात्कालान्तरे वा स्यात् । एवमुक्तं वैश्वदेवं। यस्मिन् कस्मिंश्वि
वैश्वदेवं कार्यं न गृह्य एवेति नियमः । कुतः । प्रानिधानादिवाहाग्नेः । यदि हि तत्राभिप्रेतमभविष्यत् तमेव पूर्वं ब्रूयात् । पाणिना च वैश्वदेवं कार्य न पात्रान्तरेण शक्यत्वात् ॥ इति प्रथमे द्वितीया कण्डिका ॥ ० ॥
* समानार्थयोः स्थाने प्रदानार्थयोरिति सो० का० पु० पाठः ।
For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. ३. १]
ग्टह्यसूत्रे।
अथ खलु यत्र क्व च होष्यन्त्स्यादिषुमात्रावरं सर्वतः स्थण्डिलमुपलिप्योल्लिख्य षल्लेखा उदगायतां पश्चात्यागायते नानान्तयास्तिस्रो मध्ये तदभ्युक्ष्याग्निं प्रतिष्ठाप्यान्वाधाय परिसमूह्य परिस्तीर्य पुरस्तादक्षिणतः पश्चादुत्तरत इत्युदकसंस्थन्तूष्णीं पर्युक्षणम् ॥ १ ॥
अथशब्दोऽधिकारार्थः । इत उत्तरं यानि वक्ष्यन्ते तेषामेवायं होमविधिर्भवतीति । तेन वैश्वदेवः कचग्रहणेन प्राण्यमाणो होय्यधर्मो न भवति । खलुशब्दोऽपार्थकः। मिताक्षरेश्चनर्थक इति वचनात् । यत्र-कच-ग्रहणमहरहः क्रियान्तरविध्याशङ्कानिवृत्त्य)। यत्र क्व च होय्यनस्यादिति होममनूद्य धर्मविधिः । तर्हि यत्रेटवास्तु क्वच-ग्रहणमनर्थकं । न. तन्त्रप्रतिषेधविषयेऽप्यौपासनाग्निपरिचरणे एतत्सूत्रविहितपरिसमूहनपरिस्तरणपर्युक्षणनां प्राप्यर्थ क्वच-ग्रहणं। लेखादयो न सन्तीति वक्ष्यामः। दूषुमात्रा मात्रा यस्य स्थण्डिलस्य तदिषुमात्र। एकस्य मात्राशब्दस्य लोपः। उष्ट्रमुखवत्। तच्च तदवरञ्च दृषुमानावरं। अवरं निकृष्टमित्यर्थः । सर्वतः सर्वासु दिक्षु। चतसृष्वित्यर्थः । चतसृष्वपि दिक्षु दूषुमाचप्रमाणं ततोऽधिकं वा चतुरस्रं स्थण्डिलं गोमयेनोपलिप्य षट् लेखा उल्लिखेत् । षड्-ग्रहणं कथं । षट्स्वपि लेखासु अग्नेः स्थापनं यथा स्यादिति केनचिद्यज्ञियेन शकलेन स्थण्डिलमध्ये उदग्दीघीं प्रादेशमात्रां न्यूनां वा लेखामग्नि प्रतिष्ठापनदेशस्य पश्चालिखेत्।
For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२
याश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
[१. ३. २]
नात्यसंसर्गार्थं । तस्या अन्तयोनीना असंसृष्टे प्रागायते लेखे लिखेत्। ततस्तिस्त्रो मध्ये संसृष्टाः प्रागायताः लेखाः लिखेत् । शकलं तत्रैव निधाय । स्थण्डिलमभ्युच्य शकलं निरस्याप उपस्पृश्याभ्यात्ममग्निं प्रतिष्ठाप्यान्वादधाति । ततोऽतिदेशप्राप्तं बर्हिष दूमस्य च सन्नहनं करोति । श्रन्वाधानं नाम कमीङ्गत्वेन इयेोस्तिसृणां समिधां अभ्याधानं । ततः परिसमूह्य परिसमूहनं नामाऽग्नेः समन्तात् परिमार्जनं । तच्चाग्निहोचवत् । ततः परिस्तीर्य । पुरस्ताद्दक्षिणत: पश्चादुत्तरत इत्येवं । उदक्संस्थवचनं एकैकस्यां दिश्युदक्संस्थताप्राप्यर्थं । अथवा दूत्युदक्संस्थमिति पृथग्योगः । निपातानामनेकार्थत्वादितिशब्द एवम्प्रकारे । एवंविधं यत्कर्म सर्वदिक्सम्बद्धं परिसमूहनपर्युक्षणशिरस्त्रिरुन्दनादिकं तदपराजितायां दिभ्यारभ्योदक्संस्थं कार्यमित्यर्थः। ततस्तूष्णीं पर्युक्षणं करोति । तूष्णीं ग्रहणं मन्त्रवर्जमन्ये धर्म अग्निहोत्रदृष्टा भवन्तीत्येवमर्थं । त्रिस्त्रिरेकैकं पुनः पुनरुदकमादायादायान्ते च कर्मणां पर्युतम् । उभयत्र च परिसमूहनपूर्वकत्वमित्यत्र पुनः परिसमूहनविधानं मध्ये परिस्तरणसिद्ध्यर्थम् । एतस्मिन् काले उत्तरतोऽग्नेरपः प्रणयति चमसेन कांस्येन मृण्मयेन वा । उत्तरत्र निनयनदर्शनात् ॥ ९ ॥
पविचाभ्यामाज्यस्यात्पवनम् ॥ २ ॥
कार्यमिति शेषः । अथ किंलक्षणे पवित्रे कथं वा उत्पवनं
कार्यमित्येतद्वयं निर्णेतुमाह ॥ २ ॥
For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एह्यसूत्र।
[१. ३. ३] मृह्यसूत्रे।
अप्रच्छिन्नाग्रावनन्तर्गभी प्रादेशमात्रौ कुशा नानातयार्थहीत्वाङ्गुष्ठापकनिष्ठिकाभ्यामुत्तानाभ्यां पाणिभ्यां सवितुष्ट्वा प्रसव उत्युनाम्यच्छिद्रण पवित्रेण वसाः सूर्यस्य रश्मिभिरिति प्रागुत्पुनाति सकृन्मन्त्रेण हिस्तूष्णीम् ॥३॥
प्रशब्दः सूक्ष्मच्छिन्नाग्रयोरनिवृत्त्यर्थः । न विद्यते अन्तर्मध्ये गर्मी ययोस्ती तथोकी । प्रादेशमात्री कुशौ । एवंलक्षणयुको कुशा पवित्रसंज्ञो। नानेत्यसमाथें। पवित्रे अन्तयोरमंस्पृष्टे अङ्गुठोपकनिष्ठिकाभ्यामुत्तानाभ्यां पाणिभ्यां रहीत्वा प्रागुत्पुनाति सकृन्मन्त्रेण द्विस्तूष्णीं। प्रागितिपाठः कार्यः। प्राङिति पुल्लिङ्गपाठे तु कर्तुः प्राङ्मुखत्वं स्यात् । तच्च परिभाषासिद्धं। ननु कर्मणश्चापि प्रात्वं तत एव सिद्धं। सत्यं । तत्तु शास्त्रान्तरदृष्टं पुनराहारनिवृत्त्यर्थं। तेन ज्ञायते शास्त्रान्तरदृष्टानामविरोधिनां पात्रासादनादीनामिच्छातः क्रियेति।
इत्थं हि शास्त्रान्तरे दृष्टं। परिस्तरणकाले उत्तरताऽग्ने कांश्चिद्दर्भानास्तीर्य ब्रह्मवत्म कर्मसु दक्षिणतोऽग्नेरपि कांश्चिदीनास्तीर्य ततोऽग्निं पर्युक्ष्य उदगग्ने षु इन्द न्यञ्चि पात्राणि प्रयुनक्ति उभाभ्यां पाणिभ्यां। अयं पात्रासादनक्रमः। 'प्रोक्षणपात्रमथ स्वयुक्तं पात्रमपां प्रणयनाय विशिष्टम् ।
भाजनमाज्यहविग्रहणाथै विधामथो परिमादय दीन्' ॥ इति। आज्यहोमेषु दर्वोमत्सु तु कर्मवयं क्रमः ।
For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४
[१. ३. ३]
स्थालीञ्चरोः प्रोक्षणभाजनञ्च दर्वोवो सादय दर्विमे । पाचं प्रणीतार्थमथाज्यपात्रमिमं क्रमेण क्रमवित् कुशेश्च ॥ ततेाऽप्रच्छिन्नाग्रात्रित्युक्रलक्षणे पवित्रे ग्टहीत्वा प्रोक्षणपाचे निधायाप श्रसिच्य ताभ्यां त्रिरुत्पूय उत्तानानि पात्राणि कृत्वा विस्रस्येमं सर्वाणि पात्राणि प्रोक्षति । ततः प्रणीता - पात्रं प्रत्यगनेनिधाय तस्मिंस्ते पवित्रे अन्तर्द्धायाद्भिः पूरयित्वा गन्धादि प्रक्षिप्य पाणिभ्यां पात्रं नासिकान्तमुद्धृत्योत्तरतोऽग्निं दर्भेषु निधाय दर्भैः प्रच्छाद्यासादयेदिति । श्राचार्यस्य तु पूर्णपात्रं कार्यं । अन्यस्य तु करणेऽभ्युदयः। अकरणे न प्रत्यवाय इत्याशयः ।
इत्थं चान्यशास्त्रे दृष्टं। पूर्णपात्र निधानानन्तरं तत्रस्थे पवित्रे ग्टहीत्वाज्यस्थाल्यां निधायाज्यमामिच्योदगङ्गारानपोह्य तेष्वधिश्रित्याज्यमवज्वलयेत् । द्वे दर्भाग्रे प्रच्छिद्य प्रक्षाल्याज्ये प्रत्यस्य पुनचलता तेनैवाल्मुकेन चिः परिहरेत् येनावज्वलनं कृतं । ततः शनैः उदगुदास्याङ्गारानतिसृज्य तत्रस्थमेवाज्यमुत्पूय पवित्रे त्वद्भिः प्रोच्या नौ विनिक्षिपेदिति । आचार्यस्योत्पवनं नित्यम् । अन्यत्याक्षिकं ।
पूर्ववदित्याकूतं स्रुक्स्स्रुवसंमार्जनमप्यन्यशास्त्रे दृष्टं । तस्यापीच्छातः क्रिया । अनयोः सम्मार्ग उच्यते । दक्षिणेन हस्तेनाभी ग्टहीत्वा सव्येन कांश्चिदभीनादाय सहैवाग्नौ प्रताप्य जुहं निधाय दक्षिणेन पाणिना स्रुवस्य विलं दर्भाग्रैर्विलादारभ्य प्रागपवर्गं त्रिः संमृज्याधस्ताद ग्रेणैवाग्रमभ्यात्मन्त्रिः संमार्ष्टि । ततो दर्भाणां मूलेन दण्डस्याधस्तात् विलपृष्ठादारभ्य यावदुपरिष्टाद्विलं तावत्रिः मंमार्ष्टि । अथाऽद्भिः प्रोच्य स्रुवं निष्टप्याज्यस्थाच्यां निधायोदक्स्पृष्टैरेव
Acharya Shri Kailassagarsuri Gyanmandir
आश्वलायनीये
For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. ३. ४]
गृह्यसूत्रे। दर्भेर्जुहूं चैवमेव समार्टि । ततो दीनभिः प्रक्षाल्यानावनुप्रहरेत् । एवं संमार्गः।
विष्टकृदन्ते चेनसनहनानामग्नौ प्रासनं दृष्टम् । अन्यदपि यदस्मच्छास्त्राऽविरुद्धं परशास्त्रे दृष्टन्तदपीच्छातः कार्यमिति ज्ञापयितुं प्रागुत्पुनातोति पुनराहारप्रतिषेधः कृतः । किञ्च उत्पनाति त्रिरित्येव वाच्यं लाघवार्थ। तथा मति सर्वत्रैव कमावृत्तावित्यनेन सन्मन्त्रेण विस्तूष्णीं इति सिद्ध्यति । एवं सिद्धे इदं वचनं ग्टह्ये कर्मावृत्तौ मन्त्रावृत्तिर्भविष्यतीत्येवमर्थ । पूर्वयोगः किमर्थः । अस्याधिकारार्थ दूति चेत् । तहिं प्रागुतानात्याज्यमित्यत्रैव वाच्यम् । अथ पवित्रसंज्ञार्थः तर्हि कुशौ पवित्रे इत्यत्रैव वाच्यम् । उच्यते। पूर्वेणमन्त्रकमुत्यवनं विधीयते । अनेन तु समन्त्रकं। तत्र वैतानिके अमन्त्रकं ग्टह्ये कर्मणि समन्त्रकमित्येवं विनिवेशः ॥ ३ ॥
कृताकृतमाज्यहोमेषु परिस्तरणम् ॥ ४ ॥ कृतिरेव कृतं। कृतञ्च अकृतञ्च यस्य तत् तथोकं । आज्यमेव यत्र हविः स प्राज्यहोमः । अन्यथाज्यग्रहणम्य वैय्यर्थं स्यात् । सर्वत्र ह्याघारादयः सन्येव । श्राज्यहोमेषु परिस्तरणं कार्य वा न वेत्यर्थः । अयं च परिस्तरणविकल्पो यत्राग्रहणमस्ति यथा 'श्राज्याहुतीर्जुहुयात्' इति तत्रैव भवति न पुनरनादिष्टाज्य होमेषु । यद्यनादिष्टहोमेवप्ययं विकल्पः स्यात् तत्राज्यग्रहणमपार्थकं स्यात् ॥ ४ ॥
For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घाश्वलायनीये
तथाज्यभागी पाकयज्ञेषु ॥ ५ ॥ तथेति कृताकृतावित्यर्थः। पाकयज्ञेषु सर्वेष्वाज्यभागी का वा नवेत्यर्थः। पाकयज्ञग्रहणमाज्यहोमाधिकारनिवृत्त्यर्थम् ॥ ५ ॥
ब्रह्मा च धन्वन्तरियज्ञशूलगववर्ज ॥६॥
तथेति वर्तते। पाकयज्ञेष्विति च। ब्रह्मा च सर्वेषु पाकयज्ञेषु कृताकृतो भवति। धन्वन्तरियज्ञं शूलगवं च वर्जयित्वा । अथ तयोर्नित्यो भवति उत नैव भवति । तियो भवततीति ब्रमः । कुतः । तयोरुपदेशात् । 'ब्रह्माणमग्निं चान्तरा वै वैद्यं चरित्रवन्तं ब्रह्माणमुपवेश्य' इति च। तर्हि तस्मादेव नित्योऽस्तु किमनेनेति च शङ्का न कार्या। अस्मिन् विकल्प प्रतिषेधेऽसति उपदेशस्य पक्षे कृतार्थत्वात् । तयोरपि ब्रह्मा चौलवत् कृताकृतः स्यात् । ब्रह्मास्ति चेत् प्रणोताप्रणयनात् पूर्व समस्तपाण्यङ्गुष्ठो भूत्वाऽग्रेणाग्निं परीत्य दक्षिणतः कुशेषु 'निरस्तः परावसुः' इति तृणं प्रत्यग्दक्षिणानिरस्य 'ददमहसी वमोः सदने मोदामि' इति मन्त्रणेपविशेत्। ततो हहस्पतिब्रह्मा ब्रह्मसदन आशिष्यते 'वृहस्पते यज्ञं गोपाय' इत्यन्तं ब्रह्मजपं जपेत् । ततो 'ब्रह्मनपः प्रणेव्यामि' इति कताऽतिसृष्टो 'भूर्भुवः खईहस्पतिप्रसूतः' इति जपित्वा 'ॐ प्रणय' इत्यतिसृजेत् । केचिदतिमर्जनं प्रत्यतिसर्जनञ्च नेच्छन्ति। कौन्ते *प्रायश्चित्तानि संस्थाजपं च कुर्यात् । सर्वदा यज्ञमना भवेदुदमुखश्च ॥ ६ ॥
* सर्वप्रायश्चित्तानोति सो० का० पु० पाठः ।
For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. ३.६]
एह्यसूत्रे।
अमुष्यै स्वाहेति जुहुयात् ॥ ७ ॥ कचिन्नामधेयेन होम उक्तः । 'साविश्यै ब्रह्मणे' इत्यादि । कचिन्मन्त्रेण होम उक्तः । 'अग्ने नय सुपथा राये अस्मान्' इति चतसृभिरिति । यत्र तु नोभयथा तत्र तु नामधेयेन कथं होमः स्यात् इत्येतत् सूत्रं । प्राजापत्यस्य स्थालीपाकस्य हुत्वा काम्याश्चरव इत्यादौ ॥ ७ ॥
अग्निरिन्द्रः प्रजापतिर्विश्वेदेवा ब्रह्मत्यनादेशे॥८॥
यत्र होमस्थानादेशः कर्मणश्चादेशस्त त्रेता देवता होतव्याः । कुत्र । जातकर्मादौ। तहि रथारोहणेऽपि स्यात्। एवं तईि अन्यथा व्याख्यास्यामः । यत्र होमश्चाद्यते न मन्त्रः चौलकर्मादौ 'नेके काञ्चन' [ग्ट०१।४।६] पक्षे तताभ्यो देवताभ्यो जुहोति। मन्त्रानादेश इतोयमेव व्याख्या साध्वी । मन्त्र प्रकरणत्वात् । तेन जातकादौ न होमोऽस्ति। अन्ये तु पूर्वातदोषपरिहारेण वर्णयन्ति । यत्र परशास्त्रे होमचोद्यते स्वशास्त्रे तु कर्ममात्र तत्रैता देवता भवन्तीति । क्व। जातकर्मादौ ॥ ८ ॥ *एकबर्हिराद्याज्यस्विष्टकृतः स्युस्तुल्यकालाः ॥६॥
एकबहिरादिर्यषां पाकयज्ञानां ते तथोक्ताः। तुल्यकाला एककालाः । एकस्मिन् काले यद्यनेके पाकयज्ञाः कार्यत्वेन प्राप्ताः तदा ते समानतन्त्राः कार्या इत्यर्थः। किमुदाहरणं। यदा पर्वणि रात्री काम उत्पद्यते तदा काम्यपार्वणयोरेककालत्वं । यदा
* एकबहिरिभाज्येत्यादिपाठः सर्वत्र परन्तु टीकासम्मतः ।
For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०
याश्वलायनीये
[१. १. १]
वाऽऽग्रयणाऽऽश्वयुजी कर्मणी श्राश्रयुज्यां क्रियते तदा तयेोरेकका - लत्वं । बर्हिरादिग्रहणस्य तन्त्रोपलक्षणार्थतां स्पष्टयितुं यज्ञगाथाभुदाहरति ॥ ८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तदेषाभियज्ञगाथा गीयते ।
पाकयज्ञान् समासाद्य एकाज्यानेकबर्हिषः । एकस्विष्टकृतः कुर्यान्नानापि सति दैवते ॥ १०॥ इति ॥ ३ ॥
तस्मिन्नर्थे एषा यज्ञगाथाऽभिगीयते पद्यते । बहन् पाकयज्ञामेकस्मिन् काले समासाद्य प्राप्य एकाज्या नेकबर्हिषः एकस्विष्टकृतः कुर्याचानापि सति देवते । न प्रतिदेवतं तन्त्रमावर्तयितव्यमित्यर्थः ॥ १० ॥
॥ ३ ॥
इति प्रथमे तृतीया कण्डिका ॥ ० ॥
उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चालकर्मेोपनयनगादानविवाहाः ॥ १ ॥
अनेन चौलकर्मीदीनां कालो विधीयते । उदग् यदा गच्छत्यादित्यः तदुदगयनं । तथा लोकप्रसिद्धेः । श्रापूर्यमाणस्य चन्द्रस्य यः पक्षः स तथेोक्तः । सहि मासस्य च पक्षस्य च कर्ती । अथवा श्रापूर्यमाणश्चामी पचश्च श्रापूर्यमाणपक्ष: । सहि चन्द्ररश्मिभिरापूर्यते शुकपत इत्यर्थः । ज्योतिःशास्त्राविरुद्धं कल्याणं नक्षत्रं । चोल
For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. 8. ३]
रह्यसूत्रे।
कर्मेति चौलस्यैव संज्ञान्तरं नतु व्रतादेशानामयं काल व्यते । स कथं प्राप्नोति । उपनयनातिदेशात् । तईि अत्र गोदानग्रहणमपार्थकं चौलातिदेशात् । उच्यते। समावर्तनाथै गोदानग्रहणं । 'गोदानिकं कर्म कुर्वोत' इति कर्मग्रहणं यथा कर्मणेऽन्यनियमे वाग्यमनादिकं निवर्तयति तथा कालमपि निवर्तयेत् । तस्मात् गोदानग्रहणं यत्र गोदानगन्धोऽप्यस्ति तत्रापि यथा स्यात् । तर्हि समावर्तनग्रहणमेव कार्यम् । उच्यते । लाघवार्थे गोदानग्रहणम् ॥
सार्वकालमेके विवाहम् ॥२॥
एके प्राचार्याः सर्वस्मिन् काले विवाहमिच्छन्ति । नोदगयमादिनियमः । तेषां कोऽभिप्रायः । दोषश्रवणात् 'तुमत्यां हि तिष्ठन्त्यां दोषः पितरमृच्छति' इति । अन्ये च लौकिका दोषाः समुत्पद्यन्ते ॥ २ ॥ तेषां पुरस्तात् चतस आज्याहुतीर्जुहुयात् ॥ ३ ॥
तेषांग्रहणं किमर्थं। विवाहस्थानन्तरत्वात् सर्वेषां प्राप्यर्थमिति चेत्। तन्न दर्शनात्। सर्वेषां स्युः यदयं विवाहे चतुर्थीमित्याह । उच्यते। तेषां सम्बन्धिन्यः अन्तर्वर्तिन्यः एता पाहतयो भवन्ति नत तेभ्यः पूर्व भवन्तीत्येवमयं तेषांग्रहणं। तर्हि पुरस्ताद्-ग्रहणमपार्थकं । न। प्रयोजनमुपरिटादच्यामः । सङ्ख्यावचनं किमर्थं । तत्रैके ब्रुवते। यत्र परिमाणवचनं प्रत्यग्रहणं वा
D 2
For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च्याश्वलायनोये
१. ४. ५]
नास्ति 'धाता ददातु दाशुष इति दाभ्यां' इत्यादी तत्र कथं प्रत्यादेशं होमः स्यादिति। तदसत् । एकमन्त्राणि कर्माणीतिन्यायात्। अपि च । स्वाहाकारान्तर्मन्टेरिति प्रतिमन्त्रं स्वाहाकारः प्राप्तः स च प्रदानार्थः । नच तमतिक्रम्य होतव्यमिति युक्त वामस्य विद्यमानायां गत। तेन सर्वत्र प्रत्यचमेव होम इति सिद्धं । का पुनरस्य गतिः । तत्रैके नियमार्थमिति प्राहुः । ममुञ्चयपक्षेऽपि कथं चतस्र एव स्युः न बह्य इति कथं प्रयोगः एकैकस्या ऋचोऽन्ते एकैका आहुतिरिति । तदप्यसत्। प्राधान्येनाहुतिविधिप्रकरणत्वात् आहुतिसमुच्चय एव न मन्त्रसमुच्चयः । किमर्थं तदिं नियमार्थमेव चतस्त्र एव स्युरिति । तेनाज्यभागी न भवतः । तर्हि विष्टकदपि न स्यात् । न । पुरस्तानियमार्थ हि पुरस्तादहणं कृतं। अाघारौ तु स्त एव अनाहुतित्वात्। प्राज्यग्रहणं परिस्तरणविकल्पार्थम् ॥ ३ ॥
अग्न आयूंषि पवस इति तिसृभिः प्रजापते न त्वदेतान्यन्य इति च व्याहृतिभिवी ॥४॥
चतसृभिः । चतसृणामेव हि सूत्रे व्याहृतिमंज्ञा कृता । व्याहृतिभिश्च भूः स्वाहेत्यादिभिः ॥ ४ ॥
समुच्चयमेके ॥५॥
एके प्राचार्याः ऋगाहुतीनां व्याहृत्याहुतीनां च समुच्चयमिच्छन्ति । तेनाष्टाहुतयः ॥ ५ ॥
For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. ४.७]
ग्टह्य सूत्रे।
नैके काञ्चन ॥ ६ ॥
एके प्राचार्याः कामप्याहुतिं नेच्छन्ति । नैक इत्येव वक्रव्ये काञ्चनग्रहणमृगाहुतोनां व्याहृत्याहुतीनां चायं प्रतिषेधो यथा स्यात्-किम्शब्दस्य सर्वनामत्वात् सर्वनाम्नाञ्च प्रकृतपरामर्शत्वात्अन्यास्त्वाहुतयो होतव्या इत्येवमर्थे । तेनाऽनादेशातयः सिद्धाः ॥ ६ ॥
त्वमर्यमा भवसि यत् कनीनामिति विवाहे चतुथों ॥ ७॥
॥४॥
. अत्र संशयः। पूर्वस्या बाध उतोत्कर्ष इति । उत्कर्ष इति ब्रूमः । असमानजातित्वात् । समानजातेरेव हि बाधो विहितः । एष समानजातिधर्म इति तच्छब्दचोदितश्च समानजातिर्भवति । यथा । अथ सामिधेन्यः ताः सामिधेन्य इति। अत्र च तच्छब्दचोदितत्वात् न बाधः। अपि तत्कर्षः । यथा 'प्रतिप्रस्थाता वाजिने बतीयः' इत्यत्र श्राग्नीध्रस्योत्कर्षः तद्वदत्रापि । अपि च। सङ्ख्यानिदियो न पूर्व बाधते। यत्र तु बाधते तत्र स्थानग्रहणं करोति । यथा हतीयाहुतिस्थाने महाव्रतमिति। तस्मात् उत्कर्ष इति सिद्धम् ॥ ७॥
इति प्रथमे चतुर्थी कण्डिका ॥०॥
For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२
याश्वलायनीये
[१.५.४]
कुलमग्रे परीक्षेत ये मातृतः पितृश्चेति यथोक्तं पुर
स्तात् ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
T
*कुलशब्देनोभो वंशौ महापातकादिरहिताविति सिद्धी तथाऽपस्मारादिदोषरहिताविति कुलमग्रे प्रथमं परीक्षेत । कथं । ये मातृतः पितृतश्चेति यथोक्तं पुरस्तात् । ।" ये मातृतः पितृतश्च दशपुरुषं समनुष्ठितविद्यातपोभ्यां पुण्यैश्च कर्मभिर्येषामुभयतो वा ब्राह्मण्यं निनयेयुः पिटत' इति । श्रग्रेवचनं बधूवरगुणेभ्यः कुलमेव प्रधानं स्यात् इत्येवमर्थं ॥ १ ॥
अथ वरगुणमाह ।
बुद्धिमते कन्यां प्रयच्छेत् ॥ २ ॥
अर्थदर्शिनी बुद्धिः । बुद्धिमते कन्यां प्रयच्छेत् ॥ २ ॥ अथ कन्या गुणमाह ।
कोऽर्थः । यः शास्त्राविरुद्धः । तदते
बुद्धिरूपशील लक्षणसम्पन्नामरोगामुपयच्छेत ॥ ३ ॥ बुद्धिरूपशीललक्षणैर्युक्तां रोगवर्जितां कन्यामुपयच्छेत स्त्रीकुर्यात्। यत्र स्वमनो रमते तद्रूपं ॥ ३ ॥ लक्षणानां दुरगाहलं मला परीक्षान्तरमाह । दुर्विज्ञेयानि लक्षणानीति ॥ ४ ॥
लक्षणानि दुर्जेयानीति कृत्वा एवं परीक्षेत ॥ ४ ॥
* कुलशब्देनेत्यादिरहितावित्यन्तं सेो० च्यादर्शपु० नाति । † ये मातृत इत्यारभ्य पिटके इत्यन्तं सं० पु० नास्ति ।
For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यसूत्र।
अष्टा पिण्डान् कृत्वा ऋतमग्रे प्रथमं जज्ञ ऋते सत्यं प्रतिष्ठितं यदियं कुमार्यभिजाता तदियमिह प्रतिपद्यतां यत् सत्यं तदृश्यतामिति पिण्डानभिमन्व्य कुमारों ब्रूयादेषामेकं गृहाणेति ॥ ५ ॥
क्षेत्रादिभ्योऽष्टम्या मृदमाहृत्याऽटो पिण्डान् कृत्वा 'तमग्रे' इत्यनेन मृत्पिण्डानभिमन्य कुमारों ब्रूयादेषामेकं ग्टहाणेवि। पुनःपिण्डग्रहणं कुमार्या अभिमन्त्रणं माभूत् । सापि हि द्वितीया निर्दिया ॥ ५ ॥
क्षेत्राच्चेदुभयतःसस्यादृह्णीयादन्नवत्यस्याः प्रजा भविष्यतीति विद्याहोष्ठात् पशुमती वेदिपुरीषाब्रह्मवर्चस्विन्यविदासिना हुदात् सर्वसम्पन्ना देवनाकितवी चतुष्पथाद्दिप्रवाजिनीरिणादधन्या श्मशानात् पतिनी ॥६॥ ॥५॥
उभयतःसस्यात् क्षेत्रादाहृतं मृत्पिण्डं ग्टहीयात् चेत् अस्याः प्रजा अन्नवती भविष्यतीति विद्यात् । एवमुत्तरत्रापि नेयं । यदेकस्मिन् संवत्सरे द्विः फलति तदुभयतःमस्यं क्षेत्रं । अपवृत्ते कर्मणि या वेदिस्तस्याः पुरीषं । अविदासिहदो नामाऽशष्यं हुदं । देवनं द्यूतम्यानं । यत्रोप्तबीजं न प्ररोहति तदिरिणं । द्वौ प्रव्रजतीति
For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्याश्वलायनीये
[१. ६. १० विप्रवाजिनी। खैरिणीति यावत् । पतिं हन्तीति पतिनी। अत्र प्रजास्तुतिनिन्दाद्वारेण सैव स्तुता निन्दिता चेति मन्तव्यं । उत्तरस्त्रभिवाक्यैः सैव निन्द्यते ॥ ६ ॥
इति प्रथमे पञ्चमी कण्डिका ॥०॥
अलंकृत्य कन्यामुदकपूर्वी दद्यादेष ब्राह्मो विवाहः। तस्यां जातो हादशावरान हादश परान पुनात्युभयतः। ऋत्विजे वितते कर्मणि दद्यादलंकृत्य सदैवो दशावरान् दश परान पुनात्युभयतः। सह धर्म चरतं इति प्राजापत्योऽष्टावरानष्ट परान पुनात्युभयतः। गोमिथुनं दत्त्वोपयच्छेत स आषः सप्तावरान् सप्त परान् पुनात्युभयतः। मिथः समयं कृत्वोपयच्छेत स गान्धर्वः। धनेनापताष्योपयच्छेत स आसुरः। सुप्तानां प्रमत्तानां वापहरेत् स पैशाचः। हृत्वा भित्त्वा च शीषीणि रुदतों रुदो हरेत् स राक्षसः ॥ १॥ ॥६॥
कन्यामलङ्घत्य उदकपीं दद्यात्। एष विवाहो ब्राह्ममंज्ञो भवति । तस्यां कन्यायां जातो द्वादशाऽवरानुत्पत्स्यमानान् द्वादश परान् पुनाति। उभयतो मातः पित्तश्चेत्यर्थः । एवमुत्तरत्रापि नेयं । वितते कर्मणीति वैतानिके कर्मणोत्यर्थः । मियाममयकरणं नाम त्वं
For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. ७. १]
ग्टह्यसूत्रे।
२५
मम भायी भव अहं तव पुरुषो भवामोत्येवंरूपो विवाहो गान्धर्वसंज्ञः । कन्यापित्रे धनदानेन यो विवाहः स आसुरमंज्ञः । सुप्तेभ्यः प्रमत्तेभ्योऽसावधानेभ्यः कन्यामपहृत्य यो विवाहः स पिशाचमंज्ञकः। युद्धं कृत्वा कन्यामपहत्य यो विवाहः स राक्षससंज्ञकः । एवमेतेऽटा विवाहाः । तत्र पूर्वेषु चतुर्षु पूर्वः पूर्वः प्रशस्तः । उत्तरेषु चतुर्षु उत्तरोत्तरः पापीयान् । तत्र पूर्वा ब्राह्मणस्य। दूतरयोः प्रतिग्रहाभावात् आर्खियाभावाच्च । गान्धर्वः क्षत्रियस्य. पुराणे दृष्यत्वात् । राक्षसश्च तस्यैव. युद्धसंयोगात्। आसुरस्तु वैश्यस्य. धनसंयोगात् । इतरे त्रयोऽनियताः ॥ १॥
इति प्रथमे षष्ठी कण्डिका ॥०॥
अथ खलूच्चावचा जनपदधर्मा ग्रामधीश्च तान्विवाहे प्रतीयात् ॥ १॥
अथशब्दोऽधिकारार्थः। यदक्ष्यते तदिवाहे वेदितव्यमिति । *खलतः । उच्चावचग्रहणं कथं। एते जनपदधर्मादयो नानाप्रकाराः क्रियेरन् नैकेन की समुच्चेरनिति। जनपदधर्मा देशधाः । ग्रामशब्देन नगरमुच्यते। धर्मशब्दादेव द्वितीयानिर्देशे सति अन्वये सिद्धे तानितिवचनं कुलधर्मा अपि कार्या इत्येवमर्थ । तान् तादृशानित्यर्थः । विवाहाधिकारे पुनर्विवाहग्रहणं कृत्स्ने विवाहे यथा
* खलु रुक्तः इति सं• पु० पाठः । परन्तु खलूक्तरिति साधुः।
For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
याश्वलायनोये [१. ७. ३.] स्युरित्येवमर्थ । दूतरथोपयमनकालादुत्तरकालं विहितत्वादुपयमने न स्युः । उपयमनं नाम कन्यायाः स्वीकरणं। प्रतीयादिति कुर्यादित्यर्थः ॥ १॥
__ यत् तु समानं तदक्ष्यामः ॥ २॥ किमर्थमिदं। यथा अन्यान्युपदेशादेव सर्वत्र भवन्ति पावणादीनि तयेदमपि स्यात्। नियमार्थं तहि जनपदादिधर्माणं वक्ष्यमाणधर्माणं च विरोधे सति वक्ष्यमाणमेव धर्म कुर्यात् । जनपदादिधर्ममिति यदक्ष्यामस्तत् सर्वत्र समानमेवेत्यर्थः । *वैदेहेषु मद्य एव व्यवायो दृष्टः। ग्टह्ये तु 'ब्रह्मचारिणे त्रिरात्रम्' इति ब्रह्मचर्य विहितं । तब यहोकमेव कुर्थात् न देशधर्ममिति सिद्धम् ॥ २॥
पश्चादग्नेईषदमश्मानं प्रतिष्ठाप्योत्तरपुरस्तादुदकुम्भ समन्वारब्धायां हुत्वा तिष्ठन् प्रत्यङ्मखः प्रामख्या आसीनाया गृह्णामि ते सौभगत्वाय हस्तमित्यङ्गष्ठमेव गृह्णीयाद्यदि कामयीत पुमांस एव मे पुत्रा जायेरनिति ॥३॥
अग्निप्रतिष्ठापनोत्तरकालं पश्चादग्नेर्दषदमग्मानं प्रतिष्ठाप्य उत्तरपूर्वदेशे उदकुम्भं प्रतिष्ठापयेत् । तत श्राज्यस्य बर्हिषि सादनान्तं
* क्वचिद्देशघु इति सं० प० पाठः । + रहे तु इति सं० पु. पाठः । * ग्रहाक्त मिति सं० पु. पाठः ।
For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१.७.३]
गृह्यसूत्रे ।
कृत्वा समन्वारब्धायां वध्वां माभ्वाधानान्तं हत्वा ततः पूर्वोक्ता आज्याजतीर्डला तिष्ठन् प्रत्यङ्मुखः प्राङ्मुख्या आसीनाचा अङ्गुष्ठमेव गृहीयात् गृहामीत्युक्का पुत्रकामश्चेत् । मन्त्रस्तुत्तरयोरपि हस्तग्रहणयोर्भवत्येवायं । दृषत् प्रसिद्धा । श्रश्ा तत्पुत्रकः । तत्रोभयोः प्रतिष्ठापनं मिद्धम् । एवं चेत् दोषः । ' अश्मानमारोहयति' [ग्ट०१। ७।७] इत्यत्र पुत्रकारोहणं स्यात् । तर्हि अश्मग्रहणं तस्य विशेषणं स्यात् । दृषदमश्मानमिति अमयोमित्यर्थः । मृणमय्यपि हि लोके दृषद्दिद्यते । तर्हि पुत्रकप्रतिष्ठापनं न स्यात् । न । स्यादेव मङ्गलार्थत्वात् । दक्षिणतः पत्युपविशेत्. उत्तरतः पतिरिति शास्त्रान्तरे दृष्टं। स्स्रुवेण होम: साधनान्तराऽनुपदेशात् । एवम्भूताव्यक्त होमेत्यनेनैवावस्थाने सिद्धे 'तिष्ठन् समिधमादध्याद्' [श्री . ] इत्यत्र तिष्ठन्-ग्रहणं कथं । अन्यत्रासीनस्य कर्मणि स्युरित्येवमर्थं । ततोऽत्राप्यासीनप्राप्तैा तन्निवृत्त्यर्थं तिष्ठन् - ग्रहणं । प्रत्यङ्मुख इति प्राङ्मुखत्वनिवत्त्यर्थं । 'तस्य नित्याः प्राञ्चश्चेष्टाः [श्रौ ०११९] इत्यनेन प्राङ्मुखत्वे सिद्धे प्रामुख्या श्रासीनाया इति वचनं प्रत्यङ्मुखाधिकारनिवृत्त्यर्थं । श्रामीनाया इत्येतत् कथं । इत उत्तरं वध्वा विहितं कर्म तिष्ठन्त्या स्यादित्येवमर्थं । 'उत्तानोत्तानं पाणिं गृह्णीयात् नीचेन चोत्तानम्' इति शाखान्तरे दृष्टं । पुत्रशब्दः पुंसि स्त्रियाञ्च स्मृतैौ दृष्टः ।
1
'त वा कृता वापि यं विन्देत् सदृशात् सुतं ।
पौत्री मातामहस्तेन दद्यात् पिण्डं हरेद्धनं ॥ इति ॥ [मनुः ६।१३६ ] दौहित्रेण मातामहः पौत्री भवति इत्यर्थः । लोके च दुहि
E 2
For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च्याश्वलायमोये
[१. ७.६]
तरि पुत्वशब्दं प्रयुञ्जाना दृश्यन्ते एहि पुत्तेति। मन्त्रे च दृश्यते। 'पुमांस्ते पुत्तो जायताम्' इति । तस्मात् पुमांमः पुत्रा इति विशेषणं । अथवा । पुन्नाम्नो नरकात् यस्मात् पितरं त्रायते सुतः । तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥ इति ॥ [मनुः १३८]
एवंविधः स पुत्त्रो जायेत न प्रथमप्रकृतिमात्रमित्येवमर्थमुभयोग्रहणम् ॥ ३॥
अङ्गुलीरेव स्त्रीकामः॥४॥
एवकारोऽङ्गुष्ठनिवृत्त्यर्थः । स्त्रीकामो दुहिदकाम इत्यर्थः ॥४॥
रोमान्ते हस्तं साङ्गुष्ठमुभयकामः ॥ ५ ॥
उभयकामः पुत्त्रदुहिटकामः अङ्गुष्ठाङ्गुलीभिः सह हस्तं ग्टबीयात् ॥ ५॥
प्रदक्षिणमनिमुदकुम्भञ्च त्रिः परिणयन् जपति । अमोहमस्मि सा त्वंसा त्वमस्यमाहं द्यौरहं पृथिवी त्वं सामाहमक् त्वतावेह विवहावहै प्रजां प्रजनयावहै सम्प्रिया रोचिष्णू सुमनस्यमाना जीवेव शरदः शतमिति ॥ ६॥
अग्निमुदकुम्भञ्च त्रिःप्रदक्षिणं वधूः स्त्रीः परिणयन् जपति ।
For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. ७.८
ग्टह्यसूत्रे।
२४
अमोहमस्मीति। उदकुम्भग्रहणमन्येषां यज्ञपात्राण बहिःकरणार्थमित्ये के। अन्ये तु विवाहे यदन्यद् दृष्टं पात्रं अश्मा तस्यैव बहिःकरणर्थमिति। त्रिग्रहणं परिणयनेन सम्बध्यते उत जपेन। यदि पूर्वेण तर्हि सकज्जपः स्यात् । अथ जपेन तहि सकृत् परिणतिः। पूर्वेणेति ब्रूमः। कुतः। परिणीय परिणीयेति तस्य बहुत्वं दर्शितं। जपश्च परिणयाङ्गमिति कृत्वा यावत् परिणयनमावर्तते॥ ६ ॥
परिणीय परिणीयाश्मानमारोहयतीममश्मानमारोहाश्मेव त्वं स्थिरा भव। सहस्व पृतनायताऽभितिष्ठ प्रतन्यत इति ॥ ७॥
वीभावचनं सर्वपरिणयनेष्वश्मानमारोहणं कारयितव्यमित्येतदर्थ। अथास्य कर्मणः कः कः । आचार्यः । कुतः। वक्ष्यति। 'शिरसी उदकुम्भेनावसिच्य' [ग्ट ० १.७.२०] इति। वयंकर्तृत्वे सति अवसेचनं कर्तुं न शक्यते । तदसत्। *श्राचार्येण ह्ययं विसृष्टो विवाहं करोति । उदकुम्भग्रहणन्तु तत्रस्थमुदकुम्भं लक्षयति॥७॥
वध्वजला उपस्तीर्य भ्राता भ्रातस्थानो वा दिलीजानावपति ॥८॥
ततो बध्वञ्जली उपस्तोर्य वध्वा भात्रादिईिलाजानावपति । वरो जामदग्न्यश्चेत्तिः। ततः शेषं प्रत्यभिघार्य अवदानं च प्रत्य
* वर एव का बाचार्येणे त्ययं पाठः सं० पु. वर्तते ।
For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३०
[१.७.१२]
भिघारयति । एवमवदायावदाय त्रिभिर्मन्त्रैर्जुहोति । भ्रातृस्थान:
पितृव्यपुत्रो मातुलपुत्त्रश्च ॥ ८ ॥
वाश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
चिजमदग्नानां ॥ ८ ॥
पञ्चावत्तिनामित्यर्थः ॥ ८ ॥
प्रत्यभिघार्य हविः ॥ १० ॥
हविःशब्दः शेषे वर्तते । यथा नाच हवींषीति ॥ १० ॥ अवत्तञ्च ॥ ११ ॥
अवदानमित्यर्थः । उपस्तरणाभिघारणे कः करोति । भ्राता । कुतः । समानकर्तृत्व निर्देशात् । तदयुक्तं । यदि ह्यत्र भ्राताऽभिप्रेतः स्यात् वध्वज्जलौ भ्रातोपस्तीर्येत्येवावच्यत् तस्मादर एवं करोति । यत्तूतं समानकर्तृत्वनिर्देशादिति । तत्र ब्रूमः । श्रसमानकर्तृकत्वेऽपि हि काप्रत्ययो दृश्यते । यथा 'आज्यातिं जला मुख्यं धनं दद्याद्' इति होमे ब्रह्मा कती. दाने यजमानः इत्यादिषु पूर्वकालतामात्रमेव विवक्षितं तद्वदत्रापि ॥ ११ ॥
एषेोऽवदानधर्मः ॥ १२ ॥
यत्र यत्रावदानमस्ति तत्र तत्रैष धर्मेो भवतीत्यर्थः । मध्यात् पूर्वार्धाच्च हविवोऽवद्यतीत्यादैा ॥ १२ ॥
For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१.७.१४]
गृह्यसूत्रे ।
३१
अर्यमणं नु देवं कन्या अग्निमयक्षत. स इमां देवा अर्यमा प्रेता मुच्चातुनामुतः स्वाहा । वरुणं नु देव कन्या अग्निमयक्षत. स इमां देवा वरुणः प्रेता मुच्चातुनामुतः स्वाहा । पूषणं नु देवं कन्या अग्निमयक्षत. स इमां देवः पूषा प्रेता मुञ्चातुनासुतः स्वाहेत्यविच्छिन्दत्यञ्जलिं स्रुचेव जुहुयात् ॥ १३ ॥
को जुहोति । वधूः । कुतः । श्रविच्छिन्दत्यञ्जलिमिति स्त्रीलिङ्गनिर्देशात् । कस्यैते मन्त्राः । वध्वाः । कुतः सा हि जुहोति. मन्त्रलिङ्गात्. कन्या श्रग्निमयक्षतेति । तदसत् । नहि स्त्रीणां मन्त्रेव्वधिकारोऽस्ति । ननु कथं पत्नीवाचने । तत्र वचनमस्ति. अत्र तु सन्दिग्धं । तस्मात् वरस्य मन्त्राः । मन्त्रलिङ्गाच्च स इमां देव इति हि परोक्षनिर्देशः । यदि हि वध्वाः स्युः स इमां देव इति न स्यात् । यत्तकं साहि जुहोतीति । तत्र ब्रूमः । अन्यस्याऽपि मन्त्रो दृश्यते । श्रध्वर्युर्जहोति होता वषट्करोति । यत्तूतं मन्त्रलिङ्गादिति । तत्र ब्रूमः । न ह्यत्रेयं कन्याऽभिधीयते. अन्या एव तु कन्याः । यदीयमभिधीयते बहुवचनं नोपपद्यते । तथाभूतश्च प्रत्ययः । तस्मात् वरस्येति सिद्धं ॥ १३ ॥
•
अपरिणीय शूर्पपुटेनाभ्यात्मं तृष्णों चतुर्थं ॥ १४ ॥
प्राप्तनिषेधः किमर्थः । चतुर्थहोमं कृत्वा कथममन्त्रकं परिएयनं स्यादित्येवमर्थमित्येके । अन्ये तु त्रीणि परिणयनान्यान
For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९
याश्वलायनीये
[१. ७. १५]
न्तर्यणोक्तानि. तत्र त्रयो होमाः. तत्र कथं पूर्व पूर्व परिणयनं कृत्वा पश्चात् होमः स्यादिति ज्ञापयितुमिति। शूर्पपुटः कोणः । वृष्णीवचनं प्रजापतिज्ञापनाथ। चतुर्थग्रहणं कथं । एतस्य द्रव्यस्य विष्टकृतं न स्यात्. स एव च कती यथा स्यादिति। तेन वधूर्जुहोति ॥ १४ ॥
ओप्योप्य हैके लाजान् परिणयन्ति तथोत्तमे आहुती न सन्त्रिपततः ॥ १५ ॥
अभिमतार्थज्ञापनार्थी शब्दः। एके लाजानोप्योप्य पश्चात् परिणयन्ति। किमिति। तथा सत्युत्तमे आहुती न सन्निपतत इति कृत्वा। पूर्वस्मिंस्तु पक्षे उत्तम आहुती सन्निपततः । कोऽयं सन्निपातो नाम यदि पूर्वाहुतिशिरसि प्रक्षेपः। न तर्हि क्वचिदप्यसाविव्यते. किं पुनः पूर्वस्मिन् पक्षे। अथानन्तयें। न. तहसौ दोषः। पार्वणदौ दृष्टवात्। तस्मादयमर्थः । यथोत्तमे आहुती न सन्निपततस्तथा कर्तव्यम्। उत्तमयोराहुत्योर्मध्ये परिणयनं कर्तव्यमित्यर्थः । कथं वा न स्यात्. अपरिणीय एर्पपुटेनाभ्यात्ममिति। अन्याथै कृतमपीह मध्ये परिणयनं निवर्तयेत्. अथ वा पूर्वस्मिन् पक्षे उत्तमे सन्निपततः। अत्र तु न सन्निपतत इति वदन् अपरिणोय-वचनं चतुर्थपरिणयनार्थमित्यस्मिन्नपि पक्षे पूर्व परिणयनं कृत्वा पश्चात् होमः. न चानन्तर्येण होम. इति ज्ञापयति। यदि त्वानन्तर्येण होमः स्यात् सर्वासामेव सन्निपातादुत्तमयोराहुत्योः पूर्वस्मिन् पक्षे सन्निपात इति नोपपद्यते ॥ १५ ॥
For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१.०७.१९]
गृह्यसूत्रे ।
३३
अथास्यै शिखे विमुञ्चति यदि कृते भवतः ॥ १६ ॥
अथशब्द दूदानों स्विष्टकृन्निवृत्त्यर्थः । * श्रस्या इति वरस्य निवृत्त्यर्थः । यदौत्यनित्ये । दिशधर्मादिना यदि कृते भवतः । के कृते भवत इत्याह ॥ १६ ॥
ऊर्णास्तुके केशपक्षयेार्बडे भवतः । प्र त्वा मुच्चामि वरुणस्य पाशादिति ॥ १७ ॥
प्र त्वा मुच्चामीति दक्षिणां शिखां विमुञ्चति ॥ १७ ॥
उत्तरामुत्तरया ॥ १८ ॥
प्रेता मुञ्चामीत्युत्तरां शिखां विमुञ्चति । वरस्य तु शिखे तृष्णों विमुञ्चति ॥ १८ ॥
अथैनामपराजितायान्दिशि सप्तपदान्यभ्युत्क्रामयतीष एकपद्यूर्जे द्विपदी रायस्पोषाय चिपदी मायेाभव्याय चतुष्पदी प्रजाभ्यः पञ्चपद्यूतुभ्यः षट्पदी सखा सप्तपदी भव सा मामनुव्रता भव. पुचान्विन्दावहै बहुंस्ते सन्तु जरदष्टय इति ॥ १८ ॥
अथशब्दः पूर्वेण तुल्यः । एनां वधूं. अपराजिता प्रागुदीची. तत्र सप्तपदान्यभ्युत्क्रामयति वधू सप्तभिर्मन्त्रैः । वाक्यस्य साकाङ्क्ष
* यस्यै अस्था इत्यर्थः । वरनिवृत्त्यर्थञ्चैतदिति सं० पु० पाठः । + यदि कृते भवत इति ग्रामादिधर्माणामनियतत्वादिति सं० पु० पाठ।
F
For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४ याश्वलायनीये
[१. ७. २२] त्वात् भवादश्च योग्यत्वात् सन्निहितत्वाच्च प्रत्येकं सम्बध्यते । यथा रहस्ये उल्लिखामोति शब्दः 'प्राणाय त्वापानाय त्वा व्यानाय बोल्लिखामि' इत्यन्ये वाक्ये पठितोऽपि पूर्वत्रापि सम्बध्यते. तददत्रापि। ऐतरेयिभिरप्युक्तं. 'भवादि सर्वत्र समानं' इति । तेन इष एकपदी भव । मा मामनुव्रता भवेति सर्वत्र सम्बन्धनीयम्॥ १६ ॥
उभयाः सन्निधाय शिरसी उदकुम्मेनावसिच्य ॥
सप्तमे पदे अभ्युत्क्रामिते तत्रस्थ एवोभयोः शिरसो मन्त्रिधाय केनचिदुदकुम्भमानाय्य तत्रस्थेनोदकेन शिरसो अवसिञ्चति । अथाज्येन खिष्टकृतं जुहेाति ॥ २ ॥
ब्राह्मण्याश्च टड्ढाया जीवपत्न्या जीवप्रजाया अगार एतां रात्रि वसेत् ॥ २१॥
ग्रामान्तरगमने यद्यन्तरा वमतिः स्यात् तदा एवंगणयतायाः ब्राह्मण्या ग्टहेऽनन्तरां रात्रि वसेत्. वसतिं कुर्यादित्यर्थः । खग्रामे विवाहश्चेन्नायं विधिः ॥ २१ ॥
ध्रुवमरुन्धतों सप्तऋषीनिति दृष्ट्वा वाचं विसृजेत जीवपत्नों प्रजां विन्देयेति ॥ २२ ॥ ॥७॥
समाप्ते होमे रात्री ध्रुवादीन् दृष्ट्वा वाचं विसृजेत 'जीवपत्नी' इति मन्त्रेण । इदानीं वाग्विसर्जनविधानात् होमादारभ्य
For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. ८.२]
म्या सूत्रे।
३५
एतावन्तं कालं वाचो नियम इति गम्यते। कस्यायं वाग्विसर्गः । वध्वाः। कुतः। मन्त्रलिङ्गात् । तथा हि। जोवः पतिर्यस्या: मा जीवपत्नो। जीव इति कर्तरि पचाद्यच् । 'पत्यु। यज्ञमयोगे [पा • ४।१।३३] “विभाषा मपूर्वस्य' [पा ०४।१।३४] इति डीपप्रत्ययो नश्चान्तादेशः ॥२२॥
दूति प्रथमे सप्तमी कण्डिका ॥०॥
प्रयाण उपपद्यमाने. पूषा त्वेता नयतु हस्तगृह्येति. यानमारोहयेत् ॥ १॥
विवाहहोमानन्तरं स्वग्रहं गन्तव्यं । तत्र यदि ग्रामान्तरे ग्रहं स्थात्. तथा मति तत्र प्रयाणे यदि यानमुपपद्यते. तथा मत्युपपद्यमाने याने यानमारोहयेत् वधू मन्त्रेण । तेन प्रयाणे यानस्थाऽनियमः। यानादन्येन शिविकादिना प्रयाणे च न भवति मन्त्रः । स्वग्रामविवाहपने स्वग्टहगमने नायं विधिः ॥ २ ॥
अश्मन्वतीरीयते संरभध्वमित्यर्द्धर्चेन नावमारोहयेत् ॥२॥
यद्यन्तरा नाव्या नदी स्यात् तदाऽनेनार्द्धर्चेन नावमारोहयेत्. वधूमिति शेषः ॥२॥
For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चाश्वलायनीये
[१. ८.७]
उत्तरेणोत्वमयेत् ॥३॥ उत्तरेणार्द्धन. अत्राजहामेत्यर्द्धन वधूमुदकदुत्तारयेत् ॥३॥
जीवं रुदन्तीति रुदत्यां ॥४॥ नीयमाना वधूः यदि रोदिति बन्धुवियोगात् तदा एताअपेत् । अयं विधिः स्वग्रामेऽपि भवत्यविशेषात्॥ ४ ॥
विवाहाग्निमग्रताऽजसन्नयन्ति ॥५॥
विवाहानिग्रहणं अग्निविशेष नियमाभावशङ्कानिवृत्त्यर्थे। अजस्रग्रहणं प्रियमाणस्य *नयनार्थं । तेनान्यत्र प्रयाणे समारोपणं कृित्वा नयनं गम्यते । अयञ्च विधिः स्वग्रामेऽपि भवत्यविशेषात्॥ ५ ॥
कल्याणेषु देशवृक्षचतुष्यथेषु. माविदन् परिपन्थिन इति जपेत् ॥६॥ ___ कल्याणेषु विवाहादिशोभनेषु देशवृक्षच तुष्यथेषु एताञ्जपेत् ॥ ६ ॥
वासे वासे सुमङ्गलीरियं वधूरितीक्षकानीक्षेत ॥७॥
वसती वसतो ईक्षकाः सन्ति चेत् तानेतया ईक्षेत। वासादन्यत्रेक्षणे मन्त्रः। वीमावचनं प्रतिवस्तो मन्त्रप्राप्य) ॥ ७ ॥
* नियमार्थमिति सं. पु. पाठः। कृित्वा नयनमित्यत्र कुर्यादिति सं० पु. पाठः ।
For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. ८.६]
ग्रह्यसूत्रे।
इह प्रियं प्रजया ते समुध्यतामिति गृहं प्रवेशयेत् ॥८॥
अनया वधू ग्टई प्रवेशयेत्। इदमादयो विधयः खग्रामेऽपि विवाहे भवन्ति ॥ ८॥
विवाहानिमुपसमाधाय पश्चादस्याऽऽनडुहं चमीस्तीर्य प्राग्नीवमुत्तरलाम तस्मिन उपविष्टायां समन्वारब्धायाम्. आ नः प्रजां जनयतु प्रजापतिरिति चतसृभिः प्रत्यूचं हुत्वा. समजन्तु विश्वेदेवा इति दनः प्राश्य प्रतिप्रयच्छेदाज्यशेषेण वानक्ति हृदये ॥६॥
अग्निप्रणयनान्तं कृत्वाऽग्निमुपसमादधाति. समिधः प्रक्षिष्य प्रज्वलयतीत्यर्थः। ततः पश्चादस्याऽऽनडूई चर्मास्तृणति. प्रागग्रीवमुत्तरलोम अईलोम. ततोऽन्वाधानाद्याज्यस्य बर्हिषि सादनान्तं कृत्वा तस्मिन् चर्मण्युपविष्टायां समन्वारब्धायां वध्वां. इभाधानाद्याज्यभागान्तं कृत्वा. श्रा नः प्रजामिति चतसृभिः प्रत्यचं हत्वा. ततः समञ्जन्त्वित्यचा दन्न एकदेशं स्वयं प्राश्य वध्वे प्राशनार्थं शिष्टं दधि प्रयच्छेत् । सा तु वृष्णीं प्राश्नाति। मत् प्रयुक्तस्य मन्त्रस्य उभयप्राशनार्थत्वात् उभयार्थत्वम्. नाविति द्विवचनात्। श्राज्यशेषेण वा उभयो हृदये अनक्ति. तेनैव मन्त्रेण । हृदये श्रत ऊईमिति विवृत्या पाठः कार्यः. प्रग्टह्यत्वात्। ततः विष्टकतादि समा
For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाश्वलायनीये
[१. ८. १.]
पयेत् । विवाहाग्निग्रहणं अन्यनिवृत्त्यर्थं । कथं पुनरन्याग्निप्राप्तिशङ्का. 'ग्टह्याणि वक्ष्यामः' [ग्ट ० १।१।१] इति प्रतिज्ञातम् । उच्यते। दायविभागकाले अग्निः परिग्टह्यते चेत्. अत्राप्यन्योऽग्निः प्रसज्येत. तन्निवृत्त्यर्थमिदं । अपि चात्र विवाहानियहणत् न विवाहहोममाबेण अग्नेर्टह्यत्वसिद्धिः किन्तर्हि ग्टहप्रवेशनीयहोमे कृते। एवमुभाभ्यां होमाभ्यां ग्राह्यत्वसिद्धिः नैकेनेति ज्ञायते। तेन ग्रहप्रवेशनीयहोमादाक् दर्शपूर्णमासप्राप्ती पार्वणस्थालीपाको न कार्यः। परिचरणहोमस्तु कार्य एव. 'पाणिग्रहणादि' [ग्ट • १।६।१] इति वचनात्। वैश्वदेवं च कार्यमेव. तस्यामिविशेषविध्यभावात्। तेनामिनाशे होमदयं कार्यमिति सिद्धं । उपसमाधायेति पास्तरणकालोपदेशाथ। अथवा समानकर्टकत्वमिद्ध्यर्थ. तेन यत्रोपसमाधानग्रहणं नास्ति तत्राऽन्यो वोपसमाधानं कुर्यात्। तस्मिन्नितिवचनं चर्मस्तरणानन्तरं *तन्त्रान्तरमितिज्ञापनार्थं। प्रत्युचग्रहणं कथं. ऋगन्ते होमः स्थात् न खाहाकारान्त इत्येवमर्थ। स्वाहाकारं पठन् जुहुयादित्यर्थः। तेन यत्र प्रत्युचग्रहणं नास्ति तत्र स्वाहाकारं कृत्वा पश्चात् हामः। श्राज्यशेषेण वेति सिद्धवदुपदेशात् अनादेशे श्राज्येन होम इति गम्यते ॥ ६ ॥
अक्षारालवणाशिनी ब्रह्मचारिणावलंकुवाणावधःशायिनौ स्यातां ॥१०॥
विवाहादारभ्य एते नियमा भवन्त्युभयोः । * तन्लान्तरमित्यस्य स्थाने अङ्गान्तरं कर्तव्यमिति सं० पु० पाठः ।
For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. २. १३]
ग्रह्यसूत्रे।
*हैडिम्बिका राजमाषा माषा मुगा मसृरिकाः।
लझ्या ढक्याश्च निष्पावास्तिलाद्याः क्षारसंज्ञिताः ॥ ग्रहप्रवेशीयहोमात् प्रागपि नियमानामिष्ठत्वात् योगविभाग: कृतः॥१०॥
उत्तरावधिमाह।
अित ज. चिराचं बादशरात्रं ॥११॥
श्रतो गृहप्रवेशनीयहोमादूई त्रिरात्रं द्वादशरात्रं वा नियता स्थातां ॥ ११॥
संवत्सरं वैक ऋषिजीयत इति ॥ १२॥
संवत्सरं वा नियतो स्यातां एक ऋषिकल्पः पुत्रो जायत इति कृत्वा। अन्ये त्वाहुः. व्रतान्ते एक ऋषिः सम्पद्यते. पिटगोत्रं विहाय पतिगोत्रं भजत इत्यर्थः ॥ १२ ॥
चरितव्रतः सूर्याविदे वधूवस्त्रं दद्यात् ॥ १३॥
व्रतानन्तरं सूर्याविदे वध्वा उपयमनकाले उपहितं वस्त्रं दद्यात्। सूर्यया दृष्टो मन्त्रः सूया. यथा दृषाकपिरिति. सा च सत्येनोत्तभितेति सूक्त। कथं तत् पुनरमी वेत्ति. खरतो वर्णत इत्यादि ।॥ १३ ॥
* हैडीति कारिका सं० पु. नास्ति । + प्रत अर्द्धमिति पदवयं सो० मू० पु. नास्ति ।
For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
अन्नं ब्राह्मणेभ्यः ॥ १४ ॥
दद्यादिति शेषः ॥ १४ ॥
अथ स्वस्त्ययनं वाचयीत ॥ १५ ॥
[१.८.२]
॥८॥
ॐ स्वस्तिं भवन्तो ब्रुवन्त्विति । ते च ॐ स्वस्तोति प्रत्यूचुः ॥ १५ ॥ इति प्रथमे अष्टमी कण्डिका ॥ ० ॥
पाणिग्रहणादि गृह्यं परिचरेत्स्वयं पत्यपि वा पुचः कुमार्यन्तेवासी वा ॥ १ ॥
पाणिग्रहणप्रम्टति ग्टह्यमग्निं परिचरेत् स्वयं पत्न्यादयो वा । पाणिग्रहणादिवचनं गृहप्रवेशनीयहेामानन्तरकाले प्रारम्भाशङ्कानिरृत्त्यर्थं । यद्विधास्यते तत्परिचरणं । * पत्नीकुमार्यै न हामकर्म कुर्यीतामित्येके । कुतः । स्त्रीणां मन्त्राऽनधिकारात् । श्रन्ये तु मामकं । कुतः । वचनात् । पत्नीसन्न हनवत् । श्रन्तेवासी शिष्यः ॥ १ ॥
नित्यानुग्टहीतं स्यात् ॥ २ ॥
अनुशब्दः परिशब्दस्य स्थाने । नित्यं परिग्टहीतं स्यादित्यर्थः । किमक्तं भवति । यदि विवाहाग्निर्नष्टः स्यात् ततो नष्टाहरणप्रा
पत्नोकुमार होमकमेके इति सं० ० पु पाठः ।
For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. ९.४]
गृह्यसूत्रे |
अथवा श्रात्मनः पत्न्या वा समोपे
अथवा
यश्चित्तं कृत्वा परिचरेदिति । कथं नित्यः स्यात् नोभयेोरन्यतरः स्थापयितव्य इति । होय्यद्धर्मस्येोपलेपनादेर्निवृत्त्यर्थं । तदपि हि वचग्रहणेन प्राप्नोति. परिसमूहनादिवत् ॥ २ ॥
यदि तूपशाम्येत्पन्युपवसेदित्येके ॥ ३ ॥
यदि प्रादुष्करणकाल उद्वायेत् ततः श्रन्यस्मात् होमकालात् पन्युपवसेदित्येके । एके - ग्रहणात् यजमान उपवमेदित्येके । श्रयाश्चाग्न इत्येकामाहुतिं जुहुयात् इत्येके । कुतः । शास्त्रान्तरे दर्शनात् । श्रन्ये तु पूर्ववत्रमेवं व्याख्यः । नित्यशब्द उक्तार्थः नित्यमाचमनमिति यथा । अनुशब्दः पश्चादचनः । एतदुकं भवति यदि वैवायो न गृहीतो दायविभागकाले गृह्यते । गृहीतोऽपि नष्टो वा द्वादशरात्रमतिक्रान्तः तत उक्तया क्रियया पश्चात् ग्टहीतो भवतीति । तत्र विवाहाज्याजतयो लाजाजतयो गृहप्रवेशनीयाज्याजतयश्च हृदयाञ्जनं च भवति नान्यत् कन्यासंस्कारत्वात् । होमदयं चात्र समानतन्त्रं स्यात् । लाजहोमोऽत्रापि पल्यञ्जलिना कार्यः । तद्धामे तस्य साधनत्वेन दृष्टत्वात् । लाजावपनं तु स्वयमेव करोति न भ्राता । दायविभागकाले गृह्यमाणे प्रयोगविशेषोऽन्वेष्यः ॥ ३ ॥
त्याशया ॥ ४ ॥
तस्याग्निहोत्रेण ॥ ४ ॥
तस्य-ग्रहणं * योगविभागार्थं । तस्याग्निहोत्रेणैव विधिर्भवति नान्येन । तेन पाकयज्ञतन्त्रं न भवति तर्हि प्राशनादयोऽपि स्यरि
* नियमार्थमिति सं० पु० पाठः ।
G
For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४२
www.kobatirth.org
बाश्वलायनी ये
Acharya Shri Kailassagarsuri Gyanmandir
[3.ε.c]
प्रादुष्कर होमकाला व्याख्याता ॥ ५ ॥
प्रादुष्करणं नाम अपराहे गाईपत्यं प्रज्वाल्येति एवं प्रातर्यु - टायामिति च प्रदोषान्तो होमकालः सङ्गवान्तः प्रातरिति । एतावेव भवतो नान्यदित्यर्थः ॥ ५ ॥
है। म्यं च मांसवर्जम् ॥ ६ ॥
होम्यं चाग्निहोत्रेण व्याख्यातं । पयसा नित्य होम इत्यादि पञ्च द्रव्याण्याम्नातानि । मांसवर्जमिति मांगप्रतिषेधात् शास्त्रान्तरे दृष्टमपि हाम्यं भवतीति गम्यते ।
पयो दधि यवागूश्च सर्पिरोदनतण्डुलाः । सोमो मांसं तथा तैलमापस्तानि दशैव तु ॥ द्रवद्रव्याणि स्रुवेण जुहोति । कठिनानि तु पाणिना । येन द्रव्येण सायं जुहोति तेनैव प्रातः प्रतिनिधिवर्जम् ॥ ६ ॥
कामं तु व्रीहियवतिलैः॥७॥
कामवचनं पूर्वोक्ताभावे कथमेतेषां ग्रहणं स्यात् इत्येवमर्थं । ब्रह्मादयश्च प्रत्येकं साधनानि न मिश्राणि । तच्च न्यायतोऽवगन्तव्यम् ॥ ७॥
अग्नये स्वाहेति सायं जुहुयात् सूर्याय स्वाहेति प्रातस्तूष्णीं द्वितीये उभयच ॥ ८ ॥
॥ ९ ॥
तृष्ण द्वितीये श्राद्धती जुहोति । तृष्णींवचनं प्रजापतिध्यानार्थं ।
For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १०. २]
गृह्यसूत्रे ।
उभयत्र सायं प्रातश्चेत्यर्थः । श्रनिं परिसमूह्य परिस्तीर्य पर्युच्य होमद्रव्यस्याऽग्निहोचवत्तूष्णों संस्कारं कृत्वा ततोऽग्नये स्वाहेति जुहे - ति. ततः प्रजापतय इति चतुर्य्यन्तं शब्दरूपं ध्यात्वा स्वाहेत्युपका द्वितीयाहुतिं जुहोति । ततः परिसमूहनपर्युक्षणे । एवं सायं । प्रातर्हेमे तु पूर्वमन्त्रस्थाने सूर्याय स्वाहा इति विशेषः ॥ ८ ॥
इति प्रथमे नवमी कण्डिका ॥ ० ॥
४३
अथ पार्वणस्थालीपाकः ॥ १ ॥
उक्तोऽर्थः । पर्वणि भवः पार्वणः । स्थालीपाक इति कर्मनामधेयं । दर्शपूर्णमासातिदेशात् काले सिद्धे पार्वणवचनं पाणिग्रहणाद्यहरहः क्रियाशङ्कानिवृत्त्यर्थं । विवाहादनन्तरं या पौर्णमासी तस्यामस्य प्रथमप्रारम्भः। प्रतिपद्यापासनं हत्वा ततः परिममूहनादि प्रारभेत ॥ १ ॥
तस्य दर्शपूर्णमासाभ्यामुपवासः ॥ २ ॥
तस्य ग्रहणं नियमार्थं । तस्यैवापवासेो यथा स्यात् तदतिदिष्टानां माभूदिति. दर्शपूर्णमासाविति कर्मनामधेयम् । उपवास इत्येकभोजनं । सर्पिर्मिश्रं दधिमिश्रं श्रचारलवणमशितव्यमित्यादयश्च नियमा लक्ष्यन्ते । तस्य ताभ्यामुपवासेो व्याख्यात इत्यर्थः ॥ २ ॥
G 2
For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घाश्वलायनोये
[१. १०.५]
इयाबहिषाश्च सन्नहनम् ॥३॥ अनयोश्च बन्धनं ताभ्यां व्याख्यातं। 'दूध्मः पञ्चदशदारुकः' [ग्ट• ] इति शान्तिकर्मणि साधयिष्यामः ॥ ३ ॥
देवताश्चापांशुयाजेन्द्रमहेन्द्रवर्ज ॥ ४ ॥ देवताश्च ताभ्यां व्याख्याताः । उपांशयाजादिवर्ज। तेनाऽग्निरग्नीपोमा पौर्णमास्यां. अग्निरिन्द्राग्नी अमावास्यायां। *तदनं शौनकेन ।
'पौर्णमासी न सम्प्राप्तार्थविवाहादनन्तरं । ततः प्रक्रम्य कुर्वीत स्थालोपाकं तु कर्मसु । तत्र यद्यप्यमावास्या विवाहानन्तरं यदा॥
तथापि पौर्णमास्यादिस्थालीपाकक्रिया स्मता'। अथेन्द्रमहेन्द्रयोनिषेधः किमर्थः. सन्नयत एव हि ते विहिते. इन्द्रं महेन्द्रं वा मन्नयत इति. न चात्र मानाय्यं विहितं । उच्यते । ग्टह्यकर्माणि तावदाहिताग्नेरपीव्यन्ते अाधाने औपासनानौ. सवाधाने तु कर्मणि कर्मणि पुनः संस्कयर्यात्। सन्नयत इति कर्तविशेषणं । दर्श चासो मन्त्रयन् भवति सेोमेनेटवांश्चेत् । तेनात्राऽपि तस्य प्राप्ततः। तस्मात् निषेधः। तर्हि इन्द्राग्नी न स्यातां. श्रसन्नयत इतिवचनात्। उच्यते। इन्द्राग्नी अस्थाऽपि देवता भवत्येव. अत्र ह्यमावसनयन्निति कृत्वा । न चात्राभावः कर्मविशेषणम् ॥ ४ ॥
काम्या इतराः ॥५॥ उताभ्योऽन्या या उपांशयाजाद्या देवताः ताः काम्या भवन्ति ।
* तदुक्तमित्यारभ्य स्मृतेत्यन्तं सं० पु. नास्ति ।
For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१.१०.७ ]
गृह्यसूत्रे ।
कामे सति कर्तव्या इत्यर्थः । 'विष्णु' बुभूषन् यजेत' इत्येवमाद्याः काम्याः । अथ काम्यानां स्थान इत्येव सिद्धे उपांशुयाजादीनामपि निषेधः कृतः । तच्चात्र काम्यत्वेनाऽपि न क्रियेरन्निति भ्रान्तिः स्यात् तन्निवृत्त्यर्थमिदं वचनम् । अथात्र किं द्रव्यमुपांशुयाजस्य तावदाज्यं तस्य विद्यमानत्वात् दृष्टत्वाच्च इन्द्रमहेन्द्रयोस्तु चरुः. मान्नाय्याभावात् ॥ ५ ॥
૪૧.
तस्यै तस्यै देवतायै चतुरश्चतुरो मुष्टीनिर्वपति पविचे अन्तडीयाऽमुष्मै त्वा जुष्टं निर्वपामीति ॥ ६ ॥
प्रणीताप्रणयनोत्तरकालं शूर्पे पवित्रे अन्तर्द्धीय ब्रीहीन् यवान् वा असम्भवे अन्यान् वा हाम्यान् एकैकस्यै देवतायै चतुरश्चतुरो मुष्टान् निर्वपति. 'मुझे वा जुष्टं निर्वपाम' इति । श्रमुभैशब्दस्य स्थाने चतुर्य्य विभक्त्या देवतां निर्दिशेत् । चतुरश्चतुरं इति वोसावचनं एकैकस्यै देवतायै चतुर्मुष्टिप्राप्त्यर्थं । पवित्रे व्याख्याते ॥ ६ ॥
अथैनान् प्रोक्षति यथानिरुप्तममुष्मै त्वा जुष्टं प्रोक्षामीति ॥ ७ ॥
अथशब्दः कथं सर्वासामेत्र देवतानां निस्तेषु प्रोक्षणं स्यादित्येवमर्थं । एतानिति बहुवचनं संश्लिष्टानेव प्रोचेत् न विभव्येत्येवमर्थं । यथानिरुप्तमिति तस्ये तस्यै देवतायै चत्वारि चत्वारि
For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४६
www.kobatirth.org
[१.१०.११
प्रोक्षणानि समन्त्रकेषु निर्वपेषु समन्त्रकाणि श्रमन्त्र केष्वमन्त्रकाणि पवित्रे अन्तर्द्धीय कुर्यादित्येवमर्थं । निर्वापप्रोक्षणे एकस्मिन्नेव पात्रे भवतः उत्तरत्र *विधानात् ॥ ७ ॥
अवहतान् चिष्फलीकृतान्नाना श्रपयेत् ॥ ८ ॥
कृष्णाजिने उलूखलं कृत्वा पत्यवहन्यात् । त्रिष्फलीकृतानिति त्रिः शुक्लीकृतानित्यर्थः । पिण्डपितृयज्ञे सकृत् प्रक्षाल्येति सकृद्रहणणदत्र चिः प्रक्षालयेत् ततो नाना श्रपयेत् ॥ ८ ॥
समाप्य वा ॥ ८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यश्वलायनीये
एकत्र वा श्रपयेत् ॥ ८ ॥
यदि नाना श्रपयेद्विभज्य तण्डुलानभिम्टशेदिदममुषमा इदममुष्मा इति ॥ १० ॥
यद्यु
यदि पृथक् श्रपयेत् तथा सति तण्डुलानभिमृशेत् इदममुना इदममुना इति । श्रमुभै-शब्दः पूर्ववत् ॥ १० ॥
वै समाप्य व्युद्धारं जुहुयात् ॥ ११ ॥
यदि समाप्य श्रपयेत् तथा सति चरुं व्युद्धृत्य एवमभिम्मृश्य ततो जुहुयात् । व्युद्धारमिति व्युद्धत्येत्यर्थः । व्युद्धरणं नामपात्रान्तरे पृथक्करणं । जुहुयादितिवचनं होमकाले व्युद्धरेदित्येवमर्थं ॥ ११ ॥
* विभावाविधानादिति सं० पु० पाठः ।
For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१.१०.१२]
गृह्यसूत्रे |
तानि हवींष्यभिघार्येौदगुद्दास्य " बर्हिष्यासाद्येध - मभिघायीऽयन्त इम आत्मा जातवेदस्तेनेध्यस्व वर्डस्व चेड वर्द्धय चास्मान् प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहेति ॥ १२ ॥
४७
उत्तरतोऽग्नेराज्यमुत्यूयाग्नेः पश्चात् बर्हिरास्तीर्य। ज्यमासाद्य ततः श्टतानि हवींष्यभिघायदगुदास्य बर्हिव्यासाद्य तत इमभिघार्य अयन्त इति मन्त्रेणग्नावादध्यात् । बर्हिष्यासाद्य पुनरभिघार्येति केचित् पठन्ति ॥ १२ ॥
तूष्णीमाघारावाघायाज्यभागी जुहुयादनये स्वाहा सेामाय स्वाहेति ॥ १३ ॥
तृष्ण- ग्रहणं मन्त्रवजे. अन्ये धर्मः शास्त्रान्तरदृष्टाः कथं प्रवर्तेरन्निति। उत्तरपश्चिमाया रम्य दक्षिणपूर्वी प्रति अविच्चिन्नामाज्यधारां हरेत् तथा दक्षिणपश्चिमाया श्रारभ्य उत्तरपूर्वी प्रत्याघारयेत्. स्रुवेणोभा जुहुयात् । कुतः । यत्राज्य हा मे साधनान्तराऽनुपदेशस्तत्र स्रुवेण होम इति साधितम्. 'एवम्भूतोव्यक्तम' इति [ ट ० ] सूत्रे व्याख्यातभिः । यावन्माचं रूशास्त्रानुक्तं अपेक्षितं तावन्मात्रं ग्राह्यं नतु स्वशास्त्रे उक्तमपि. 'आज्यभागो जुहुयादग्नये स्वाहा सोमाय स्वाहा' इति । श्राज्यभागावित्यनयोयोगयोः संज्ञा ॥ १३॥
* बर्हिष्यासाद्य प्रत्यभिघार्येममित्यादि पाठः केवलमूलपु० ।
For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
8C
www.kobatirth.org
वाश्वलायनोये
Acharya Shri Kailassagarsuri Gyanmandir
[१.१०.१७]
उत्तरमाग्नेयं दक्षिणं सौम्यं ॥ १४ ॥
अनेरुत्तरपार्श्वे श्रमेयमाज्यभागं जुहुयात्. दक्षिणपार्श्वे तु सौम्यं । स्रुवेणाभा जुहुयात् पूर्ववत् ॥ १४ ॥
विज्ञायते चक्षुषी वा एते यज्ञस्य यदाज्यभागी ॥ १५ ॥
श्राज्यभागो यज्ञस्य चक्षुषी इत्येवं श्रूयत इत्यर्थः ॥ १५ ॥ ततः किमित्याह ।
तस्मात् पुरुषस्य हि प्रत्यङ्मुखस्यासीनस्य दक्षिणमध्युत्तरं भवत्युत्तरं दक्षिणम् ॥ १६ ॥
.
यज्ञपुरुषस्य हि प्रत्यङ्मुखस्यामोनस्य दक्षिणमच्युत्तरं भवत्यु - त्तरं दक्षिणं. तस्मात् दक्षिणसंस्यैव शक्या कर्तुं नोदक्संस्थेत्यर्थः । श्रुत्याकर्षोऽन्यच क्वचिदुदकमंस्थाऽपि यथा स्यादिति । तेन बलिहरणे प्रधानानामुत्तरतः पुरुषेभ्यो बलिहरणं सिद्धम् ॥ १६ ॥
मध्ये हवींषि प्रत्यक्तरं वा प्राक्संस्थान्युदक्संस्थानि वात्तरपुरस्तात् सैौविष्टकृतम् ॥ १७ ॥
मध्यप्रदेशे हवींषि जुहोति । प्रत्यक्तरं वा देशे वोंषि वा जुहोति । प्रत्यक्तरमिति द्वितीया सप्तम्यर्थे । तत्रापि देशे प्राक्संस्थानि वा जुहोति. उदक्संस्थानि वा । ननु प्राक्मस्थानीत्यस्मिन्नमत्यपि उदक्संस्थानि वेति वाशब्दप्राप्तया प्राक्संस्थया सह वि
For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १..२०]
एनसूत्रे।
88
कल्पे सति पक्षे प्राक्संस्थत्वमपि सिध्यति। किमर्थ प्रासंस्थवचनं । उच्यते. देशव्यस्य संस्थादयस्य चानन्तर्ययोगो मा भूदित्येवमर्थ। तेन देशदयेऽपि संस्थादयस्य यथासङ्ग्यता नास्तीति मिद्धं । *अनेहत्तरपूर्वदेशे मौविष्टकतं हविर्जुहोति ॥ १७ ॥
मध्यात् पूर्वाहाच्च हविषोऽवद्यति ॥१८॥ हविषो मध्यात् पूर्वाद्धाच्चाङ्गुष्ठपर्वमात्र इविरवद्यतीति देशो नियम्यते ॥ १८ ॥ मध्यात् पूर्वाद्वात् पश्चाादिति पञ्चावत्तिनाम् ॥१६॥ __ पञ्चावत्तिनान्तु मध्यात् पूर्वाद्धात् पश्चाद्धादित्येवमवदानं भवति । पश्चाचेत्येतावतैव सिद्धे मध्यात् पूर्वार्द्धादितिवचनं प्रत्यक्संस्थता यथा स्यात्. प्राक्संस्थता मा भूदित्येवमर्थ ॥ १८ ॥
____ उत्तराद्वात् सौविष्टकृतम् ॥ २०॥
सर्वेषां हविषामुत्तरार्द्धात् विष्टकदर्थमवदानं प्रधानादवदानात् भूयः सकृत् मकदवखण्ड्यति। पञ्चावत्ती तु एवं सत् सह्यहोवा पुनरपि पूर्वावदानदेशस्य पुरस्तात् सकृत् सकृदवद्येत्. तथा दृष्टत्वात् । ततो विरुपरिष्टादभिधारयति पञ्चावत्ती चतुरवत्ती च ॥ २० ॥
* चत्र 'उत्तरपुरस्तात् सौविष्कृतम्' इति सूत्रं पृथक् विधाय अमेरित्यादि जुहोत्यन्तं तद्याख्याख्येण सं० पु० खतन्त्रं लिखितमस्ति । चादर्श पुस्तके तु तस्य पूर्वसूचशेषत्वेन लिखित त्वात् अमेरित्यादि व्याख्यानभागोऽपि तद्याख्यानांशत्वेन तद्याख्यानान्ते समावेशितः ।
H
For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
'
[१.१०.२४ ]
नाच हवींषि प्रत्यभिघारयति स्विष्टकृतं विरभि
घारयति ॥ २१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
आश्वलायनीये
स्विकृति हविःशेषं न प्रत्यभिघारयति । अत्र - ग्रहणमत्रैव नाभिघारयति न प्रधान हविः स्वित्येवमर्थं । हविःशब्दः शेषे वर्त्तते । यद्यवन्ते वर्त्तेत * चतुरवत्तताऽऽजतेर्न स्यात् । तन्न चेव्यते ॥ २१॥
यदस्य कर्मणेोऽत्यरीरिचं यदा न्यूनमिहाकरं । अग्निष्टत्स्विष्टकृत् विद्यात् सर्वं स्विष्टं सुहुतं करोतु मे । अग्नये स्विष्टकृते सुहुतहुते सर्वप्रायश्चित्ताहुतीनां कामानां समईयित्रे सर्वन्नः कामान्त्समईय स्वाहा इति ॥ २२ ॥
अनेन मन्त्रेण स्विष्टकृतं जुहुयात् ॥ २२ ॥
बर्हिषि पूर्णपात्रं निनयेत् ॥ २३ ॥
यत् पूर्वं निहितं पूर्णपात्रं तदधुना बर्हिषि निनयेत्. निषिश्चेदित्यर्थः ॥ २३ ॥
एषोऽवभृथः ॥ २४ ॥
यदिदं पूर्णपात्र निनयनं एषोऽस्य कर्मणोऽत्रम्टथेो भवति । श्रवभृथवचनं श्रवम्थधर्मप्राप्त्यर्थं । तेन कालोऽभ्यचणञ्च भवति ।
* चतुरवत्ताच्चानिः स्यादिति सं० पु० पाठः ।
For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[१.१०.२६]
गृह्यसूत्रे ।
कालस्तु सर्वप्रायश्चित्तादूर्द्धं प्राक् संस्थाजपात् । अनेनैवाभ्युपायेन सर्वप्रायश्चित्तानि संस्थाजपश्च कची कार्याणीत्युक्तं भवति । निरसनोपवेशने ब्रह्मजपः सर्वप्रायश्चित्तानि संस्थाजप इति पञ्च ब्रह्मणो भवन्तीत्युक्तं । तत्रैवं क्रमः । पूर्वं कर्ता सर्वप्रायश्चित्तानि जुहोति. ततो ब्रह्मा सर्वप्रायश्चित्तानि जुहुयात् ततः कती पूर्ण - पात्रं निनयति ततः कर्ता संस्थाजपेनेोपतिष्ठते. ततो ब्रह्मोपतिष्ठते ततः कर्ता परिसमूहनपर्युक्षणे इति । श्रभ्युक्षणञ्च ‘श्रपेो श्रस्मानिदमापः सुमिचा नः' इत्येतैर्मन्त्रैः ॥ २४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
पाकयज्ञानामेतत् तन्त्रम् ॥ २५ ॥
एतत् तन्त्रं पाकयज्ञानां सर्वेषां भवतीत्यर्थः । पाकयज्ञग्रहणं स्थालीपाकसदृशानां जतानामेव तन्त्रं यथा स्यात् प्रहुतब्रह्मणिजतानां मा भूदित्येवमर्थं । श्रङ्गसंहतिस्तन्त्रं विध्यन्त इत्यर्थः । यद्यपि सर्वमुच्यते. तथापि न प्रधानदेवताः प्रजन्ति । देवतागमे नित्यानामपाय इति बाधदर्शनात् ॥ २५ ॥
हविरुच्छिष्टं दक्षिणा ॥ २६ ॥
2
उच्छिष्टं हविर्दक्षिणां ददाति ब्रह्मणे यद्यस्ति ब्रह्मा । तदभावे ब्राह्मणेभ्यः. कर्माङ्गत्वाद्दक्षिणानाम् ॥ २६ ॥
इति प्रथमे दशमी कण्डिका ॥ ० ॥
॥ १०॥
For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५२
www.kobatirth.org
बम्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
[१. ११.२]
अथ पशुकल्पः ॥ १ ॥
उक्रोऽर्थः । अत्र पशोस्तन्त्रमात्रमुच्यते न पुनः पर्विधीयते कल्पग्रहणणत् । एवं तर्घुपाकरणविधानमनर्थकं श्रष्टकालगवथेोः प्रतिषेधात्. प्रोक्षोपाकरणवर्ज प्रोक्षणदि समानं पशुनेति । उच्यते । मधुपर्के ॐ कुरुतेति यदा ब्रूयात् तदा अर्थवत् । श्रत्र ऋत्विजां बार्हस्पत्यः. स्नातकस्यैन्द्राग्नः ऐन्द्रो राज्ञः. आचार्यादीनामाग्नेयः. प्रियस्य मैत्रः. वरस्य प्राजापत्य: श्रतिथेरानावैश्वानरः इत्येवं शास्त्रान्तरे दृश्यते काम्यपशुषु चार्थवत् ॥ ९ ॥
उत्तरतेोऽग्नः शामित्रस्यायतनं कृत्वा पाययित्वा पशुमासाव्य पुरस्तात् प्रत्यङ्मुखमवस्थाप्याऽग्निं दूतमिति द्वाभ्यां हुत्वा सपलाशयाऽऽर्द्राख्या पश्चादुपस्पृशेदमुष्मै त्वा जुष्टमुपाकरामीति ॥ २ ॥
श्राज्यभागान्तं कृत्वा उत्तरतोऽग्नेः शामित्रस्यायतनं कृत्वा ततः पशुं पाययित्वा ततः पशुमाशाव्य अग्नेः पुरस्तात् प्रत्यङ्मुखमवस्थाप्य ततोऽग्निं दूतमिति द्वाभ्यां वा सपलाशया पर्णयाऽऽर्द्रशाखया अशुष्कशाखया पश्चादिति पृष्ठदेशे उपस्पृशेत् परं । अमुझे लेति मन्त्रेण । श्रमुभैशब्दः पूर्ववत् । श्रग्निं जतमित्यस्य प्रतीकस्य बहुगतत्वेऽपि होनपादग्रहणसामर्थ्यात् स्वतादेर्ग्रहणं. तर्हि हे वक्ते प्राप्नुतः । न । यत्र सूइयमिच्छति तत्र के इति
For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१.११.६]
गृह्यसूत्रे |
करोति । यथा उप प्रयन्त इति ते इति । तस्मादृचौ भवत
इति सिद्धम् ॥ २
व्रीहियवमतीभिरद्भिः पुरस्तात् प्रोक्षति. अमुष्मै त्वा जुष्टं प्राक्षामीति ॥ ३ ॥
५३
ब्रोहियवमिश्राभिरद्भिः पशुं पुरस्तात् अग्रतः प्रोक्षति. श्रमु त्वेति मन्त्रेण ॥ ३ ॥
तासां पाययित्वा दक्षिणमनु बाहुं शेषं निनयेत् ॥४॥
तामां ब्रीहियवमतीनामेकदेशं पशुं पाययित्वा दक्षिणं बाहुं अनु शेषं निषिञ्चेत् । तासां ग्रहणं प्रोक्षणप्रतिषेधेऽपि श्रष्टकायां पायनं यथा स्यादित्येवमर्थं ॥ ४ ॥
तैव पर्यमि कृत्वादचं नयन्ति ॥ ५ ॥
श्रावृतैव पर्यनि कृत्वा पशुमुदचं नयन्ति । श्रावृतैव तूष्णीमेवेत्यर्थः। मन्त्रप्रतिषेधो मन्त्रवजे. अन्ये धर्मस्त्रेतायां दृष्टा:. कथं स्युरिति त्रिःपर्यनिकरणादयः ॥ ५ ॥
तस्य पुरस्तादुल्मुकं हरन्ति ॥ ६ ॥
तस्य पशोः पुरस्तादग्रतः उल्मुकं प्रदीप्तं काष्ठं हरन्ति । तस्यग्रहणमग्रतो नयनं यथा स्यात् नापि पूर्वेण नापि प्रथममित्येवमर्थम्। अन्यथा पुरस्ताच्छब्दस्याऽनेकार्थत्वात् दिक्कालवाचिनोऽपि ग्रहणं स्यात् ॥ ६ ॥
For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५. ४
www.kobatirth.org
याश्वलायनीये
शामित्र एष भवति ॥ ७ ॥
एषोऽग्निः शामित्रो भवति । तस्य प्रतिष्ठापनं भवति ॥ ७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तस्मात् प्रागुक्ते शामित्रायतने
श्रध्वर्यु यजमानोऽन्वारभते ॥ ८ ॥
[१.११.१०]
वपाश्रपणीभ्यां कर्ती पशुमन्वारभते ॥ ८ ॥
वपाश्रपण्या काश्मर्यमय्यौ भवतः । तत्रैका विशाखा. अपरा सशाखा. ताभ्यां योऽस्य कर्मण: कती अध्वर्युस्थानीयः स्यात् स पशुमन्वारभते ॥ ८ ॥
कतीरं यजमानः ॥ ८ ॥
पश्चाच्छामिचस्य प्राक्शिरसं प्रत्यक्शिरसं वदिक्पादं संज्ञप्य पुरा नाभेस्तृणमन्तर्द्दीय वपामुत्खिद्य वपामवदाय वपापणीभ्यां परिग्टह्याद्भिरभिषिच्य शामित्रे प्रताप्याग्रेणैनमग्निं हुत्वा दक्षिणत श्रासीनः श्रपयित्वा परी जुहुयात् ॥ १० ॥
शामित्रस्य पश्विमे देशे बर्हिरुपस्तृणाति कर्ती । 'तं यत्र निहनिष्यन्तो भवन्ति तदध्वर्युर्बहिरधस्तादुपास्यति' इति श्रुतेः । ततस्तस्मिन् बर्हिषि प्राक्शिरसं प्रत्यक्शिरसं वदिक्पादं पशुं सञ्ज्ञपयति शमिता । उदक्पादमित्येव सिद्धे प्राक्शिरसं प्रत्यशिरमं
For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१.११.११]
गृह्यसूत्रे |
वेतिवचनं ऊर्ध्वशिरसः संज्ञपनं मा भूदित्येवमर्थं । ततः कर्ता पुरा नाभेरवीङ्गाभेर्दक्षिणतो नाभेरासीनो वपास्थानं ज्ञात्वा तत्र तृणमन्तर्द्धाय तिर्यक् छित्त्वा वपामुत्खिदेत् उद्धरेत् । वपास्थानं तु दक्षिणस्य पार्श्वस्य विविक्तप्रदेशः यदि प्राक्शिराः सञ्ज्ञप्तः तथा मति दक्षिणं पार्श्वमुत्तानं कृत्वा ढणान्तर्द्धानादि कुर्यात् । ततो वपामवदाय श्रवखण्ड्य | पुनर्वपाग्रहणं कृत्स्नावदानार्थं तेनान्येस्ववदानेस्वत्नानि ग्रहणानि भवन्ति । ततो वपापणीभ्यां परिग्टह्याद्भिरभिषिच्य प्रक्षाल्य शामित्रे प्रताप्य । प्रतापनं तु धर्ममात्रं. श्रपणस्योत्तरच विधानात् । ततः शामित्रस्योत्तरतो गत्वा - ऽग्रेणैनमोपासनमग्निं वपां त्वाऽस्य दक्षिणत आसीनः श्रपयित्वा श्रपयिता तां वपामभिघार्य. वर्हिषि लक्षशाखासु निधाय उभावष्यग्नो यथागतं परोत्य जुहुयात्. श्रमुभै स्वाहेति । वपा पणकाले आज्येनावसिच्याऽवमिच्य श्रपयति. 'तामध्वर्युः स्रुवेणाभिघारयन्नाह' इति श्रुतेः। यद्यपि 'चतुरवत्ती यजमानः स्यादथ पञ्चावत्तैव वपा' इति श्रुतेर्वपा पञ्चावत्ता भवति । श्रज्यं हिरण्यशकलं aur हिरण्यशकलमाज्यमिति हिरण्याभावे तु द्विराज्यन्ततो वपा पुनर्द्विराज्यमिति ॥ १० ॥
૧
एतस्मिन्नेवाग्नौ स्थालीपाकं श्रपयन्ति ॥ ११ ॥
एतस्मिन्नेवोपासने एवाग्नौ पश्वङ्गत्वेन पदेवतायै स्थालीपाकं श्रपयन्ति । बहुवचनं कर्त्तुरनियमार्थं । एतस्मिन्नितिवचनं शामिचे मा भूदित्येवमर्थं इतरथा शामित्रस्य श्रपणार्थत्वात्तस्मि न्नेव स्यात्॥ ११॥
For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
धाश्वलायनीये
[९. १९. १५]
एकादश पशोरवदानानि सर्वाङ्गेभ्योऽवदाय शामित्रे अपयित्वा हृदयं शूले प्रताप्य स्थालीपाकस्याग्रता जुहुयात् ॥ १२॥
पाहणं यानि त्रेतायां एकादशावदानानि पशोः प्रसिद्धानि तानि यथा स्युरित्येवमयं । हृदयं जिला वक्षद्वत्येवमादीनि । सर्वाङ्गग्रहणमेकादशभ्योऽन्यान्यपि यान्यङ्गानि दृष्टानि तेषामपि विकल्येन ग्रहणार्थं । एवमवदाय तानि शामित्रे अपयति। हृदयं शले *प्रोत्य प्रतापयति यथा श्टतं भवति । ततः श्टतान्यभिघार्योदास्य ततः स्थालीपाकस्यैकदेशं पूर्व जुहुयात्. ततोऽवदानानि ॥ १२ ॥
अवदानैवी सह ॥ १३॥ अवदानैर्वा मह स्थालीपाकं जुहोति. न पृथक् । यदा तु पृथक जुहोति तदा खिशकदपि पृथक् कार्यः॥ १३ ॥
एकैकस्यावदानस्य दिईिरवति ॥ १४ ॥ दिग्रहणं देशानियमार्थं । एकैकस्यावदानस्य यस्मिन् कस्मिंश्चिद्देशे विईिरवद्यति। पञ्चावत्तो तु त्रिस्त्रिरवद्यति। उपस्तरणप्रत्यभिधारणे कृत्वा जुहोति ॥ १४ ॥
आतैव हृदयशूलेन चरन्ति ॥१५॥ ॥११॥ खिष्टकृत्सर्वप्रायश्चित्तान्तं कृत्वा वृष्णी हृदयशूलेन चरन्ति ।
* प्रोत्येत्यस्य स्थाने कृत्वेति सं• पु० पाठः ।
For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १२.२]
गृह्यसूत्रे। .
પૂછે
आधहणं मन्त्रवर्जमन्ये धर्मास्त्रेतायां दृष्टाः कथं स्युरित्येवमर्थ। तेन शुष्कायोः सन्धिदेशे शूलस्योद्वासनं. तस्योपरिष्टादप उपस्पर्शनं। समिद्वहणमुपस्यानं समिदाधानमित्येते कार्याः । ततः पूर्णपात्रनिनयनादि समापयेत् ॥ १५ ॥
इति प्रथमे एकादशी कण्डिका ॥ ॥
चैत्ययज्ञे प्राक् स्विष्टकृतश्चैत्याय बलिं हरेत् ॥१॥ चित्ते भवाश्चैत्याः । शङ्करः पशुपति आर्या ज्येष्ठा इत्येवमादयः। यदि कस्यचिद्देवतायै प्रतिश्टणेति. यदि आत्मनोऽभिप्रेतं वस्तु लब्धं ततस्वामहमाज्येन स्थालोपाकेन पशना वा यक्ष्यामीति. ततो लञ्चे वस्तुनि तस्य तेन यागं कुर्यात्. स चैत्ययज्ञः। तत्र विष्टकृतः प्राक् चैत्याय बलिं हरेत् नमस्कारान्तेन नामधेयेन. पुनश्चैत्यस्य-ग्रहणं प्रत्यक्षहरणार्थं । तेन चैत्यायतने एवोपलेपनादि कुर्यात् ॥ १ ॥
यधु वै विदेशस्थं पलाशदूतेन यत्र वेच्छा वनस्पत इत्येतयची दो पिण्डी कृत्वा वीवधेऽभ्याधाय दूताय प्रयच्छेदिमन्तस्मै बलिं हरेति चैनं ब्रूयादयं तुभ्यमिति या दूताय ॥२॥
यदि विदेशस्थं चैत्यं यजेत् तदा पलाशदूतेन बलिं हरेत् ।
For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर
घाश्वलायनीये
[१. १२.५]
पलाशेन दूतं वोवधञ्च कुर्यात् । यत्र वेच्छेत्यूचा द्वौ पिण्डौ कृत्वा पोवधेऽभ्याधाय दूताय प्रयच्छत् । तयोरेकं पिण्डं निर्दिश्य दूतं वदति. दूर्म तस्मै बलिं हरेति । अपरं दूताय प्रयच्छति. अयं तुभ्यमिति । एतयतिवचनं अन्यत्र पादग्रहणेऽपि क्वचित् सूत्र भवतीत्येवमर्थ । तेन श्रात्वाहार्षमन्तरेधीति. ऋषभं मा समानानामिति च सूक्तं मिद्धम् । अन्ये पुनरभ्यासार्थं मन्यन्ते. पिण्डकरणे वीवधाभ्याधाने दूताय प्रदान इति ॥ २ ॥
प्रति भयं चेदन्तरा शस्त्रमपि किञ्चित् ॥३॥
कर्तुश्चैत्यस्य च मध्ये भयमस्ति चेत् शस्त्रमपि किञ्चित् दद्यात् दूताय ॥ ३ ॥
नाव्या चेत् नद्यन्तरा लवरूपमपि किञ्चिदनेन तरितव्यमिति ॥४॥
उभयोर्मध्ये यदि नावा तार्या नदी स्यात् तदा प्लवरूपमपि किञ्चित् दद्यात्. अनेनेति मन्त्रेण ॥ ४ ॥
धन्वन्तरियज्ञे ब्रह्माणमग्निं चान्तरा पुरोहितायाग्रे बलिं हरेत् ॥५॥
॥१२॥
यदि धन्वन्तरिश्चैत्यो भवति तदा ब्रह्माणमग्निं चान्तरा पुरोहितायाग्रे बलिं हरेत्. पुरोहिताय नम इति. ततो धन्वन्त
For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १३. २]
ग्टह्यसूत्रे।
रये नम इति । धन्वन्तरौ विदेशस्थ त्वयं विशेषः. धन्वन्तरेश्च पुरोहितस्य चैकः पिण्डः. द्वितीयो दूताय ॥ ५ ॥
इति प्रथमे द्वादशी कण्डिका ॥०॥
उपनिषदि गर्भलम्भनं पुंसवनमनवलाभनञ्च ॥ १॥
श्रान्नातमितिशेषः । गर्भो लभ्यते येन कर्मणा निषितं वीर्यममोघं भवति तदर्भलम्भनं। पुमान् लब्धो जायते येन तत् पुंसवनं । पुमांस्तु सन् येन नावलुप्यते तदनवलोभनं। वर्णविकारो द्रष्टव्यः पृषोदरादित्वात् [पा ० ६.३.१०६] । एतानि कस्यांचिदुपनिषदि
आम्नातानि। न केवलमेतानि किं तहि गर्भाधानादय आत्मज्ञानपर्यन्ता आम्नाताः। अस्मच्छाखायां सा न विद्यते. अतस्तत् कर्म कर्तव्यमित्युपदिश्यते ॥ १ ॥
तस्या उत्मन्नत्वात् यदि तां नाधीयात् तत एवं कुर्यादित्याह ।
यदि नाधीयात् तृतीये गर्भमासे तिष्येणोपोषितायाः सरूपवत्साया गार्दधनि हो हो मापी यवञ्च दधि प्रसृतेन प्राशयेत् ॥ २॥
गर्भाधानमाचार्येणानुक्रमिति कृत्वा न कार्यमित्येके. अन्ये पुनः शौनकाद्युतमार्गेण कार्यमित्याहुः। दूदं तु पुंसवनं. गर्भसहितो
12
For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वाश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
[१. १३. ३]
।
मामो गर्भमासः । तिष्येणेति 'नक्षत्रे च लुपि' [पा • २.१.४ ५ ] इत्यधिकरणे ढतीया । तिय्येलेति प्राशनकर्मणा सम्बध्यते तस्य प्रधानत्वात्. नोपवासेन गुणत्वात् । तेन पुनर्वसुना उपोषितायाः पत्न्याः तिय्येदं कर्म करोति । तत्र प्राजापत्यस्य स्थालीपाकस्याज्यभागान्तं कृत्वा वच्यमाणं कर्म कुर्यात् । समानं रूपं यस्य म मरूपः । मरूपा वत्मो यस्या: सा तथोक्ता । गोग्रहणं सरूपवत्साया अभावे असरूपवत्सा गौग्रीह्या नासरूपवत्सान्त्यजेदित्येवमर्थं । इति पाठान्तरं न सरूपवत्सान्यजेदित्येवमर्थं । वीणावचनं कथं प्रतिप्रस्सृतं द्वौ द्वौ माषैौ स्यातामिति । यदि वोसा न क्रियेत स्थालोस्थदधन्येव माषयोर्यवस्य च प्रक्षेपः स्यात्. तस्य सप्तमीनिर्दिष्टत्वात् तस्मादावृत्त्यर्थं वीणावचनं । पुनर्दधिग्रहणं दध्नः प्राशनार्थं. अन्यथा पूर्वस्य सप्तमीनिर्दिष्टत्वात् दभ्रः प्राशनं न स्यात् । प्रस्टते दधि प्रक्षिप्य तस्मिन्दधनि माषयवानां प्रक्षेपणार्थं पूर्वं दधिग्रहणम् । अण्डरूपेण माषो दद्यात्, शिनरूपेण यवं. तथा दृष्टत्वात् ॥ २ ॥
किं पिबसि किं पिबसीति पृष्ट्वा पुंसवनं पुंसवनमिति चिः प्रतिजानीयात् ॥ ३ ॥
किं पिबसीति प्रश्नः । पुंसवनमिति प्रश्नः । * तत्रेतिप्रश्न त्रिग्रहणमाचार्येण कृतं श्रतस्तस्यैव चित्वमाप्तौ उभयोस्तुल्यत्वज्ञापनार्थं उमुयत्र वोशावचनं । तेन प्रश्नोऽपि त्रिर्वाच्य इति सिइम् ॥ ३ ॥
* प्रतिप्रसृते इति सेो० पु० पाठः ।
For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्राह्यसूत्र।
एवं बीन प्रसृतान् ॥ ४॥
अनेन विधिना त्रीन् प्रसृतान् प्राशयेत् । एकस्मिन् प्रसृते प्राप्ते त्रयः प्रसृतास्तुख्यधाणो विधीयन्ते ॥ ४ ॥
अथास्यै मण्डलागारच्छायायां दक्षिणस्यां नासिकायामजीतामोषधी नस्तःकरोति ॥५॥
कर्मान्तरत्वात् कालान्तरप्राप्तावानन्तर्यार्थोऽथशब्दः । इदन्त्वनवलोभनं। कुतः। 'माहं पौत्रमचं नियाम्' [ग्ट ० १।१३।७] इति मन्त्रलिङ्गात् । पुत्रसम्बन्धि अशोभनं माहं नियामित्यर्थः । अस्यै अस्थाः. मण्डलागारं कृत्वा तस्य छायायामुपवेश्यास्याः दक्षिणस्यां नासिकायां दूवीं नस्तःकरोति। दक्षिणग्रहणमिन्द्रियाणामनङ्गत्वज्ञापनाथ। अजोलेति गुणनाम. अजीर्णत्यर्थः । मा चौषधी दूर्वेटपदिशन्ति । नस्तःकरणं नासिकायां रमसेचनम् ॥ ५ ॥ प्रजावज्जीवपुत्राभ्यां हैके. *आ ते गभी योनिमेतु पुमान्वाण इवेषुधिं ।
आ वीरो जायतां पुत्रस्ते दशमास्यः॥ अग्निरेतु प्रथमा देवतानां सैोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् ।
* था ते इत्यादि न रोदादित्यन्तं सूक्त हयं केवल सूचशेषत्वेन मूलपुस्तके वर्तते, नापरयोः सटीकयोः पुस्तकयोरिति ।
For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घाश्वलायनीये
[१. १३. ७]
तदयं राजा वरुणोऽनुमन्यतां
यथेयं स्त्री पौत्रमघं न रोदादिति ॥६॥ प्रजावता दृष्टो मन्त्रः प्रजावान् । जीवपुत्रेण दृष्टो मन्त्रो जीवपुत्रः. यथा सूर्यति । श्रा ते गर्भ इति सूक्तं प्रजावान् । अग्निरेतु प्रथम इति सूतं जीवपुत्रः। श्राभ्यां मुक्ताभ्यामेके नस्त करणमिच्छन्ति. अन्ये तृष्ण । हशब्दोऽभिमतत्वज्ञापनार्थः ॥ ६ ॥
प्राजापत्यस्य स्थालीपाकस्य हुत्वा हृदयदेशमस्या आलभेत. यत्ते सुसीमे हृदये हितवन्तः प्रजापता। मन्येऽहं मां तदिहांसमाह पोचमपन्नियाम् इति ॥७॥
प्राजापत्यस्य स्थालीपाकस्यैकदेशं हुत्वा हृदयदेशं हृदयसमीपं अस्या बालभेत स्पृशेत. यत्त इति मन्त्रेण । ततः स्विटकदादि समापयेत्। इदं कर्म प्रतिगर्भमावर्तते. गर्भसंस्कारत्वात् । प्रथमगर्भ तृतीयमासि यदि गर्भा न विज्ञातः तदा चतुर्थ कुर्यात् । विज्ञाते गर्भे तिय्ये पुंसवनं । 'तत् तृतीये मास्यन्यत्र ग्टष्टेः' इति च स्मरणात्। ग्रष्टिः प्रथमगर्भः । पञ्चमे मास्यङ्गनिष्पत्तिर्भवति । स्वयमेव चास्य की. माहं पौत्रमितिलिङ्गात् । तदभावे देवरः ॥ ७ ॥
इति प्रथमे त्रयोदशी कण्डिका ॥०॥
For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
' [१. १४. ३]
ग्र ह्यसूत्रे।
चतुर्थे गर्भमासे सीमन्तोन्नयनम् ॥ १॥
सीमन्तो यस्मिन् कर्मणि उन्नीयते तत्सीमन्तोन्नयनं चतुर्थे मासि कार्यम् । इदं कर्म न प्रतिगर्भमावर्तते. स्त्रीसंस्कारत्वात्. न त्वयं गर्भसंस्कारः। ‘एवं तं गर्भमाधेहि' इति मन्त्रलिङ्गात्। सत्यं. तथापि नावर्तते. आधारमंस्कारस्य प्राधान्यात्। कुतः प्राधान्यमिति चेत् । सीमन्तोन्नयनमिति समाख्याबलात् अाधारस्य च संस्कृतत्वात्। सकृत् सकृत् संस्कृता यं यं गर्भ प्रसूते स सर्वः संस्कृतो भवेत्. तेनावृत्तिर्न भवतीति सिद्धम् ॥ १ ॥
आपूर्यमाणपक्षे यदा पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात् ॥ २॥
शुक्लपक्षे यदा घुमा नक्षत्रेण चन्द्रमा युक्तः स्यात् तदेदं कर्म कार्य। पुंसा नक्षत्रेण पुन्नामधेयेन नक्षत्रेगोत्यर्थः. तिय्यो हस्तः श्रवण इत्यादिना । चन्द्रमा युक्तः स्यादितिवचनं प्रकर्षण युक्त चन्द्रमसि यथा स्यात्। एतदुक्तं भवति । षष्टिघटिकासु मध्ये मध्यमत्रिंशवटिकासु कुर्यात् इति ॥ २॥
अथाग्निमुपसमाधाय पश्चादस्याऽऽनडुहं चास्तीर्य प्राग्ग्रीवमुत्तरलाम तस्मिन्नुपविष्टायां समन्वारब्धायां. दाता ददातु दाशुष इति द्वाभ्यां राकामहमिति
For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याश्वलायनीये
[१. १४. ४]
हाभ्यां. नेजमेष इति तिसृभिः. प्रजापते न त्वदेतान्यन्य इति च ॥३॥
जड्यादिति शेषः। अथशब्दोऽन्यस्मिन्नपि काले भवतीदं कर्मति ज्ञापनार्थः । कस्मिन्. षष्ठाष्टमयोसियोः। शास्त्रान्तरे चायं कालो विहितः। अग्निमुपसमाधायेत्यादि ग्रहप्रवेशनीये व्याख्यातम् । आज्यभागान्तं कृत्वा धाता ददातु दाशुष इत्यादिभिरष्टावाज्याहुतीर्जुहुयात् ॥ ३॥
अथास्यै युग्मेन शलाटुग्लसेन व्येण्या च शलल्या विभिश्च कुशपिचूलैरूज़ सीमन्तं व्यूहति भूर्भुवः स्वरामिति त्रिः॥ ४॥
अस्यै अस्याः। युग्मेन समेन । केन. शलाटुग्लमेन तरुणफलसंघातेन । शलाटुरिति अपक्कानां फलानां समाख्या। ग्लप्स इति स्तबक उच्यते। औडुम्बरस्तबकेन. शास्त्रान्तरे दृष्टत्वात्। तदभावेऽन्येन । त्रीण्येतानि यस्याः सेयं णो शलली। एतः शुक्ल इत्यर्थः । 'वादनदात्तात् तोपधात् तो नः' [पा० ४.१.३६] इति डीप्. तकारस्य नत्वं च। ततो 'रषाभ्यां नो ण:' [पा ० ८.४.१] इति णत्वं । कुशपिञ्जलैः कुशतरुणैः। एतैरेकीकृतेर्ललाटकेशयोः सन्धिमारभ्य ऊर्ध्वं सीमन्तं व्यूहति मन्त्रण. आमूर्द्धप्रदेशात् केशान् पृथक् करोतीत्यर्थः। एवं त्रियूंहति । मन्त्रावृत्तिरुक्ता ॥
॥
४
॥
For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १४. ८
ग्रह्यो ।
चतुर्वा ॥५॥
चतुवी व्यूइति मन्वेण ॥ ५ ॥
वीणागाथिनी संशास्ति सोमं राजानं संगायेतामिति ॥६॥
वीणा च गाथा च वीणागाथे ते ययो: स्तः तो तथोतो. तो संशास्ति सम्मेव्यति. मोमं राजानं मगायेतामिति ॥ ६ ॥
तो च एतां गाथां गायत इत्याह।
सोमा ना राजाऽवतु मानुषीः प्रजा निविष्टचक्राऽसाविमा नदीमुपवसिथा भवन्ति ॥७॥
अमाक्त्यिस्य स्थाने यस्या नद्याः समीपे वमन्ति तस्या नाम आमन्त्रणविभक्त्या ब्रूयाता. निविष्टचक्रा गङ्ग इति ॥ ७ ॥
ब्राह्मण्यश्च वृड्डा जीवपत्यो जीवनजा यद्यदुपदिशेयुस्तत्तत् कुर्युः ॥८॥
एवंगुणयुक्ता ब्राह्मण्यो यद्यद् ब्रुयुः तत्तत्कार्य। औषं दत्त्वा स्विटकदादि समापयेत् ॥ ८ ।।
For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
थाश्वलायनोये
[१. १५. १]
वृषभा दक्षिणा ॥६॥ ॥ १४ ॥ वृषभो गौरासेचनसमर्थः . तं दक्षिणां दद्यात्। अत्र तु खयमेव कती। कुतः । 'अस्यै मे पुत्रकामायाः' इति लिङ्गात् । कस्मै तईि दक्षिण. ब्रह्मणे यद्यस्ति । तदभावे सन्निहितेभ्यो ब्राह्मणेभ्यः. काङ्गत्वात् दक्षिणानाम् ॥ ८ ॥
इति प्रथमे चतुर्दशी कण्डिका ॥०॥
कुमारं जातं पुराऽन्यैरालम्भात् सर्पिर्मधुनी हिरण्यनिकाषं हिरण्येन प्राशयेत्. प्र ते ददामि मधुनी एतस्य वेदं सवित्रा प्रसूतं मघोना। आयुष्मान गुप्तो देवताभिः शतं जीव शरदा लेाके अस्मिन्निति ॥१॥
इदं जातकर्म। कुमारग्रहणं कुमारोनिवृत्त्यर्थ । ननु. कुमार्या अपि भवत्येव जातकर्म। कुतः। वक्ष्यति. 'श्रावृतैव कुमाया:, [Pट ० १।१४।१२] इत्युच्यते। प्रवासादागतस्य विहितं कर्माता भवति. न जातकर्म. अनन्तरत्वात् । एवमेके. अन्ये पुनरावृतेव कुमार्या इत्येतदुभयार्थमिति वदन्ति। तेन कुमार्या अपि जातकर्म भवति। मनुनायुक्तं [अ० २.६६] ।
'अमन्त्रिका तु कार्ययं स्त्रीणामादशेषतः'। इति। तहि कुमारग्रहणं किमर्थ. अधिकारार्थ। अष्टमे वर्षे ब्राह्मण
For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १५. २]
रह्यसूत्रे ।
मुपनयेदितापनयनं कुमारस्यैव यथा स्यात् न कुमार्या इति । ननु. ब्राह्मणमिति पुंलिङ्गनिर्देशादेव न भविष्यति। न. जातिनिदेशे लिङ्गमविवक्षितं। यथा ब्राह्मणे न हन्तव्य इति ब्राह्मए पि न हन्यते. एवमत्रापि स्त्रियाः प्रसज्येत. तन्नित्त्यर्थं कुमारग्रहणमिति। जातग्रहणमष्यधिकारार्थ । 'गोदानं घोडशे वर्षे' इति जन्मतः प्रभृति घोडशो यथा स्यात्. उपनयनप्रति माभूदिति । पुरा पूर्वमित्यर्थः। अन्यग्रहणमनधिकतालम्भनात् प्राक् कर्म कर्तव्यमित्येवमथे। सर्पिर्मधुनी हिरण्येन *निकाशयति। ते हिरण्यसंसृष्टे हिरण्येन प्राशयेत्. मातुरुपस्थ आसीनं प्रते ददामीति मन्त्रेण ॥ १ ॥
कर्णयोरुपनिधाय मेधाजननं जपति। मेधान्ते देवः सविता मेधां देवी सरस्वती। मेधान्ते अश्विनौ देवावाधत्तां पुष्करखजौ ॥
__ इति ॥ २॥ अस्य कर्णयोः हिरण्यं निधाय मेधाजननं जपति. मेधान्त इति। उपग्रहणं तस्य मुखसमीपे आत्मनो मुखं निधाय जपा) मेधाजननमित्यस्य मन्त्रस्याख्या सन्मन्त्रः । पर्यायेणेपनिधानमित्येके । अन्ये मन्त्रावृत्तिमिच्छन्ति ॥२॥ * निकाशयतीत्यस्य स्थाने अवघर्षयतीति सं० पु. पाठः। + कर्ण योरित्यादि जपत्यन्तं पूर्वसूचशे घेऽसम्यक्त या धादर्श पुस्तके निहितमस्ति । सं• का० पुस्तके तु एवमेवे त्यतः तत्तस्मादुडत्यात्र निवे. शितम् । .
K
2
For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
या श्वलायनोये
[१. १५. ३]
अंसावभिमशति. अश्मा भव परशुर्भव हिरण्यमस्तुतं भव । वेदो वै पुचनामासि स जीव शरदः शतं इति। इन्द्र श्रेष्ठानि द्रविणानिधेह्मस्ले प्रयन्धि मघवन्नजीषिनिति च ॥३॥
स्तनवाहोर्मध्यादेशोऽसः । अत्र बहुधा वितिपन्नाः तत्रेके सहनमन्त्रं पर्यायेणसाभिमशनमिच्छन्ति. द्वाभिमर्शनवत् । ननु युक्तस्तत्र सन्मन्त्रः. दिवचनयुक्तत्वात् मन्त्रस्थ. इह त्वेकवचनयुक्तः । अत श्रावृत्त्या भवितव्यं। नैतदेवं । नात्रांसावुच्येते. किन्तईि कुमारः स चैकः. तस्मान्नावृत्तिरिति । अन्ये मन्त्र विभागमिच्छन्ति । अश्मा भवेत्यनेन दक्षिणमंसमभिशेत् । इन्द्र श्रेष्ठानि. अस्मे प्रयन्धि. इत्याभ्यां सव्यमिति । कथं पुनमन्त्र विभागो ज्ञातः । मध्ये इति-करणात् । नहि क्वचित् मन्त्रमध्ये इति-करणं पठन्ति । अपरे वाहुः सकृदेव त्रयो मन्त्रा वनव्याः। न च मन्त्रविभागः । न च पृथगभिमर्शः । दार्याभिमर्शने त्वशक्यत्वात् पृथगभिमर्श:. इह तु शक्यते युगपदंसो स्पर्छ । यत्पुनरुतमिति-करणदिति। तत्र ब्रूमः । अन्यत्रापि मन्त्रमध्ये इति-कार: पद्यते. यथा आसोद सदनं स्वमामीद सदनं खमिति माहिंभीर्देवप्रेरित इति। अयमेव नः पक्षोऽभिप्रेतः । यस्य त्रयाणामन्यतमः पक्षोऽभिप्रेतः तस्याऽपि कुर्वतो न दोषः. सर्वेषां गमकवत्त्वादिति भाष्यकारः। अत्रैक मन्त्र विभागः श्रेयानित्याहुः. मध्ये इति-कारात्। नन्वन्यत्रापि विद्यत इत्युकं । तत्रापि विभाग एव. किमुत्यतमोति बर्डिषि निधाय माहिंसोरित्यभिम
For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १५.५]
गृह्यसूत्रे ।
ट
न्तयेत्। कुत एतत्. अानन्तर्ययोगात्। ननु दुडायां दृश्यते हविर्जुषन्तामिति तस्मिन्नुपहूत इति. अनर्थज्ञो भवान्. इति-कारो मन्त्रस्य मध्ये वृथा न पद्यत इति वयं ब्रूमः। इडायां तु मन्त्रकदेश इति-कारः। युग्मत्-पक्षे त्वभिमन्त्रणे इति-कारो वृथैवेति । तदसत् । भगवता भाय्यकारेण यः पक्षः परिग्टहीतः स एव सम्यक् । अन्यत्रापि मन्त्रमध्ये इति-कारदर्शनात्. नमो यत्र निषोदसीति. अमुं माहिंसीरमुं माहिंसीरिति चेति. तेन बीन्मन्त्रान् मकदुक्का युगपदेवोभावंसौ स्पृशेदिति सिद्धम् ॥ ३ ॥
नाम चास्मै दद्युः ॥४॥
कुर्युरित्यर्थः। नामकरणस्याचार्येण कालान्तरानुतः जातकमानन्तरं कार्यमित्येके । अन्ये शास्त्रान्तरोतः कालो ग्राह्य इत्याहुः । उनं च मनुमा [अ०२.३..] ।
'नामधेयं दशम्यां तु द्वादश्यां वापि कारयेत् ।
पुण्ये तिथौ मुहर्ते वा नक्षत्रे वा गणान्विते' ॥ इति ॥ ४ ॥ कीदृग्लक्षणं तन्नामेत्याह ।
घोषवदाद्यन्तरन्तस्थमभिनिष्ठानान्तं यक्षरम् ॥५॥
प्रथमद्वितीयवर्णानामूभाणश्च हकारवर्जमघोषवन्तः शिष्टं घोषवन्तः. तदादौ यस्य तत् तथोकं । अन्तर्मध्येऽन्तस्था यस्य तत् तथोक। यकारादयश्चतस्रोऽन्त स्थाः। अभिनिछानो विसजर्जनीयः. मः अन्ते
For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
30
www.kobatirth.org
[१. १५.८]
यस्य तत् तथोक्तं । अक्षरं वरः । अकारादयो द्वादश स्वराः शिष्टं व्यञ्जनं द्वे अक्षरे यस्य तत् यक्षरं व्यञ्जनमपरिमितम् ॥ ५ ॥
च्याश्वलायनीये
•
Acharya Shri Kailassagarsuri Gyanmandir
चतुरक्षरं वा ॥ ६ ॥
चतुरक्षर्ं वा उक्तलक्षणं नाम कुर्युः । भद्रः देवः भवः. भवनाथः. नागदेवः रुद्रदत्तः देवदत्तः इत्येवं लक्षनानि नामानि भवन्ति ॥ ६ ॥
यक्षरं चतुरक्षरं वेति यदुकं तत्काम्यमपीत्याह ।
द्यक्षरं प्रतिष्ठाकामश्चतुरक्षरं ब्रह्मवर्चसकामः ॥ ७ ॥ प्रतिष्ठाब्रह्मवर्चसे च कुमारस्य तत्संस्कारत्वात् न कर्तुः ॥ ७ ॥
श्रथवा ।
युग्मानि त्वेव पुंसाम् ॥ ८ ॥
युग्मानि युग्माक्षराणि पुंसां नामधेयाणि भवन्ति । एवकारोऽवधारणार्थः । कथं युग्ममेवाद्रियेत न पूर्वाणि लक्षणानीति । तेन शिवदत्तः. नागदत्तः देवखामी वसुशर्मा. रुद्रः. जनार्दनः.
।
वेदघोषः पुरन्दरः. विष्णुशर्मा इत्यादि मिद्धम् ॥८॥
•
जानि स्त्रीणाम् ॥ ८ ॥
श्रयुजान्ययुग्माक्षराणि स्त्रोतां नामानि भवन्ति । सावित्री. सत्यदा. वसुदा इत्यादि ॥ ८ ॥
सांव्यवहारिकं नाम त्वा श्रभिवादनीयं च कार्यमित्याह ।
For Private and Personal Use Only
-
सुभद्रा.
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
[१.१५.१२]
www.kobatirth.org
सू
1
Acharya Shri Kailassagarsuri Gyanmandir
अभिवादनीयं च समीक्षेत तन्मातापितरौ विद्या
तामापनयनात् ॥ १०॥
येन नाम्ना उपनीतः अभिवादयते तच्च समीक्षेत. कुर्यादित्यर्थः । तच्च मातापितरावेव विद्यातामोपनयनात्. उपनीतस्य त्वाचक्षते. अनेन नाम्नाऽभिवादयस्वेति ॥ १० ॥
प्रवासादेत्य पुत्रस्य शिरः परिगृह्य जपति अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे | आत्मा वै पुत्रनामाऽसि स जीव शरदः शतमिति मूईनि चिरव
घ्राय ॥ ११ ॥
प्रवासादागत्य ग्टहानीक्षेताप्यनाहिताग्निरित्यादिसूत्रोक्तमार्गेण विधिं कृत्वा पुत्रस्य शिरः परिग्टच्च सर्वतो ग्टहीला मूर्द्धनि त्रिरवप्राय ततो जपति अङ्गादङ्गादिति ॥ ११
आवृतैव कुमाय्यै ॥ १२॥ 112411
अनन्तरस्य चायं शेष
कुमार्यस्तु श्रमन्त्रकं कुर्यादिति । इत्येके । अनन्तरस्य जातकर्मणश्चेत्यपरे ॥ १२ ॥
इति प्रथमे पञ्चदशी कण्डिका ॥ ० ॥
For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याश्वलायनीये
१. १६. ५]
षष्ठे मास्यन्नप्राशनं ॥१॥
जन्मप्रति षष्ठे मामे न गर्भप्रभृति. जाताधिकारात्. तत्रानप्राशनं नाम कर्म कार्यम् ॥ १ ॥
आजमन्नाद्यकामः॥२॥
अजस्ये दमाज। तैत्तिरसाहचर्यान्मांसस्यात्र ग्रहणं न क्षीरदधिचूतानाम् ॥ २॥
तैत्तिरं ब्रह्मवर्चसकामः ॥३॥ तित्तिरेरिदं तैत्तिरं । अाजतैत्तिरयोर्यञ्जकत्वेनोपदेशो नानवन. तथा लोके प्रसिद्धृत्वात् । तेनानमपि सिद्धम् ॥ ३ ॥
घृतोदनं तेजस्कामः ॥४॥ घृतसंस्कृत ओदनो घृतोदनः। कुतः. ओदनग्रहणात्। यदि हि घृतमित्रोऽभिप्रेतः स्यात् घृतं तेजस्काम इत्येवावच्यत्। ततश्च पूर्ववयञ्जकत्वेनान्नमपि सिध्यत्येव । *स्ते नेदीयसि चुतमेके कृते घृतमंस्कृतो भवति. नतु घृते श्रपणं. विनेदानुपपत्तेः ॥ ४ ॥
दधिमधुरतमिश्रमन्नं प्राशयेत्. अन्नपतेऽवस्य ना देशनमीवस्य शुष्मिणः । प्र प्रदातारन्तारिष ऊर्जन्नो धेहि दिपदे चतुष्पद इति ॥५॥
* सृतोदनेऽल्यो यसि इति यादर्णे शुद्ध पाठः ।
For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१.१०.२]
ग्रह्यसूत्रे।
*अकाममयोगेन दध्यादिमिश्रमन्नं प्राशयेत्. अन्नपतेऽन्नस्य न इति मन्त्रण। अयं मन्त्रः सर्वप्राशनेम्वपि भवति। कुतः। प्राशनसहितत्वात् मन्त्रस्य. प्राशयेदित्यस्य च सर्वशेषत्वात्। पिाजं प्राशयेदित्यादि ॥ ५॥
आरतैव कुमाय्य ॥ ६॥ ॥१६॥ कुमास्त्वमन्त्रकमन्नप्राशनं कार्यमित्यर्थः ॥ ६ ॥
इति प्रथमे घोडशी कण्डिका ॥०॥
तृतीय वर्षे चौलं. यथाकुलधर्म वा ॥१॥ कुलधर्मोपदिष्टे वा काले चौलं कार्य । जन्मप्रति हतीये वर्षे वा कार्यमिति व्यवस्थितविकल्पः। केषाञ्चिदुपनयनेन सह स्मर्यत इति॥१॥
उत्तरताऽने/हियवमाषतिलानां पृथक पूर्ण शरावाणि निदधाति॥२॥
प्रणीताप्रणयनोत्तरकाले उत्तरतोऽनेः ब्रोहियवमाषतिलानां पूर्णशरावाणि निदधाति स्थापयति । पृथग्ग्रहणं द्रव्यभेदार्थ । पृथक् पूरयित्वा निदध्यादिति. अन्यथा समामोपदेशान्मिश्रितानां * मनकामसंयोगेनेत्युड़तपाठः संयु० । + बाज्य मिति सं०प० पाठः ।
For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याव लायनीये
[१. १७.५]
पूरणं स्यात्. यथा सर्पिर्मधुनी हिरण्यनिकाषमित्यमिश्रितानां प्राशनं । अथवा सत्यपि समासोपदेशे यथाकामं ब्रीहियवतिलरित्यत्रैकं द्रव्यम्भवति. एकेन कृतार्थत्वात्. एवमिहाप्येकं द्रव्यं प्रमज्येत तन्नित्यर्थं पृथग्ग्रहणं ॥ २ ॥
कथं पृथग्भूतानां सर्वेषां द्रव्याणां पूर्णशरावाणि निधीयेरनिति।
पश्चात्कारयिष्यमाणो मातुरुपस्थ आनडुहं गोमयं नवे शरावे शमीपर्णानि चोपनिहितानि भवन्ति ॥३॥
अग्नेः पश्चात्कारयिष्यमाणः कुमारः। तत्प्रयुक्तं हि चोलं. एवं च कृत्वा संस्कारकर्मसु व्यवायपरिहारेणु कार्येषु कुमारोऽन्तरतम इति दर्शितं भवति. मातुरुपस्ये उत्सङ्गे प्रास्ते । श्रानडुहङ्गोमयं नवे शरावे उपनिहितं भवति। शमीपर्णानि चान्यस्मिन्नवे शरावे उपनिहितानि भवन्ति ॥ ३ ॥
मातुः पिता दक्षिणत एकविंशतिकुशपिलान्यादाय ॥४॥
मातुर्दक्षिणतः. पिता एकविंशतिकुशपिङ्ग्लान्यादायास्ते । मातुर्ग्रहणं मातुः सकाशात् दक्षिणतो यथा स्यात् तथा. अग्नेर्दक्षिणतो माभूदिति ॥ ४ ॥
ब्रह्मा वैतानि धारयेत् ॥५॥ एतानि कुशपिञ्जूलानि ब्रह्मा वा धारयेत् यद्यस्ति ॥ ५ ॥
For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १७.८
ग्रह्यसूत्रे।
पश्चात्कारयिष्यमाणस्यावस्थाय शीतोष्णा अपः समानीयोपोन वा. य उदकेनेहीति॥६॥
आधारान्तं कृत्वा पूर्वोक्ता आहुती त्वा कुमारस्य पश्मिदेशे स्थित्वा शीतमुदकमुष्णं चोदकमुभाभ्यां पाणिभ्यां ग्टहीत्वा अन्यस्मिन् पात्रे युगपन्निनयति मन्त्रेण । समित्येकीभावे. न तु दक्षिणाङ्गकारितया भाव्यं। कथमुभाभ्यां पाणिभ्यामिति। उच्यते। अनियमे प्राप्ते नियमार्था या सा परिभाषा. न तु दक्षिणङ्गविधायिका ॥ ६ ॥
तासां गृहीत्वा नवनीतं दधिद्रमान् वा प्रदक्षिणं शिरस्त्रिरुन्दति. अदितिः केशान्वपत्वाप उन्दन्तु वर्चस इति ॥७॥
तासामपामेकदेशङ्गहोवा नवनीतच्च ग्टहीत्वा तदभावे दधिद्रमान् वा ग्टहीत्वा प्रदक्षिणं शिरस्त्रिरुन्दति क्लेदयति मन्त्रेण । मन्त्रावृत्तिरुका। तासांग्रहणं समानीतानां ग्रहणाथ। दूतरथा समानयनस्य शीतोष्णाभिरभिरबर्थमित्यत्र कृतार्थत्वात्तामांग्रहणमेव न स्यात् । ग्टहीत्वेत्यस्य च नवनीतेन च सम्बन्धः स्यात् । तस्मिंस्तु सति आपो नित्याः, नवनीतदधिद्रायोश्च विकल्पः सिड्यति ॥ ७॥
दक्षिणे केशपक्षे त्रीणि त्रीणि कुशपिङ्घलान्यभ्यात्माग्राणि निदधाति. आषधे बायस्वैनमिति ॥८॥
For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याश्वलायनीये
[१.१०. ११]
दक्षिण-ग्रहणं विस्पष्टार्थे। तस्मिन् केशपक्षे त्रीणि त्रीणि कुशपिलानि कुमारण्य अभ्यात्माग्राणि स्थापयति मन्त्रेण। वोमा बहा ॥ ८ ॥ .स्वधिते मैनं हिंसीरिति लोहेन शुरेण ॥६॥
अनेन मन्त्रेण लोहेन नरेण तानि कुशपिलानि निष्पीडयति. तेषु तुरं स्थापयतीत्यर्थः। लोके जुरो लोह एव प्रसिद्धः । अतोऽत्र तस्यावाच्यत्वात् लोहशब्दस्ताने वर्तते. शास्त्रान्तरे विहितत्वाच्च। लोके लोहशब्दश्चायं रजतादिष्वपि वर्तते. अत्र तु ताने. तथा दृष्टत्वात्॥ ८ ॥
प्रछिनत्ति. येनावपत्सविता क्षरेण सोमस्य राजो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्यायुष्माअरदष्टियथासदिति ॥ १० ॥
ततो अनेन मन्त्रेण तेनैव क्षुरेण प्रछिनत्ति । प्रोऽनर्थकः. अनभिप्राय इत्यर्थः। अन्ये क्षिप्रार्थ इत्याहुः ॥ १० ॥
प्रच्छिद्य प्रच्छिद्य प्रागग्राञ्छमीपणः सह मात्र प्रयछति तानानडुहे गोमये निदधाति ॥११॥
प्रच्छिद्य प्रच्छिद्येति वीप्मावचनं यो यत्र धर्म उपदिश्यते स सर्वेषु केदेषु यथा स्यादिति । प्रागग्रान छत्वा शमीपर्णे: सह एको
For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १७. १५]
ग्रह्यसूत्रे।
कृत्य मात्र प्रयच्छति ददाति । तानमा श्रानडहे गोमये निदधाति स्थापयति. नात्र प्रागग्रतानियमः ॥११॥
येन धाता वृहस्पतेरमेरिन्द्रस्य चायुषेऽवपत्। तेन ते आयुषे वपामि सुश्लोक्याय स्वस्तय इति द्वितीयं । येन भूयश्चरात्यं ज्योक च पश्याति सूर्य। तेन ते आयुषे वपामि सुश्लोक्याय स्वस्तय इति तृतीयं ॥ १२॥
मङ्ख्यावचनं मन्त्रान्तरप्रदर्शनार्थे । मन्त्रमध्येऽपीतिकारो विद्यत इत्युक्त। कुशपिङ्ग्लनिधानस्याभ्यात्मविधानार्थं भवितुं नाईति. अभ्यासस्य त्रीणि त्रीणि वीमयैव सिद्धत्वात्॥ १२ ॥
सर्वमन्त्रैश्चतुर्थं ॥१३॥
मवेस्त्रिभिमन्त्रैश्चतुर्थवारं छिनत्ति ॥ १३ ॥
एवमुत्तरतस्त्रिः ॥ १४ ॥
यथा दक्षिणे केशपक्षे. एवमुत्तरेऽपि केशपक्षे कुर्यात्तिः. परिसंख्येयं। उत्तरे केशपने विरेव. न चतुर्थमिति॥ १४ ॥
क्षुरतेजा निमजेत. यत् क्षरेण मर्चयता सुपेशसा वप्ता वपसि केशान्। शुन्धि शिरो मास्यायुः प्रमोषीरिति ॥१५॥
For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धाश्वलायनीये १. १७.१८ __ ततः शुरधारां निम्हजेत् शोधयेत् मन्त्रेण। निमार्जनमवमार्जनं. न्यवेति विनिग्रहार्थीयावितिवचनात् ॥ १५ ॥
नापितं शिष्याच्छीतोष्णाभिरभिरबर्थ कुर्वाणोऽक्षुण्वन् कुशलीकुर्विति॥१६॥
नापितं शिल्पिनं शिष्यात् प्रेय्येत्प्रेषेण । कुशलीकरणवचनं विपरीतलक्षणया वापने वर्त्तते. येन विहितोऽयं *मुण्डयति हि श्रूयते ॥१६॥
यथाकुलधर्म केशवेशान कारयेत् ॥१७॥ “एकशिखः त्रिशिखः पञ्चशिखो वा' इति बोधायनः। पूर्वशिखः परशिख इति कुलधाः . तेषु यो यस्य कुलधर्मः तेन तस्य केशसन्निवेशान् कारयेत्। ततः खिष्टकदादि समापयेत्, वेषानित्यपि पाठे स एवार्थः ॥ १७॥
आतैव कुमायें ॥१८॥ ॥१७॥ प्रावृता अमन्त्रकमित्यर्थः। कुतः। येनान्यत्र श्रावृतेत्युक्ता वृष्णीमित्याह. अपरया द्वारा नित्ययाऽऽता सदो धार्य चाभिमृश्य वृष्णों प्रतिप्रसर्पन्तोति । नैतदेवं । एवकारोऽत्रावधारणार्थः । श्रिावृत्तन्त्रमेव भवति न मन्त्र इति । तेनावृतेत्यस्य तूष्णीमित्ययमर्थ इति सिद्धं । एवञ्चेद्दोषः। श्रमन्त्रकं होमः प्राप्नोति । दरमेव न एतदिति केचिदाहुः। अन्ये होमो न भवतीत्याहुः. श्रमन्त्रकस्य होमस्य क्वचिदप्यदृष्टत्वात्। ननु वृष्णीं द्वितीये उभय* मुण्ड इतीति सं० पु. पाठः । । पान्मात्रमिति सं० पु. पाठः ।
For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १८.४]
ग्टह्यसूत्रे।
त्यत्र दृष्ट इति शङ्का न कार्या। तत्रापि प्रजापतये स्वाहेति मन्त्रोऽस्त्येव ॥ १८॥
इति प्रथमे सप्तदशी कण्डिका ॥०॥
एतेन गोदानं ॥१॥ व्याख्यातमिति शेषः । एतेनेति कृत्नोपदेशः ॥ १॥ तत्र विशेषमाह।
घोडशे वर्षे ॥२॥ हतीयस्यापवादः। अत्र मातुरुपस्थोपवेशनं न भवति. *युकत्वात् ॥ २॥
केशशब्दे तु श्मश्रुशब्दान् कारयेत् ॥३॥
केशशब्दे विति जातावेकवचनं । श्मश्रुशब्दानिति व्यकिपरो निदेशः । तेन त्रयः श्मश्रुशब्दाः। तत्र अदितिः केशान्वपतु. वप्ता वपसि केशान्. दक्षिणे केशपक्ष इति त्रिषु ते कार्याः। तिन्त्रगतस्य हतीयस्य केशशब्दस्याभावादिधिगतस्य ग्रहणं। तेन दक्षिणे श्मश्रपक्ष इति साधितं भवति ॥ ३ ॥
श्मश्रणोहोन्दति॥४॥
शिर डन्दनस्यापवादः॥ ४ ॥ * चबालत्वादिति सं० पु. पाठः। । मन्त्रगतस्येति सं० पु. याठः।
For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
०
च्याश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
[१.१८.९ ]
शुन्धि. शिरो मुखं मास्यायुः प्रमेाषीरिति ॥ ५ ॥
चुरनिमार्जनेऽयं विशेषः ॥ ५ ॥
केशश्मश्रुलेामनखान्युदक्संस्थानि संप्रव्यति ॥ ६ ॥
शीतोष्णाभिरद्भिरबर्थं कुर्वाणोऽक्षुण्वन् कुशली केशश्मश्रुलोमनखान्युदक्संस्थानि कुर्विति नापितशासनं ॥ ६ ॥
आलुत्य वाग्यतः स्थित्वाऽहः शेषमाचार्यसकाशे बाचं विसृजेत. वरं ददामीति ॥ ७ ॥
तत श्रानुत्य स्नात्वेत्यर्थः । वाग्यत इत्यमन्त्रयमाणः । स्थित्वेत्युपवेशनप्रतिषेधः । एवमहः शेषं स्थित्वाऽस्तमिते श्राचार्यसमीपे वरं ददामीति वाचं विसृजेत् ॥ ७॥
वरद्रव्यमाह ।
+
गोमिथुनं दक्षिणा ॥ ८ ॥
ननु । भिक्षुरयं कथमस्य गोमिथुनसम्भवः । उच्यते यथास्य प्रावरणादिसम्भवस्तथैतस्यापि ॥ ८ ॥
संवत्सर मादिशेत् ॥ ८ ॥
॥ १८ ॥ एवं गोदानं कृत्वा संवत्सरं व्रतमादिशेत् वच्यमाणेन विधिना चरेत्। रात्रौ व्रतादशनाऽनुपपत्तेः अपरेछुः कार्यं ॥ ८ ॥
इति प्रथमे अष्टादशी कण्डिका ॥ ० ॥
For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[१. १६. ६ ]
गृह्यसूत्रे ।
अष्टमे वर्षे ब्राह्मणमुपनयेत् ॥ १ ॥
जन्मप्रभृत्यष्टमे वर्षे ब्राह्मणमुपनयेत् । कुमारमिति वर्तते.
कुमारोनिवृत्त्यर्थमित्युक्रम् ॥ १ ॥
गर्भीष्टमे वा ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गर्भप्रभृत्यष्टमे वोपनयेत् ॥ २ ॥
८१
एकादशे क्षत्रियम् ॥ ३॥
जन्मप्रभृति गर्भप्रभृति वा एकादशे वर्षे क्षत्रियमुपनयेत् ॥ ३ ॥
द्वादशे वैश्यम् ॥ ४ ॥
जन्मप्रभृति गर्भप्रम्भृति वा द्वादशे वर्षे वैश्यमुपनयेत् ॥ ४ ॥ आषोडशात् ब्राह्मणस्यानतीतः कालः ॥ ५ ॥
षोडशवर्षपर्यन्तं ब्राह्मणस्योपनयनकालोऽतीतो न भवति ॥ ॥ ५ ॥
आद्दाविंशात् क्षचियस्य. आचतुर्विंशात् वैश्यस्य. अत ऊर्ध्वं पतितसाविचीका भवन्ति ॥ ६ ॥
षोडशद्वाविंश चतुर्विंशपर्यन्तेषु श्रनुपनीताश्चेत् पतितसावित्रीका: भवन्ति । मञ्ज्ञायाः प्रयोजनं पतितसावित्रीक उद्दालकत्रतं चरे
M
For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चाश्वलायनीये
[१. १६.६]
दिति। अत ऊर्ध्वमितिवचनं पूर्वसूत्रेवाकारा अभिविधाविति ज्ञापनार्थम् ॥ ६ ॥
नैनानुपनयेन्नाध्यापयेन्न याजयेन्नभिर्व्यवहरेयः॥७॥
अचीर्णप्रायश्चित्तानितिशेषः । उपनयनप्रतिषेधादेव सर्वत्र प्रतिषेधे मिद्धे यदि केनचिल्लोभादज्ञानाद्वोपतोताः स्युः तथापि नैवोतराणि कर्माणि पतितसावित्रीकाणं कुर्यादिति सर्वेणं पाठः क्रियते॥७॥
_ अलङ्कतं कुमारं कुशलीकतशिरसमहतेन वाससा संवीतमैणेयेन वाऽजिनेन ब्राह्मणं रौरवेण क्षत्रियमाजेन वैश्यम् ॥८॥
कुशलीकृतशिरसं वापितशिरसमित्यर्थः। अहतं नवं. अपुराणमनुपभुक्तमित्यर्थः । तेन वाससा संवीतं प्राकृतमित्यर्थः । ऐणेयेन वा अजिनेन चर्मणा प्रावृतं ब्राह्मणमानीय हामं कुर्यात् । एवमुत्तरत्रापि नेयं । एतानि चर्माणि वाससा सह विकल्पन्ते. उभयेषां प्रावरणार्थत्वात् *वाशब्दाच ॥ ८ ॥
यदि वासांसि वसीरनतानि वसोरन. काषायं ब्राह्मणो माञ्जिष्टं क्षत्रिया हारिद्रं वैश्यः॥६॥ .
वासांसि वसोरनि येवं सूत्रच्छेद दृिष्टः । वासांसि वसीरन् परिदयरित्यर्थः। यदीत्युत्तरेण सम्बध्यते । तेन नियमेन परि
* चशब्दाचेति यादर्श यु० मान्तः पाठः। न चत्वादित्यादर्श ।
For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[१. १८. १३]
काषायं ब्राह्मणः. माञ्जिष्टं क्षत्रियः वसनमनित्यं । तथा च गोतमः । सर्वषां कार्पासं वाऽविकृतं काषायमप्येके वाल्कं ब्राह्मणस्य माञ्जिष्ट
धानं सिद्धं । पते शुक्लान्यपि सिद्ध्यन्ति । यदि रक्तानि वसीरन् हारिद्रं वैश्यः । एवं रक्तानां 'वासांसि क्षौमचीरकुतपाः
हारिद्रे इतरयो:' इति ॥ ८ ॥
सूत्रे ।
Acharya Shri Kailassagarsuri Gyanmandir
तेषां मेखलाः ॥ १० ॥
उच्यन्त इति शेषः ॥ १ 。 11
माज्जी ब्राह्मणस्य धनुर्ज्या क्षत्रियस्य चवी
वैश्यस्य ॥ ११ ॥
M 2
♦
मौञ्जी नान्यस्य । ब्राह्मणस्य तु मौजी वाऽन्या वा न नियमः । एवमुत्तरयोर्ज्ञेयम् ॥ ११॥
उच्यन्त इति शेषः ॥ १२ ॥
तेषां दण्डाः ॥ १२ ॥
८३
पालाशेा ब्राह्मणस्य, औडुम्बरः क्षत्रियस्य. बैल्वा. वैश्यस्य । केशसंमितो ब्राह्मणस्य. ललाटसमितः क्षचियस्य, प्राणसंमिता वैश्यस्य ॥ १३ ॥ 11 2 2 11
दण्डनियमो मेखलाभिस्तुल्यः ॥ १३ ॥
इति प्रथमे एकोनविंशतितमा कण्डिका ॥ ० ॥
For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
8
www.kobatirth.org
वाश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
[१.२०. ४]
सर्वे वा सर्वेषां ॥ १ ॥
सर्वे दण्डाः सर्वेषां भवति पालाशादयः ॥ १ ॥
समन्वारब्धे हुत्वेोत्तरतेोऽग्नः प्राङ्मुख आचार्येऽवतिष्ठते ॥ २ ॥
श्राज्यस्य बर्हिव्यासादनान्तं कृत्वा समन्वारब्धे ब्रह्मचारिणि इमाधानाघारान्तं कृत्वा पूर्वोक्ताज्याजतीला उत्तरतोऽग्नेः प्राङ्मुख श्राचार्योऽवतिष्ठते । ब्रह्मचारी तु तीर्थेन प्रविश्य आचार्यस्य दक्षिणत उपविशेत्। तीर्थं नाम प्रणीतानां पश्चिमो देशः । सर्वच तोर्थेनैव प्रविश्य कर्म कुर्यात् ॥ २ ॥
पुरस्तात् प्रत्यङ्मुख इतरः ॥ ३ ॥
आचार्यस्य पुरस्तात् प्रत्यङ्मुखो ब्रह्मचारी श्रवतिष्ठते ॥ ३ ॥
अपामज्ञ्जली पूरयित्वा तत् सवितुर्दृणीमह इति पूर्णेनास्य पूर्णमवक्षारयत्यासिच्य देवस्य त्वा सवितुः प्रसवेऽश्विने बहुभ्यां पुष्णो हस्ताभ्यां हस्तं गृह्णाम्यसाविति तस्य पाणिना पाणिं साङ्गुष्ठं गृह्णीयात् ॥ ४ ॥
अपामुभयेोरञ्जली पूरयित्वा स्वस्य पूर्णेनाञ्जलिनाऽस्य पूर्णमञ्जलिमवक्षारयति तत् सवितुर्वृणीमह इति मन्त्रेण । ब्रह्मचारि
For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१.२०. ६]
गृह्यसूत्रे |
रिणोऽञ्जलो श्रात्मनोऽञ्जलिमवसिञ्चतीत्यर्थः । ततो देवस्य त्वेति मन्त्रेण तस्य पाणिं साङ्गुष्ठं गृह्णीयात् । श्राचार्याञ्जलिमर्थादन्यः पूरयति । श्रमिच्येतिवचनं कथं श्रचार्योऽवचारणं कुर्यात् न कुमार इत्येवमर्थम्। इतरथा पूर्णेनास्य पूर्णमवतारयतीत्युके कस्याञ्जलिं कोऽवचारयतीति सन्देहः स्यात् । श्रमिच्येतिवचनं तुच्यमाने समानकर्तृकत्वनिर्देशात् यः पाणिं गृह्णाति सोऽवसिञ्चतीति ज्ञायते । तेनाचार्येऽवक्षारयतीति सिद्धम् । सावित्यस्य स्थाने सम्बुड्या ब्रह्मचारिनाम ब्रूयात् ॥ ४ ॥
सविता ते हस्तमग्रभीदसाविति द्वितीयम् । अग्निराचार्यस्तवासाविति तृतीयम् ॥ ५ ॥
सङ्ख्यावचनं प्रथमहस्तग्रहणदृष्टाञ्जलिपूरणादिधर्मप्राप्त्यर्थं ॥
॥ ५ ॥
પૂ
आदित्यमोक्षयेत्. देव सवितरेष ते ब्रह्मचारी तं गोपाय स माम्टतेत्याचार्यः ॥ ६ ॥
ततो ब्रह्मचारिणमादित्यमीक्षयेत् मन्त्रेणाचार्यः । श्राचार्य - ग्रहणं ज्ञापनार्थम् । श्रन्यत्रेक्षणे ब्रह्मचारिणो मन्त्रो नाचार्यस्येति । तेनादित्यमीक्षयेत्। ‘मित्रस्य त्वा चक्षुषा प्रतीचे' इत्यच ब्रह्मचारिणो मन्त्रः सिद्धः ॥ ६ ॥
For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घाश्वलायनीये
[१. २०.१०]
कस्य ब्रह्मचार्यसि प्राणस्य ब्रह्मचार्यसि कत्वाकमुपनयते काय त्वा परिददामीति ॥ ७॥
जपेदितिशेष:. मन्त्रलिङ्गात्। प्रजापतये ब्रह्मचारी प्रदीयते । तेनाचार्यस्यायं मन्त्रः॥ ७ ॥
युवा सुवासाः परिवीत आगादित्यर्द्धनैनं प्रद क्षिणमावर्तयेत् ॥८॥
अनेनार्द्धर्चन एनं ब्रह्मचारिणं प्रदक्षिणमावर्तयेत् । एनमिति वचनं कथं आवर्तयितुमन्त्रः स्यान्नावल मानो बूयात् कुमार इत्येवमर्थ। अर्द्धर्चग्रहणनिवृत्त्यर्थं। अन्यथा 'ऋचं पादग्रहणे' [आश्व ० १.१.१७] इत्यृक् स्यात् ॥ ८ ॥
तस्यायंसौ पाणी कृत्वा हृदयदेशमालभेतातरेण ॥६॥
अधीत्युपरिभावे। ब्रह्मचारिणोऽसयोरुपरि स्वस्य पाणे कृत्वा तस्य हृदयदेशं स्पृशेदुत्तरेणार्द्धर्चन ॥ ८ ॥
अग्निं परिसमूह्य ब्रह्मचारी तूषणों समिधमाद. ध्यात् तूषणों वै प्राजापत्यं प्राजापत्यो ब्रह्मचारी भवतीति विज्ञायते ॥ १०॥ ॥२०॥
For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. २१.२]
ग्टह्य सूत्र।
८७
अत्र परिसमूहनमनर्थकं. संस्कृतत्वादग्नेः । उच्यते। सायंप्रातः समिदाधाने पर्युक्षणपरिसमूहने यथा स्यातामिति परिसमूहनवचनं अत्र तु परिममूहनाद्यकृत्वैव तस्मिन्नेवाग्नी ब्रह्मचारी वृषणों समिधमादध्यात्। ब्रह्मचारिवचनमाचार्यनिवृत्त्यर्थं। *यस्मात् यत् प्राजापत्यं तत् वृष्णीं ब्रह्मचारी च प्राजापत्यः इति श्रूयते तस्मात् वृष्णों समिधमादध्यात्॥ १० ॥
इति प्रथमे विंशतितमा कण्डिका ॥०॥
मन्त्रेण हैके. अग्नये समिधमाहार्ष बहते जातवेदसे तया त्वमग्ने वईस्व समिधा ब्रह्मणा वयं स्वाहेति॥१॥
एके मन्त्रण समिदाधानमिच्छन्ति । हशब्दोऽभिमतज्ञापनार्थः । तेन पूर्वस्य श्रुत्यावरत्वेऽपि उभयोस्तुल्यत्वं सिद्धम् ॥ १ ॥
स समिधमाधायाग्निमुपस्पृश्य मुखं निमाष्टिं त्रिः. तेजसा मा समनज्मीति॥२॥
ब्राह्मचारी समिधमाधायाग्निमुपस्पश्य मखं निमार्टि मन्त्रण त्रिः। मन्त्रावृत्तिरता। स-ग्रहणं समिधौ वा जपेढेत्यत्र वक्ष्यमाणे विधिर्माभृत्. समिद्रहणमुभयोरपि पक्षयोरुत्तरो विधिर्यथा स्यात्
* तस्मादिति यादर्णे।
For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खाश्वलायनीये
६१. २१.५]
इति । प्राधाय-ग्रहणं 'सायंप्रातः समिधमादध्यात्' इत्यत्राऽपि यथा स्यात् ॥ २ ॥
तेजसा ह्येवात्मानं समनक्तीति विज्ञायते॥३॥
श्रुत्याकर्षः कथमग्न्युपस्पर्शनमपि त्रिः स्यादिति ॥ ३ ॥
मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु. मयि मेधां मयि प्रजां मयोन्द्रं इन्द्रियं दधातु. मयि मेधां मयि प्रजां मयि सूया भ्राजो दधातु। यत्ते अमे तेजस्तेनाहं तेजस्वी भूयासं. यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासं. यत्ते अग्ने हरस्तेनाहं हरस्वी भूयासं. इत्युपस्थाय जान्वाच्योपसंगृह्य ब्रूयात्. अधीहि भूः सावित्री भो अनुब्रहीति॥४॥
षद्भिपस्थाय दक्षिणं जान्वाच्य विधिवदुपसंग्टह्याचार्य ब्रूयात् अधीहीति प्रेषेण ॥ ४ ॥
तस्य वाससा पाणिभ्यां च पाणी संगृह्य सावित्रीमन्वाह पच्छोऽईर्चशः सवीं ॥५॥
तस्य ब्रह्मचारिणः परिहितेन वासमा प्रावरणस्याऽनित्यत्वात् स्वस्य पाणिभ्यां च तस्य पाणी ग्रहोवा सावित्रीमन्वाह ॥ ५ ॥
For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
(१.२२.१]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यसूत्रे ।
यथाशक्ति वाचयीत ॥ ६ ॥
स्वयं पादं पादमुक्का तेन वाचयति । यदि ब्रह्मचारी पार्द पादं वक्तुं न शक्नोति ततस्तेन यथाशक्ति वाचयोत । एवमर्द्धश: : । एवं सर्वम् ॥ ६ ॥
K
८६
हृदयदेशेऽस्योडीङ्गुलिं पाणिमुपदधाति मम व्रते हृदयन्ते दधामि मम चित्तमनु चित्तं ते अस्तु । मम वाचमेकव्रता जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मामिति ॥७॥ ॥ २१ ॥
ब्रह्मचारिणो हृदयदेशसमोपे स्वस्थ पाणिमूर्ध्वाङ्गुलिं उपदधाति स्थापयति मन्त्रेण ॥ ७ ॥
इति प्रथमे एकविंशतितमा कण्डिका ॥ ० ॥
मेखलामाबध्य दण्डं प्रदाय ब्रह्मचर्यमादिशेत् ॥ १ ॥
ततो मेखलामाबध्य दण्डं प्रदाय ब्रह्मचर्यमादिशेत् ॥ १ ॥ इत्थमादिशेदित्याह ।
For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्याश्वलायनीये
[१. २२. ३]
ब्रह्मचार्यस्यपोऽशान कर्म कुरु दिवा मास्वामीराचायाधीनो वेदमधीधेति ॥२॥
इदानी ब्रह्मचार्यसि । अपोऽशान. मूत्रपुरीषादी शास्त्रविहितमाचमनं कुर्वित्यर्थः । कर्म कुरु. यच्छास्त्रविहितं कर्म सन्ध्योपामनादि । दिवा माखाशीरिति दिवाशयनप्रतिवेधः । श्राचार्याधीनो नित्यम्भव। वेदमधीव वेदाध्ययनं कुरु ॥ २ ॥
दादश वर्षाणि वेदब्रह्मचर्यम् ॥३॥ वेदस्य ब्रह्मचर्य वेदब्रह्मचर्य । वेदग्रहणं कथं वेदमात्रस्यायं कालनियमः स्यादिति. मन्त्रब्राह्मणयोर्वेदनामधेयं. तेन महानान्यादीनां बतानामूर्द्ध द्वादशवर्वभ्यस्त्रयः मंवत्सराः स्युः । एवं च कृत्वोपनयनप्रभृति षोडशे वर्षे *गोदानं मिद्धं । वेदग्रहणादयमर्श लब्धः. एवमेके. अन्ये तु जन्मप्रति षोडशे वर्षे गोदानं । महानान्यादीनां च ब्रतानां हादववर्षष्वन्तर्भावमिच्छन्ति. महानाम्यादीनामपि वेदेकदेशत्वादिति। पूर्वस्मिन् पक्षे यदा संवत्सरं बतचर्या तदा सप्तदशे गोदानं स्यात्. तस्मादयमेव पक्ष: श्रेयान् । वेदग्रहणं कथमेकैकस्य वेदस्य द्वादशवर्षाणि ब्रह्मचर्य स्यादिति । तेन दयोश्चतुर्विशतिः. त्रयाणं षत्रिंशत. चतुर्णामष्टाचत्वारिंशत्॥ ३ ॥ ___ * गोदानं। महानाम्यादीनां ब्रतानां हादशवर्षेषु अन्तभावमि. च्छन्ति । महानाम्यादीनामवर्षे गोदानं सिद्धमित्युद्धृतपाठः सो०२ पु।
For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
[१.२२. ६]
www.kobatirth.org
गृह्यसूत्रे ।
ग्रहणान्तं वा ॥ ४ ॥
वेदग्रहणान्तं वा ब्रह्मचर्यं भवति प्रागूर्ध्वं वा द्वादशभ्यः । एवं ब्रुवता त्रिविधं स्नानं प्रदर्शितं भवति । विद्यास्नानं व्रतस्नानं विद्याव्रतस्नानमिति । प्राग्द्वादशभ्यो वेदमधीत्य यः स्नाति स विद्यास्नातकः । यस्तु द्वादशवर्षाणि ब्रह्मचर्यं कृत्वाऽनधीतवेदः स्नाति स व्रतस्वातकः । यस्तु पुनद्वादशवर्षाणि ब्रह्मचर्यं कृत्वाऽधीतवेदः स्नाति स विद्याव्रतस्नातकः । ननु विद्यान्ते गुरुमर्थेन निमन्त्र्य कृतानुज्ञातस्य वा स्नानमिति वच्यति श्रतः कथं व्रतस्नानस्य सम्भवः । उच्यते । विद्यान्त इति न विद्यासमाप्तो नानं चोद्यते किं तर्हि विद्याया 'अन्ते न मध्ये. तेन व्रतस्नातकोऽपि * मध्यमुत्सृज्य अन्तमारण्यकमधीत्य स्नायात् । रहस्ये चारण्यकं प्राधान्येन स्नाननिमित्तं चोद्यते 'नेदमनधीयन्त्स्नातको भवति' इत्यादिना । ततः स्विष्टकृदादि समापयेत् ॥ ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
K 2
सायं प्रातर्भिक्षेत ॥ ५ ॥
अहनि रात्रौ चाचार्यार्थमशनार्थं चान्नं याचेत । त्पूर्वमित्यादि शास्त्रान्तरदृष्टो विधिर्द्रष्टव्यः ॥ ५ ॥
सायं प्रातः समिधमादध्यात् ॥ ६ ॥
•
For Private and Personal Use Only
•
Cr
अग्निं परिसमूह्येत्याद्युपस्थानान्ता धर्म भवन्तीत्युकं पुनः मायंप्रातर्ग्रहणं पूर्वेणामम्बन्धार्थं । तेन भैक्षं वा पूर्वं भवति समिदाधानं वेति क्रमानियमः सिद्धः ॥ ६ ॥
* मध्ये उत्सृज्येति व्यादर्शे
1
तत्र भव
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६२
[१. २२.११]
प्रत्याख्यायिनमग्रे भिक्षेत. प्रत्याख्यायिनीं वा ॥ ७ ॥
श्रयं नियमो ऽनुप्रवचनीयभैक्षे । कुतः अनुप्रवचनीयं भवान् ददात्विति भैतमन्त्रात् ॥ ७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
वाश्वलायनोये
भवान् भिक्षां ददात्विति अनुप्रवचनीयमिति
वा ॥ ८ ॥
स्त्रीभिक्षा चेदुभयत्र मन्त्रे भवती ददाविति ब्रूयात् ॥ ८ ॥ तदाचायीय वेदयीत. तिष्ठेदहः शेषम् ॥ ८ ॥
तन्धमाचार्यीय निवेद्य तस्मिन्नहनि यावच्छिष्टं तावन्तं कालं तिष्ठेत्. आसनादि न कुर्यात् ॥ ८ ॥
अस्तमिते ब्रह्मदनमनुप्रवचनीयं श्रपयित्वाऽऽचायीय वेदयीत ॥ १० ॥
ब्रह्मभ्योदनो ब्रह्मोदनः । ब्रह्मशब्दो ब्राह्मणवाचकः । तेन ब्राह्मणभोजनं विधास्यमानमत एव चरोर्भवति । श्रनुप्रवचननिमित्तमनुप्रवचनीयं । पाकयज्ञविधानेन ब्रह्मचारी अनुप्रवचनीयं श्रपयित्वाचार्याीय वेदयीत श्टतः स्थालीपाक इति ॥ १० ॥
आचार्यः समन्वारब्धे जुहुयात्. सदसप्सतिमद्भतमिति ॥ ११ ॥
ततः समन्वारब्धे ब्रह्मचारिणि दुध्भाधानाद्याधारान्तं कृत्वा - ऽनया जुहुयात् ॥ ११॥
For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
[१.२२.१५]
www.kobatirth.org
ह्यसूत्रे ।
सावित्या द्वितीयम् ॥ १२ ॥
सावित्री 'तत्सवितुर्वरेण्यम्' इत्येषा प्रसिद्धा । द्वितीयग्रहण
मुत्तरार्थम् ॥ १२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यद्यत् किश्चात ऊर्ध्वमनूक्तं स्यात् ॥ १३ ॥
अत्र साविची अनुक्रेति कृत्वा सावित्र्या द्वितीयं जुहोति । श्रत ऊर्द्धमपि महानाम्न्यादित्रतेषु यद्यदनूक्तं तेन तेन द्वितीयं जुहोति । एतदुक्तं भवति महानाम्न्यादिवतेषु श्रावणान्ते अनुप्रवचनीयामः कार्यः, तत्र सावित्र्या: स्थाने महानाम्नीभ्यः स्वाहा महाव्रताय स्वाहा उपनिषदे स्वाहा इत्येवं * द्वितीयं जुहोति । श्रन्यत्समानमिति । द्वितीयग्रहणं महानाम्न्यादिनामधेयेन होमायें । इतरथा मन्त्रेण होमे क्रियमाणे प्रतिमन्त्रं स्वाहाकारः 'स्यात्. स च प्रदानार्थ इति कृत्वा श्रनेका आहुतयः स्युः ततश्च - त्तरासां द्वितीयत्वं न स्यात् तस्मात् द्वितीयग्रहणम् ॥ १३ ॥
भागौ न भवतः ॥ १५ ॥
ऋषिभ्यस्तृतीयम् ॥ १४ ॥
eatedचनषिभ्य इत्यस्य विधायकत्वं निवर्त्य मन्त्रत्वज्ञापनार्थं । तेन ऋषिभ्यः स्वाहेति जुहोति ॥ १४ ॥
६३
सौविष्टकृतं चतुर्थम् ॥ १५ ॥
सङ्ख्यावचनं नियमार्थं । चतुर्थमेव न षष्ठमिति तेनाचाज्य
* द्वितीयं इति व्यादर्शे नास्ति ।
For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
88
आश्वलायनोये १. २२. १८] ब्राह्मणान् भोजयित्वा वेदसमाप्तिं वाचयोत॥१६॥
संस्थाजपान्तं कृत्वा ब्राह्मणान् भोजयित्वा वेदसमाप्तिं भवन्तो ब्रुवन्विति ब्रूयात्. ते च वेदसमाप्तिरस्विति बयुः ॥ १६ ॥
अत ऊर्ध्वमक्षारलवणाशी ब्रह्मचार्यधाशायी त्रिरात्रं हादशरात्रं संवत्सरं वा ॥ १७॥
श्रत ऊर्द्धमिति कस्मात्. पूर्वेण सम्बन्धकरणार्थम्। प्रयोजनमुपरिष्टावक्ष्यामः । ब्रह्मचारिवचनमाचार्यनिवृत्त्यर्थम् ॥ १७॥
चरितव्रताय मेधाजननं करोति॥१८॥ चरितव्रतायेतिवचनं मेधाजनेन व्रतस्य सम्बन्धार्थ। यत्रोपनयने मेधाजननमस्ति तत्रैव व्रतची। यत्र व्रतचर्या तवैवानुप्रवचनीयम्। उपनीतपूर्वस्य मेधाजननाभावे त्रितयमपि निवतते ॥ १८॥
अनिन्दितायान्दिश्येकमूलं पलाशं कुशस्तम्बं वा पलाशापचारे प्रदक्षिणमुदकुम्भेन त्रिः परिषिञ्चन्तं वाचयति. सुश्रवः सुश्रवा असि यथा त्वं सुश्रुवः सुश्रुवा अस्येवं मां सुश्रवः सुश्रवसं कुरु । यथा त्वं देवानां यज्ञस्य निधिपोऽस्येवमहं मनुष्याणां वेदस्य निधिपा भूयासमिति॥१६॥
* सौश्रवसमिति केवल मूले ।
For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५
[१. २२. २२] ग्राह्य सूत्रे।
इदं मेधाजननं । तिस्रो निन्दिता दिशः। दक्षिणा. प्राग्दक्षिणा. प्रत्यग्दक्षिणेति । अन्याः सर्वा अनिन्दिताः । तस्यां दिश्येकमूलं पलाशं कुशस्तम्वं वा। पलाशाभावे प्रदक्षिणमुदकुम्भेन त्रिः परिषिञ्चन्तं ब्रह्मचारिणं वाचयति ‘सुश्रवः' इति मन्त्रम् । एकमूलमशाखमित्यर्थः। पुनः पलाशग्रहणमनेकमूलस्याप्यभावे कुश स्तम्बं परिषिञ्चदिति ॥ १८ ॥
एतेन वापनादिपरिदानान्तं व्रतादेशनं व्याख्यातम् ॥२०॥
व्रतादेशनं यदस्माभियाख्यातं मंवत्सरावमं चारयित्वा 'व्रतमनुयुज्य' इति ‘मंवत्मरमादिशेत्' इति च। तत्राप्यतेन प्रकारेण वापनादि परिदानान्तं कार्यमित्यर्थः । वापनादिग्रहणमलङ्कारनित्यर्थं । 'काय वा परिददामि' [ग्ट ० १.२ ०.७] इत्येतत्परिदानं । परिदानान्तवचनमुपरितनतन्त्रनिकृत्त्यर्थं ॥ २० ॥
इत्यनुपेतपूर्वस्य ॥ २१ ॥ एतदुपनयनविधानमनुपेतपूर्वस्य. उत्तरविवक्षयेदमारभ्यते ॥
॥ २१॥ अथोपेतपूर्वस्य ॥२२॥ अनन्तरमुपेतपूर्वस्य विशेषं वक्ष्यामः ॥ २२ ॥
For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घालायनीये
[१. २२. २६]
कृताकृतं केशवपनं मेधाजननं च ॥२३॥
कृताकृतमिति वर्तते ॥ २३ ॥
अनिरुक्तं परिदानम् ॥२४॥
परिदानमनिरुक्तमिति न भवतीत्यर्थः ॥ २४ ॥
कालश्च ॥२५॥
उदगयनादिरनिरुक्तः ॥ २५ ॥
तत्सवितरणीमह इति सावित्रों॥ २६॥ ॥२२॥
पूर्वस्थाः साविश्याः स्थाने एतां सावित्री प्रयुञ्जीत । प्रायश्चित्तत्वेन पनरुपनयनप्राप्ती एवं कुर्यात् ॥ २६ ॥
इति प्रथमे द्वाविंशतितमा कण्डिका ॥ ॥
vvvvvvvvvvvAvMARAvv.
For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. २३. ४]
रह्यसूत्र।
ऋत्विजो वृणीतेऽन्यूनानतिरिक्ताङ्गान् ये मावृतः पित्तश्चेति यथोक्तं पुरस्तात् ॥१॥
प्रमाणतः परिमाणतश्चान्यूनाङ्गाननतिरिक्ताङ्गाश्च ऋत्विजः सम्भजन्ते । *ये मानतः पित्तश्चेत्युक्तलक्षणयुक्ताश्च ते भवेयुः । तत्र प्रमाणतो नातिदोर्चा नातिहस्वाः। परिमाणतश्चतुरङ्गुलयः षडगुलयो वा न भवन्ति ॥ १ ॥
यून ऋत्विजो वृणीत इत्येके ॥२॥ अन्ये कर्मसमर्थानित्यांडः । पुनविग्ग्रहणं वरणसामान्यादनृविजामपि चमसाध्वर्युग्रह तोनामेतद्गुणप्राप्ती तन्निवृत्त्यर्थं ॥ २ ॥
ब्रह्माणमेव प्रथमं रणीतेऽथ होतारमा हातारम् ॥३॥
एवकारो नियमार्थः। कथं ब्रह्मण एव प्रथमं वरणं स्यादिति. एवं नियमङ्कुर्वता होत्रादीनामनियतः क्रमो भवतीत्यतत् माधितं॥ ३॥ ।
, सवीन वा येहीनकायोजयन्ति ॥४॥
अहोनेकाहेाजयन्तीतिवचनं शमिटनिवृत्यर्थं । कथं वा प्राप्नयात्. सामान्यवरणप्रसङ्गात् । 'आपो मे होत्राशंमिन इति
* ये माटतः पिट तश्च दश पुरुषं विद्यातपोभ्यां पुण्यैश्च कर्मभिर्यघामभयतो नाब्राह्मण्यमिति सं० पु. अधिकः पाठः ।
For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
&
च्याश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
[१. २३. ०]
होत्रकान्’[ग्ट ० १।२३।२] इत्यच होत्रकशब्दो मुख्यवर्जितेषु वर्त्तते. 'होत्रका उपयध्वमितीतरान्' इत्यत्र मुख्यवर्जितेषु होत्रकशब्दस्य दर्शनात् । ततश्च यथा प्रतिप्रस्थाचादिषु वर्त्तते एवं शमित्रादिष्वपि वर्त्तते होत्रकशब्द इति ॥ ४ ॥
सदस्यं सप्तदशं कौषीतकिनः समामनन्ति स कर्मणामुपद्रष्टा भवतीति तदुक्तमृग्भ्यां यमृत्विजो बहुधा कल्पयन्त इति ॥ ५ ॥
सदसि भवः सदस्यः । सप्तदशग्रहणम्टत्विक्सधर्म भवतीति ज्ञापनार्थं । तेनोपस्थान प्रसर्पणादिसामान्यविहितं सिद्धं । अथवा नियमार्थं । कथमेक एव सदस्यः स्यादिति । शास्त्रान्तरेऽनेके सदस्या दृष्टाः तन्निवृत्त्यर्थं । स च कर्मणामुपद्रष्टा भवतीत्येवं कौषीतकिन आचार्य मन्यन्ते । ऋग्भ्याञ्चायमर्थ उक्तः ॥ ५ ॥
हातारमेव प्रथमं वृणीते ॥ ६ ॥
एवकारोऽवधारणार्थः। होतारमेव न ब्रह्माणमिति । एवं चेत् पूर्वेण विरोधः । न यदा चतुणीं वरणन्तदा ब्रह्मणः प्रथमं वरणं. यदा सर्वेषान्तदा होतुः प्रथमं वरणमिति ॥ ६ ॥
न होता स मे होता होतारं त्वाऽमुं वृण इति होतारं ॥ ७ ॥
अनेन होतारं वृणीते । श्रमुमित्यस्य स्थाने होतुनीम वाच्यं ।
For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. २३. १.]
ग्राह्यसूत्रे।
पुन:दग्रहणं होटवरणे अाम्नातो मन्त्र उत्तरत्रानुवर्तते इति ज्ञापनार्थ ॥ ७॥
चन्द्रमा मे ब्रह्मा स मे ब्रह्मा ब्रह्माणं त्वाऽमुं रण इति ब्रह्माणं॥८॥ कृत्स्नपाठोऽनुवृत्तिमार्गप्रदर्शनार्थः ॥ ८ ॥
आदित्यो मेऽध्वर्युरित्यध्वर्यु । पर्जन्यो म उगातेत्युहातारं। आपो मे होवाशंसिन इति होचकान् । रश्मया मे चमसाध्वर्यव इति चमसाध्व!न्। आकाशा मे सदस्य इति सदस्यं। स तो जपेत्. महन्मेऽवोचो भी मेऽवाचो भगो मेऽवाची यशो मेऽवाचः स्तोमं मेऽवोचः क्लप्ति मेऽवाचस्तृप्तिं मेऽवोचो भुक्तिं मेऽवोचः सर्व मेऽवाच इति॥६॥
मग्रहणं कथं. वरणानन्तरमेव जपः स्यात् सर्वेषां वरणे कृते माभूदिति। वृतग्रहणं ये ये वृतास्ते ते जपेयुरित्येवमर्थ ॥ ८ ॥
जपित्वाऽग्निष्टे होता स ते होता होतारन्ते मानुष इति होता प्रतिजानीते ॥ १० ॥
जपित्वेति वचनं 'तन्मामवतु तन्मा विशतु' इत्येतमपि जपञ्जपित्वेत्येवमर्थ। इहैव तर्हि कस्मान्न पठितः. अनित्यत्वात्। अनित्यत्वन्तु वक्ष्यामः ॥ १० ॥
02
For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याश्वलायनीये
[१. २३. १५]
चन्द्रमास्ते ब्रह्मा स ते ब्रह्मा ॥ ११ ॥
ते-शब्दपाठः प्रतिवचनस्यानुवृत्तिमार्गप्रदर्शनार्थः ॥ ११ ॥
एवमितरे यथादेशं. तन्मामवतु तन्मा विशतु तेन भुक्षिषीयेति च याजयिष्यन् ॥ १२ ॥
जपतीति शेषः। यदा अग्न्याधेये चतुर्ण वरणं भवति तदा याजयितारस्ते न भवन्ति । यत्तु मोमाङ्गं वरणं भवति तत्र याजयितारो भवन्ति. तेन समाङ्गवरण एवायचपो नान्याधेये। तेनायमनित्यः ॥ १२ ॥ याज्यलक्षणमाह।
न्यस्तमार्विज्यमकार्यम् ॥१३॥ ऋत्विग्भिर्विवादेन त्यक्तमार्विज्यमकायें ॥ १३ ॥
अहीनस्य नीचदक्षिणस्य ॥ १४ ॥
अल्पदक्षिणस्याहीनस्याविज्यमकायें। ततो ज्ञायते एकाहस्याल्पदक्षिणस्यापि कार्यमिति । विज्ञायते च तस्मादाहुदातव्यैव यज्ञे दक्षिण भवत्यष्यल्पिकापीति ॥ १४ ॥
व्याधितस्यातुरस्य ॥ १५॥
व्याधितो ज्वरादिग्टहीतः। आतुरस्तल्पगतः ॥ १५ ॥
For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. २३. २०]
एह्यसूत्रे।
यमरहीतस्य ॥ १६ ॥
यमन्टहोतः क्षयव्याधिग्टहीतः ॥ १६ ॥
अनुदेश्यभिशस्तस्य ॥ १७॥
सदेशिनाऽभिशस्तस्यैवमेके । अन्ये तु श्राद्धे प्रतिषिद्धस्येत्याहुः ।
क्षिप्तयानेरिति चैतेषां ॥१८॥
क्षिप्तयोनि म यस्य माता स्वभर्तरि नावतिष्ठते। अकार्यमिति सर्वत्र सम्बन्धनोयं। इति चैतेषामिति वचनमन्येषामप्येवम्प्रकाराण न कार्यमित्येवमर्थ ॥ १८॥
सोमप्रवाकं परिपृच्छेत् को यज्ञः क ऋत्विजः का दक्षिणेति ॥ १६॥
यः सोमं प्रथमं निवेदयति इदं त्वया अस्मिन् कार्यमिति स सामावाकस्तमेवं पृच्छेत् ॥ १६ ॥
कल्याणैः सह सम्पयोगः ॥ २० ॥ कल्याणे यज्ञे कार्य। कल्याणैत्विग्भिः सह कार्थ। दक्षिणा अपि कल्यायो यदि स्युः तथा सति कार्य नान्यथा ॥ २० ॥
For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
[१. २३.२३]
न मांसमश्नीयुर्न स्त्रियमुपेयुराकतोरपवर्गीत् ॥ २१ ॥
क्रत्वादिप्रभृत्या श्रपवर्गीत् एते नियमा भवन्ति । वरणप्रभृतीति कल्प्यमाने यदि मध्यमोपमदि वरणं भवति तदा प्रागनियमः प्रसज्येत. तस्मात् क्रवादिप्रम्टतीति युक्तं । मध्यमोपमदि च शास्त्रान्तरे वरणं दृष्टं ।। २९ ॥
अश्वलायनीये
एतेनाग्ने ब्रह्मणा वावृधस्वेति दक्षिणाग्नावाज्याहुतिं हुत्वा यथार्थं प्रव्रजेत् ॥ २२ ॥
क्रत्वन्ते स्वस्य दक्षिणाग्नौ एतेनाग्म इत्येतया श्राज्यातिं जुहोति. नैमित्तिकत्वात् शास्त्रान्तरदर्शनाच्च मन्तलिङ्गाच्च । चक्रमेति हि भूतप्रत्ययः । तेन * क्रत्वन्त इति सिद्धं । यथार्थं प्रव्रजेदिति यथार्थ - माचरेत्. अनियमो भवतीत्यर्थः । हुत्वाऽनियमो भवतोति ब्रुवन् समाप्तेऽपि क्रतो होमपर्यन्तं नियमा भवन्तीति ज्ञापयति । श्राज्याअतिवचनं तन्त्रनिवृत्त्यर्थमिष्यते न परिस्तरण विकल्पार्थं ॥ २२
एवमनाहिताग्निर्गृह्य इमामग्ने शरणिं मीम्मृषो न इत्येतयची ॥ २३ ॥ ॥ २३ ॥
एतयेतिवचनमेतया जुहुयादेवेत्येवमर्थं । तेनात्रापि तन्त्रं न भवति । ऋचेतिवचनमकृतविवाहोऽप्यार्त्विज्यं कृतवानेतया लौकिकानौ जुहुयादित्येवमर्थं । मधुपर्कप्रमङ्गादच ऋत्विग्वरणमाम्नातं ॥ २३ ॥ इति प्रथमे त्रयोविंशतितमा कण्डिका ॥ ● ॥
* कृत्वन्तर इति सं० पु० पाठः ।
For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. २४.६] मृह्यसूत्रे।
१०३ ऋत्विजो वृत्वा मधुपर्कमाहरेत् ॥ १ ॥ दद्यादित्यर्थः ॥ १॥
स्नातकायोपस्थिताय ॥२॥ उपस्थिताय कृतसमावर्त्तनाय तस्मिन्नहनि ग्टहानभ्यागताय विवाहार्थिने च ॥ २ ॥
राज्ञे च ॥३॥ उपस्थिताय ॥ ३॥
आचार्यश्वशुरपितृव्यमातुलानाञ्च ॥ ४॥ प्राचार्यादीनां पूर्वयोरसमासेन निर्देशस्वतुल्यत्वज्ञापनार्थः । तेन स्नातकाय तदहरेव देयः। यत्रैनं पूजयिष्यन्तो भवन्तीति वचनात्. विवाहार्थिने च । राजे त्वहरहरभ्यागताय । श्राचार्यादीनां प्रति वत्सरोषितागतानां शास्त्रान्तरदर्शनादिशेधो लब्धः॥ ४ ॥ अप्रसिद्धत्वान्मधुपर्कखरूपमाह।
दधनि मध्वानीय॥५॥ आनयतिरत्र सेचनकमा. श्रामिच्येत्यर्थः ॥ ५ ॥
सर्पिी मध्वलाभे॥६॥ दूदं वचनं मध्वलाभे अयमेव प्रतिनिधिर्भवति नान्यस्तैलादिरित्येवमर्थ ॥ ६ ॥
अल्पत्वाद्दातुः कर्म पूर्वमाह ।
For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
चाश्वलायनीये
[१. २४.६] विष्टरः पाद्यमर्थ्यमाचमनीयं मधुपक्का गौरित्येतेषां चिस्त्रिरेकैकं वेदयन्ते ॥ ७॥
विष्टर इत्यासनं। पाद्यार्थमार्थमाचमनार्थचोदकं तथोक्तं । एतेषामिति वचनं एतेषामेव त्रिनिवेदनं यथा स्यात् भोजनस्य माभूदिति । भोजनञ्च देयमिति वक्ष्यामः । ऋत्विजां मधुपर्कदाने दे गती मम्भवतः. पदार्थानुसमयः काण्डानुसमय इति । तत्र पदार्थानुसमयो नाम सर्वेषां वरणक्रमेण विटरन्दत्वा ततः पाद्यन्ततोऽर्थमिति । काण्डानुममयो नाम एकस्यैव विष्टरादिगोनिवेदनान्तं समाप्य ततोऽन्यस्य *सर्वन्ततोऽन्यस्येति ॥ ७ ॥
अथ ग्रहीतुः कर्माह।
अहं वर्ष सजातानां विद्युतामिव सूर्यः। इदन्तमधितिष्ठामि यो मा कश्चाभिदासतीत्युदगग्रे विष्टर उपविशेत्. आक्रम्य वा॥८॥
पिझ्यामाक्रम्य वा विष्टरी । एतयोर्विकल्पः ॥ ८ ॥
पादौ प्रक्षालापयीत दक्षिणमग्रे ब्राह्मणाय प्रयच्छेत् ॥६॥
पश्चात्मव्यं कुतः. अग्रवचनात् ॥ ८॥
* सर्वमिति अधिकपाठः सं० प० वर्त्तते यादर्णे तु नास्ति । + पड़यां विटरमाक्रम्य वेति सं० पु. ।
For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. २४. १३]
रह्यसूत्रे।
१०५
सव्यं शूद्राय ॥१०॥ अग्रे प्रयच्छेत् । पश्चाद्दक्षिणं । क्षत्रियवैश्या यदा प्रक्षालयितारी तदा मव्यं वा पूर्व दक्षिणं वा नास्ति नियमः ॥ १० ॥ प्रक्षालितपादोऽर्य्यमञ्जलिना प्रतिगृह्य ॥११॥
प्रक्षालितपादग्रहणमानन्तर्यार्थं । प्रक्षालनानन्तरमर्थमेव ग्टहीयादिति । गन्धमाल्यादिमंयुक्तमुदकमर्थमित्युच्यते ॥ १९॥
अथाचमनीयेनान्वाचामति. अमृतोपस्तरणमसीति ॥१२॥
अथ-शब्दस्त्वानन्तर्यार्थः। अानन्तरमाचमनीयमेवेति। तेन गन्धमाल्यादीनि परिसमाप्ते कर्मणि दातव्यानि। श्राचामतीत्यदकं पिबतीत्यर्थः। अत्र शौचार्थमाचमनं न भवति। कुतः । स्मृतेः. 'मधुपर्के च सोमे च अप्पम प्राणाहुतीषु च । नोच्छिष्टा भवन्ति' इति । उत्तरत्र विधानाच. 'आचान्तोदकाय गां' [ग्ट० १.२ ४.२ ३] इति । एवमेके. तदयुक्तं । कुतः। सोमे अनुच्छिष्टविधानाद्यचाचमनं न प्रतिषेधति तत्र शौचार्थमाचमनं भवतीति गम्यते । आचान्तोदकवचनमन्यार्थं ॥ १२ ॥
मधुपर्कमाहियमाणमीशेत. मित्रस्य त्वा चक्षुषा प्रतीक्ष इति ॥१३॥
मधुपर्कमाहियमाणमानीयमानमीक्षेत मन्त्रेण ॥ १३ ॥ .
For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्याश्वलायनीये [१. २४. १५] __ देवस्य त्वा सवितुः प्रसवेऽश्विनाबाहुभ्यां पूष्णो हस्ताभ्यां प्रतिरलामीति तदञ्जलिना प्रतिगृह्य. मधुवाता कतायत इति चेनावेक्ष्यानामिकया चाङ्गष्ठेन च चिः प्रदक्षिणमालाय. वसवस्त्वा गायत्रण छन्दसा भक्षयन्विति पुरस्तान्निमाष्टि ॥ १४ ॥
अनामिकेति केचिन्मध्यमामाहुः। कुतः। देशेनैव समाख्या न तु तस्या माम विद्यते अङ्गुष्ठादिवत्। अन्ये तूपकनिष्ठिकामाः । कुतः। कनिष्ठिकया ह्यसौ व्यपदिश्यते न तु तस्या नामास्तीति। आगमाद्विशेषो ज्ञेयः। तृचेनावेक्ष्य ततः सव्ये पाणे कृत्वा प्रदक्षिणमालोद्य वसवस्वेति पुरस्तानिमार्टि. अङ्गुखि गतं लेपमपनयतीत्यर्थः ॥ १४ ॥
रुद्रात्वा चैष्टुभेन छन्दसा भक्षयन्त्यिति दक्षिणतः. आदित्यास्त्वा जागतेन छन्दसा भक्षयन्विति पश्चात्. विश्वे त्वा देवा आनुष्टुभेन छन्दसा भक्षयन्वित्युत्तरतः. भूतेभ्यस्त्वति मध्यात् चिरुह्य ॥ १५ ॥
मन्त्रेण मध्यात् त्रिरुह्य निमार्टि. ऊर्ध्व विरुत्क्षिपतीत्यर्थः। मन्त्रावृत्तिरुता ॥ १५ ॥
ततो भूमौ निधाय पात्रम्। विराजा दोहाऽसीति प्रथमं प्राश्नीयात्. विराजो
For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[१. २४. १६]
गृह्यसूत्रे |
दोहमशीयेति द्वितीयं मयि दाहः पद्याये विराज इति तृतीयं ॥ १६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यावचनानि तु सर्वप्राशनपक्षे त्रिभिरेव मन्त्रैर्यथा सर्वं प्राशितं भवति तथा प्राश्नीयादित्येवमर्थानि । एवं भाय्यकारः । अन्ये त्वन्यथा व्याचख्युः। भृतेभ्यस्त्वेति मध्यात्तिरुच्य विराजो दोहोऽमीति प्रथममुद्दाहं प्राश्नीयात् । विराजो दोहमशीयेति द्वितीयमुद्दाहं । मयि दोह इति तृतीयमुद्धाहं । तृतीयवचनं सर्वप्राशनपक्षे तृतीयेन प्राशनेन यथा सर्वं प्राशितं भवति तथा प्राश्नीयादित्येवमर्थं । पद्यायै विराज इत्यत्र विराज इति षष्ठी । कुतः । पूर्वयोस्तथा दृष्टत्वात् । पद्यावे इत्यपि चतुर्थी षष्ठ्यर्थे । तेन तत्समानाधिकरण्ये सत्यपि षष्ठ्येव युक्ता कल्पयितुं ॥ १६ ॥
न सर्वं ॥ १७ ॥
प्राश्नीयात् न सर्वं ॥ १७ ॥
न तृप्तिङ्गच्छेत् ॥ १८ ॥
तृप्तिञ्च न गच्छेत् ॥ १८ ॥
ब्राह्मणायेोदङ्कुच्छिष्टं प्रयच्छेत्. अलाभेऽप्सु ॥ १८ ॥
ब्राह्मणाय उच्छिष्टं उद्भूतादवशिष्टं उदङ्मुखो मधुपर्कं प्रयच्छेत् । ब्राह्मणालाभे असु निषिश्चेत् ॥ १८ ॥
P 2
For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याश्वलायनीये
[१. २०.२४]
सर्व वा ॥२०॥ प्राश्नीयात् ॥ २० ॥ • अथाचमनीयेनान्वाचामति. अमृतापिधानमसीति॥
यत्तत्पूर्वमाचमनीयं निवेदितं तेनावाचामति मन्त्रेण ॥ २१ ॥
सत्यं यशः श्रीमयि श्रीः श्रयतामिति दितीयं ॥२२॥
दितीयग्रहणमाचमनीयप्राश्यर्थ. इतरथा मन्त्रस्योत्तरेण सम्बन्धः स्यात् ॥ २२ ॥
आचान्तोदकाय गां वेदयन्ते ॥२३॥ प्राचान्तग्रहणं शौचार्थमाचमनं कृत्वा कर्माङ्गमण्याचमनं कुर्यादित्येवम)। उदकवचनमाचमनीयनिवृत्त्य थे। तेनाचमने उदकान्तरं भवति ॥ २३॥
हता मे पाभा पामा मे हत इति जपित्वोकरते कारयिष्यन् ॥ २४॥
इमं मन्त्र जपित्वा ॐ कुरुतेति ब्रूयात् यदि कारयिय्यन्मारयिष्यन् भवति. तदा च दाता बालभेत। तत्र देवताः प्रागुक्ताः ॥ २४ ॥
For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. २१. २६]
गृह्यसूत्रे।
१०६
माता रुद्राणां दुहिता वसूनामिति जपित्वोमुत्सृजतेत्युत्क्ष्य न् ॥२५॥
यद्युत्स्रक्ष्यन् भवति तदा एतां जपित्वा ॐ मुत्सृजतेति ब्रूयात् ॥ २५ ॥
नामांसे मधुपी भवति भवति ॥ २६ ॥ ॥२४॥
मधुपाङ्ग भोजनं श्रमांमं न भवतीत्यर्थः । कुतः। मांसस्य भोजनाङ्गत्वेन लोके प्रसिद्धत्वात्। अनेनाभ्युपायेन भोजनमप्यत्र विहितं भवति। पशुकरणपक्षे तन्मांसेन भोजनम्। उत्सर्जनपक्षे मांसान्तरेण । अध्यायान्तलक्षणार्थं द्विवचनं. मङ्गलार्थञ्च ॥ २६ ॥
इति प्रथमे चतुर्विंशतितमा कण्डिका ॥०॥
इत्याश्वलायनग्टह्यसूत्रविवरणे नारायणीयायां वृत्ती प्रथमा
ऽध्यायः।
अस्मिन्नध्याये स्थालोपाकादीन्युपाकमान्तानि काण्युकानि ॥०॥
For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्याश्वलायनीये
(२.१.४]
श्रावण्यां पौर्णमास्यां श्रवणाकर्म ॥१॥ कर्त्तव्यमिति शेषः । सर्पबलिश्चेत्यध्याहार्य। *श्रवणे युक्ता श्रावणे। यदा पुनः पौर्णमासी श्रवणे न युक्ता तदापि कर्त्तव्यमेव। पौर्णमामीविशेषलक्षणार्थत्वानक्षत्रस्य । श्रवणकर्मति कर्मनामधेयम् ॥ १ ॥
अक्षतसक्तूनां नवङ्कलशं पूरयित्वा दर्वीञ्च बलिहरणों नवे शिक्ये निदधाति ॥२॥
अक्षता नाम यवाः तैः कृताः सतवः । दर्वी वैकश्तो मुगाकृतिः। बलिर्यया दा हियते मा बलि हरणो। एतदुभयं नवे शिक्ये निदधाति सर्पबल्यर्थं ॥ २ ॥
अथ श्रवणकर्मीच्यते। अक्षतधानाः कृत्वा सर्पिघाऽद्धी अनक्ति ॥३॥
यवैर्धानाः कृत्वा अमंस्कृतेन घृतेनानक्ति श्रद्धा धानाः पात्रान्तरे कृत्वा. अन्याश्चाद्धा धाना नानक्ति। एतावदहि कर्त्तव्यं ॥ ३ ॥
___ अस्तमिते स्थालीपाकं श्रपयित्वैककपालञ्च पुरोडाशं. अग्ने नय सुपथा राये अस्मानिति चतसृभिः प्रत्यूचं हुत्वा पाणिनैककपालं. अच्युताय भौमाय स्वाहेति ॥४॥ ___ * श्रवणेन युक्ता श्रावणी। यदा पुनः पौर्णमासी श्रवणेन युज्यते रति यादर्णपाठोऽवश्यम्भाव्ये कनकारहीनतयाऽधः कृतः ।
For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रह्मसूत्र।
श्रपयित्वेतिवचनं पुरोडाशस्यौपासने धर्मवच्छपण)। स्थालीपाकस्य तु तन्त्रप्राप्त्यैवोपासने अपणं सिध्यति । नन्वन्यस्यापि सिध्यति । नियमार्थं तर्हि । तेन धानासतलाजादीनां लौकिकाग्नौ सिद्धानामेवोपादानं भवति । एतावांस्तु तेषां संस्कारः। श्राज्यपर्यग्निकरणवेलायां तैः महाज्यस्य पर्यग्निकरणं भवेत्। यदा आज्यस्य उत्पवनमात्रमेव क्रियते तदा तेषां त्रिः प्रोक्षणं भवेत् । अवज्वलनं *वा दधिवत् । एकस्मिन् कपाले संस्कृतः पुरोडाश एककपालः पुरोडाशः । तमुद्दास्याज्ये निमग्नं कुर्यात् व्यिक्तपृष्ठं वा कुर्यात् । चरं चतसृभिः प्रत्यचं हत्वा दक्षिणेन पाणिना एककपालं जुहुयात् मन्त्रेण । उपस्तरणभिघारणे तु सव्येन करोति । दक्षिणस्याऽन्यत्र व्यापृतत्वात् । दक्षिणाङ्गपरिभाषा च दयोः प्राप्तयोर्नियामिका न तु प्रापिकेत्यु त । अस्य सर्व हुतत्वात् अवदानधर्मी लुप्तः । सर्वहुतत्वं तु वक्ष्यामः ॥ ४ ॥
अविप्लुतः स्यादाविपृष्ठो वा ॥५॥ व्याख्यातमेतत्॥ ५ ॥
मा नो अग्नेऽवसृजो अघायेत्येनमाशयेनाभिजुहोति॥६॥
एनं पुरोडाशं । एनमिति वचनमखण्डितोऽयं त इति ज्ञा
* वा दधिवदित्यस्य स्थाने पूर्ववदिति सं० पु. पाठः । + व्यक्तएडमि त्यस्य स्थाने प्रकट एष्ठमिति सं० पु. पाठः। + अवदानमर्थ लुप्तमिति सं० यु० पाठः ।
For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११२
[२.१.]
पनार्थं । यस्मिन्नाज्ये पुरोडाश: शायितस्तदाशयं तेनाभिजुहोति.
उपरिजुहेोतीत्यर्थः स्रुवेण ॥ ६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
वाश्वलायनीये
शन्नो भवन्तु वाजिनेा हवेष्वित्यक्ता धाना अञ्जलिना ॥७॥
जुहुयादिति शेषः । हस्तद्वयमङ्घातोऽञ्जलिः । उपस्तरणणवदानप्रत्यभिघारणान्यर्थादन्यः करोति ॥ ७ ॥
अमात्येभ्य इतरा दद्यात् ॥ ८ ॥
इतरा अनक्ता धानाः पुत्रादिभ्यो दद्यात् । ततो *धानाभ्यश्च ग्टहीत्वा स्विष्टकृतं हुत्वा होमशेषं ममापयेत् । अथ सर्पबलिरुच्यते ॥ ८ ॥
कलशात्सक्तूनान्दव पूरयित्वा प्रागुपनिष्क्रम्य शुचौ देशेऽपेोऽवनिनीय. सर्पदेवजनेभ्यः स्वाहेति हुत्वा नमस्करोति ये सर्पाः पार्थिवा ये अन्तरिक्ष्या ये दिव्या ये दिश्यास्तेभ्य इमं बलिमाहार्पन्तेभ्य इमं बलिमुपाकरोमीति ॥ ८ ॥
कलशश्च दव च नवे शिक्ये स्थापिते । तत्र कलशात् ग्टहोला सत्रुभिर्दव पूरयित्वा तां ग्टहीला गृहान्निष्क्रम्य गृहान्तिके.
* धानाभ्यश्चरोश्चेति सं० पु० पाठः ।
+ गृहान्तिके. अपि वेति सं० पु० नास्ति |
For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२.१.११]
एह्यसूत्र।
अपि वाऽममीपे देशे प्राच्यां दिशि शुची देणे अप आसिच्य मन्त्रेण सक्तून् जुहोति प्रक्षिपति। ततो नमस्करोति मंहताभ्यां पाणिभ्यां मन्त्रेण। हुत्वेति-वचनादग्नौ प्राप्ते तन्निवृत्त्यर्थं शची देश इति वचनम् ॥ ८ ॥
प्रदक्षिणं परीत्य पश्चादलेरुपविश्य साऽसि सर्पतां सपीणामधिपतिरस्यन्नेन मनुष्यांस्त्रायसेऽपूपेन सीन् यज्ञेन देवांस्त्वयि मा सन्तं त्वयि सन्तः सपी माहिंसिघुर्धवान्ते परिददामीति ॥ १० ॥
ब्रूयादिति शेषः। प्रदक्षिणं परीत्य बलिं । पश्चादस्योपविश्याह मन्त्रं । बलिग्रहणं पश्चाच्छब्दस्य कालवाचित्वशङ्कानिवृत्त्यर्थं । कालवाचित्वे सति साहुत्यन्तरमेव स्यात्। मन्त्रसञ्जकोऽयं मन्त्रः। तथा चोतं।
'इदं कार्यमनेनेति न क्वचित् दृश्यते विधिः । लिङ्गादेवेदमर्थत्वं येषान्ने मन्त्रसञ्जकाः' ॥ इति ॥
तस्मादपांर्भवति । यथाहुः। ‘ग्रह्यकर्मणि सर्वत्र जपानमन्त्रणाभिमन्त्रणोपस्थानमन्त्रकरणमन्त्रा उपांशु प्रयोक्तव्याः' इति ॥ १०॥
ध्रुवामुन्ते ध्रुवामुन्त इत्यमात्याननुपूर्व ॥११॥
परिदद्यादिति शेषः। उत्तरत्र दृष्टः परिददामिशब्दोऽत्रापि
For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
११०
www.kobatirth.org
[२.१.१४]
सम्बध्यते. माकांक्षत्वादस्य मन्त्रस्य । वीणावचनं प्रत्यमात्यं परिदानस्य अभ्यासः कार्ये न सर्वेषां नामानि निर्दिश्य महद्वक्तव्य - मित्येवमर्थं । पूर्वं पुत्रान्निवेदयति ध्रुवदेवदत्तं ते परिददामीति । ततोsप्रत्ता दुहिः. ध्रुवमावित्रीं ते परिददामीति । ततो भायी. ध्रुवसत्यवतीं ते परिददामीति ॥ ११ ॥
1
ध्रुवमान्ते परिददामीत्यात्मानमन्ततः ॥ १२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
बश्वलायनीये
परिदद्यादिति शेषः । उपदेशादेवान्तत इति सिद्धे अन्ततोवचनं पूर्वेण सम्बन्धार्थं । तेन पूर्वत्र परिददामीतिशब्दः सिद्धः ॥
॥ १२ ॥
नैनमन्तरा व्यवेयुरापरिदानात् ॥ १३ ॥
एनं बलिमात्मानं चान्तरा न व्यवेयुः । केचिदपि परिदानपर्यन्तं. आपरिदानादितिवचनात् । पूर्वमन्त्रसाध्यक्रिया परिदानमिति । गम्यते ॥ १३ ॥
ܬ
सर्पदेवजनेभ्यः स्वाहेति सायं प्रातर्बलिं हरेदाप्रत्यवरोहणात् ॥ १४ ॥
कलशात् सकनां दव पूरयित्वा राचौ देशे मन्त्रेण बलिं हरेदाप्रत्यवरोहणात् सायं प्रातश्च । श्राचतुर्दश्या पोर्णमास्या वा यस्मिन्नहनि प्रत्यवरोहणङ्करोति । मन्त्रोपदेशो नियमार्थः । मन्त्र
For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सह्यसूत्रे।
एव भवति नान्यो विधिरिति । मकवस्तावन्न निवर्तन्ते. कलशपूरणस्यादृष्टार्थत्व प्रसङ्गात् । दर्वी च न निवर्तते । 'दर्वीच बलिहरणोमित्यत्र बलिहरणोम्' [ग्ट ० २.१.२] इति विशेषणस्येदमर्थत्वात् ।
चिदेशश्च न निवर्तते. बलिहरणस्य भूमिमाध्यत्वेन प्रसिद्धत्वात् । अन्यत्सर्वं निवर्तते ॥ १४॥ प्रसङ्ख्याय हैके तावता बलोंस्तदहरेवोपहरन्ति॥१५॥
श्रावणों प्रतिपदमारभ्य यस्मिन्नहनि प्रत्यवरोहणं करोति मार्गशीर्षचतुर्दश्यां पौर्णमास्यां वा तस्मादर्वाचोनान्यहानि हासवृद्धिभ्यां परिगणनया तेष्वहःसु यावन्तः प्रातःमायङ्कालास्तावतो बलीस्तदहरेव दद्यात्. इत्येके मन्यन्ते। ह-शब्दोऽभिमतत्वज्ञापनार्थः सर्वत्र ॥ १५ ॥
इति द्वितीये प्रथमा कण्डिका ।। ।।
आश्वयुज्यामाश्वयुजीकर्म ॥ १॥ अश्वयुग्भ्यां युक्ता श्राश्वयुजी. तस्यां पौर्णमास्यामिति वर्त्तते । आश्वयुजोकर्मसंज्ञक कर्म कुर्यात् । अयोगेऽपि पूर्ववत् ॥ १ ॥ निवेशनमलंकृत्य वाताः शुचिवाससः पशुपतये
02
For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
११६
www.kobatirth.org
[२. २.३]
स्थालीपाकं निरुप्य जुहुयुः पशुपतये शिवाय शङ्कराय पृषातकाय स्वाहेति ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याश्वलायनीये
निवेशनं ग्टहं. तत् प्रत्यवरोहणोक्तविधिनालङ्कृत्य सर्वे ग्टच्ह्याः स्नान्ति। स्नानवचनं विशेषेण स्नानार्थं. शौचार्थस्य स्मृतिप्राप्तत्वात् । शुचिवासोवचनं शुक्तवस्त्रप्राप्त्यर्थं । स्थालीपाकं जुजयुरिताक्तैव सिद्धे पशुपतये निरूप्येतिवचनं 'पशुपतये त्वा जुएं निर्वपामि' इत्येवं निर्वापप्रोक्षणे कुर्यादित्येवमर्थं । एवं ब्रुवता श्रदिष्टमन्त्रेषु पाकयज्ञेषु निर्वापप्रोक्षणे तृष्ण भवत इत्येतत् ज्ञापितं भवति । स्थालीपाकमिति द्वितीयानिर्देशेऽपि सर्वहुतत्वाशङ्का न कार्या I 'अथ दधिसक्तून् जुहाति' इत्यत्र हुवा दधिसक्तून् प्राश्येति शेषभावदर्शनात् । स्थालीपाकमिति स्थालीपाकस्यैकदेशमित्यर्थः । जुङयुरिति बहुवचनं गृहिण होमे क्रियमाणे पुचादयो ग्टच्ह्याः समन्वारभेरन्नित्येवमर्थं ॥ २ ॥
*
पृषातकमज्ञ्जलिना जुहुयात्. ऊनं मे पूर्यतां पूर्ण मे मापसदत् पृषातकाय स्वाहेति ॥ ३ ॥
पयस्याज्ये निषिक्ते तु तत् पयः स्यात् पृषातकं । उपस्तरणाभिघारणे अर्थादन्यः करोति । पृपातकं स्स्रुवेणावद्यति । धानावदस्य संस्कारः। सर्वत्र द्रवद्रव्याणि स्रवेणावद्यति । कठिनानि तु हस्तेन । स्वधितिना पशुं । चरोः पृषातकाच्च स्विष्टकृतेऽवद्येत् । हामशेषं समापयेत् । इतीदमाश्वयुजीकर्म ॥ ३ ॥
इत्युक्तेति सेा० २५० पाठः ।
For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
[ २.२.४ ]
www.kobatirth.org
गृह्यसूत्रे ।
Acharya Shri Kailassagarsuri Gyanmandir
अथाग्रयणमुच्यते
सर्ऋतुभिः समूर्विधाभिः सजूरिन्द्राग्निभ्यां स्वाहा सजूऋतुभिः सजुर्विधाभिः सजूर्विश्वेभ्यो देवेभ्यः स्वाहा । सजूऋतुभिः सज्जूर्विधाभिः सजूद्यावापृथिवीभ्यां स्वाहेत्याहिताग्नेराग्रयणः स्थालीपाकः ॥ ४ ॥
*
।
विशेषादाहिताग्नेरपि सिध्यति श्रवणकर्मादिवत् श्रहिताग्निग्रहणं किमर्थं । अत्र ब्रूमः . श्रहिताग्नेराग्रयणान्तरस्य विहितत्वादेतदाग्रयणं न प्राप्नोति तस्मादाहिताग्निग्रहणमयञ्चा *पत्काले द्रष्टव्यः । इदं चास्य चेतायां भवति. नोपासने । तत् तु साधयिष्यामः । शास्त्रान्तरे च दृश्यते । 'आग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थीभ्यः' इति । तस्मात् चेतायामिति सिद्धं । दूह तु विधानं पाकयज्ञधर्मप्राप्त्यर्थं ॥ ४ ॥
११७
अनाहिताग्नेरपि शालाग्नौ ॥ ५ ॥
॥ २ ॥ अनाहिताग्नेरष्याग्रयणं कार्यं तच्च शालाग्नौ भवति । शालाग्निनामोपासनः । तर्हि शालाग्निग्रहणमपार्थकं । सत्यं. नियमार्थं तु तत्. अनाहिताग्नेरेवोपासन इति । तेनाहितास्त्रेतायामिति सिद्धं । स्विष्टकृतं हुत्वा चोरेकदेशं गृहीत्वा सव्ये पाणी कृत्वा दक्षिणेनाभिमृशेत् 'प्रजापतये त्वा' इति मन्त्रेण । ततो 'भद्रान्नः श्रेयः' इति प्राश्य ad आचम्य तत्रैवासीनो नाभिमालभेत. 'मोऽसि' इति । पित्नी
व्यापत्कल्प इति सो० २ पु० पाठः ।
+ पत्नी तु मध्यच० इति सो० २ पु० पाठः ।
For Private and Personal Use Only
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
चावलायनीये
[२. ३. २]
हविःशेषं प्राश्नाति वृष्ण । हामशेषं समापयेत् । एतत् प्राशनमाग्रयणदयेऽपि भवति। मौकयार्थमिदमत्र लिखितं। इदं चाग्रयणं यदा वर्षस्य हप्तः स्यात् तदा भवति। शरदोत्यर्थः । तथा च वचनं 'शरदि ब्रीहिभिर्यजेत' इति । तत्र च पर्वणि भवति । यवाग्रयणञ्च *न कार्य । श्यामाकैस्तु प्रस्तरं कुर्यात् नाग्रयणं. दृष्टत्वात् । अपि वात्र समानतन्त्रं कुर्यात् सौम्यं चरुं । अस्य च नामधेयेन होमः ।
आग्रयणस्थालीपाक इत्यत्र च विशेषणसमासः आग्रयणं चामो स्थालीपाकश्चेति। तत्र स्थालीपाकग्रहणस्येदं प्रयोजनं। अनाहितामेः स्थालीपाक एव कार्यः । 'नाग्निहोत्रों वै नानादयित्वा' इत्ययं पक्षः कार्य इति ॥ ५॥
इति द्वितीये द्वितीया कण्डिका ॥ ॥
-
मार्गशीयां प्रत्यवरोहणं चतुर्दश्यां ॥१॥ मृगशीर्षण युक्ता मार्गशीर्षो. पौर्णमास्यामिति वर्त्तते । मामीप्ये चेयं सप्तमी। यथा 'अथाग्नीषोमीयेण चरन्युत्तरवेद्यां' इति । तेनायमर्थः । मार्गशीर्थाः पौर्णमास्याः समोपे या चतुर्दशी तस्यां प्रत्यवरोहणं नाम कर्म कर्त्तव्यमिति ॥ १ ॥
. पौर्णमास्यां वा॥२॥ मार्गशीयामिति वर्तते । अत्र त्वधिकरणे सप्तमी। तेन मार्गशीव्यां पौर्णमास्यां वेति पूर्वेण सह विकल्पः। भाष्यकारस्त्वित्थं
* नेति आदर्श पु० नास्ति ।
For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. ३.३]
गृह्यसूत्रे ।
विवृतवान् । मार्गशीर्षी पौर्णमासो यस्मिन् मासे सोऽयं मार्गशीर्षी मासः । ‘सास्मिन् पौर्णमासीति सञ्ज्ञायाम् [पा०४.२.२१] इत्यण्प्रत्ययः । तस्मिन् मासे भवायां चतुर्दश्यां पौर्णमास्यां वेति विकल्प इत्यर्थः । नन्वेवं सति चतुर्दशोदित्वात् द्विः कर्म प्राप्नोति. न सकृदेव कार्यं ‘सकृत् कृते कृतः शास्त्रार्थः' इति न्यायात्. चतुर्दभ्यामित्येकवचनाच्च. पौर्णमास्या सह विकल्पाच्च । नन्वेवमपि शुक्ले कृष्णे वा स्यात् । न. पौर्णमासी साहचर्यात् शुक्ल एवेति ॥ २ ॥
I
११८
निवेशनं पुनर्नवीकृत्य लेपनस्तरणोपस्तर खैरस्त - मिते पायसस्य जुहुयुरपश्वेतपदा जहि पूर्वेण चापरेण च । सप्त च वारुणोरिमाः सर्वीश्च राजबान्धवीः स्वाहा न वै श्वेतस्याभ्यागारेऽहिर्जघान किश्वन। श्वेताय वैदावीय नमः स्वाहेति ॥ ३ ॥
पुनरिति वचनादाश्वयुजीकर्मण्यपीत्थमेवालंकरणमिति गम्यते । नवीकृत्य नवमिव कृत्वेत्यर्थः । तच्च एतैरित्याह । लेपनं कुड्या - दीनां । स्तरणञ्च तेषामेवाच्छादनं । उपस्तरणं भूमेः समीकरणं । नवीकृत्येति वचनात् * अपामार्गादीन्यपि उद्वास्यानि । एतावदहनि कर्त्तव्यं । अथास्तमिते पायमस्य एकदेशं जुहुयुर्मन्त्राभ्यां । 'तत्कालाश्चैव तद्गुणः' इति न्यायात्. उपलेपनाद्यरूमित एव कार्यं । बहुवचनं पूर्ववत्॥ ३ ॥
* उपामार्गीदीनीति सो० २ ० पाठः ।
For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१२०
www.kobatirth.org
वाश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
[२.३.५]
नाच सैाविष्टकृत् ॥ ४ ॥
मौविष्टकदिति स्विष्टकृदित्यर्थः सर्वत्र । अत्र कर्मणि यः स्विटकृत्स न कार्य इत्यर्थः । श्रसत्यग्रहणे प्रधानानन्तरं उच्यमानत्वात् प्रधानानन्तरं स्विष्टकृन्न भवतीत्यर्थः स्यात् श्रन्ते च स्यादेव । ननु प्रधानानन्तरं स्विष्टकृतः प्राप्तिरेव नास्ति । तथाहि । एताभ्यो देवताभ्यो वा विष्टकृतं हत्वा इत्यत्र सौविष्टकृतं जत्वेत्येतदपार्थकं । प्रधानानन्तरं स्विष्टकृतः प्रकृतितः प्राप्तत्वात् तत् कुर्वन् ज्ञापयति. अन्यत्र यान्यागन्तून्यङ्गानि विहितानि तत्र तानि कृत्वा पश्चात् स्विष्टकृत् कार्य इति । तर्हि प्रधानानन्तरं स्विष्टकृत्प्रतिषेधानङ्कानिवृत्त्यर्थमत्र - ग्रहणं कुर्वन् ज्ञापयति. अत्र प्रधानानन्तरमन्ते वा स्विष्टकृन्न भवतीति । तेनान्यत्र प्रधानानन्तरं कर्मणोऽन्ते वा स्विष्टकृदिति विकल्पः सिद्धः । अथवा सौत्रिष्टकृतं हुत्वेत्येतत् क्रमार्थं । असति तु तस्मिन् प्रधानानन्तरमेव प्राशनादि स्यात् । अत्र च प्रधानानन्तरं स्विष्टकृतः प्रकृतिप्राप्तत्वात् तस्य च प्रतिषेधे सति कर्मण्येव प्रतिषेधो भवति, कालान्तरे प्राप्यभावात् । एवं च मत्यत्रग्रहणं कुर्वन् ज्ञापयति. अन्यत्र कर्मान्ते वा स्विष्टकृद्भवतीति ॥ ४ ॥
अभयन्नः प्राजापत्येम्यो भूयादित्यग्निमीक्षमाणेो जपति शिवा नः सुमना भवेति हेमन्तं मनसा ध्यायात् ॥ ५ ॥
अर्थध्यानस्य मुख्यत्वेऽपि शब्दध्यानमेव कार्यमित्येवमर्थं मनोग्रहणं । मन्त्रमुक्का मनमा हेमन्तशब्दं सम्बुद्यन्तं ध्यायेत् मन्त्रेण समानाधिकरणत्वाय ॥ ५ ॥
For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२.१.१०]
सूत्रे ।
पश्चादद्मेः स्वस्तरः स्वास्तीर्णस्तस्मिन्नुपविश्य. स्योना पृथिवी भवेति जपित्वा संविशेत्सामात्यः प्राक्शिरा उदङ्मुखः॥ ६ ॥
R
यस्मिन् स्तरणे स्वयं शेते स स्वस्तरः स स्वास्तोणी भवति. स्वयमेव तमास्तृणणेयादित्यथः । तस्मिन् ग्रहणममात्यानामपि तत्रैव प्रापणार्थं । संविशेदिति शयीतेत्यर्थः । श्रमात्याः पुत्रादयो ग्टच्ह्याः । उदङ्मुखवचनं दक्षिणामुख निवृत्त्यर्थं ॥ ६ ॥
1
यथावकाशमितरे ॥७॥
अमात्या यथावकाशं प्राक्शिरम उदङ्मुखाः संविशेयुरित्यर्थः । उत्तरविवक्षाथमिदं ॥ ७ ॥
१२९
ज्यायान् ज्यायान्वानन्तरः ॥ ८ ॥
यो यो यस्माद्यस्मादृद्भूतरः स स ग्टहिणोऽनन्तरं संविशेत् । यथावकाशं वेति विकल्पः ॥ ८ ॥
मन्त्रविदा मन्त्रान् जपेयुः ॥ ८ ॥
स्योना पृथिवोत्यारभ्य स्वस्त्ययनपर्यन्तान् मन्त्रान् मन्त्रविदः सर्वे ब्रूयुर्टह्याः ॥ ८ ॥
संहाय. अतो देवा अवन्तु न इति चिः ॥ १० ॥
मंहायेत्युत्थायेत्यर्थः। प्राङ्मुखास्त्रिब्रूयुः ॥ १० ॥
For Private and Personal Use Only
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
खाश्वलायनीये
[२. ३. १२]
एतां दक्षिणामुखाः प्रत्यङ्मुखा उदमुखाश्चतुर्थ ॥११॥
एतामितिवचनं योगविभागार्थ । इतरथा त्रिदिङ्मखास्त्रिबूंयः. चतुर्थ चतुर्वारं चिदिङ्मुखाः सदित्ययमर्थः स्यात् । योगविभागे सति प्रामुखास्त्रिः। चिदिङ्मुखाः सवदित्ययमी लभ्यते। त्रिदिमुखाश्च यथासयेन त्रीन् पादान् ब्रूयुः। चतुर्थवचनं चिरधिकारनिवृत्त्यर्थं । सर्वे प्रायश्चित्तादि समापयेयुः । ततो यथाशय्यं शेरते ॥ ११ ॥
संहाय सौर्याणि स्वल्ययनानि च जपित्वाऽन्नं संस्कृत्य ब्राह्मणान् भोजयित्वा स्वस्त्ययनं वाचयीत । ॥ १२॥
॥३॥ मंहाय मङ्गत्येत्यर्थः। दूदानों सङ्गतिविधानात् पूर्व यथाशय्यं शेरत इति गम्यते। समागम्य उदित श्रादित्ये मौर्याणि खस्त्ययनानि च जपेयुः। सूर्या नो दिवः। उदु त्यं जातवेदसमिति नव। चित्रं देवानां । नमो मित्रस्य. इत्येतेषां सौर्यसञ्ज्ञा कृता। स्वस्तिशब्दवन्ति वस्त्ययनानि. आ नो भट्राः स्वस्ति नो मिमोतां परावतो ये दिधिषन्त श्राय्यमित्येतानि। अन्नसंस्कारवचनं चरुशेषात् बाहाणभोजननिवृत्त्यर्थं । तेनानुप्रवचने चरुशेषादिति मिद्धम् ॥ १२॥
इति दितीये स्तीया कण्डिका ॥०॥
For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. ४. ३]
ग्रह्यसूत्रे।
हेमन्तशिशिरयोश्चतुणीमपरपक्षाणामष्टमीवष्टकाः।
हेमन्त शिशिराहत। अपरपक्षाः कृष्णपक्षाः। अटका इति कर्मनाम। एतदुकं भवति। मार्गशीर्षादिचतुर्षु मासेषु ये कृष्णपक्षाश्चत्वारस्तेषु याश्चतस्रोऽष्टम्यस्ताखष्टकाः कार्या इति। ऋतु दयमध्ये यदि मलमास आगच्छति तस्मिन्मासे न कर्तव्यं इत्येवमर्थ चतुर्ग्रहणम् । अपि च बहुवचनस्य त्रिवेव चरितार्थत्वाच्छास्त्रान्तरदर्शनाच्च ऊर्ध्वमायहायण्यास्तिस्रोऽटका इति तिस्र एव स्युस्तनिवृत्त्यर्थं चतुर्थहणम् ॥ १ ॥
एकस्यां वा ॥२॥
एकस्यामेवाष्टम्यामएकाः कार्याः. चतसृषु वेति विकल्पः ॥ २॥
पूर्वद्युः पितृभ्यो दद्यात् ॥३॥
सप्तम्यामित्यर्थः । पिटशब्देन पिपितामहप्रपितामहा उच्यन्ते । 'अन्वष्टक्ये पिम्यो दद्याद्' इत्यस्यां चोदनायां पिण्डदानं दृष्टं । अतश्चोदनासामान्यादिहापि परिग्रह्यते। ब्राह्मणभोजनं च कायमिति वक्ष्यामः । तेन पूर्वेद्युः पिटभ्यः पिण्डान् भोजनं च दद्यादित्यर्थः। पिण्डदाने इतिकर्तव्यतापेक्षास्ति । दह च तस्या अनाम्नानात् प्रकरणान्तरविहितोऽपि पिण्डपित्त्यजकल्पः परिग्टह्यते। शक्यते चामी ग्रहीतुं शास्त्रसम्बन्धकरणात्। अपि चान्व
For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
१२४
[ २. ४.५ ]
इको पिण्ड पिटयज्ञकल्पो दृष्टः . स चोदना सामान्यादिहापि भवति. * अत्रैव तर्हि पिण्डपितृयज्ञकल्पेनेति कस्मान्नाकं । स्त्रीभ्यवेत्यत्राधिकारार्थं तत्रोक्तं स च कल्पोऽत्रा करणे पाकयज्ञतन्त्रस्य बाधका भवति एककार्यत्वात् । भोजनं तु पार्वणवद्भवति । भोजनेऽपि तन्त्रस्यापेचितत्वात् तच्च भोजनं पैढकमेवेति कृत्वा पार्वणमेव तन्त्र ं परिग्टह्यते तस्य पैतृकत्वात् ॥ ३ ॥ तत्र विशेषमाह ।
श्रोदनं हसरं पायसं ॥ ४ ॥
पिण्डपितृयज्ञकल्पो भवतीत्युक्तं । तत्र च नित्येऽग्नौ चरुश्रपणमस्ति । तस्य स्थाने एतानि चीणि नित्येऽमैौ श्रपयेत् । श्रोदनस्तु प्रसिद्धः स्यात्पायसः पयसा श्टतः । श्रोदनसिल मिश्रस्तु कृसरः परिकीर्तितः । तिलकल्कान्विनिक्षिप्य श्टतो वा कमरो भवेत् ॥ ४ ॥
चतुःशरावस्य वाऽपूपान् ॥ ५ ॥
चतुःशरावपरिमितस्य वा धान्यस्य पेषणं कृत्वा श्रपूपान् श्रपचेत् । अपूपाः पिष्टमयाः । बहुमाधन माध्यत्वादपूपानां स्वीकर्टकल्वाच्च नित्येन श्रपणं न सम्भवतीति ग्टहसिद्धानामेवेोपादानमिच्छन्ति । वाशब्दो विकल्पार्थः । पूर्वाणि वा चीणि इदं वैकं द्रव्यमिति । भोजने तु नायं द्रव्यनियमः अपि तु होम एव ।
।
* तचैति सं० पु० पाठः ।
For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. ४..]
ग्टह्यसूत्रे।
१२५
अष्टका हि चतस्त्रः स्युः पूर्वाहानि तथैव च । द्रव्यत्रयत्वाद्वैकत्वान्न यथासङ्ख्यसम्भवः ॥ प्रत्यष्टकं हि पूर्वद्युस्त्रीणि द्रव्याण्यथापि वा।
*अपूपद्रव्यमेकं वा नान्या व्याख्यानकल्पना ॥ ५ ॥ उदीरतामवर उत्यरास इत्यष्टाभिर्खत्वा यावतीभिवी कामयीत ॥६॥
यावतीभिर्वाऽधिकाभिरेवञ्जातीयकाभिः पितृलिङ्गकाभिः कामयीत कामयेत तावतीभिर्जुहुयात्। एतदुकं भवति। पिण्डपितृयज्ञविधाने नेमाधानान्तं कुर्यात्. चरुश्रपणे विशेषः उक्तः । ततो ब्राह्मणपच्छौचाद्याच्छादनप्रदानपर्यन्तं पार्वणवत् कृत्वा ओदनादिभ्यस्त्रिभ्योऽन्नमुद्धृत्य घृतानं कृत्वाऽनुज्ञाप्य अग्नौ करणमन्त्रयोः स्थाने उदीरतामवर उत्पराम इत्यष्टाभिश्चतुर्दशभिवी हुत्वा मेक्षणमनुप्रहत्य ब्राह्मणेभ्योऽन्नदानादिशेषनिवेदनान्तं पार्वणवत् कृत्वा भुक्तवत्स पिण्ड पितृयज्ञवनिनयनादिपात्रोत्सर्गान्तं कृत्वा ततः श्रादुशेषं समापयेत् इति ॥ ६ ॥
अथ श्वोभूतेऽष्टकाः पशुना स्थालीपाकेन च ॥ ७॥
अथेत्यानन्तर्यार्थः । श्वोभूतेऽष्टम्यामित्यर्थः । या अष्टकाः कार्या इत्युक्तास्ताः श्वभूते पना स्थालीपाकेन च कार्या इत्यर्थः । अथाष्टका इत्येतावत्युच्यमाने अथशब्दसम्बन्धात् पूर्वाश्चाष्टकाः
* अयूपद्रव्यमेवैकमिति सं० पु० पाठः ।
For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
__याश्वलायनीये
[२. ४. ११]
कार्या इत्याशङ्का स्यात्. तस्मात् श्वोभूतग्रहणं। पश्वङ्गभूतस्य स्थालीपाकस्याविधेयत्वात् स्थालोपाकान्तरमिदमिति अवगम्यते । चशब्दश्चायं वाशब्दस्य स्थाने द्रष्टव्यः । तेन पहना वा स्थालीपाकेन वेत्यर्थः। शास्त्रान्तरे च स्पष्टं वचनमस्ति. 'पशोरभावे स्था. लोपाकः प्रवर्तते' इति ॥७॥
अप्यनडुहो यवसमाहरेत् ॥८॥ अपिशब्दो विकल्पार्थः। एतद्नं भवति। पशः कार्यस्तस्यासम्भवे स्थालीपाकस्तस्याप्यसम्भवे अनडुहो यवसम्प्रयच्छेदिति । शकटवहनसमर्थो बलीबर्दोऽनवान् ॥ ८ ॥
अमिना वा कक्षमुपोषेत् ॥६॥ त्रयस्याप्यसम्भवे अमिना कन्नं दहेत्॥८॥
एष मेऽष्टकेति ॥ १० ॥ यवसदाने कक्षदहने च एवं मनमा ध्यायेदित्यर्थः ॥ १० ॥
न त्वेवानष्टकः स्यात् ॥११॥
इदमस्य प्रयोजनं। चत्वारः पक्षा: उक्तास्तत्र पूर्वालाभे उत्तरोत्तरः प्रवर्तत इति। एवमप्यष्टकाः कार्याः. न वेवानटकः स्यादित्यर्थः । अथ वा शास्त्रान्तरे यानि पक्षान्तराण्युनानि अपि वा अनूचानेभ्य उदकुम्भमाहरेत्. अपि वा श्राद्धमन्त्रानधीयीतेति । तथा वा कुर्यात् नत्वेवानष्ठकः स्यादित्यर्थः ॥ ११ ॥
For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. ४. १२]
रह्यसूत्रे।
१२०
तां हैके वैश्वदेवों ब्रुक्त आयीमेके सौर्यामेके प्राजापत्यामेके राचिदेवतामेके नक्षत्रदेवतामेके करतुदेवतामेके पितृदेवतामेके पशु देवतामेके ॥ १२ ॥
एतेऽटो देवताविकल्पाः। तत्र यदा आग्नेय्यष्टका क्रियते तदा वपापस्थालीपाकावदानानि त्रीण्यपि अग्नये स्वाहेति जुहुयात्। केवलस्थालीपाकमप्यनेनैव जुहुयात्। *एवमितरेय्वपि नेयं । तत्रानाद्यानां पक्षाणामयकत्वज्ञापनार्थमाद्ये हशब्दं पठितवान् । मन्त्रास्तावदष्टकार्थत्वेन ग्टह्यस्मृतिपारम्पर्येण स्मर्यन्ते । स्मृतिश्च प्रमाणं । एवमष्टकार्थत्वेन प्रमाणावगतेषु मन्त्रेषु तान् परित्यज्यान्यादीनां नामधेयेन शेम इत्येतदयुक्तं वनुमिति हृदि कृत्वा हशब्दं पठितवान् । तस्मात् सर्वदा मन्तैरेव होमः कार्य:. न कदाचिदपि नामधेयेनेति सिद्धम् । एतमेव पक्षमुत्तरत्रापि
समर्थयते. वैश्वदेवों ब्रुवत इति बहुदेवत्यां ब्रुवत इति । अयमर्थः । या या मन्त्रेषु लिङ्गिनी सा मा सर्वात्र देवता भवति. नैवान्यादय एकैकैव देवता भवतीत्यर्थः । बहुदेवत्यो हि वैश्वदेवशब्दः श्रूयते. 'यथा प्रशशुक्रतुदेवी मनीषेति वैश्वदेवं' इति । उक्तं च नैरुक्तैः. 'यच्च किञ्चित् बहुदेवत्यं तवैश्वदेवानां स्थाने युज्यते' इति। प्रकारान्तरेणास्माभिर्भाव्यकारमतमेवानुसृतमिति निरवा ।
*
+
* एवमुत्तरेवपोति सं० पु. पाठः | + समर्थ इष्यत इति सं० पु. पाठः। * लिङ्गतेति सं० पु. पाठः ।
++
For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२९
आश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
[२. ४.१३]
* श्रपि चैवं व्याख्या । श्राग्नेयोमेके । तेषामयमभिप्रायः सत्यं अष्टकार्थत्वेन मन्त्राणां स्मरणात् सर्वदा मन्त्रैरेव होमः कार्यः. तथाप्यायी भवति । श्रग्निरेव सर्वेषु मन्त्रेषु उद्देश्यो भवतीत्यर्थः । यानि तेषु देवतान्तरवाचीनि पदानि तानि कथञ्चिगाण्या लक्षण्या वा योगेन वा अग्निवाचीनि भवन्ति । यथा प्रयाजानामाग्नेयत्वे समिदादिशब्दास्तस्यैव कथञ्चिद्वाचकाः. * एवं मन्त्रा श्रपीति । एवमुत्तरेष्वपि पक्षेषु योज्यं । एवं देवताविप्रतिपत्तौ सत्यां शब्दं प्रयुक्तवान् । बहुदेवत्ये त्वयमेव पक्षो युक्तः लक्षणाद्याश्रयले कारलाभावादिति ज्ञापयितुं । प्रयाजेषु तु कारणं निरुकाद्दिज्ञेयम् ॥ १२ ॥
पशुकल्पेन पशुं संज्ञप्य प्रोक्षणोपाकरणवर्जं वपामुत्खिद्य जुहुयाद्. वह वपां जातवेदः पितृभ्यो यचैनान्वेत्य निहिताः पराके मेदसः कुल्या उपैनान् स्रवन्तु सत्या एता आशिषः सन्तु सर्वः स्वाहेति ॥ १३ ॥
पशुकल्पेनेतिवचनं प्रोक्षणप्रतिषेधः पाशुकस्यैव प्रोक्षणस्य भवति न पश्वङ्गभृतस्थालीपाकप्रोक्षणस्येत्येवमर्थं । संज्ञप्येत्यनुवादः । उत्खिद्येतिवचनं उत्खिद्य सर्वदाऽनयेव वर्षां जुजयादित्येवमर्थं । तेनाग्न्यादिनामधेयेन होम इत्याद्याः पक्षाः निरस्ता भवन्ति ॥ १३ ॥
* कापि वैश्वदेवं येषां व्याख्या इति सं० पु० । | एवमत्रापीति सं० पु० पाठः ।
For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. ४. १५
एह सूत्रे।
१२६
अथावदानानां स्थालीपाकस्य च. अग्ने नय सुपथा राये अस्मानिति हे। ग्रीष्मो हेमन्त ऋतवः शिवा नो वीः शिवा अभया शरन्नः। संवत्सरोऽधिपतिः प्राणदा नाऽहाराचे कृणतां दीर्घमायुः स्वाहा। शान्ता पृथिवो शिवमन्तरिक्षं द्यौर्नेी देव्यभयन्नो प्रस्तु। शिवा दिशः प्रदिश उदिशो न आपो विद्युतः परिपान्तु सर्वतः स्वाहा। आपो मरीचीः प्रवहन्तु ना धियो धाता समुद्रो वहन्तु पापं भूतं भविष्यदभयं विश्वमस्तु मे ब्रह्माऽधिगुह्यः स्वाराक्षराणि स्वाहा । विश्व आदित्या वसवश्च देवा रुद्रो गोप्तारो मरुतः सदन्तु। जर्ज प्रजाममृतं पिबमानः प्रजापतिर्मयि परमेष्ठी दधातु स्वाहा । प्रजापते न त्वदेतान्यन्यः ॥ १४ ॥
स्थालीपाकशब्देनात्र दयं रहते। एकवचनं जात्यभिप्रायं । तेनायमर्थः। पश्वङ्गल्यालीपाकस्य अवदानानां च स्थालीपाकान्तरस्य च एते सप्त होममन्त्रा भवन्तीति ॥ १४ ॥
साविष्टकृत्यष्टमी ॥ १५ ॥
अटमोग्रहणं सर्वदा त्रिष्वपि इयमाहुतिरटमो भवतीत्येवमर्थ । तेन मन्त्र व होमो न कदाचिन्नामधेयेनेति सिद्धं। अपि च यदा पश्वभूतस्थालीपाकः पृ यक् हयते तदा खिडकदपि पृथक
For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३०
Acharya Shri Kailassagarsuri Gyanmandir
कायनीये
[२. ४.१६]
कार्यः इत्येतत् प्रदर्शितं भवति । सर्वत्र च पृथग्घोमे स्विष्टकृदपि पृथक्कार्य.. पृथग्घोमे हि श्रवदानानां सप्त स्थालीपाकस्य च सप्त । ततः सोविष्टकृती पञ्चदशी स्यात् । महपचे त्वष्टमी भवति । एवं पृथग्धामनिवृत्त्यर्थमष्टमोग्रहणं वेदितव्यं ॥ १५ ॥
ब्राह्मणान् भोजयेदित्युक्तं ॥ १६ ॥
॥ ४ ॥
ब्राह्मणान् भोजयित्वा स्वस्त्ययनं वाचयतेति यदुक्तं तदिहापि कार्यमित्यर्थः । एतदुकं भवति । होमं समाप्य ब्राह्मणपच्छीचाद्याच्छादनान्तं कृत्वा भोजनार्थादन्नादुद्धृत्य घृताक्तं कृत्वा पा होमं कृत्वा भुक्तवत्स्वनाचान्तेषु पिण्डान् दत्त्वा स्वस्त्ययनं वाचयित्वा श्राद्धशेषं समापयेदिति । अथवा ब्राह्मणान् भोजयेदिदमनन्तरे कर्मणोत्युक्तं । यचेोक्तं पूर्वेद्युः कर्म तत्र च भोजयेदित्युक्तं द्रष्टव्यमित्यर्थः । इतिशब्देोऽन्नभोजनपरामर्शो । इदमष्टम्यां भोजनं श्राद्धमित्युपदेशः । शास्त्रान्तरे च दृश्यते तस्माच्छ्राद्धमिति सिद्धं ॥ १६ ॥
इति द्वितीये चतुर्थी कण्डिका ॥ ० ॥
For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. ५.२] रह्यसूत्रे।
२९ अपरेधुरन्वष्टक्यं ॥ १ ॥ अपरस्मिन्नहनि नवम्यामन्वष्टक्यं नाम कर्म कार्यमित्यर्थः ॥ १ ॥
तस्यैव मांसस्य प्रकल्प्य दक्षिणाप्रवणेऽग्निमुपसमाधाय परिश्रित्योत्तरतः परिश्रितस्य दारं कृत्वा समलं बर्हिस्त्रिरपसलैरविधून्वन परिस्तीर्य हवींष्यासादयेदोदनं कसरं पायसं दधिमन्यान् मधुमन्यांश्च ॥ २॥
योऽष्टम्यां पश्ः कृतः तस्यैव मांस ब्राह्मणभोजनार्थ प्रकल्प्य संस्कृत्येत्यर्थः। भोजनार्थत्वं शास्त्रान्तरादवगतं। दक्षिणाप्रवण इति प्राक्प्रवणनिवृत्त्यर्थं । उपसमाधायेति व्याख्यातं । अमितिरस्करण्यादिभिः परिश्रित्योत्तरतो दारं करोति । पुनः परिश्रितस्येतिवचनं परिश्रयणस्यानित्यत्वज्ञापनार्थे। अचापि पिण्डपित्यज्ञकल्पोऽस्ति तत्र विशेषमाह। उभी परिस्तोर्यत्यस्मिन् काले समूलं बहिर्टहोत्वा अपसलैरप्रदक्षिणं अविधून्वन्नकम्पयस्त्रिः परिस्तुणीयात् । प्रासादयेदभिघार्य स्थालोपाकमित्यस्मिन् काले एतानि पञ्चामादयेत् । एषां नित्ये श्रपणं कार्य ग्टह्यकर्मणि सर्वत्र चरूणां नित्येऽनावेव श्रपणं कार्य न लौकिके. अन्यत्र प्रतिषेधात् । श्रपयित्वैककपालं चेत्यत्र श्रपयित्वेतिवचनस्य चरुवर्जितानां धानादीनां नित्यामिश्रपणनिषेधपरत्वेनापि मम्भवात् ।
सकवो दधिमिश्रास्तु दधिमन्याः प्रकीर्तिताः । मधमन्थाः प्रकीर्यन्ते मधुमिश्रास्तु मकवः ॥ ..
For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३२
[२.५.५]
उल्लेखनकाले द्वे लेखे लिखेत् । उभे च महदाच्छिन्नैरवस
णीयात् ॥ २ ॥
आश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
पिण्डपितृयज्ञे कल्पेन ॥ ३ ॥
इदं कर्म पिण्डपिढयज्ञविधानेन कार्यमित्यर्थः । अग्निप्रणयनं पात्रं सामायेत्यादिमन्त्रको । उपस्थानं प्रवहणं निनयाद्यतिदिश्यते ॥ ३ ॥
हुत्वा मधुमन्यव पितृभ्यो दद्यात् ॥ ४ ॥
दूमाधानान्तं कृत्वा ब्राह्मणपच्छौ चाद्याच्छादनान्तं कृत्वा दनादिभ्यश्चतुर्भ्योऽन्नमुद्धृत्य मधुमन्यवजें घृताक्रमनुज्ञाप्याग्नावाङतिद्वयं जला मेचणमनुप्रहृत्य शेषनिवेदनान्तं कृत्वा पितृभ्यः पिण्डान्निष्टणीयादित्यर्थः । पिण्डदाने मधुमन्था अपि ग्राह्याः ॥ ४ ॥
स्त्रीभ्यश्च सुरा चाचाममित्यधिकं ॥ ५ ॥
मात्रे पितामह प्रपितामही च पिण्डान्निवृणीयात् । तत्र चोदनादिपञ्चभ्यः सुरा चाचामञ्चाधिकं भवतीत्यर्थः । पिचादित्रयामेव पिण्डपितयज्ञस्य दृष्टत्वात् तद्विधानं स्त्रीणां न प्राप्नोतीति कृत्वा पिण्डपितृयज्ञकल्येनेत्ये तदत्रानुवर्त्तनीयं ।
श्रोदनाग्रद्रवं प्राजराचामं हि मनीषिणः । गौडी माध्वी च पैष्टी च सुरा तु चिविधा स्मृता ॥
अधिकवनं पञ्चानामबाधनार्थं ॥ ५ ॥
For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. ५.८]
सह्य सूत्रे। .
कषूधेके हयाः षट्स वा ॥ ६ ॥
द्वयोर्लेखयोरुभयेषां पिण्डनिपरणमनं। का नामावटाः। की च क श्च कर्वः । ताखेके इच्छन्ति । यदा द्वे का तदा आयते भवतः। यदा षट् तदा परिमण्डलाः। दयोरितिवचनात् कावित्येकशेषो लब्धः ॥ ६ ॥
पूर्वासु पितृभ्यो दद्यात् ॥ ७॥ पूर्वी च लेखा पूर्वी च कर्षः पूर्वाश्च कर्वः. ताः पूर्वाः । एतदुक्तं भवति। दिलेखाधिकāषट्कर्धपक्षेषु पूर्वस्यां लेखायां पूर्वस्यां कौं पूर्वासु कर्तेषु पिलभ्यो निपृणीयादिति ॥ ७ ॥
अपरासु स्त्रीभ्यः ॥८॥
पूर्ववदेकशेषः । अत्र किञ्चिद्दतव्यमस्ति. द्वे लेखे इत्युक्तं । पिहषु च स्त्रीषु च पृथक् पृथक् नवावरा अयुजो वा ब्राह्मणा भवन्ति । प्रतो ममर्यनिगमेषु यजुर्निगदेषु विताबूह त । तेन स्त्रोपानेषु तिनावपन निलोऽसोति मन्ने पिशब्दस्योहा न कार्यः. प्रकृतावसमर्थत्वात्। पार्वणं हि तस्य प्रकृतिः। तत्र च पित्रादयस्त्रयोऽभिधातुमभिप्रेताः. न च पिशब्द स्लीन् वक्तुं समर्थः । अथोयते । तत्रापि पिलपात्रमेवास्थ प्रकृतिः. उत्तरे विकृती। पिलपात्रे च पिढशब्दः समर्थः. विभक्तिमात्रं त्वसमर्थ. तेनोत्तरयो:
For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३४
[२.५. ८ ]
1
पात्रयोः पितृशब्दस्य स्थाने पितामहप्रपितामहशब्दा बहुवचनान्तैौ वक्तव्याविति । एतदयुकं । समानप्रकरणे प्रकृतिविक तिभावा नास्तीति ज्ञापितमेतद्भाव्यकारेण 'रात्र्यापदेनेति तु प्रणयेद्' इत्यत्र । तेन त्रिष्वपि पितृशब्द एव प्रयोज्य इति सिद्धं । यथा तत्र कथञ्चिगाण्या लक्षणया वान्यथा वा चीनाह तथैवात्रापि मातृरभिदध्यात् । तेनाहो न कार्यः । अथ तत्रोत्तरयोः पात्रयोरूहेोऽभ्युपगम्यते। तर्हि शुन्धन्तां पितर इत्यत्र त्रयाणां वचनमपार्थकं स्यात् तस्मात् पितृशब्द एव सर्वदा प्रयोज्य इति सिद्धं । शुन्धन्तां पितर इत्यत्र तु विभक्तिमात्रं समर्थ. प्रकृतिस्तु anta तेन तस्या ऊहः कार्यः । 'शुन्धन्तां मातरः शुन्धन्तां पितामह्यः शुन्धन्तां प्रपितामह्य इत्येतत्तेऽसौ ये च त्वा' इत्यत्र यदि द्वे मातरौ स्यातां पितामह प्रपितामहो वा तदा श्रमावित्यत्र द्वयोरपि नामनी ब्रूयात् । यदा बह्यस्तदा बहीनामपि नामानि ब्रूयात् । तेशब्दस्य स्थाने द्वे मातरौ चेदामित्यहः । बह्यश्वेद इत्यूहः । ये शब्दस्य केचिदूहेन स्त्रीलिङ्गं कुर्वन्ति तद्विचायें । एतते तत थे च त्वामचान्वित्यस्यायमर्थः । हे तत एतत्पिण्डरूपं अन्नं तुभ्यं. ये चान्येऽत्र त्वामनुयन्ति तेभ्यश्चेत्यर्थः । अनुयायिन यदि स्त्रिय एव स्युः तदोहा युज्यते । यदि पुमांस एव पुमांसश्च स्त्रियश्च वा तदा न युज्यते पुमान् स्त्रिया इति पुंस एकशेषात् । श्राचार्येण युक्तं । 'पुंवन्मिथुने' इति [ ० श्र० ] । 'अनुयायिनश्च पुमांसश्च स्त्रियश्चेति प्रतिभाति' इति बौधायनवचनात् । इत्थं हि तेन पिण्डदाने पठितो मन्त्रः । एतते ततामो ये ते मातामहा ये त श्राचार्याी ये ते सखायो य ते
याश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
•
For Private and Personal Use Only
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. ५. ८
ग्राह्य सूत्रे।
१३५
गुरवो ये ते ज्ञातयो ये तेऽमात्या ये तेऽन्वास्निभ्यतत्ताभ्यश्च स्वधा नम इति तेनेोहो न कार्यः। श्रापस्तम्बेन तु 'एतत्ते मातरमा याश्च त्वामत्रानु' इति मन्त्रः पठित इति कृत्वा केचिदूई कुर्वन्ति. तच्चिन्यं । स्त्रीदित्वे युवामत्रानु बहुत्वे युष्मान त्रान्विति । अत्र पितरः अमीमदन्त पितर इत्यत्र च पिशब्दस्योहा न कार्यः । प्रकृतावसमर्थत्वात् । पिण्ड पित्यज्ञो हि तो: प्रकृतिः। तत्र च त्रयोऽभिधातुमभिप्रेताः। तस्मादनूहः उभयपिण्डानां च सकृदेवानुमन्त्रणं काय शक्यत्वात् न पृथक्। असावभ्यवामावभ्यवेत्यत्र च स्त्रीदित्वे बहुत्वे च अमौशब्दस्योहः। अभ्यजाथां. अभ्यध्वं. अञ्जाथां. अध्वमिति च यथार्थ। स्त्रीणं पृथग्वासो दद्यात् । अमंसर्गित्वात् । एतदः पितर इत्यत्रोहो न कर्त्तव्यः, असमर्थत्वादेव मन्त्रावृत्तिरस्त्येव। पिपिण्डान् स्त्रोपिण्डांश्च सकृदेवोपतिष्ठते शक्यत्वात् न पृथक् । अनूइश्च पूर्ववत् । मनोऽन्वाहुवामह इत्यादेश्चानूहः पूर्ववत् । तस्मादृचं नोहेदिति प्रतिषेधाच्च । प्रवाहणं चोभयपिण्डानां युगपदेव शक्यत्वात्. अनूश्च पूर्ववत्. छक्काच्च । 'वीर मे दत्त पितर.' इति पिढणं मध्यमपिण्डमादायानेनैव स्त्रीणामपि मध्यममाददीत. अनूहश्च पूर्ववत्। श्राधत्त पितर इति पिण्डदयं प्राशयेदनूहश्च पूर्ववत्. ऋक्वाच्च । यत्र त्वृचि ऊहमिच्छति तत्र विदधाति 'आत्मनि मन्त्रान् सन्नमयेदिति. इति नने' इति च । एवं निनयनवज पित्तशब्दस्योहा नास्तीत्युकं । सत्र यद्यच्यते. पिशब्दो बहुवचनान्तः पित्रादीस्त्रीनेव वक्ति माइचयात. यथा मित्राविति वरुणाविति चोक्ने मित्रावरुणी प्रती
For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६
च्या व जायनोये
२. ५.१०]
येते साहचर्यात्. तददत्रापि मास्तु वक्तुं न शक्नोति। तत्माहचर्यस्य क्वचिदप्यातीतत्वात्. तस्मादूहः काय इति। तत्र ब्रूमः। असमर्थत्वादूहेनास्तीकमेव केवल मभिधानं सम्पादनीयं। सपिण्डीकरणेन हि प्रेतत्वं निवर्ण पिनत्वं नाम संस्कारविशेषः शास्त्रगम्यः प्राप्यते. तच्च मावपि अविशिष्टमिति माहरपि अभिधत्ते पिढशब्दः। एवं च कृत्वा एकोडिछे शास्त्रान्तरदृष्टः पिशन्दप्रतिषेधोऽथापना. अहवादिना तिप्रसङ्गश्चास्ति । मावादधस्तयोऽपि शब्दाः प्रसज्यन्ते। तेनाप्येवं नेव्यते। पुनरपि बहुविद्भिर्विचार्य कार्थमित्यलमतिविस्तरेण ॥ ८॥
. एतेन माघ्यावर्ष प्रोष्ठपद्या अपरपक्षे ॥६॥
. एतेनेति पूर्वेद्युः प्रभृति कृत्स्नकर्मातिदेशः । एतदुक्तं भवति । प्रीछपद्याः समीपे योऽपरपक्षस्तत्राष्टम्यां माथ्यावर्षे नाम कर्म कर्त्तव्यं । तच्चैतेनाटकाकर्मणा व्याख्यातमिति। अत्रापि त्रिवहस्म कार्यमित्यर्थः ॥ ८ ॥
मासि मासि चैवं पितृभ्योऽयक्ष प्रतिष्ठापयेत् ॥१०॥
अपरपक्ष इत्यत्रापि सम्बध्यते. मध्यगतस्य विशेषाभावात् प्रयोजनवत्वाच्च । तच्च पूर्वपक्षनिवृत्त्यर्थं । एवमित्यक स्नोपदेशार्थ। तेनाअष्टक्यमिहातिदिश्यते. अनन्तरत्वात् । पिट भ्य इति मानिवृत्त्यर्थं । प्रतिष्ठापयेत् कुर्यादित्यर्थः । एतदुतं भवति। प्रतिमासमपरमझे
For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. ५. १२]
ग्टह्यसूत्रे।
अयुग्मासु तिथिषु अन्वष्ट क्यवत् पित्तभ्य एव श्राद्धं कुर्यादिति । समानकालत्वात् समानकार्यवाच्च पार्वणस्यास्य विकल्पः । एवं वा सूत्रच्छेदः । मासि मामि चैवं पिदभ्यः प्रतिमासमपरपक्षे अन्वरक्यवत् पितृभ्य एव कुर्यादित्यर्थः । अयुत् प्रतिष्ठापयेत् । श्राद्धकर्मणि सर्वमयुग्मासु सङ्ख्यासु प्रतिष्ठापयेत्. गन्धमाल्यादि सकृद्देयं त्रिः पञ्चकृत्वो वेत्यादि ॥ १० ॥
नवावरान् भोजयेत् ॥ ११ ॥
नवप्रमङ्गः प्रकृतं निवर्तयति। तेनान्वष्टक्ये नवावरान् भोजयेत्रियमेन ॥ ११ ॥
अयुजो वा ॥ १२॥
अशनी प्रागप्ययुजो भोजयेत् सप्त पञ्च त्रीने वा। मतपक्षे एक स्वैक दूतरयोस्त्रयस्त्रयः. पञ्चपक्षे एकस्य त्रय इतरयोरेकैकः । इदं चान्वष्ट क्य एव ॥ १२॥
युग्मान् वृद्धिपूर्त्तषु ॥ १३ ॥
'पुंसवनसीमन्तोन्नयनचौलकर्मापनयनविवाहा इति पञ्चान्याधेयादीनि च श्रौतानि वृद्धिश्राद्धस्य विषयः' इत्येके। 'अन्ये षोडश संस्काराः श्रवणकर्मादयश्च श्रौतानि च' इत्याहुः । 'अनिष्ट्वा तु पिहृन् श्राद्धे वैदिकं कर्म नारभेद्' इति स्मृतेः। वापोकूपतडागारामा
For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
च्याश्वलायनीये
[२ ६.१]
द्युद्यापनादिपूर्वश्राद्धस्य विषयः। उभयत्र युग्मान् भोजयेत् ।।
अयुग्मानितरेषु ॥ १४ ॥
पूर्वारष्ट म्यां काम्य एकोदिय इति चतुर्ध्वयं विधिः. मामि मासि चेत्यत्रान्वटक्यवत् । पार्वणे तु वक्ष्यति। एवमष्टविधेवपि श्राद्धेषु ब्राह्मणपरिमाणमुक्तं ॥ १४ ॥
प्रदक्षिणमुपचारो यवैस्तिलार्थः ॥ १.५ ॥ ॥५॥
वृद्धिपूर्जेविति शेषः। अत्र प्रदक्षिणमिति वचनादितरश्राद्धेषु प्रमव्यमुपचार इति गम्यते । तिलकार्ये यवान् कुर्यात्। यज्ञोपवीतयुग्मकर्मादीनामुपलक्षणमिदं॥ १५ ॥
इति द्वितीये पञ्चमी कण्डिका ॥०॥
रथमारोक्ष्यन्नाना पाणिभ्यां चक्रे अभिमुशेत्. अहन्ते पूर्व पादावालभेदृहद्रथन्तरे ते चक्रे ॥ १ ॥
इतिकारोऽध्याहार्यः। त्रयाणं वर्णनामिदं समानं भवति । रथो नाम बहुयुगो मण्डलाकृतिः। यदा रथमारोहति गमनार्थ
For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२.६.५]
ह्यसूत्रे ।
ततः पूर्वपक्षे चक्रे पाणिभ्यां नाना अभिमृशेत् मन्त्रेण । नानाग्रहयुगपदेव दक्षिणेन दक्षिणं सव्येन सव्यमभिमृशेन्न पर्यायेणेत्येवमर्थं । दूरदेशगमने त्वाद्य एवारोहणेऽयं विधिर्मत्वर्थप्राप्तेश्वारोहलेषु ॥ १ ॥
१३६
वामदेव्यमक्ष इत्यक्षाधिष्ठाने ॥ २ ॥
श्रभिमृशेदिति वर्त्तते । पाणिभ्यां युगपच्चक्रनाभी अभिमृशेत्
मन्त्रेण ॥ २ ॥
दक्षिणपूर्वाभ्यामारोहेत्. वायेोष्ट्वा वीर्येणा रा हामीन्द्रस्यैौजसाधिपत्येनेति ॥ ३ ॥
दक्षिणपादः पूर्वे ययोः तौ तथोक्तौ एवम्भूताभ्यामारोहेमन्त्रेण ॥ ३ ॥
रश्मीन् संम्मृशेदरश्मिकान् वा दण्डेन. ब्रह्मणो वस्तेजसा संगृह्णामि सत्येन वस्तेजसा संगृह्णामीति ॥ ४ ॥
रश्मयः प्रग्रहास्तान् स्पृशेत् । अथ यद्यश्वा श्ररश्मिकाः स्युस्तानेव दण्डेन स्पृशेत् । मन्तस्तुभयत्र । बहुवचनाद्दज्युगो रथोऽत्राभिप्रेत इति गम्यते ॥ ४ ॥
अभिप्रवर्त्तमानेषु जपेत् सहस्रसनिं वाजमभिवर्त्तस्व रथ देव प्रवह वनस्पते वीडुंगो हि भूया इति ॥ ५ ॥
T 2
For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१००
[२.६.८]
चशब्देोऽध्याहार्यः । सारथिना नोदिता श्रश्वा यदा दृष्टां दिशमभिगच्छन्ति तदा सहस्रसनिं वनस्पत इत्यृचं जपेत् । एतावद्रथारोहणं ॥ ५ ॥
एतयाऽन्यान्यपि वानस्पत्यानि ॥ ६ ॥
अभिमृशेदिति शेषः । अन्यान्यपि शकटप्रभृतीनि वानस्पत्यान्यारोच्यन्त्रे तया तान्यभिमृशेत् । एतयेत्यस्मिन्नमति श्रन्यान्यपीत्याद्युत्तरसूत्रस्यैत्र शेषः स्यात् तस्माद्योगविभागार्थमेतयेति वचनं ॥ ६ ॥
स्थिरो गावो भवतां वीडु रक्ष इति रथाङ्गमभिमृशेत्
Acharya Shri Kailassagarsuri Gyanmandir
यश्वलायनीये
॥७॥
यद्यदङ्गमस्यामृचि दृष्टन्तत्तदभिमृशेत् । गावै अक्षं ईषां युगं चेत्यर्थः । इदञ्चाभिमर्शनं शकटादिषु न रथे. गावाविति लिङ्गात्। न हि रथस्य गोयुक्तत्वं दिगोरक्तवं च सम्भवति. बहु युगत्वा - दश्चयुक्तत्वाच्च ॥ ७ ॥
सुत्रामाणं पृथिवीं द्यामनेहसमिति नावं ॥ ८ ॥
आरोहेदिति शेषः. आरुहेमेति मन्त्रलिङ्गात् । यदा यदा च नावमारोहति उदकतरार्थं तदा तदा एतयाऽऽरोहेत् ॥ ८ ॥
नवरथेन यशस्विनं वृक्षं हृदं वा विदासिनं प्रदक्षिणं कृत्वा फलवतीः शाखा आहरेत् ॥ ९ ॥
नवरथेन यदा गच्छति तदाय विशेषः । वानस्पत्यजपान्तं कृत्वा
For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. ६. १५]
ग्टह्य सूत्रे।
१४१
इदमपि कुर्यात् । नवोऽनुपभुक्तः। यशस्वी यशसा युक्तः । अविदासो अशोव्यः । अाम्रजम्बादिशाखा आहरेत् ॥ ८ ॥
अन्यहा कौटुम्वं ॥ १० ॥ अन्यदा कुटुम्बोपयोगि द्रव्यमाहरेत् । आहत्य ततः ॥ १० ॥
संसदमुपयायात् ॥ ११ ॥ ग्रहसमीपमागच्छेदित्यर्थः ॥ ११ ॥
अस्माकमुत्तमं कधीत्यादित्यमीक्षमाणो जपित्वाऽवराहेत् ॥ १२ ॥
जपित्वा नवरथादवरोहेत् ॥ १२ ॥ ऋषभं मा समानानामित्यभिक्रामन् ॥ १३ ॥
एतत् सूतं गृहं प्रतिपद्यमानो जपेत् ॥ १३ ॥
क्यमद्येन्द्रस्य प्रेष्ठादत्यस्तं यात्यादित्ये ॥१४॥
जपेदिति शेषः । तस्मिन्नेवाहनि ॥ १४ ॥ तहो दिवो दुहितरो विभातीरिति व्युष्टायां ॥ १५ ॥
For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
याश्वलायनीये
[२. ७. २]
जपेत्। त्रोण्येतानि प्रतीकानि मन्त्रसंज्ञकानि । तस्मादपांश स्युः। एतावान् नवरथे विशेषः ॥ १५ ॥
इति द्वितीये पछी कण्डिका॥०॥
अथातो वास्तुपरीक्षा ॥ १ ॥
उच्यत इति शेषः । उतोऽर्थः । अत:शब्दो हेत्वर्थः । यस्मात् ग्टहनिमित्ते सम्टद्धिव्यद्धी भवतः तस्मादास्तुपरोक्षोयत इति । यद्येवं काम्यकर्माण्यनर्थकानि नैतदेवं न्यायविदः परिहरन्ति । *तञ्चैव हि कारणं शब्दश्चेति' एवंलक्षणयक्त देशे वास्तु कार्यमित्याह ॥ १॥
अनूषरमविवदिष्णु भूम ॥२॥
भूमशब्दो भूमिवाचकः । यथा यवं न दृष्टि[नत्ति भूमेति । यत्र विवादो नास्ति तदविवदिष्णु ॥ २ ॥
*तबैवेति सं० पु. पाठः ।
For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
[२. ७.६ ]
www.kobatirth.org
तत्र कार्यं ॥ ४ ॥
।
Acharya Shri Kailassagarsuri Gyanmandir
ओषधिवनस्पतिवत् ॥ ३ ॥
मतुपेा वकारश्छान्दसः । एवंविधं यद्भूम तत्र वास्तु कार्यं ॥ ३ ॥
यस्मिन् कुशवोरिणप्रभूतं ॥ ४ ॥
१४३
कण्टकिक्षीरिणस्तु समलान् परिखायोदासयेदपामार्गः शाकस्तिल्वकः परिव्याध इति चैतानि ॥ ५ ॥
समूलान् परिखायोग्रामफेदिति वर्त्तते । अपामार्गीदीनां पुंलिङ्गवादेतानिति वक्तव्ये एतानीति नपुंसकवचन मन्यान्यप्येवन्प्रकाराणि वास्तुविद्यायां निषिद्धान्युद्वास्थानीत्येवमर्थं ॥ ५ ॥
यच सर्वत आपो मध्यं समेत्य प्रदक्षिणं शयनीयं परीत्य प्राच्यः स्यन्देरन्नप्रवदत्यस्तत्सर्वं समृद्धं ॥ ६ ॥
यस्मिन् देशे आपः सर्वाभ्यो दिग्भ्यः श्रागत्य मध्यं प्राप्य ततः प्रदक्षिणं शयनीयं परीत्य प्राङ्मुख्यो गच्छेयुः । अप्रवदत्यः न लोपः छान्दसः । अशब्दवत्य इत्यर्थः । एतल्लक्षणयुक्तं वास्तु विद्यावृत्तधनधान्यादिभिः सर्वैः समृद्धं भवति । एवं ब्रुवता एतत् प्रदशितं भवति । सर्वत उच्छ्रितां मध्यतो निम्नामोषच्च प्राक्प्रवणां भूमिं कृत्वा ग्टहं कुर्यात् । तत्र प्राच्यां दिशि गृहिणः शयनीयं गृहं
For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४४
[२.७.१०]
कुर्यात् । शयनीय गृष्टस्य त्तरतोऽपां शनैः प्रदक्षिणं निर्गमनार्थं स्प
दनिकां कुर्यादिति ॥ ६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
वलायनी
समवखवे भक्तशरणं कारयेत् ॥ ७ ॥
यन पथा आपो निर्गच्छन्ति स देशः समवस्रवः । प्राच्यां दिशोत्यर्थः । तव महानसं कारयेत् शयनीयथोत्तरतः । ननु शास्त्रान्तरे प्राग्दक्षिणयां दिशि भक्तशरणं दृष्टमतः कथं प्राच्यां दिशीत्याशंक्य प्रकृतस्य स्नु तिमाह ॥ ७ ॥
बन्नं भवति ॥ ८॥
ऋद्धिमद्भवतोत्यर्थः । तस्मादचैव कार्यं ॥ ८ ॥
दक्षिणाप्रवणे सभां मापयेत् साऽद्यूता ह भवति ॥ ॥
यत्र ग्टही स्वैरमास्ते स्वजनेरागन्तुभिश्च सह सा सभा तां दक्षिणाप्रवणे कुर्यादुदीच्यां दिशीत्यर्थः । तत्र कृताऽद्यूता द्यूतवर्जिता भवति । दोषाश्च सन्तीत्याह ॥ ८ ॥
युवानस्तस्यां कितवाः कलहिनः प्रमायुका भवन्ति ॥ ॥ १० ॥
अच कृता चेत् युवान एव सन्तः प्रमायुका भवन्ति । अल्पायु -
For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२.८.२]
ह्यसूत्रे।
१४५
म्रियन्त इत्यर्थः । कलहप्रियाश्च कितवाश्च भवन्ति । ननु द्यूतवर्जितत्वात् कथं कितवा इति। उच्यते । कितवा इति दन्भिन इत्यर्थः । तस्मात् तत्र न कार्या. शास्त्रान्तरेऽविहितत्वादनूद्य प्रतिषिद्धवान् । क तहि कार्यत्याह ॥ १० ॥ यत्र सर्वत आपः प्रस्यन्देरन् सा स्वस्त्ययन्यद्यूता च
॥११॥ ॥७॥ यस्मिन् देशे सर्वाभ्यो दिग्भ्यो श्राप पागच्छन्ति तत्र कार्या सभा. ग्रहमध्य इत्यर्थः । सा शुभकरी अद्याता च भवति ॥ ११ ॥
अथ द्वितीये सप्तमी कण्डिका ।
अथैतैर्वास्तु परीक्षेत ॥ १॥ पूर्वलक्षणासम्भवे कथमुत्तरेषां बलीयस्वं स्थादित्येवमर्थाऽथशब्दः । अथ विशिष्टान्येतानोति । वास्तुग्रहणं सभाधिकारनिवृत्त्यथें ॥१॥ भानुमावङ्गत खात्वा तैरेव पांसुभिः प्रतिपूरयेत्॥
गती नामावट:. तैरेव । तत उद्धृतैरेव ॥ २ ॥
For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१४६
www.kobatirth.org
आश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वेण तुल्यं ॥ ५ ॥
अधिके प्रशस्तं समे वा
न्यूने गर्हितं ॥ ३ ॥
पूरिते गर्त्तदधिके पांसुराशौ प्रशस्तं वास्तु भवति । तेन समे वृत्तिमद्भवति। तस्मात् न्यूने गर्हितं कुत्सितं भवति । तस्मात् तत्र न कार्यं
॥ ३ ॥
अस्तमिते पांसुपूर्ण परिवासयेत् ॥ ४ ॥
अस्तमिते तमेव गर्त्तमद्भिः पूरयित्वा तां रात्रिं परिवासयेत् । ततो व्युष्टायां निरीक्षेत ॥ ४ ॥
[२.८.८]
सेादके प्रशस्तमा वार्त्तं शुष्के गर्हितं श्वेतं मधुरास्वादं ॥ ५ ॥
*सिकतेात्तरं ब्राह्मणस्य ॥ ६ ॥
सिकोत्तरं सिकताबहुल मित्यर्थः ॥ ६ ॥
लोहितं क्षत्रियस्य ॥ ७ ॥
मधुरास्वादं सिकतोत्तरमिति वर्त्तते ॥ ७ ॥
पीतं वैश्यस्य ॥ ८ ॥
अत्रापि यं वर्त्तते । श्वेतं लोहितं पीतमिति त्रयो वर्णः त्रयाणं वर्णानां विशेषाः । श्रन्यत् सर्वं समानं ॥ ८ ॥
* सिकतोत्करमिति स० पु० पाठः ।
For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[२.८.११]
तत् सहस्रसीतं कृत्वा यथादिक् समचतुरस्रं माप
येत् ॥ ८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सूत्र ।
एवं परीक्षितं वास्तु बहुमीतं कुर्यात् । बहुशः सीतया कर्षेदित्यर्थः । ततः सर्वासु दिनु समचतुरस्रं स्थण्डिलं कुर्यात् । चतुरखं चतुः कोणं मापयेत् कुर्यात् । सहस्रशब्दोऽत्र बडवाची ॥ ८ ॥
U 2
आयतं चतुरखं वा ॥ १० ॥
प्रागायतं चतुरस्रं वा कुर्यात् श्रायतं दीर्घं । तत्रैवं क्रमः परिव्याध इति चैतानीत्यन्तां बाह्यवास्तुपरोक्षां कृत्वा तत श्रान्तरों पपरीक्षामथैतैवास्तु परीक्षेतेत्यादिं श्रायतं चतुरखं वेत्यन्तां कृत्वा यच सर्वत आपा मध्यं समेत्येत्यादि विज्ञेयं । ततो वच्यमाणं प्रोक्षणं कुर्यात् ॥ १० ॥
तच्छमीशाखयेोडुम्बर शाखया वा शन्तातीयेन चिः " परिव्रजन् प्राक्षति ॥ ११॥
१४०
'शन्न इन्द्राग्नी' इति सृतं शन्तातीयमिति प्रसिद्धं तेन सृक्रेन त्रिः परिव्रजन् प्रोक्षति । सर्वत्र मन्त्रान्ते कर्मारम्भः । सिद्धं हि करणं भवति नासिद्धं. परशुना छिनत्तीति परवत् । मन्त्रावृत्तिरुक्ता. 'मन्त्रान्ते ब्रजनारम्भः प्राचीमारभ्य पर्येति' इति ॥ ११ ॥
* त्रिः प्रदक्षिणं परीति मूलपु० पाठः ।
•
For Private and Personal Use Only
•
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
याश्वलायनीये
२. ८. १५]
अविच्छिन्नया चोदकधारया. आपो हि ठा मयोभुव इति तृचेन ॥१२॥
त्रिः प्रदक्षिणं परिव्रजति । अत्रापि धारावृत्तिस्तचावृत्तिश्च. बजनगुणत्वात् ॥ १२ ॥
वंशान्तरेषु शरणानि कारयेत् ॥ १३ ॥ .यावन्तस्तत्र वंशाः सम्भवन्ति तत्र द्वयोईयोवंशयोरन्तरेषु कुड्यादिभिः पृथक्कृत्य अपवरकादिशरणानि कारयेत्। शरणान्यवान्तरग्टहाणि ॥ १३ ॥
*गर्तेष्ववकाशीपालमित्यवधापयेत्. निास्यामिदीहुको भवतीति विज्ञायते ॥ १४ ॥
सर्वासां स्थूणानां गर्तेषु अवकां शोपालं च अवदध्यात्। एवं कृते नास्याग्निदीको भवति इति श्रूयते ॥ १४ ॥
मध्यमस्थूणाया गर्तेऽवधाय प्रागयोदग्रान् कुशानास्तीर्य व्रीहियवमतीरप आसेचयेत्. अच्युताय भौमाय स्वाहेति ॥ १५ ॥
अस्या गर्ने अयं विशेषः। अवकाशीपालञ्चावधाय कुशाना
m
* गतववकां शीपालमिति म० पु० पाठः। + नात्यस्येति म०प० पाठः। गावटेप त्ववकां शीपालं धावधापयेदिति भट्टकुमारिल कारिका।
For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. ६.२]
ग्टह्यसूत्रे। .
१४६
स्तीर्य पश्चादासिंचन्मन्त्रेण। अवधायवचनं अवकाशीपालयोरवधानप्राप्यर्थं ॥ १५ ॥
अथैनामुच्छ्रियमाणामनुमन्त्रयेत हैव तिष्ठ निमिता तिल्विलास्तामिरावती मध्ये पाषस्य तिष्ठन्तों। आ त्वा प्रापन्नधायव आ त्वा कुमारस्तरुण आ वत्सो जायतां सह। आ त्वा परिश्रितः कुम्भ आ दधः कलशैरयन्निति ॥ १६॥ ॥८॥
मध्यमस्थण गर्ने आधीयमानां अनुमन्त्रयेत मन्त्राभ्यां ॥ १६ ॥
इति द्वितीये अष्टमी कण्डिका ॥०॥
वंशमाधीयमानं ॥१॥
अनुमन्त्रयेतेति वर्त्तते ॥ १॥
ऋतेन स्थूणामधिरोह वंश द्राधीय आयुः प्रतरन्दधना इति ॥२॥
अनेन मध्यमस्थूणाया उपयर्याधीयमानं वंशमनुमन्त्रयेत। अन्य तु प्रतिवंशमावृत्तिमिच्छन्ति ॥ २ ॥
For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
चाश्वलायनोये
[२. ६.७]
___ सदूर्वासु चतसृषु शिलासु मणिकं प्रतिष्ठापयेत्. पृथिव्या अधि सम्भवेति ॥ ३ ॥
चतस्रः शिलाः स्थापयित्वा तासु Vी निधाय ततो मणिकं प्रतिष्ठापयेत् मन्त्रेण । मणिको नाम जलधारणार्थी भाण्डविशेषः
। अरङ्गरो वावदीति धा बद्दी वरचया। इरामु ह प्रशंसत्यनिरामपबाधतामिति वा ॥४॥
'अनया वा प्रतिष्ठापयेत् ॥ ४ ॥
अथास्मिन्नप आसेचयेत् ऐतु राजा वरुणो रेवतीभिरस्मिन् स्थाने तिष्ठतु मोदमानः। इरां वहन्तो घतमुक्षमाणा मित्रेण साकं सह संविशन्विति ॥ ५ ॥
अथ मणिके अपो निषिञ्चति पूरणर्थ मन्त्रेण ॥ ५ ॥
अथैनच्छमयति ॥६॥
एतदास्तु शान्तं करोति । कथं. इत्थमित्याह॥ ६ ॥
व्रीहियवमतीभिरभिहिरण्यमवधाय शन्तातीयेन चिः प्रदक्षिणं परिव्रजन प्रोक्षति ॥७॥
अपम हिरण्यमवधाय ताभिः प्रोक्षति ॥ ७ ॥
For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. १०. १]
रह्यसूत्रे।
१५१
अविच्छिन्नया चोदकधारया. आपो हि ष्ठा मयाभुव इति चेन ॥ ८॥ उतार्थ हे सूत्रे ॥ ८ ॥
मध्येऽगारस्य स्थालीपाकं श्रपयित्वा. वास्तोष्यते प्रतिजानीयस्मानिति चतसृभिः प्रत्यूचं हुत्वाऽन्नं संस्कृत्य ब्राह्मणान भोजयित्वा. शिवं वास्तु शिवं वास्त्विति वाचयीत ॥ ६॥ ॥६॥
श्रपयित्वेतिवचनं अस्मात् स्यालीपाकात् प्रागस्मिन् ग्रहे पाकान्तरं न श्रपयितव्यमित्येवमर्थ । भुक्तवतो ब्राह्मणान् शिवं वास्तु शिवं वास्विति भवन्तो ब्रुवन्त्विति वाचयीत। ते च तं शिवं वास्तु शिवं वास्विति प्रत्युचुः । उक्तार्थमन्यत् ॥ ८ ॥
अथ द्वितीये नवमी कण्डिका।
उक्तं गृहप्रपदनं ॥१॥ यदुक्तं गृहप्रपदनं प्रपद्येत ग्टहानहं सुमनस इत्यादि तदिदानोमिहापि कार्यमित्यर्थः। अन्ये तु प्राजः यदुक्र मणिकप्रतिष्ठा.
For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५२
[ २. १०.३]
पनादि शिवं वास्त्वित्यन्तं तद्गृहप्रपदनसंज्ञं भवति । किं सिद्धं भवति. मणिकस्थापनात् प्रागेव बोजानि स्थापयित्वा तुष्णीं प्रविशेदिति । अपिच शास्त्रान्तरेण संस्कृतं विशीर्णं वा पुराणं ग्टहं संस्कृत्य प्रविशतो मणिकप्रतिष्ठापनादि सिध्यति ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
आश्वलायनीये
बीजवतो गृहान् प्रपद्येत ॥ २ ॥
गृहानिति बहुवचनं श्राप इतिवत् । बोजवतः प्रपद्येतेत्येतावतैव सिद्धे गृहानिति वचनं यत्र गृहं प्रविशति शास्त्रान्तरसंस्कृतं विशीर्णं वा संस्कृत्य तत्रापि एवं प्रविशेदिति मणिकादि बीजवत्प्रपदनान्तं तत्रापि कुर्यादित्यर्थः । तेन पूर्वव्याख्यापि साध्वी ॥ २ ॥
क्षेचं प्रकर्षयेदुत्तरैः प्रोष्ठपदैः फाल्गुनीभी रोहिण्या वा ॥ ३ ॥
फाल्गुनीभिरित्यत्रापि उत्तराभिरित्येवं सम्बध्यते । तेन त्रीणि नक्षत्राणि । नित्यकर्मणां द्रव्यमाध्यत्वात् द्रव्यार्थं क्षेत्रं प्रकर्षयेत् । चिप्रयोगः स्वयंकृषिनिवृत्त्यर्थः । तथा चानापदि गौतम : 'कृषिवाणिज्ये वा स्वयं कृते' इति । मनुरपि । [ अ ० ४ । ४ । ] 'ऋताम्टताभ्यां जीवेत्तु मृतेन प्रमृतेन वा' इति ।
[मनु ० ० ४।५ ।] 'प्रमृतं कर्षणं स्मृतम्' इति । श्रक्षसृक्ते चेयमेव वृत्तिरुक्ता. 'अक्षैमा दीव्य कृषिमित् कृषस्व' इति । प्रतिग्रहादयश्चापत्कल्पाः । त्रिषु नक्षत्रेषु कृषिं प्रारभेत । इदं च प्रारम्भदिवसे कुर्यादित्याह ॥ ३ ॥
For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. १०.७]
रह्यसूत्रे। क्षेत्रस्यानुवातं. क्षेत्रस्य पतिना वयमिति प्रत्यूचं जुहुयाज पेद्दा ॥ ४ ॥
__ क्षेत्रस्यानुवातं देशं गत्वा तत्रोपलेपनादि कृत्वा जुहुयात् जपेवेदं सूक्तं तत्रस्थ एव। पादग्रहणेऽपि सामर्थात् सनग्रहणं । प्रत्यचमिति व्याख्यातं ॥ ४ ॥
गाः प्रतिष्ठमाना अनुमन्त्रयेत. मयोभूवाता अभि वा तूसा इति हाभ्याम् ॥५॥
भक्षणार्थमरण्यं प्रति गच्छन्तीगी अनुमन्त्रयेताइरहः आत्मीया अन्या वा. न नियमः ॥ ५ ॥
आयतीः. यासामूधश्चतुबिलं मधोः पूर्ण घृतस्य च । ता नः सन्तु पयस्वतीर्बह्वीगाष्टे घृताच्यः।
उप मैतु मयोभुव अर्ज चौजश्च बिभ्रतीः। दहाना अक्षितं पयो मयि गोष्ठे निविशध्वं । यथा भवाम्यत्तमा या देवेषु तन्वामरयन्तेति च सूक्त शेषं ॥ ६ ॥
भक्षयित्वा ग्रामं प्रत्यागच्छन्ती अनुमन्त्रयेताहरहः यामामित्यग्भ्यां. सूतशेषेण च ॥ ६ ॥
अागावीयमेके ॥ ७॥
For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धावणायगीये
[२.१..]
आयतीनामनुमन्त्रणे 'श्रा गावो अग्मन्' इत्येतत्सूकमेके इच्छन्ति. पूर्वामां वाधः ॥ ७ ॥
गणानासामुपतिष्ठेतागुरुगवीनां. भूताः स्थ प्रशस्ताः शोभनाः प्रियाः प्रिया वो भूयासं शं मयि जानीध्वं शं मयि जानीध्वं ॥८॥
पासाङ्गवां अगुरुगवीनां मावानुपतिठेताहरहः भूताः स्थति। गरोगीवस्तासु तिष्ठन्ति चेन्नोपतिष्ठेत। सर्वत्र स्थित्वैवोपस्थेयं नोपविश्य । तथाचोकं । 'उपस्थानन्तदेव स्थात् प्रणतिस्थानसंयुतम्' इति । शम्मयि जानोवमिति मकृदेव वक्तव्यं । अध्यायपरिममाप्तिलक्षणार्थ हि दिवचनं ॥ ८ ॥
इति द्वितीये दशमी कण्डिका ॥ ॥
इत्याश्वलायनग्टह्यसूत्रविवरणे नारायणीयायां वृत्ती द्वितीयोऽध्यायः ।
For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १. ३]
सह्यसूत्रे।
अथातः पञ्चयज्ञाः॥१॥
उकोऽर्थः। अतःशब्दो हेत्वर्थः। यस्मादेतैर्महतो निश्रयसस्यावाप्तिस्तस्मात् पञ्चयज्ञा नाम यज्ञा वक्ष्यन्त इत्यर्थः । इमे त इत्याह ॥ १ ॥
देवयज्ञो भूतयज्ञः पितृयज्ञो ब्रह्मयजो मनुष्ययज्ञ इति ॥२॥
तेषां स्वरूपमाह ॥ २ ॥
तद्यदग्नौ जुहोति स देवयज्ञो यइलिङ्करोति स भू तयज्ञो यत् पितृभ्यो ददाति स पितृयज्ञो यत् स्वाध्यायमधीयते स ब्रह्मयज्ञो यन्मनुष्येभ्यो ददाति स मनुध्ययज्ञ इति॥३॥
वैश्वदेवे त्रयो यज्ञाः उकाः तत्र यदग्नौ जुहोति दशाहुती स देवयज्ञः। यद्वलिङ्करोति 'अथ बलिहरणम्' [रट सू० १.२.३] इति स भूतयज्ञः। यत् पिटभ्यो ददाति 'खधा पिढभ्यः' [ग्ट • स०१.२.११] इति स पित्यज्ञः। यत् स्वाध्यायमधीते 'श्रथ वाध्यायविधिः' [ग्ट ० ३.२.१] इत्यनेन विधानेन स ब्रह्मयज्ञः ।
x2
For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८ चाश्वलायनीये
[१. १. ४] यत् मनुष्येभ्यो ददाति 'ततोऽतिथीन् भोजयेत्' इति स्मृतिविधानेन स मनुष्ययज्ञः । अपूर्वाणं विधाने सति तद्यदग्गो जुहोतीति मिद्धवदुपदेशो नोपपद्येत. अग्नौ जुहुयादित्येवावक्ष्यत् । अथ शास्त्रान्तरसिद्धानामनुवादः. तथि स्वाध्यायविधिरिति ब्रह्म यज्ञविधानमपार्थकं स्यात्. तस्यापि तत्र सिद्धत्वात् । अथ इतन्त्रपरिग्रहार्थो ब्रह्मयजत्योपदेशो न तद्युनं, तन्त्रभेद स्यासिद्धत्वात् । पञ्चयज्ञानां हि तैत्तिरीयारण्यकं मूलं । ‘पञ्च वा एते महायज्ञाः' इत्यादि । तन्मूलत्वे च मति कथन्तन्त्रभेदसम्भवः । तस्मादैश्वदेवादय एव पञ्चयज्ञा इति सिद्धं । मनुनाप्येवमेवोक्तं पिद यज्ञवर्ज। पित्यजं त्वन्य यो तवान्।
‘एकमप्याशयेद्विपं पित्रथै पाञ्चयज्ञिके। न चैवात्राशयेत् कञ्चि वैश्वदेवं प्रति दिजं ॥ कुर्यादहरहः श्राद्धमन्नाद्यनोदकेन वा ।
पयोमूलफलैबीपि पिलभ्यः प्रीतिमावहन्' [मनु ० ३.८३। ८२] इति ॥ ३ ॥ तानेतान्यज्ञानहरहः कुर्वीत ॥४॥ ॥१॥
अस्येदं प्रयोजनं। भोजनार्थात् पाकात् प्रवृत्तिर्वैश्वदेवस्ये त्युक्तं । यस्याग्नौ न क्रियते न तोकव्यमिति निषेधात्. अत एव चानमं. स्कारार्थ. तत्र यदा परान्नं भुङ्क्ते उपवमति वा तदा संस्कार्यस्य पाकस्याभावात् संस्कारस्य कर्मणोऽप्यभावः स्यात्. तन्नित्त्यर्थमिदं । तेन पञ्च यज्ञार्थं सर्वथा पक्रव्यमेवेति सिद्ध। अनेनाभ्युपायेन वैश्वदेवमपूर्वार्थमपोति साधितं भवति । अपि च सर्वथा पाकासम्भ
For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३. २. १]
ग्टह्यसूत्रे। वे पुष्यैः फलेरद्भिवी कुर्यादित्येवमर्थञ्च । उक्तञ्च 'पापन्नमपि दातव्यं श्राकाष्ठमपि जुयात् प्राचमपि ब्रह्मयजं कुर्यात्' इति ।
'न चेदुत्पद्यतेऽन्नं तु अभिरेनान् समापयेत्' इति च । अकरणे प्रायश्चित्तार्थं च। उक्तश्च बौधायनेन ।
'एतेभ्यः पञ्च यज्ञेभ्यो यद्येकोऽपि विहीयते। मनवत्याहुतिस्तत्र प्रायश्चित्तं विधीयते ।। यहं वापि व्यहं वापि प्रमादादकृतेषु तु । तिस्रस्तन्तुमतो त्वा चतस्रो वारुणीर्जपेत् ॥ दशाहं द्वादशाहं वा विनिवृत्तेषु सर्वतः ।
चतम्रो वारुणोर्डत्वा कार्यस्तन्तुमतश्चरुः' ।। इति । केचिदाशौचदिवमेध्वपि वैश्वदेवं कार्यमित्येवमर्थमिति व्याचख्यः ।
तदयुक्त. 'पञ्चयज्ञविधानन्नु न कुर्यान्तजन्मनोः' इति । निषेधात् ॥ ४ ॥
इति हतोये प्रथमा कगिडका ।। ०॥
अथ स्वाध्यायविधिः ॥१॥
उकोऽर्थः। विधिग्रहणं विधिरेव वक्ष्यते न क्रम इत्येवमय । तेन वैश्वदेवस्य पुरस्तादुपरिटादाऽध्येतव्यं न क्रमनियम इति सिद्धं ॥ १ ॥
For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१५८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याश्वलायनीये
[ ३.२.२]
प्राग्वादग्वा ग्रामान्निष्कम्याप आसुत्य शुचौ देशे यज्ञोपवीत्याचम्यालिन्नवासा दभीणां महदुपस्तीर्य प्राकूलानान्तेषु प्राङ्मुख उपविश्योपस्थं कृत्वा दक्षिणतरी पाणी सन्धाय पवित्रवन्तौ विज्ञायते अपां वा एष ओषधीनां रसो यहभीः सरसमेव तद्दृह्म करोति द्यावापृथिव्योः सन्धिमोक्षमाणः संमील्य वा यथा वा युक्तमात्मानं मन्येत तथा युक्तोऽधीयीत स्वाध्यायं ॥ २ ॥
वाशब्ददयमन्यस्यां
वाऽनिन्दितायान्दिशि कार्यमित्येवमर्थं. बहिरसम्भवे ग्रामेऽध्येतव्यमित्येवमर्थं च । तथाच श्रुतिः । 'ग्रामे मनसा स्वाध्यायमधीयीत्' इति । श्रनुत्येति स्नात्वेत्यर्थः । श्रा इतिवचनं अपो वगाह्य स्नायादित्येवमर्थं । चौ देशे इतिवचनं शुचौ देशे यत्र क्वाप्यधीयीत न तीरनियम इत्येवमर्थं । यज्ञोपवीतिग्रहणं नियमेनात्र यज्ञोपवीती स्यादित्येवमर्थं । तेन दहनकर्मणि प्राचीनावीतित्वं सिद्ध ं । श्राचम्येतिवचनङ्कर्माङ्गाचमनविधानार्थं अक्लिन्नवासा इति श्रनार्द्रवासा भवेदित्यर्थः । ततः प्राकूलानां दभीणां महदुपस्तीर्य तेषु प्रमुख उपविश्योपस्थं कृत्वा दक्षिणोत्तरौ पाणी पवित्रवन्तैौ सन्धायेति । महदिति वह्नित्यर्थः । प्राक्कूलानां प्रागग्राणं इत्यर्थः । प्राङ्मुख इतिवचनन्नियमेनात्र प्राङ्मुखः स्यादित्येवमर्थं तेनान्यच क्वचिदुदमुखतापि सिद्धा । दक्षिणोत्तरेणेपस्ट कुर्यात् अपेकत्वात् । दक्षिण उत्तरो यथेोः पाणोस्ती
1
For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१.२.३]
गृह्यसूत्रे |
दक्षिणोतरी पाणी | पवित्रे व्याख्याते । सव्यं पाणिं प्रागङ्गुलिमुत्तानं । विधाय तस्मिन् प्रागग्रे पवित्रे निधाय दक्षिणं पाणिं न्यञ्चं प्रागङ्गुलिं तेन सन्दध्यादित्यर्थः । विज्ञायते श्रूयत इत्यर्थः । श्रुत्वाकर्षः सर्वमिदं शास्त्रं श्रुतिमूलमिति दर्शयितुं । द्यावापृथिव्योः सन्धिमीक्षमाण इति नोर्ध्वमधस्तिर्य्यग्वे क्षेतेत्यर्थः । सम्मील्य वाऽक्षिणी । अन्येन वा येन प्रकारेणात्मानं समाहितमनसं मन्येत तथा युक्तोऽधीयीत. न सन्धीक्षणसम्मोलननियमः । स्वाध्यायवचनं सावित्र्या अपि स्वाध्यायधर्मसिद्ध्यर्थं । तेन 'सावित्री मन्वाद' [ट०० ३.२.४] इति सावित्र्या अनुवचने सत्यपि सामिधेनीधर्म ऐकश्रुत्यं ऋगन्ते च प्रणवेो न भवतीति सिद्धम् ॥ २ ॥
ॐ पूर्वी व्याहृतीः ॥ ३ ॥
१५६
प्रणवमादौ सकृदुक्का ततस्तिस्रो व्याहृतीः समस्ता ब्रूयात् । प्रतिव्याहृति प्रणवशङ्का नैव कार्या. महत्कृतेनेत्र प्रणवेन ॐ पूर्वलसिद्धेः । यथा 'अध्वर्युमुखाः' इत्यत्र एकेनैवाध्वर्युा सर्वेऽध्वर्युमुखा भवन्ति तददत्रापि पृथक् कल्पनायां प्रमाणाभावाच्च । ननु चतमणांचे व्याहृतिसंज्ञा कृता । सत्यं कृता. होमे तु सा न सर्वच | तेनात्र तिसृणामिति सिद्धं । 'भूर्भुवः खरित्येता वाव व्याहृतयः' इति श्रुतिः । अपि च त्तैत्तिरीयश्रुतिरेषां मूलमित्युक्तं । तत्र च एवं श्रूयते । 'ॐमिति प्रतिपद्य भूर्भुवः स्वरित्याह । सावित्रीं गायत्रीं त्रिरम्वाह । पच्छोऽर्द्धर्चशोऽनवानं । स्वाध्यायमधीयीत । नमो ब्रह्मण इति परिधानीयां चिरन्वाह' इति । तस्माद्यदुकं तत्सम्यक् ॥ ३ ॥
For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६०
Acharya Shri Kailassagarsuri Gyanmandir
वाश्वलायनीये
[१.३.१]
सावित्रीमन्वाह पच्छोऽर्द्धर्चशः सर्वामिति तृतीयं
॥२॥
॥ ४ ॥
सर्वमिति अनवानमित्यर्थः । तृतीयवचनमुपकरणेऽपि पच्छोऽर्धर्चशोऽनवानमित्येवं त्रिब्रूयादित्येवमर्थम् ॥ ४ ॥
इति ढतीये द्वितीया कण्डिका ॥ ० ॥
अथ स्वाध्यायमधीयीत ऋचो यजूंषि सामान्यथवीङ्गिरसेो ब्राह्मणानि कल्यान गाथा नाराशंसीरितिहासपराणानीति ॥ १ ॥
अथशब्दः पूर्वेण सम्बन्धार्थः । तेन प्रणवादित्रयं स्वाध्यायस्याङ्गमिति सिद्धं । स्वाध्यायवचनं ऋगादिरेव स्वाध्यायो न प्रणवादिश्रयमित्येवमर्थम् । तेन ऋचमपि ब्रह्मयज्ञं कुर्यादित्यस्मिन् पचे सावित्रीपर्यन्तमुक्का ऋचमधीयीत. ततो नम इतया परिदध्यात् । तेन प्रणवादित्रयस्य परिधानीयायाश्च नित्यत्वं साधितं भवति । श्रधीयीतेतिवचनमन्वाद्दाधिकारनिवृत्त्यर्थम् तेनानुप्रवचनधर्मो न भवति । स्वत्राण्येव कल्पा इत्युच्यन्ते । नन्वनित्यानां सुत्राणां नित्यश्रुत्या उपदेशो न घटते । नन्वनित्यस्य पशो: पशुना यजेतेति वि
For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
[३. ३.३]
१६१
धिर्न घटते । अथ तत्राकृतेर्नित्यत्वादुपपद्यते तदत्राप्यविशिष्टं । सर्वकल्पेषु कल्पत्वं नामानुवृत्तन्नित्यमस्ति । गाथा नाम ऋग्विशेषाः. इन्द्रगाथादयः । 'यदिन्द्रादौ दाशराज्यः' इति इन्द्रगाथाः पञ्चर्चः । नाराशंस्यश्च ऋच एव 'इदं जना उपश्रुतं' इत्यादयः । ऋलादेव सिद्धे पुनर्वचनं फल विशेषसिद्ध्यर्थम् । इतिहामं महाभारतमाङः । यत्र सृष्टिस्थित्युत्पत्तिप्रलयाः कथ्यन्ते तत्पुराणम् । श्रनित्यचेोचं पूर्ववत् । इह हि द्रव्योत्सर्गनिमित्तं फलं दृष्टं । अतः स्वाध्यायमात्रेणापि फलमस्तीति श्रुतिमुपन्यस्यति ॥ १ ॥
योऽधीते पयआहुतिभिरेव तद्देवतास्तर्पयति. यद्यजूंषि घृताहुतिभिः यत्सामानि मध्वाहुतिभिः. यदथवीङ्गिरसः सोमाहुतिभिः यद्ब्राह्मणानि क ल्यान् गाथा नाराशंसीरितिहासपुराणानीत्यम्टताहुतिभिः ॥ २ ॥
ब्रह्मयज्ञाध्ययनेन देवतास्तृप्यन्तीत्युक्तं पितरश्च तप्यन्तीत्याह ॥२॥
यद्वचोऽधीते पयसः कुल्या अस्य पितृनवधा उपक्षरन्ति यद्यजूंषि एतस्य कुल्याः यत्सामानि मध्यः कुल्याः यदथवीङ्गिरसः सोमस्य कुल्याः यद्राक्षणानि कल्पान् गाथा नाराशंसीरितिहासपुराणनीत्यमृतस्य कुल्याः ॥ ३ ॥
Y
For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
আস্বলানী
[३. ३. ४]
खधेति पितृणामन्त्रमुच्यते। पयमो नद्यः स्वधाभूताः पिढ्नुपतिष्ठन्तीत्यर्थः । एवमुत्तरत्रापि नेयम् ॥ ३ ॥
स यावन्मन्येत तावदधीत्यतया परिदधाति नमो ब्रह्मणे नमोऽस्त्वमये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो विष्णवे महते करोमीति ॥ ४॥ ॥३॥
ऋगादिदशकमध्येतव्यमित्यतं. तत्र नियमेन दशानामध्ययने प्राप्ते इदमुच्यते। स यावत् कालमेकाग्रमनसा श्रात्मानं मन्यतेतावकालमेवाधीयीत न दशाप्यध्येतव्या इति नियमः। सर्वथा समाहितमनसैवाध्येतव्यम्. नेयत्तानियम इत्यर्थः। एतयेतिवचनं सदैतया परिदध्यादित्येवमर्थम्. तेनास्यापि नित्यत्वं सिद्ध। एषा पि त्रिवाच्या. प्रथमायां दृष्टत्वाच्छ्रतिदर्शनाच्च ॥ ४ ॥
इति हतीये योया कण्डिका ॥०॥
For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. ४. ३]
ग्रह्य सू थे।
देवतास्तर्पयति. प्रजापतिब्रह्मा वेदा देवा ऋषयः सीणि छन्दांस्योङ्कारो वषटकारा व्यावतयः साविची यज्ञा द्यावापृथिवी अन्तरिक्षमहोराचाणि संख्याः सिद्धाः समुद्रा नद्यो गिरयः क्षेत्रौषधिवनस्पतिगन्धवासरसो नागा वयांसि गावः साध्या विना यक्षा रक्षांसि भूतान्येवमन्तानि ॥ १॥
परिधानानन्तरं एता देवतास्तर्पयत्युदकेन. तर्पणे तस्य प्रसिमृत्वात् । प्रजापतिरित्यारभ्य एकान्नत्रिंशद्वाक्येषु हृप्यतु प्येतां हप्यन्विति यथार्थमुवा तर्पयेत्। एवमन्तानोति पृथमन्त्र एव ॥
अथ ऋषयः शतर्चिना माध्यमा गृत्समदा विश्वामित्रो वामदेवोऽचिर्भरद्वाजो वसिष्ठः प्रगाथाः पावमान्यः क्षुद्रसूक्ता महासत्ता इति ॥२॥
अनन्तरं शतर्चिप्रभृतीन् द्वादश ऋषीस्तर्पयति । प्रत्यृषि वाक्यभेदः पूर्ववत्। ऋषिग्रहणं निवीतिप्राप्त्यर्थम्। 'यज्ञोपवीतशाचे च' [श्रा • श्री० १.१.१ ०] इत्यनेन निवर्त्तितत्वात् । तीर्थविशेषस्तु मतित एव सिद्धः ॥ २ ॥
प्राचीनावीती ॥३॥
प्राचीनावीतो भूत्वा वक्ष्यमाणस्तर्पयति । अयमपि प्रतिप्रसव एव ॥ ३ ॥
For Private and Personal Use Only
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
घाश्वलायनीये
[३. ४. ५]
सुमन्तुजैमिनिवैशम्पायनपैलसूत्रभाष्यभारतमहाभारतधीचाया जानन्ति बाहविगायेगौतमशाकलाबाचव्यमाण्डव्यमाण्डकेया गार्गी वाचक्नवी वडवा प्राचीथेयी सुलभा मैत्रेयो. कोलं कौषीतकं पैङ्गा महापैङ्गां सुयज्ञं शाङ्खायनमैतरेयं महतरेयं शाकलं बाष्कलं सुजातववामौदवाहिं महोदवाहिं सैौजामिशौनकमाश्वलायनं ये चान्ये आचायीस्ते सर्व तृप्यन्विति ॥४॥
चयोविंशति वाक्यानि. तत्र कहोलादिषु अर्थात् तर्पयामिशब्दः कार्यः । सर्वत्र प्रतिवाक्यं तर्पणपात्. एकमन्नाणि कर्माणति न्यायात् ॥ ४ ॥
प्रतिपुरुषं पितृस्तर्पयित्वा गृहानेत्य यददाति सा दक्षिणा ॥५॥
पितरं पितामहं प्रपितामहं च तर्पयित्वा ग्रहानेत्य यद्ददाति अतिथिभोजन भिक्षादानादि सा ब्रह्मयज्ञस्य दक्षिणा भवति । यद्ददातीति सिद्धवदुपदेशान्नापूर्व विधीयत इति गम्यते । अपूर्वविधौ तु ग्टहानेत्य दद्यादित्यवक्ष्यत् । मदक्षिणत्वं ब्रुवता सोमयागसाम्यं प्रदर्शितं प्रशंमाथ। *क्रतुना तेनास्थेष्टं' इत्यादि प्रशंसा श्रूयते । __ * क्रतुना तेनास्येशमिट स्य स्थाने 'उत्तरत्र च मेघो हविधीनं' इति सं० पु. पाठो वर्तते ।
For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३. ५. १]
रद्धा सूत्रे।
१६५
प्रतिपुरुषवचनं पृथक् पृथक् तर्पयेत् इत्येवमर्थम्। पूर्वाकोपवेशनासम्भवेऽपि एवं वा ब्रह्मयज्ञं कुर्यादिति श्रुतिमेवाह ॥ ५ ॥
अथापि ज्ञायते. स यदि तिष्ठन् व्रजन्नासीनः शयाना वा यं यं क्रतुमधोते तेन तेन हास्य क्रतुनेष्टम्भवतीति ॥ ६ ॥ ____ 'न शयानोऽधीयीत नाटम्यां' इत्यादिनिषेधो नित्य स्वाध्यायस्यैव न ब्रह्मयज्ञस्येति श्रुतिमेवाह ॥ ६ ॥
विज्ञायते. तस्य दावनध्यायौ यदात्माऽशुचिर्यदेशः। ॥७॥ ___ तस्य ब्रह्मयज्ञभ्य दावेवानध्यायौ यदात्माऽशुचिः मृतकेन मृतकेन वा मलादिना वा । यदा च देशोऽचिः अमेध्यादिना तत्रोभयत्रैवेत्यर्थः । काल स्त्वस्य श्रुती श्रूयते । 'मध्यन्दिने प्रबलमधीयोत य एवं विद्वान्महारात्र उषस्युदिते च' इति ॥ ७ ॥
इति तृतीये चतुर्थी कण्डिका ॥०॥
अथातोऽध्यायोपाकरणं ॥१॥ अध्ययनमध्यायस्तस्योपाकरणं प्रारम्भा येन कर्मण तदध्यायोपाकरणं। उकोऽर्थः । अतःशब्दो हेत्वर्यः । यस्मा ट्रह्मयजो नित्यः अतोऽध्यायोपाकरणं ब्रूम इति । तस्य कालमाह ॥ १ ॥
* एतत्सूत्रं मू० पु. नास्त पतितमनु मीयते ।
For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६६
[ ३. ५. ४]
ओषधीनां प्रादुर्भावे श्रवणेन श्रावणस्य ॥ २ ॥
श्रोषधीनां प्रादुर्भावे मतिं श्रावणमासस्य श्रवणेन कर्त्तव्यं । श्रोषधीनां प्रादुर्भाव इतिवचनं यदा श्रावणे प्रादुर्भावो न स्यात् तदा भाद्रपदे श्रवणेन कर्त्तव्यमित्येवमर्थम् । दृष्टयपकर्षे कमीपकर्षशङ्का नैवास्ति । यदा भाद्रपदादत्कर्षो भवति तदापि कभीत्कर्षशङ्का नैव कार्य । वार्षिकमिति समाख्याबलात् वर्षासु क्रियत इति वार्षिकं । श्रावणभाद्रपदमामो हि न वर्षाऋतुः । श्रावणे प्रादुभीवाभावे कमीकरणशङ्काप्यन्येनैव निरस्ता । श्रवणेनेति श्रवणेन युक्ते काले इत्यर्थः । नक्षत्रेण युक्तः कालः [पा ०४.२.३] इत्यनेनाण् । 'लुविशेषे' [पा० ४.२.४] इति तस्य लुप् । 'नक्षत्रे च लुपि' [पा०२.३.४५] इति सप्तम्यर्थे तृतीया । नक्षत्रशब्देषु सर्वचैवं
योज्यं ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अश्वलायनीये
पञ्चम्यां हस्तेन वा ॥ ३ ॥
श्रचापि श्रावणस्येति सम्बध्यते. मध्यगतस्य विशेषाभावात्. प्रयोजनवत्त्वाच्च । श्रावणमासस्य पञ्चमी यदा हस्तेन युज्यते तदा वेत्यर्थः । इति कालत्रयमुक्तं ॥ ३ ॥
श्राज्यभागी हुत्वाऽऽज्याहुतीर्जुहुयात् सावित्यै ब्रह्मणे श्रद्धायै मेधायै प्रज्ञायै धारणायै सदसस्पतयेऽनुमत छन्दोभ्य ऋषिभ्यश्चेति ॥ ४ ॥
श्राज्यभागवचनं नित्यार्थं । द्रव्यानादेशादेवाज्ये मिद्धे श्रा
For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३.५.८]
ज्याहुतिवचनं उत्सर्जनेऽप्येतान् वाज्येनैव जुहुयात् नान्नेनेत्येवमर्थम.
परिस्तरणविकल्पस्यासम्भवात् ॥ ४ ॥
ह्यसू ।
१६७
अथ दधिसक्तून् जुहोति ॥ ५ ॥
दधिमिश्रान् सक्तूनित्यर्थः। मन्त्रानाह ।। ५ ।।
अग्निमीडे पुरोहितमित्येका ॥ ६ ॥
एकाग्रहणं कुषुम्भकादिवत् हृचनिवृत्त्यर्थम् ॥ ६ ॥ कुषुम्भकस्तदब्रवीत्. आवदंस्त्वं शकुने भद्रमावद. गृणाना जमदग्निना. धामन्ते विश्वम्भुवनमधिश्रितं. गन्ता नो यज्ञं यज्ञियाः सुशमिया न स्वो अरणः प्रचक्ष्व विचवाने याहि मरुत्सखायते. राजञ्छतं हविरिति हृचाः ॥ ७ ॥
एते नव हृचाः ॥ ७ ॥
समानीव आकृतिरित्येका ॥ ८ ॥
एकाग्रहणं दृचानन्तरमियमेवैका न वच्यमाणेत्येवमर्थम् ॥ ८ ॥ तच्छ्यारादृणीमह इत्येका ॥ ८ ॥
श्रत्र चैकाग्रहणं दृचानन्तरमियमेवैका न पूर्वेत्येवमर्थम् ।
For Private and Personal Use Only
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१६०
www.kobatirth.org
आश्वलायनोबे
Acharya Shri Kailassagarsuri Gyanmandir
[२.५.११]
एवमनयोर्विकल्पः । शाकलममाम्नायस्य बाष्कलसमाम्नायस्य चेद
मेव सूत्रं गृह्यञ्चेत्यध्येट प्रसिद्धं । तत्र शाकलानां 'समानीव आकूतिः' इत्येषा भवति. मंहितान्यत्वात् । बाष्कलानान्तु 'तच्छंयोरावृणीमहे' इत्येषा भवति । संहितान्यत्वादित्येवं विनिवेशो
युक्तः ॥ ८ ॥
अध्येष्यमाणेोऽध्याप्यैरन्वारब्ध स्ताभ्यो देवताभ्यो हुत्वा सैाविष्टकृतं हुत्वा दधिसक्तून् प्राश्य ततेा मार्जनम् ॥ १० ॥
-
श्रध्यापयितव्यैरित्यर्थः । श्रध्याप्यैरन्वारब्ध इत्येतावतैव सिद्धे श्रध्येष्यमाण इतिवचनमध्याय्याभावेऽप्यध्येष्यमाणः स्वयमेव कुर्यादि - त्येवमर्थम् । 'वर्षासु च्छन्दांस्युपाकृत्याधीयीरन्' इति श्रुतेः । पञ्चम्यां हस्तेन वाऽध्येय्यमाणोऽध्याप्यैरन्वारब्ध श्रान्यभागो हवाऽऽज्याहुतोर्जुहुयादित्येवं वक्तव्ये. एताभ्यो देवताभ्यो हुत्वेति वचनं साविच्यादिनवानामग्निमीड़ आदिविंशतीनाञ्च देवताग्रहणेन ग्रहणार्थम् । क । एताभ्यो देवताभ्योऽनेन वा एता एव देवता इत्यत्र च। स्विष्टकृदचनं व्याख्यातं प्राक् । दधिमनुवचनं श्राज्यनिवृत्यर्थम्। परिस्तरणैरञ्जलिमन्तर्धीयाप आसेचयते तन्मार्जनं । प्राशनादि वेदारम्भणान्तं शिष्याणामपि कार्यं ॥ १
० 11
अपरेणाग्निं प्राक्कूलेषु दर्भेषुपविश्यादपाचे दभीन् कृत्वा ब्रह्माज्ञ्जलिकता जपेत् ॥ ११ ॥
For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३.५.१४]
सूत्रे |
१६६
पश्चादः प्रागग्रेषु दर्भेषु उपविशन्ति । ततः शरावादी उदकमामिच्य तत्र दर्भान् निदध्यात्। ततो ब्रह्माञ्जलिकतो जपेत् स्वयं शिष्यैः सह मन्ति चेत् । जपतिचोदनायां ग्टह्यकर्मणि अनित्यपशुत्वमिति ज्ञापयिष्यामः । तस्मादुच्चैरेव जपेत् । अध्यापनविरोधाच्च ॥ ११ ॥
ॐ पूर्वी व्याहृतीः सावित्रीं च चिरभ्यस्य वेदादिमारभेत् ॥ १२ ॥
पूर्वमोङ्कारं । ततस्तिस्रो व्याहृतोः समस्ताः । ततः साविचीम् । एवमेतत्त्रितयन्त्रिरभ्यस्य वेदादिमग्निमीड़ इत्यारभ्य सूक्तमनुवाकं वारभेत । चशब्दः प्रणवव्याहृतीनामप्यभ्यासार्थः । अथ सर्वप्रायवित्तादि समापयेत् ॥ १२ ॥
तथोत्सर्गे ॥ १३ ॥
अत्र एतेनेत्यभावात् न कृत्स्नकर्मतिदेशः । वेदारम्भणमात्रमतिदिश्यते । एताभ्यो देवताभ्योऽनेन जत्वेति च प्रधान होमः । तेन प्राशन मार्जने उत्सर्जने न भवत इति सिद्धं ॥ १३ ॥
षण्मासानधीयीत ॥ १४ ॥
इदं वचनमुपाकृत्य नियमेन षण्मासानधीयीत नेोपरमेदित्येवमर्थं ॥ १४ ॥
Z
For Private and Personal Use Only
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आश्वलायनीये
[३. ५. १०
समारत्तो ब्रह्मचारिकल्पेन ॥१५॥
ब्रह्मचारिधर्मरित्यर्थः । स्वाध्यायकाले ये विहिता धर्मा मधुमांसस्त्रीगमनखट्टादिवाशयनादिवर्जनादयः तैयुक्तोऽधीयीत। समावृत्तस्य मेखलादयस्तु न भवन्ति. अस्वाध्यायधर्मत्वात् ॥ १५ ॥
यथान्यायमितरे॥ १६ ॥ ब्रह्मचारिण इत्यर्थः। अस्मिन्नध्ययने ब्रह्मचारिणमपि प्रत्यर्थमिदं। दूतरथा सकावृत्तानामेवेति शङ्का स्यात् ॥ १६ ॥
जायापेयात्येके ॥ १७॥
समावृत्तो जायाङ्गच्छेदित्येके आहुः। ऋतावेव गच्छेन्नानतावित्याह ॥ १७॥
प्राजापत्यं तत् ॥ १८॥
तगमनं प्रजापतित्वसिद्ध्यर्थं कार्यम्। प्रजोत्पत्त्यर्थमित्यर्थः । तदर्थकार्य नानृतावित्यर्थः । ऋतुगमनं सर्वथा कार्यमिति तेषामभिप्रायः। अगमने दोषश्रवणात्।
'ऋतुस्नातान्तु यो भायाँ सन्निधौ नोपगच्छति।
घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः' [मनुष्टी० ३.४५. पराशरः ।] इति ॥१८॥
For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३. ५. २२]
ग्टह्य सूत्रे।
वार्षिकमित्येतदाचक्षते ॥ १६ ॥
एतदुपाकरणमित्यर्थः। प्राचक्षत इति ब्रुवन्वैदिकीयं मंज्ञा न पारिभाषिकीति दर्शयति । अन्वर्थमंज्ञेयं दर्शितं प्राक् ॥ १८ ॥
मध्यमाष्टकायामेताभ्यो देवताभ्योऽनेन हुत्वाऽपोऽभ्यवयन्ति ॥२०॥
मध्यमाष्टकाग्रहणं षण्मासान्तोपलक्षणार्थं । तेन तस्याः समीपे माध्यां पौर्णमास्यामित्यर्थः । शास्त्रान्तरे चैवं दृश्यते। ‘एताभ्यो देवताभ्यो हुत्वा सावित्र्यादिभ्य आज्यम्' इत्युक्त । अग्निमीड़ इत्यादिभ्योऽन्नेन हुत्वा स्थालीपाकग्रहणमकत्वाऽन्नेनेति यत्नेन ब्रुवन् ग्रहसिद्धमन्नं ग्राह्यमिति दर्शयति. ततः खिष्टकत्. ततो वेदारम्भणं । ततो होमशेष समाप्यापो वगाहन्त इत्यर्थः ।। २० ॥
एता एव तदेवतास्तर्पयन्ति ॥२१॥
स्नाला सावित्र्याद्या नव अग्निमोड़ इत्याद्याश्च विंशति तर्पयन्तीत्यर्थः । ऋग्देवता आदिश्य तर्पयेयुः। द्वितीयान्तं कृत्वा तर्पयामोत्येकानविंशद्वाक्यानि कृत्वा तावत्कृत्वस्तर्पयेयुः ॥ २१ ॥
आचार्यान् ऋषीन् पितॄश्च ॥ २२॥ यच्च ब्रह्म यज्ञाङ्गं तर्पणमुकं तदेतदङ्गत्वेनेदानीमपि कार्यमित्य
For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
धाश्वलायनीये
[३. ६.१]
र्थः। चशब्दो देवतातर्पणममुच्चयार्थः। तेन प्रजापत्याद्या अपि ताः । देवतास्तर्पयतीत्यत्र देवताग्रहणमत्रापि समुच्चयार्थं । क्रमश्च तन्त्रोक्त एव ॥ २२॥
एतत्सर्जनं ॥२३॥
॥५॥
अस्येयं संज्ञा। ततः षण्मासान षडङ्गान्यधीयोत। षण्मासानधीयीतेत्यारभ्य एवमन्ता धर्मा ग्रहणाध्ययन एवेत्याहुरेके । अन्ये त्वविशेषेणेत्याहुः ॥ २३ ॥
इति हतीये पञ्चमी कण्डिका || ०॥
अथ काम्यानां स्थाने काम्याः॥१॥
त्रेतायां या दृष्टयः पशवश्च 'आयुष्कामेश्याम्' इत्याद्याः 'वायव्यं श्वेतमालभेत भूतिकामः' इत्याद्याश्च तेषां स्थाने काम्याः पाकयज्ञाः कार्या इत्यर्थः । काम्यसेामस्थाने सोमो न कार्यः। सोमतन्त्रस्य ग्टह्येऽविधानात् । तत्र द्रव्यमाह ॥ १ ॥
For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३. ६.५]
. ग्राह्यसूत्रे।
१७३
चरवः॥२॥
त्रेतायां ये पुरोडाशाः तेषां स्थाने चरवः कायाः । पस्थान तु पशुरेव कार्यः । समानजातीयस्यैव हि बाधो भवति. - षधिसाम्यात्. न पशोः । उक्तञ्च बोधायनेन । 'येऽमुत्र पुरोडाशास्त दह चरवः' इति। नामधेयेन होम इत्युक्तं ॥ २ ॥
तानेव कामानाप्नोति ॥३॥
अन्ये पाकयज्ञा श्राहिताग्नेरनाहिताग्नेश्च माधारणा इत्युक्तं । काम्यास्त्वनाहितामेरेव भवन्तीत्येवमर्थमिदं वचनं। नैमित्तिकान्याह ॥ ३॥
अथ व्याधितस्यातुरस्य यमगृहीतस्य वा घडाहुतिश्चरुः॥४॥
व्याधितो ज्वरादिग्टहीतः। प्रातुरस्तल्पगः। यक्ष्मग्टहीतः क्षयव्याधिगृहीतः। त्रिषु निमित्तेषु षडाहुति म चरुः कार्यः । षडाहुतिरिति कर्मनाम। चरुग्रहणमाज्यनिवृत्त्यर्थम् ॥ ४ ॥
मुञ्चामि त्वा हविषा जीवनायकमित्येतेन॥५॥
प्रत्यूचं पञ्चाहुतीर्डत्वा खिटकतं षष्ठकुर्यात्। अत्र होमपादग्रक्षणमेव कथं न कृतं. षष्ठं एतेनेति च न वक्तव्यं भवति ।उच्यते।
For Private and Personal Use Only
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४
याश्वलायनीने
[३.६.८]
एतेनेत्यन्यस्तनिवृत्त्यर्थं । क। शौनकेनोतं 'रक्षोन्नः षडाहुतिः' इति. तत्राप्यनेनैव सूक्तन होतव्यमित्येवमर्थ। ऐतरेयिभिस्तु 'ब्रह्मणाग्निः' इत्यनेन षडाहुतिराम्नातः। तच्च सूक्तं रोहलिङ्ग। तस्मात् प्राप्नुयात् तन्निवृत्त्यर्थमेतेनेतिवचनं। प्रत्यचमेव पञ्च हुत्वा खिष्टकृतं षष्ठं कुर्यात्। सूकमेवावर्त्य षडाऊतयो माभूवन्नित्येवमर्थ पादग्रहणम् ॥ ५ ॥
स्वप्नममनोनं दृष्ट्वा. अघा ना देव सवितरिति दाभ्यां. यच्च गोषु दुःस्वप्नमिति पञ्चभिरादित्यमुपतिष्ठेत॥६॥
अभं स्वप्नं दृष्ट्वा दाभ्यां पञ्चभिश्चापतिष्ठेत ॥ ६ ॥
यो मे राजन् पूज्यो वा सखा वेति वा॥७॥
अनयैव वा पूर्वाभिवा सप्तभिरिति विकल्पः ॥ ७ ॥
शुत्वा जम्मित्वाऽमनानं दृष्ट्वा पापकं गन्धमाघ्रायाक्षिस्पन्दने कर्णध्वनने च. सुचक्षा अहमक्षीभ्यां भूयासं सुवची मुखेन सुश्रुत्काभ्यां मयि दक्षक्रतू इति जपेत् ॥८॥
अमनोजं दृष्ट्वा अप्रियं प्रत्यक्षेण दृष्टुत्यर्थः। षट्सु निमित्तेस्वेतां जपेत्॥८॥
For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ह्यसूत्रे ।
Acharya Shri Kailassagarsuri Gyanmandir
[३. ६.११]
अगमनीयां गत्वाऽयाज्यं याजयित्वाऽभोज्यं भुक्ताप्रतिग्राह्यं प्रतिगृह्य चैत्यं यूपं चापहत्य. पुनमी मै - त्विन्द्रियं पुनरायुः पुनर्भगः । पुनर्द्रविणमैतु मां पुनब्रह्मणमै मां स्वाहा । इमे ये धिष्ण्यासो अग्नयो यथास्थानमिह कल्पतां । वैश्वानरो वाटधानाऽन्तर्यच्छतु मे मनेा हृद्यन्तरममृतस्य केतुः स्वाहेत्याज्याहुतीर्ज्जुहुयात् ॥ ८ ॥
श्रादध्यादिति शेषः ॥ १० ॥
जपेद्दा ॥ ११ ॥
श्रगमनीयाङ्गत्वेति स्वभायीं रजस्वलां गत्वा षष्ठ्यादिषु वा प्रतिषिद्धरात्रिषु गत्वा । श्रयाज्यः न्यस्तमार्त्विज्यमिति निषिद्धः । भोज्यं लशुनादि गणिकान्नादि च । श्रप्रतिग्राह्यं शस्त्रविषमित्यादि प्रतियापुरुषद्रव्यं वा । श्रग्निचयनस्थं यूपं स्पृष्ट्वा च । तेषु पञ्चसु निमित्तेषु द्वाभ्यां एताभ्यां जुहुयात् । श्रज्याङतिवचनतन्त्रनिवृत्त्यर्थमिय्यते ॥ ८ ॥
समिधौ वा ॥ १० ॥
•
॥ ६॥
जपपक्षे स्वाहाकारं त्यजेत्. प्रदानाभावात् ॥ ११ ॥
इति तृतीये षष्ठी कण्डिका ॥ ० ॥
For Private and Personal Use Only
१७५
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१७६
Acharya Shri Kailassagarsuri Gyanmandir
यश्वलायनीये
[३.७.३]
व्याधितश्वेत् स्वपन्तमादित्योऽभ्यस्त मियाद्वाग्यताऽनुपविशन् राचिशेषम्भूत्वा येन सूर्यज्योतिषा बाधसे तम इति पञ्चभिरादित्यमुपतिष्ठेत ॥ १ ॥
अव्याधितं स्वपन्तं सन्तं यद्यभ्यस्तमियाद्र विस्ततो वाग्यतोऽनुपविश्व रात्रिशेषं स्थित्वा तत उदिते पञ्चभिरुपतिष्ठेत ॥ १ ॥
अभ्युदियात् चेदं कर्म श्रान्तमनभिरूपेण कर्मणा वाग्यत इति समानमुत्तरापराभिश्चतसृभिरुपस्थानं । ॥ २ ॥
अव्याधितं खपन्तं सन्तं विहितकर्मणा श्रश्रान्तमकर्म श्रान्तमभ्युदियात् चेत् । विहितकर्मणा श्रान्ते तु न भवति प्रायश्चितं । अनभिरूपेणाविहितेन कर्मणा नृत्यादिना कर्मणा श्रान्तमभ्युदियाश्चेत् वाग्यतेोऽनुपविशंश्वाहः शेषं स्थित्वाऽपरेद्युरुदित श्रादित्ये 'यस्य ते विश्व' इति चतसृभिरुपतिष्ठेत । श्रथ नित्यकर्मेोच्यते ॥ २ ॥
यज्ञोपवीती नित्योदकः सन्ध्यामुपासीत वाग्यतः ।
॥३॥
यज्ञोपवीतीति व्याख्यातं । नित्योदकः स्मृत्युक्तोदककर्मेत्यर्थः । अतो मार्जनादि कार्यं । सन्ध्यामुपासीत वाग्यतः। दये समानं । प्रतिसन्ध्यमित्यमुपासीतेत्याह ॥ ३ ॥
एतावत्सन्ध्या
For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३. ७. ७
रह्यसूत्रे
१७७
सायमुत्तरापराभिमुखोऽन्वष्टमदेशं साविचों जपेदधीस्तमिते मण्डल अानक्षवदर्शनात् ॥ ४ ॥
सायङ्काले उत्तरां परान्दिशमभिमुखः वायव्याभिमुख इत्यर्थः। तत्रापि नाञ्जसाभिमुखः अपि त्वन्वष्टमदेशमभिमुखः. प्रतीच्यान्दिशि य उत्तरी भागः तदभिमुख इत्यर्थः। मावित्रों जपेदितः कालादारभ्य आ इप्तः कालात् ॥ ४ ॥
एवं प्रातः ॥५॥
एवमेव प्रातःकाल उपासीत। तत्र विशेषमाह ॥ ५ ॥
प्रामखस्तिष्ठन्नामण्डलदर्शनात् ॥ ६॥
प्रामख इति वायव्याभिमुखनिवृत्त्यर्थं । तिष्ठन्नित्युपवेशननिवृत्त्यर्थं । अतो ज्ञायते अविशेषे उपवेशनं भवतीति । पूर्वावधिस्तु अर्धास्तमितेषु नक्षत्रेषु । कुतः. पूर्वस्मादिपरोतत्वात् । उत्तरावधिस्तु अत्रैवोक्तः ॥ ६ ॥
कपोतश्चेदगारमुपहन्यादनुपतेद्दा. देवाः कपोत इति प्रत्यूचं जुहुयाज पेदा ॥७॥ .
कपोतो रक्तपादः शुक्लवर्णाऽरण्यवासी. स यद्यगारमुपहन्यात् निषोदेत्तस्मिन् पदर्यादित्यर्थः। अगारसमीपं वा गच्छेत् ततोऽनेन जुहुयात्. जपेद्वेदं सूक्तं । प्रत्यूचं व्याख्यातं ॥ ७ ॥
2 A2
For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१७८
[३.७.१०]
वयमु त्वा पथस्पते इत्यर्थचर्यञ्चरिष्यन् ॥ ८ ॥
अर्थार्थं गच्छन्नेनं प्रत्यृचं जुहुयात्. जपेद्वेदं । अत्र पादग्रहणेऽपि सामर्थ्यात् सूक्तग्रहणं ॥ ८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
आश्वलायनीये
सम्पूषविदुषा इति नष्टमधिजिगमिषन् मूल्हो वा ।
॥ ६ ॥
नटं वस्तु लब्धुमिच्छन् प्रज्ञाहीनो वा जुहुयात् जपेद्वेदं ॥ ८ ॥
सम्पूषन्नध्वने. इति महान्तमध्वानमेष्यन् प्रतिभयं वा ॥ १० ॥
॥ ७ ॥
महान्तमध्वानङ्गमिय्यन् अल्पमपि प्रतिभयं भयानकं श्रध्वानमेष्यन् अनेन जुहुयात्. जपेद्देदं ॥ १० ॥
इति तृतीये सप्तमी कण्डिका ॥ ० ॥
For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रह्यसूत्र।
१७६
अथैतान्युपकल्पयीत समावय॑माने मणिं कुण्डले वस्त्रयुगं छत्रमुपानधुगं दण्ड सजमुन्मर्दनमनुलेपनमाञ्जनमुष्णीषमित्यात्मने चाचायीय च ॥१॥
उकोऽर्थः । उपकल्पयो तेतिशब्दोऽयं छान्दसः। समावर्तनं नाम संस्कारः. तेन संम्कियमाण इत्यर्थः । अर्थादेवोपकल्पने सिद्धे उपकल्पनवचनमत्रात्मने चाचार्याय च एतान्येकादश द्रव्याणि उपकल्पयेदिति विधानार्थं ॥ १ ॥
याभयान विन्दताचार्यायैव ॥२॥ यद्युभयोर्न लभेत तदाचार्यायैव केवलायोपकल्पयेत् ॥ २ ॥
समिधं त्वाहरेदपराजितायान्दिशि यन्नियस्य - क्षस्य ॥३॥
यज्ञियस्य वृक्षस्य या अपराजिता दिक् ततो ग्टहीत्वा बाहरेत्। यज्ञियस्येति वचनं होमार्थयं समिदिति ज्ञापयितुं। तेन तिष्ठन् समिधमादध्यादित्यत्र इमामादध्यादिति सिद्धं ॥ ३ ॥ - आद्रीमन्नाद्यकामः पुष्टिकामस्तेजस्कामा वा. ब्रह्मवर्चसकाम उपवातां ॥४॥
शाकामित्यर्थः ॥ ४ ॥
2A2
For Private and Personal Use Only
Page #269
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१०
www.kobatirth.org
बावलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
[R. c. c]
उभयीमुभयकामः ॥ ५ ॥
आर्द्रशुष्कामित्यर्थः । एको भाग आद्रः । अपरो भाग:
शुष्कः ।। ५ ।।
उपरि समिधं कृत्वा गामन्नञ्च ब्राह्मणेभ्यः प्रदाय गौदानकं कर्म कुर्वीत ॥ ६ ॥
समिधमुपरि निदध्यात् न भूमौ । ततो ब्राह्मणेभ्यो गान्दक्षिणां दद्यात् कर्माङ्गत्वेन भोजनञ्च देयं । ततो गोदानेोक्तं कर्मेहापि कुर्यात् । कर्मग्रहणं कर्मैव कुर्यात् नालुत्य वाग्यत इत्यादिनियमाः कार्य इत्येवमर्थं । इदं कर्म स्वयमेव करोति समावर्त्तमाने इत्यधिकारात्. ऊहदर्शनाच्च ।। ६ ।।
आत्मनि मन्त्रान्त्संनमयेत् ॥ ७ ॥
मन्त्रान् आत्मवाचकान् कुर्यादित्यर्थः । ऊह्यानि ब्रूमः । 'ओषधे त्रायख मां । स्वधिते मा माहिंसीः । वपतेदं ममायुभान् । यथासन्ते. नम श्रायुष इत्युभयत्र । शिरो मुखम्माम आयुः प्रमोषीः' इति ॥ ७ ॥
एकक्लोतकेन ॥ ८ ॥
उन्मर्दनं कुर्वीतेति शेषः । करञ्जबीजस्य यचैकं बीजन्तदेकक्लीतकं तत्पेषयित्वा तेनेोन्मर्दनं कारयेत् ॥ ८ ॥
For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३. ८. ११]
रह्यसूत्रे।
१८१
शीतोष्णाभिरद्भिः स्नात्वा. युवं वस्त्राणि पीवसा वसाथे इत्यहते वाससी आच्छाद्य. अश्मनस्तेजोऽसि चक्षुर्मे पाहीति चक्षुषी आयीत ॥ ।
प्रतिवस्त्र मन्त्रावृत्तिः. द्विवचनस्य देवतापरत्वात् । सव्यं पूर्व माञ्जयित्वा ततो दक्षिणमाञ्जयीत। 'सव्यं मनुष्या अञ्जते प्रथम' इति श्रूतेः। प्रतिचक्षुर्मन्त्रावृत्तिः ॥ ८ ॥
. अश्मनस्तेजोऽसि श्रोत्रं मे पाहि. इति कुण्डले आबनीत ॥१०॥
अनेन कुण्डले श्राबधीत। सुवर्णकुण्डले इत्यर्थः । अत्र दक्षिणं पूर्व पश्चात्मव्यं । मन्त्रावृत्तिरुता ॥ १० ॥
अनुलेपनेन पाणी प्रलिप्य मुखमग्रे ब्राह्मणोऽनुलिम्येत्. बाहू राजन्यः. उदरं वैश्यः. उपस्थं स्त्री. जरू सरणजीविनः ॥ ११॥
पश्चागात्राणि। कुतः. अग्रवचनात्। अनुलेपनं कुङ्कुमादि । बाहू राजन्यः. अये लिम्पेत् । उदरं वैश्यः. अग्रेऽनुलिम्पेत्। उपस्थं स्त्री. अग्रेऽनुलिम्येत् । ऊरू सरणजीविनः. अग्रेऽनुलिम्पेरन् । अयं विधिः सार्वत्रिकः । कुतः. स्त्रीविधानात् ॥ ११ ॥
For Private and Personal Use Only
Page #271
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८२
Acharya Shri Kailassagarsuri Gyanmandir
आश्वलायनीये
[३. ८.१६]
अनात्तीऽस्यनात्तीऽहं भूयासम् इति खजमपि बघ्नीत
न मालोक्तां ॥ १२ ॥
मालेत्युक्तां स्रुजमपि न बञ्जीत ॥ १२ ॥
मालेति चेद्र्युः स्रगित्यभिधापयीत ॥ १३ ॥ यद्यज्ञानात् मालेति ब्रूयुः ततः स्रगित्यभिधाय्य बनीत ॥ १३ ॥ देवानां प्रतिष्ठे स्थः यदि वनासि इति छत्रमादत्ते ॥ १४ ॥
'उपानहैौ चर्ममय्यौ ते तिष्ठेत्' इत्युपान हावास्थाय स - न्मन्त्रः द्विवचनात् । ततस्मादन्ते ॥ १४ ॥
वेणुरसि वानस्पत्योऽसि सर्वतो मा पाहि इति वैणवन्दण्डं ।। १५ ।।
आदत्ते ।। १५ ।। आयुष्यमिति वक्तेन मणिं कण्ठे प्रतिमुच्योष्णीषं कृत्वा तिष्ठन्त्समिधोऽभ्यादध्यात् ॥ १६ ॥ ॥ ८ ॥
आयुष्यमितिसृक्तग्रहणं श्रायुष्यमित्येतावान् मन्त्र इति शङ्कानिवृत्त्यर्थं । कुतः शङ्का. वाक्यस्य परिपूर्णत्वात् । आयुष्यमिति आयुष्करमित्यर्थः । तेन 'नेजमेव' इत्यस्य खिलत्वेऽपि स्रुक्तग्रहणं सिद्धं । मणिः सुवर्णमयः । उष्णीषं कृत्वा श्रहतेन वाससा शि वेष्येत्यर्थः । तिष्ठन्ग्रहणमन्यत्रासीनस्य कर्मणि भवन्तीति ज्ञाप
नार्थं ॥ १६ ॥
अथ तृतीये अष्टमी कण्डिका ।
For Private and Personal Use Only
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[२.८.२]
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यसूत्रे ।
१९३
स्मृतनिन्दा च विद्या च श्रद्धा प्रज्ञा च पञ्चमी । इष्टन्दत्तमधीतञ्च कृतं सत्यं श्रुतं व्रतं । यदने सेन्द्रस्य सप्रजापतिकस्य सऋषिकस्य सऋषिराजन्यस्य स - पितृकस्य सपितृराजन्यस्य समनुष्यस्य समनुष्यराजन्यस्य साकाशस्य सातीकाशस्य सानुकाशस्य सप्रतीकाशस्य सदेवमनुष्यस्य सगन्धवीप्सरस्कस्य सहारण्यैव पशुभिग्रम्यैश्च यन्म आत्मन आत्मनि व्रतन्तन्मे सर्वव्रतमिदमहमने सर्वतो भवामि स्वाहेति ॥ १ ॥
स्मृतं च मे श्रस्मृतं च मे तन्म उभयव्रतमिति द्वादशाष्येव harat. ततो यदन इत्यादि यथासूत्रमित्येवमुपदिशन्ति । उपानहै। विस्सृज्य समिदाधानं कार्यं । तथा च गैौतमः । 'सोपानत्क आसनाभिवादननमस्कारान् वर्जयेत्' इति ॥ १ ॥
ममाग्ने वर्ष इति प्रत्यचं समिधोऽभ्यादध्यात् ॥ २ ॥
समाम्नायग्रहणस्य
अत्र खिलस्यापि ग्रहणं भवति । श्रथैतस्य समाम्नायस्येत्यत्र वितानविशेषणत्वात् 'समाम्नायस्य विताने' इति । कुतः एतत् सूत्रे खिलानां पाठात् इह च प्रतीकग्रहणात्. तस्माद्दशभिर्द्दम इति सिद्धं । प्रत्यृचमिति व्याख्यातं । श्रदध्यादिति प्रकृते पुनरादध्यादिति वचनं पूर्वस्याधिकार निवृत्त्यर्थं ।
For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८४
[३.८.५]
तेनोपविश्यादध्यात् न तिष्ठन् । स्विष्टकृदादिहेामशेषं समा
पयेत्॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
याश्वलायनीये
यचैनं पूजयिष्यन्तो भवन्ति तचैतां राचीं वसेत् ।
॥ ३ ॥
यत्रात्मानं मधुपर्केण पूजयन्ति तत्रैतां रात्रीं वसेत् वसतिं कुर्यात्। कुतः एतत्. स्नातकायोपस्थितायेति वचनात् मधुपर्केण पूजनमिति लब्धं । अस्य कालमाह || ३ ||
विद्यान्ते गुरुमर्थेन निमन्त्रं कृत्वाऽनुज्ञातस्य वा स्नानम् ॥ ४ ॥
विद्यान्ते गुरुमर्थेन निमन्त्रयते 'कमर्थमहन्ते करवाणि' इति । गुरुर्यमर्थमाह तं कृत्वा स्नानं करोति । अथवाऽनुज्ञातः स्वायात् । स्नानं समावर्त्तनमित्यर्थः । विद्यान्त इति व्याख्यातं प्राक् ॥ ४ ॥
तस्यैतानि व्रतानि भवन्ति ॥ ५ ॥
उपदेशादेव तत्वे सिद्धे इदंवचनं नक्तं न स्लायामीत्येवं सङ्कल्पयेदित्येवमर्थं ॥ ५ ॥
For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३.८.८]
गृह्यसूत्रे ।
न नक्तं स्नायात् । न नग्नः स्वायात् । न नग्नः शयीत । न नग्नां स्त्रियमीक्षेतान्यत्र मैथुनात् । वर्षति न धावेत् ॥ ६ ॥
द्रुतगमनप्रतिषेधः ॥ ६ ॥
2 B
न वृक्षमारोहेत् । न कूपमवरोहेत् । न बाहुभ्यां नदीन्तरेत् । न संशयमभ्यापद्येत ॥ ७ ॥
१८५
अन्यांश्च प्राणमंशयान्नाभ्यापद्येत । यस्मादित्यं श्रूयत इत्यर्थः । वर्षति न धावेदित्यादिप्रतिषेधोऽस्य प्राणसंशयाभ्यापादनप्रतिषेधत्वज्ञापनार्थः । अर्थसंशयाभ्यापादने न दोषः ॥ ७ ॥
महद्वै भूतं स्नातको भवतीति विज्ञायते ॥ ८ ॥ ॥ ९ ॥
स्नातको हि महद्भूतं इति च श्रूयते । कथं पुनः स्नातकस्य
महत्त्वं ।
उच्यते । देवैश्चापि मनुय्यैश्च तिर्यग्योनिभिरेव च ।
1
ग्गृहस्थः सेव्यते यस्मात् तस्मात् श्रेष्ठोग्टहाश्रमीति ॥ स्मृतेः ॥ ८ ॥
इति तृतीये नवमी कण्डिका ॥ ० ॥
For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१८६
www.kobatirth.org
वाश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
गुरवे प्रस्त्रक्ष्यमाणो नाम प्रब्रुवीत ॥ १ ॥
समावृत्तः सन् विस्रक्ष्यमाणः शिष्यः गुरोर्नाम प्रब्रूयात् देवदत्तेति । गुरवे इति चतुर्थी षष्ठ्यर्थे । यथास्यै इति ॥ १ ॥
[३.१०.४]
इदं वत्स्यामो भो इति ॥ २ ॥
तत एवं प्रब्रवीत । इदंशब्दस्य स्थाने श्राश्रमं निर्दिशेत् । देवदत्त गाईस्यं वत्स्यामो भो इति । वत्स्याम इति द्विवचनपाठे
श्रर्थेऽनुपपन्नः ॥ २ ॥
उच्चैरूर्ध्वं नाम्नः ॥ ३॥
नाम्न ऊर्ध्वं उच्चैर्ब्रूयात् । गुरुनाम तु उपांश्वेव ब्रूयादित्यर्थः ।
॥ ३ ॥
प्राणापानयोरुपांशु ॥ ४ ॥
ततः प्राणापानयोरुरुव्यचा दूत्येतं मन्त्रं उपां ब्रूयाच्छिय्यइत्यर्थः । ननु उत्तरत्र वक्ष्यत्यतो वृद्धो जपतोति तस्मादाचादृष्टावित्तस्याप्युपांश्वेव भविष्यत्यत उपांश्विति न वाच्यं । उच्यते । जपचेोदनायां उपांशुत्वमनित्यमिति ज्ञापनार्थमिदं तेन वेदारम्भणे उच्चैः प्रयोगः सिद्धः । अथ वा उच्चैरित्यधिकारनिवृत्त्यर्थमिदं । वेदारम्भणे तु उच्चे कारणमन्यदप्युक्तमेव ॥ ४ ॥
For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[१.१०. ८ ]
Acharya Shri Kailassagarsuri Gyanmandir
ह्यसूत्रे |
या मन्द्रेरिन्द्र हरिभिरिति च ॥ ५ ॥
एतं चोपां ब्रूयाच्छिय्यः॥ ५ ॥
अतो वृद्धेा जपति प्राणापानयेारुरुव्यचास्तया प्रपद्ये देवाय सवित्रे परिददामीत्यृचं च ॥ ६ ॥
अतो वृद्ध आचार्यौ जपत्येतौ मन्त्रौ । अतो वृद्धो जपतीति वचनात् पूर्वं शिष्योप्येता मन्त्री जपतीति ज्ञायते । ऋचञ्चे त्यामन्द्रेरित्येतामित्यर्थः ॥ ६ ॥
समाप्यों प्राक् स्वस्तीति जपित्वा महिचीणामित्यनुमन्त्र्य ॥ ७ ॥
१८७
प्रति सृजेदिति शेषः । * समाप्येति वचनमाचार्य एवों प्रागिति मन्त्र जपेदित्येवमर्थं । जपित्वा महित्रीणामवोस्थिति सुक्रेन शिव्यमनुमन्यु वत्स्यथेत्यतिस्सृजेत् ॥ ७ ॥
एवमतिसृष्टस्य न कुतश्चिद्भयं भवतीति विज्ञायते ॥ ८ ॥
प्रशंसेयं श्रुतिमूलत्वदर्शनार्थी ॥ ८ ॥
समापनवचनमिति सेो० + दर्शनाय इति सो० पु० पाठः ।
2 B 2
० पु० पाठः ।
For Private and Personal Use Only
Page #277
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याश्वलायनीये [३.१०.११] वयसाममनोज्ञा वाचः श्रुत्वा कनिक्रदज्जनुषं प्रब्रुवाण इति सूक्ते जपेद्देवों वाचमजनयन्त देवा इति च।
॥६॥ वयांसि पक्षिणः । अमनोज्ञा अप्रियाः ॥ ८ ॥ 'स्तुहिश्रुतगतसदं युवानमिति मृगस्य ॥ १० ॥ समस्यामनोज्ञा वाचः श्रुत्वा एतां जपेत् ॥ १० ॥ यस्था दिशो बिभीयाद्यस्माद्दा तान्दिशमल्मकमुभयतः प्रदीप्तं प्रत्यस्येन्मन्यं वा प्रसव्यमालाद्याभयं मिचावरुणामह्यमस्त्वर्चिषा शत्रून्दहन्तं प्रतीत्यमाज्ञातारं मा प्रतिष्ठां विन्दन्तु मिथो भिन्दाना उभयन्तु मृत्युमिति संसृष्टं धनमुभयं समाकृतमिति मन्यं न्यच्चकराति ॥ ११ ॥ ॥१०॥
यस्या दिशो बिभीयात् यस्माद्दा बिभीयात् पुरुषायाघादन्यतो वा तां दिशं प्रति उभयतः प्रदीप्तमुल्मुकं प्रत्यस्येत् अभयमित्यनेन । मन्थं वा प्रभव्यमालोद्य तां दिशमभिमुखन्यचं कुर्यात् संसृष्टमित्यनेन। मन्थन्यञ्चमेव कुर्यात् । न प्रत्यस्येदित्येवमर्थं पुनर्मन्थग्रहणं
इति तीये दशमी कण्डिका ॥०॥
For Private and Personal Use Only
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३. ११. १]
ग्रह्यसूत्रे।
१८९
सर्वतो भयादनाज्ञातादष्टा वाज्याहुतीर्जुहुयात् पृथिवी वृता साग्निना वृता तया वृतया वया यस्मागयादिभेमि तदारये स्वाहा। अन्तरिक्षं तं तदायुना इतन्तेन तेन वर्चेण यस्माद्भयादिभेमि तदारये स्वाहा। द्यौटता सादित्येन ता तया कृतया वया यस्माद्भयादिभेमि तदारये खाहा। दिशो इतास्ताश्चन्द्रमसा वृतास्ताभिर्टताभिर्वर्जीभिर्यस्माद्भयादिभेमि तदारये स्वाहा। आपा हतास्ता वरुणेन तास्ताभिताभिर्वर्शोभिर्यस्माद्भयादिभेमि तदारये स्वाहा। प्रजा वृतास्ताः प्राणेन कृतास्ताभिताभिर्व/भियस्माद्भयानिमि तदारये स्वाहा। वेदा वृतास्ते छन्दोभितास्तै ईतैर्वर्यस्माद्भयादिभेमि तद्दारये स्वाहा। सर्व वृतं तद्ब्रह्मणा वृतन्तेन तेन वर्चेण यस्माद्भयादिभेमि तदारये स्वाहा इति ॥ १॥
यदि सर्वतो दिग्भ्योभयमुत्पद्यते न च ज्ञायते अस्मात् पुरुषादिति तत् सर्वतोभयमज्ञातं। तस्मात् यदि बिभीयात् ततो लोकिकानावटावाज्याहुतीर्जुहुयात् पृथिवीतेत्याद्यैः । अष्टौ वचनमाज्यभागविष्टकनिहत्त्यर्थम् । आज्याहुतिवचनं परिस्तरणविकपार्थम् ॥ १ ॥
For Private and Personal Use Only
Page #279
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चावलायनीये
[३. १२. २]
अथापराजितायां दिश्यवस्थाय स्वस्तात्रेयं जपति यत इन्द्र भयामह इति च सूक्त शेषं ॥२॥ ॥११॥
खस्त्यात्रेयमिति स्तस्तिनोमिमीतामिति सूक्तं मखिलं । ततः सर्वप्रायश्चित्तादि समापयेत् । एवमतिसृष्टस्य न कुतश्चिद्भवं भभतीत्युक्तं । तत्र यद्यमनोज्ञा वाचः श्टणुयात् भयं चोत्पद्येत तत एवं कुर्यादिति सर्वमिदमतिसृष्टविषयं ॥ २ ॥
इति हतीये एकादशी कण्डिका॥०॥
संग्रामे समुपोल्हे राजानं सन्नाहयेत् ॥ १॥
मंग्रामे समुपोल्हे समुपस्थिते *राजानं सन्नाहयेत् पुरोहितः वक्ष्यमाणविधिना ॥ १ ॥
प्रात्वाहार्षमन्तरेधीति पश्चाद्रथस्यावस्थाय॥२॥
जपेदिति शेषः। अत्र ऋषभं मासमानानामित्यत्र च पादग्रहणे सूक्तग्रहणं भवतीति ज्ञापितञ्च प्राक् ॥ २॥
राजा इति याद यु०- अशुद्ध पाठः ।
For Private and Personal Use Only
Page #280
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[३. १२. ८]
गृह्यसूत्रे |
जीमूतस्येव भवति प्रतीकमिति कवचं प्रयच्छेत् ॥ ३ ॥
अस्य सूक्तस्याद्यया कवचं प्रयच्छेत् राजे ॥ ३ ॥
प्रयच्छेदिति शेषः ॥ ४ ॥
स्पष्टं ॥ ६ ॥
उत्तरया धनुः ॥ ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
राजानं वाचयेत् ॥ ५ ॥
उत्तरां वाचयेत् ॥ ५ ॥
स्वयञ्चतुथों जपेत् ॥ ६ ॥
पञ्चम्येपुधिं प्रयच्छेत् ॥ ७ ॥
इषवेो यत्र धीयन्ते स इषुधिः ॥ ७ ॥
अभिप्रवर्त्तमाने षष्ठीं ॥ ८ ॥
१६१
यथेष्टान्दिशमभिप्रवर्त्तमाने रथे षष्ठीं जपेत् । एवंविधो मन्त्रो
मन्त्रसंज्ञः ॥ ८ ॥
For Private and Personal Use Only
Page #281
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१८२
www.kobatirth.org
आश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
सप्तम्याश्वान् ॥ ६ ॥
[३. १२.१५]
श्रनुमन्त्रयेतेति शेषः ॥ ८ ॥
*अष्टमीमिषूनवेक्षमाणं वाचयति ॥ १० ॥
द्विषनवेक्षमाणं राजानं अष्टमी वाचयेत् ॥ १० ॥
अहिरिव भोगैः पर्येति बाहुमिति तलं नामानं
॥ ११ ॥
ज्याघातपरित्राणं तलमुच्यते तिलं नामानं राजानं एतां वाचयेत् ॥ ११ ॥
अथैनं सारयमाणमुपारुह्याभोवत वाचयति प्रयावां मिचावरुणेति च हे ॥ १२ ॥
सारथिना सारयमाणं राजानं रथे उपारुह्य अभीवर्त्तेनेति सूक्तं वाचयेत् । प्रयोवामित्यृचौ च ॥ १२ ॥
* अष्टमीषु नवेक्षमाणमिति व्यादर्शपु० - शुद्धपाठः । + इषूनीक्षमाणमिति सो॰ पु॰ पाठः । * तेन इति सो० पु० पाठः ।
For Private and Personal Use Only
Page #282
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३. १२. १८
ग्रह सूत्रे।
१९३
अथैनमन्वीक्षेताप्रतिरथेशास सोपणः ॥ १३॥
एनं राजानमन्वीक्षेत एतैः सूतैः। आशुशिशान इति सूक्तमप्रतिरथं । शास दसेति स्मृतं शासः । मौपर्ण सूक्तानां बहुवादिशेषमाह ॥ १३ ॥ प्रधारयन्तु मधुनो घृतस्येत्येतत् सौपणं ॥ १४॥ एतत् सूतं सौपर्ण भवति । नान्यत् ॥ १४ ॥
सवी दिशानुपरीयायात् ॥ १५ ॥ अथ राजा सर्वा दिशो रथेनानुक्रमेण* गच्छेत् ॥ २५ ॥ आदित्यमोशनसं वावस्थाय प्रयाधयेत् ॥ १६॥
यस्यां दिश्यादित्यस्तां दिशमास्थायाहनि चेत् । रात्रौ चेद्यस्यां दिशि भएकः तां दिशं परिग्टह्य योधयेद्राजा । न प्रत्यादित्यं युध्येत नापि प्रतिरुमित्यर्थः ॥ १६ ॥
उपश्वासय पृथिवीमत द्यामिति तृचेन दुन्दुभिमभिमशेत् ॥ १७॥
राजा॥१०॥
अवसृष्टा परापतेतोषून्विसर्जयेत् ॥ १८॥ .
राजा ॥१८॥
* क्रमेण इति सा० पु. पाठः । + युध्येत इति सा० पु० नास्ति ।
For Private and Personal Use Only
Page #283
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याश्वलायनीये
[३. १२. २०
यत्र बाणाः सम्पतन्तीति युध्यमानेषु जपेत् ॥ १६ ॥
पुरोहितः ॥ १८ ॥
संशिष्यादा संशिष्यादा ॥२०॥ ॥१२॥
अथवा राजे पुरोधा आचक्षीत एकस्मिन् काले यसक् तवेति। यथा श्रात्वाहार्षमिति सूत्रं पश्चाद्रथस्यावस्थाय बहि जोमूतस्येति कवचं ग्टहाणेत्येवमादि । अध्यायान्तलक्षणार्थं *दिर्वचनार्थं ॥ २० ॥
इति हतीये द्वादशी कण्डिका ॥०॥
इत्याश्वलायनग्टह्यसूत्रविवरणे नारायणोयायां वृत्ती हतीयो. ऽध्यायः ।
* दिवचनमिति से० पु० समीचीनः पाठः ।
For Private and Personal Use Only
Page #284
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
[ ४.१.४]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यसूत्रे ।
॥ ॐ ॥
* आहिताग्निचेदुपतपेत्प्राच्यामुदीच्यामपराजितायां वा दिश्युदवस्येत् ॥ १ ॥
श्राहिताग्निश्चेत् व्याधिरूपतपेत् पीडयेत् । तथा सति श्राहिताग्निरग्निभिः सह ग्रामान्निष्क्रम्य प्राच्यामुदीच्यामपराजितायां वा दिशि उदवस्येत् । गत्वा तत्रैव तिष्ठेत् यावदगदो भवति ॥ १ ॥ ग्रामकामा अग्नय इत्युदाहरन्ति ॥ २ ॥
१९५
श्रयो ग्रामकामा इति ब्रह्मवादिनः प्रवदन्ति । तस्मादुदवस्थेत्। ग्रामकामले सत्यपि किमित्युदवस्येदित्याशङ्क्याह ॥ २ ॥ आशंसन्त एनं ग्राममाजिगमिषन्तोगदङ्कुर्युरिति विज्ञायते ॥ ३ ॥
ग्राममागन्तुमिच्छन्तोऽमय एनमाहिताग्निमाशंसन्ते । श्रयमगदो भवेदिति । श्रशंसमानाश्च एनं अगदं अरागं कुर्युः एवं हि श्रूयते । श्रुत्याक ह्यकर्म समुत्पन्न श्रुतिमूलमिति दर्शनार्थः
सर्वत्र ॥ ३ ॥
अगदः सेामेन पशुनेष्ट्येष्ट्वावस्येत् ॥ ४ ॥
अगदः अरोगः । सेामादिभिरिधा ग्रामं प्रविशेत् । श्रथ कः सोमः
* व्याहिताग्निं इति मुद्रितपुस्तके, तन समीचीनं । + प्रातरिति सो० पु० पाठः ।
2 c2
For Private and Personal Use Only
Page #285
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६
याश्वलायनीये
[४. १.८]
कार्यः अनिष्टोमः। कुतः सर्वसामानां प्रकृतित्वात्। उक्तं च । स एव होतुः प्रकृतिभाव इति। कः पशः कार्य ऐन्द्राग्नः । निरूढानां प्रकृतित्वात् । इष्टीनां पौर्णमासातिदेशोऽस्ति । सर्वत्र देवतागमे नित्यानामपाय इति ब्रुवता अनागमे अनपाय इत्यपि दर्शितं भवति । तेनेटी पौ च प्रकृता एव देवता इति सिद्धं । ती तिस्रः प्रसज्येरन् । अमीषोमयो: स्थान इन्द्राग्नी इति ब्रवता अग्नेः स्थिरत्वं दर्शितं । तेनाग्निरेव केवलो भवति नान्ये दे। अत्र पूर्वालाभ उत्तरोत्तरं कर्मत्युपदिशन्ति ॥ ४ ॥
. अनिष्ट्वा वा ॥५॥ ग्रामं प्रविशेत्॥ ५ ॥
संस्थिते भूमिभागं खानयेहक्षिणपूर्वस्यान्दिशि दक्षिणापरस्यां वा॥६॥
अगदे सत्युक्त। अथ मंस्थिते मृते मत्युच्यते । भृम्येकदेशं खानयेत्। श्राग्नेय्यां नेच त्यां वा ॥ ६ ॥
दक्षिणाप्रवणं प्रारदक्षिणाप्रवणं वा प्रत्यग्दक्षिणाप्रवणमित्येके ॥ ७॥ खातं दक्षिणाप्रवणं खानयेत् । श्रानेयीप्रवणं वा ॥ ७ ॥ *या वानुबाहुकः पुरुषस्तावदायामं ॥८॥
.* या बाहूमूर्द्धबाहुक इति प्रतीक पु० क शुद्ध पाठः ।
For Private and Personal Use Only
Page #286
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १. १३]
ग्टह्य सूत्र।
यावत्परिमाण ऊर्ध्वबाहुकः पुरुषस्तावत्परिमाणं दीर्घ भवति खातम् * ॥ ८ ॥
व्याममात्रन्तिर्यक् ॥ ६॥ पञ्चारनिमात्रं व्याम भवति। तिर्यवातावन्मात्रं भवेत्॥६॥
वितस्त्यवाक् ॥ १०॥ दादशाङ्गुलो वितस्तिः । तावन्मात्रमधस्तः कुर्यात् । खातलक्षणमुक्त्वा तस्य देशमाह ॥ १० ॥
अभित आकाशं श्मशानं॥ ११ ॥ श्मशानग्रहणेनात्र श्मशानद्वयं ग्टहते। कुतः । उत्तरत्र विशेषणदादहनस्य लक्षणं श्मशानस्येति । दहनदेशश्च श्मशानं मञ्चित्य यंत्रास्थीनि निधीयन्ते तच्च श्मशानं । तवयं सर्वत आकाशं भवेत्। श्रभित आकाशभिति अवता मध्ये तदनाकाशं भवेदिति ज्ञाप्यते।
बहुलैौषधिकं ॥ १२॥ तत् उभयं बहुलौषधिकं भवेत् ॥ १२ ॥ कण्ट किक्षोरिणस्त्विति यथाक्त पुरस्तात् ॥१३॥
कण्ट किक्षीरिणदिखति यथोक्र वास्तुपरोक्षायां तथेहापि कुर्यात् कण्टक्यादीनि षड्दासवेत् । उभयश्मशानेपीत्यर्थः ॥ १३ ॥
* व्यामेय्या यतं कुर्यादिति सो. पु. अधिक पाठः ।
For Private and Personal Use Only
Page #287
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०
च्याश्वलायनीये
[४. १. १६]
यच सर्वत आपः *प्रस्यन्देरन्नेतदादहनस्य लक्षणं श्मशानस्य ॥ १४॥
यस्मिन् देशे सर्वत श्रापो गच्छन्ति । एतदादहनशमशानस्य लक्षणं । नास्थिनिधानस्य श्मशानस्य । पूर्वाणि उभयस्येत्युक्तं । सर्वतो निम्न मध्यत उच्छ्रितो यो देशः पातलक्षणयुक्तश्च भवेत् तत्र खानयेदित्यर्थः ॥ १४ ॥
केशश्मश्रुलामनखानी'त्युक्तं पुरस्तात् ॥ १५ ॥
के शमा श्रुलोमनखानोति यदुनं पुरस्तात् सुत्रस्य षष्ठाध्याये दीक्षितमरणे तदिहापि कुर्यात् इत्यर्थः । तत्रैवमुकं । मंस्थिते तोर्थेन निवृ स्यावस्थे प्रेतालङ्कारान् कुर्वन्ति केशश्मश्रलोमनखानि वापयन्ति नलदेनानुलिम्पन्ति । नलदमभियुक्तेभ्यो विज्ञेयं । निःपुरोषमेके कृत्वा पृषदाज्यस्य पूरयन्ति अहतस्य वाससः पाशतः पादमात्रमविच्छिद्य मोर्णवन्ति प्राग्दशेनाविः पादं। मूलम्पाश: । अयं दशा। प्राशिरमं प्रेतं शाययित्वा प्रेतं प्रोर्णयः । वासो अयं पादतो यथा भवेदित्यर्थः। अवच्छेदं प्रेतस्य पुत्रा अमात्याः कुर्वीरनिति । संग्रहीयुरियर्थः ॥ १५ ॥
दिगुल्फं बर्हिराज्यच्च ॥ १६ ॥ दिगरूफ प्रभृतं बर्हिराज्यञ्च उपकल्पयेदिति शेषः ॥ १६ ॥
* प्रध्वंसेरनिति प्रतीकपु. यसमीचीनपाठः । + वापयन्तीति मु० पु० अधिक पाठः । * नि ईत्यावथे इति सो० पु. पाठः । $ नल दमालां प्रतिमुवन्ति इति से० पु० अधिकपाठः ।
For Private and Personal Use Only
Page #288
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४.२.१]
गृह्यसूत्रे ।
१६६
दधन्यत्र सर्पिरानयन्त्येतत्पित्यं पृषदाज्यं ॥ १७ ॥
॥ १ ॥
अत्र प्रेतकर्मणि दधनि सर्पिरानयन्ति । एतत् पृषदाज्यं भवति । तच्च *बज्ड कल्पयेत् । आसेचनवन्ति पृषदाज्यस्येत्यत्रैतत् ग्टह्णीयात्। श्रत्र ग्रहणं प्रेतकर्मणि सर्वत्रैतदेव दृषदाज्यं भवतोत्येवमर्थं । तेन निः पुरीषमेके कृत्वा पृषदाज्यस्य पूरयन्तीत्यत्रापि अस्यैव पृषदाज्यस्य ग्रहणं सिद्धं । श्रानयन्तीति बहुवचनं कर्तुरनियमार्थं । पित्र्यमिति पित्र्यकर्मसम्बन्धि एतत् पित्र्यं पृषदाज्यमित्यर्थः । एवं ब्रुवता प्रेतकर्मापि पितृकर्मेत्युक्तं भवति । तेनास्मिन् कर्मणि प्राग्दक्षिणाभिमुखत्वं कर्मणां कतृणाञ्च मिद्धं । प्राचीनावीतित्वञ्च भगवता बौधायनेनाप्युक्तं । किमु खलु प्राचीनावीतिना पितृमेधः कार्य्यः। यज्ञोपवीतिना चेति प्राचीनावीतिनेत्येव ब्रूयात् । पितृणां वा एष मेधा देवानां वा अन्ये मेधा भवन्ति । निवोतिनस्त्वेवैनं वहेयुः इति । श्रग्नेयीं दिशं प्रस्तुत्य एषा हि पितॄणां प्राची दिगिति विज्ञायते इति चोक्तं ॥ १७ ॥
इति चतुर्थे प्रथमा कण्डिका ॥ ० ॥
अथैतान्दिशमग्नीन्नयन्ति यज्ञपात्राणि च ॥ १ ॥ यस्यान्दिशि भूमिभागः खानितः तान्दिशं प्रत्यग्नीन्नयन्ति । ततो यज्ञपात्राणि च नयन्ति बान्धवाः ।। १ ।।
* उपकल्पयेदिति सेो० प० पाठः ।
For Private and Personal Use Only
Page #289
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च्याश्वलायनीये
{१. २. ५]
अन्वञ्चं प्रेतमयुजोऽमिथुनाः प्रवयसः ॥ २॥ यज्ञपात्राणामन्नवं पृष्ठभागतः प्रेतं न यन्ति । अयुजो विवमाः अमिथुनाः स्त्रियः पुरुषश्च न मिश्राः स्युरित्यर्थः। प्रवयसः प्रगतवया वृद्धा इत्यर्थः । उपदेशादेव पृष्ठतो भावे सिद्ध श्रवञ्चग्रहणं पूर्वत्रानियमज्ञापनार्थं । तेन अमयो वा प्रथमन्नीये. रन् । यज्ञपात्रानि वेत्यनियमः सिद्धः ॥ २ ॥
पीठचक्रेण गोयुक्तो नेत्येके ॥३॥
एके गोयुक्तोन पीठचत्रण शकटादिना प्रेतनयन कार्यमित्याजः ॥ ३ ॥
अनुस्तरणों॥४॥ अवाप्येकग्रहणं सम्बध्यते । मध्यगतस्य विशेषाभावात् प्रयोजनवत्त्वाच । तेनानुस्तरणी अनित्या कात्यायनेनाप्युक्तं । न वास्थिसन्देहादिति। अनुस्तरणी कृता चेदस्थिमञ्चयनकाले कानि यजमान स्याक्थोनि कानि वा अनुस्तरण्या इति सन्देहः स्यात् तम्मान्न भवतीत्यर्थः। प्रेतमनुस्तर्षते या स्त्रो पश्ः मानुस्तरणो तामेक इच्छन्ति ॥ ४ ॥ पविशेषमाह।
गां ॥५॥ तामनुभारणों गां कुर्यात् ॥ ५ ॥
For Private and Personal Use Only
Page #290
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४. २.६]
रह्यसूत्रे।
अजां वैकवीम् ॥६॥
अजां वा येन केनचिदेकेन वर्णन सुनां कुर्यात् ॥ ६ ॥
कृष्णामेके ।। ७॥
इच्छन्ति ॥ ७॥
सव्ये बाहू बवानुसङ्कालयन्ति ॥८॥
पशोः सव्ये बाही रज्जु बवा अनु प्रेतस्य पृष्ठतः सकालयन्ति नयन्ति बान्धवाः ॥ ८ ॥
अन्वञ्चाऽमात्या अधानिवीताः प्रत्तशिखा ज्येष्ठप्रथमाः कनिष्ठजघन्याः॥६॥
गच्छेयुरिति शेषः । प्रेतस्य पृष्ठतोऽमात्या बान्धवा अधोनिवीतं येषान्ते अधोनिवोता अनुपरि वाममः यज्ञोपवीतानि चाधाकृत्वेत्यर्थः। प्रवृत्तशिखाः विमुक्तकेशाः ज्येष्ठप्रथमा इत्युच्यमाने सर्वेषां यो ज्येष्ठः स प्रथमः स्यादितरेषां अनियमः स्यात्। तस्माद्यो यो ज्येष्ठः म म प्रथमा गच्छेत् यो यः कनिष्ठः स स पृष्ठतो गच्छेत् । इत्यानुपूर्वी सिध्यर्थमुभयवचनं। एवंभूता गच्छेयुः ॥ ६ ॥ .
* बाहौ इति मुद्रितपु० समीचीन पाठः ।
2D
For Private and Personal Use Only
Page #291
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०१
[ ४.२.१३]
प्राप्यैवं भूमिभागङ्कत्तीदकेन शमीशाखया चिः प्रसव्यमायतनं परिव्रजन् प्राक्षत्यपेतवीतविचसर्पतातइति ॥ १० ॥
Acharya Shri Kailassagarsuri Gyanmandir
श्वलायनीये
एवं सर्वे भूमिभागं प्राप्य ततो दहनस्य कती उदकेन शमीशाखया त्रिरप्रदक्षिणमायतनम्परिव्रजन् प्रेोक्षति श्रपेतवीतेत्यनया मन्त्रावृत्तिरुक्ता । श्रायतनं खातमित्यर्थः । अन्ये गतदकेनेति पठन्ति । श्रयमर्थः । खातखननकाले उत्तरपुरस्तादाहवनीस्य जानुमात्रङ्गत्र्त्तं खात्वा तत्रापेो निषिच्यावकांशीपालञ्चावधाय तदुदकेनेति । कर्त्ता तु स्ऋतिगम्यः ॥ १० ॥
दक्षिणपूर्व उद्धृतान्त आहवनीयं निदधाति ॥ ११ ॥
दक्षिणपूर्वे देशे खातस्यान्ते एकदेशे श्राहवनीयन्निदध्यात् । खातावहिरित्येके । उत्तरत्राप्येवं नेयं ॥ ९९ ॥
उत्तर पश्चिमे गार्हपत्यं ॥ १२ ॥
उद्धृतान्ते निदधातीति वर्त्तते ॥ १२ ॥ दक्षिणपश्चिमे दक्षिणं ॥ १३ ॥
इयं वर्त्तते ॥ ९३ ॥
For Private and Personal Use Only
Page #292
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ४.२.१६]
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यसूत्रे |
अथैनमन्तर्वेदीध्मचितिं चिनोति यो जानाति ॥ १४ ॥
अथशब्दः कर्मान्तरास्तित्वज्ञापनार्थः । तेन प्रणीता श्रस्मिन् काले चमसेन प्रणयेत् । श्रनुमन्त्रणदर्शनात् । अन्यत्तु मन्त्रन्नेति वक्ष्यामः । अपि चास्मिन् काले खाते हिरण्यशकलं निधाय तिलानवकीर्य तत दूध्मचितिं चिनुयादिष्टित्वात् । अग्नीनां मध्ये खाते - अभूताञ्चितिं दहनसमर्थं चिनोति कुशलो यो जानातीति कर्त्तुरनियमः । एनमिति वचनमिदानीमे मञ्चिनुयादुपरिष्टास्वार्थप्राप्तमपि कुशल * एव चिनुयादित्येवमर्थः ॥ १४ ॥
२०३
तस्मिन् बर्हिरास्तीर्य कृष्णाजिनश्चोत्तरलाम तस्मिन् प्रेतं संवेशयन्त्युत्तरेण गार्हपत्यं हृत्वाहवनीयमभिमुखशिरसं ॥ १५ ॥
कथ कर्त्ता तस्मिंश्चितो बर्हिरास्तृणाति ततः कृष्णाजिनञ्चोर्ध्वलोमास्तृणाति कर्त्तव, काप्रत्यये पूर्वकालतामात्रमेव विवक्षितं न समानकर्तृत्वमिति साधितं प्राक् । अथ तस्मिन् कृष्णाजिने उतरेण गाईपत्यं प्रेतं नीत्वा तत श्राहवनीममभिमुखशिरसं प्रेतं सम्बेशयन्ति बान्धवाः ।। १५ ।।
उत्तरत्तः तत्नों ॥ १६ ॥
ततः प्रेतस्योत्तरतः प्रेतस्य पत्नीं सम्बेशयन्ति । शाययन्तीत्यर्थः 1
* शकुन इति कयादर्शपु० शुद्ध पाठः । + अभिशिरसमिति मुद्रितपु० पाठः ।
2 D 2
For Private and Personal Use Only
Page #293
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
चाश्वलायनीये
[8. २.२१]
चितावेव *उपवेशेय इति लिङ्गात् एतावदर्णत्रयस्यापि समानं । ॥ १६ ॥
धनुश्च क्षत्रियाय ॥ १७॥ प्रेतः क्षत्रियश्चेद्धनुरप्युत्तरतः संवेशयन्ति ॥ १७ ॥ तामुत्थापयेहेवरः पतिस्थानीयान्तेवासी जरद्दामा वादीर्घनार्यभिजीवलोकमिति ॥ १८॥
अथ पत्नीमुत्थापयेत्कः देवरः पतिस्थानीयः स पतिस्थानीयइत्युच्यते। अनेन ज्ञायते पतिकर्टकं कर्म पुंसवनादि पत्यसम्भवे देवरः कुर्यादिति। अन्तेवासी शिय्यः । स वा । यो बहुकालं दास्यं कृत्वा वृद्धोऽभूत्स वा॥१८ ।
कती वृषले जपेत् ॥ १६ ॥ जरद्दासे उत्थापयितरि कती मन्त्रं ब्रूयात्। अन्यदोत्थापयितैव ब्रूयात् ॥ १८ ॥
धनुर्हस्तादाददाना मृतस्येति धनुः ॥ २० ॥ धनुरित्यचा धनुरुत्थापयेदपनयेदित्यर्थः । कः देवरादिः॥ २०॥
उक्तं दृषले ॥२१॥ की वृषले जपेदित्यर्थः ॥ २१॥
* काशुद्धमनुमीयते।
For Private and Personal Use Only
Page #294
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४.२.१]
गृह्यसूत्रे ।
अधिज्यं कृत्वा सञ्चितिमचित्वा संशीयीनु प्रहरेत् ।
॥ २२ ॥
॥२॥
२०५
अर्थप्राप्तं यत्प्रेतस्योपरि मञ्चयनं तस्मिन् काले मञ्चितेः प्रागधिज्यं कृत्वा धनुरुपरिज्यं कृत्वा मंशीर्य भंक्का चिपेत् । प्रेतस्योत्तरतश्चितावेवोपरि सञ्चितिस्तु उरसि होमानन्तरं कार्य । धनुः संवेशनं धनुरुपनयनं * धनुःसु प्रहरणमिति चत्रियस्य विशेषः । श्रन्यत्सर्वं त्रयाणां समानं ॥ २२ ॥
इति चतुर्थे द्वितीया कण्डिका ॥ ० ॥
अथैतानि पाचाणि येोजयेत् ॥ १ ॥
:
अथशब्दोऽस्मिन् काले कर्मान्तरास्तित्वज्ञापनार्थः । तेन हिरशकलः प्रेतस्य सप्तच्छिद्राणि शीर्षण्यान्यपिधत्ते । श्रास्यन्नासिकाद्वयं अक्षिद्वयं कर्णद्वयं इति । घृतसितांश्च तिलान् प्रेते अवकिरेत् । ततः पात्रयोजनं । एतानीति विद्यमानानि निर्दिश्यन्ते । प्राकृतानि वैकृतानि च। तत्र प्राकृतानां पात्राणां यावज्जीवं धारणमस्ति अग्निवत्सर्वकर्मशेषत्वात् । श्रग्न्याधाने उत्पन्नानि प्राकृतानि। वैकृतैौ तु वरुण घासादावुत्पन्नानां कर्मान्ते उत्सर्गः । विलधनुरनु इति का० मु० पाठः ।
For Private and Personal Use Only
·
Page #295
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
च्याश्वलायनी ये
[ ४.३.५]
तिमध्ये मृतश्च तेषामपि येोजनं कार्यं । विनियोगविधानसामर्थ्यादेव वैकृतानामपि ग्रावादीनां धारणं कार्यमित्याशङ्का न कार्य । 1 विधानस्य कर्ममध्ये कृतार्थत्वात् । प्राकृतानां धारणे कारणमन्यदुकं । तेन यावन्ति पात्राणि विद्यन्ते प्राकृतानि वैकृतानि च तावतां सर्वेषामेव योजनङ्कार्यं । न पुनर्विनियोगविधानसामर्थ्याद्धारणं कार्यं अन्यतो धृतानां योजनमेव विधीयत इति सिद्धं ॥ १ ॥
दक्षिणे हस्ते जुहू ॥ २ ॥
योजयेदिति सर्वत्र सम्बन्धनोयं । वरुणप्रघासादो मृतखेज्जुहद्वयमपि योजनीयं । एकवचनन्तु दशापवित्रेण ग्रहं सम्माष्टॊतिवदविवचितं ॥ २ ॥
सव्य उपभृतं ॥ ३ ॥
एकवचनं पूर्ववत् ॥ ३ ॥
दक्षिणे पार्श्व स्यं । सव्येग्निहोचवणीं ॥ ४ ॥
ययाग्निहोत्रं हयते साग्निहोत्रहवणी ॥ ४ ॥
उरसि ध्रुवां । शिरसि कपालानि । दत्सु ग्राव्णः ।
॥ ५ ॥
दन्तेषु ग्राब्णो योजयेत् सोममध्ये मृतश्चेत् । अन्यत्र तु श्रव
For Private and Personal Use Only
Page #296
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
[०.२.१०]
गृह्यसूत्रे |
भृथे त्यजन्ते । अत एव ज्ञायते मोमयाजिनोऽग्निचितचैतदेव सञ्चयनान्तं विधानन्नाधिकमिति । यत्तु परैरुक्तं पेषणान्तं सोमयाजिनः चित्यन्तमनिचित इति तदाचार्यस्य नेष्टं । अत एव न प्रदर्शितं । कात्यायनादिभिरपि तन्न विहितमेव । न बहूचैवाजसनेयिभिर्वी पुनर्दहनं स्लोष्टचितिवी स्वयमाचार्यते । बङ्कल्पं वा खग्टह्येोक्तमिति वचनात्तन्न कार्यं ॥ ५ ॥
नासिकयेाः खुवैा ॥ ६ ॥
॥७॥
www.kobatirth.org
द्विवचनं विकृत्यपेक्षं अध्वर्युवशादग्निहोत्रार्थं वा द्वितीयं ॥ ६ ॥ भित्वा चैकं ॥ ७ ॥
एकश्चेत् स्रुवस्तथा सति तं स्वं मिला नासिकाद्वये योजयेत् ।
द्विवनं पूर्ववत् ॥ ८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
कर्णयेाः प्राशित्रहरणे ॥ ८ ॥
भित्वा चैकं ॥ ९ ॥
पूर्ववदिति ॥ ८ ॥
उदरे पाचीं ॥ १० ॥
यस्यां हवींषि माद्यन्ते सा पात्री ॥ १०॥
For Private and Personal Use Only
Page #297
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७
याश्वलायनीये
[४. ३. १६]
समवत्तधानञ्च चमसं॥ ११ ॥ यस्मिन्नपदापनार्थं श्रवत्ता इड़ा धीयते स चमसः समवत्तधानः तञ्चोदरे योजयेत् ॥ ११ ॥
उपस्थे शम्यां ॥ १२॥ ऊोरूर्ध्वप्रदेश उपस्थः ॥ १२ ॥ अरणीमाः । उलूखलमुसले जङ्घयोः ॥ १३ ॥
यथासङ्ख्यं ॥ १३ ॥
___ पादयोः शूर्पे ॥ १४ ॥ इदमपि दिवचनं विकृत्यपेक्षं ॥ १४ ॥
च्छित्वा चैकं ॥१५॥ एकञ्चेच्छूपं च्छित्वा पादयो_जयेत् । अनिर्दिष्टानि तु पात्राएयनियतकालानि अनियतदेशानि भवन्ति ॥ १५॥
आसेचनवन्ति पृषदाज्यस्य पूरयन्ति ॥ १६ ॥ यानि पात्राण्यासेचनवन्ति विलवन्ति पृषदाज्यधारणसमर्थानीत्यर्थः। तानि पृषदाज्यस्य पूरयन्ति । बहूवचनक रनियमाथ। पूरयित्वा पूरयित्वा योजयेत् । कुतः एतत्। धर्मोत्सादने तथा दृष्त्वात् ॥ १६ ॥
For Private and Personal Use Only
Page #298
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ ३. २१]
ग्टह्यसूत्रे।
अमा पुत्रो दृषदुपले कुर्वीत ॥१७॥
दृषदुपले पुत्रः श्रमा कुर्वीत आत्मन उपयोगार्थ मंग्टहीयादित्यर्थः । तेन ग्रहान्नानयेदिति ॥ १७ ॥
लोहायसञ्च कौलालं ॥ १८॥
संग्टहीयात् । अन्यानि सर्वाणि यज्ञायुधानि योजयेत् ॥ १८ ॥
अनुतरण्यावपामुखिद्य शिरोमुखं प्रच्छादयेदमेवर्मपरिगोभिर्व्ययस्वति ॥ १६ ॥
वपामुखिद्य प्रेतस्य शिरोमुखञ्च प्रच्छादयेत्। अमेरित्यूचा । उखिद्यवचनमुत्खेदनमेव कार्य। नान्यत्पाशकं तन्त्रमित्येवमर्थ । मंज्ञपनं त्वर्थप्राप्तं ॥ १८ ॥
हक्का उद्धृत्य पाण्योरादध्यादति द्रवसारमेया श्वानाविति दक्षिणे दक्षिणं सव्ये सव्यं ॥ २० ॥
ततो वृक्का उद्धृत्य प्रेतस्य पाण्योरादध्यात्। अतीत्युचा। दक्षिणे पाणी दक्षिणं दृक्कं सव्ये सव्यं सन्मन्त्रः॥ २० ॥
हृदये हृदयं ॥ २१ ॥
हृदयमुद्धृत्य हृदय आदध्यातूष्णे ॥ २१ ॥
2
For Private and Personal Use Only
Page #299
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
खाश्वलायनीये
[४. ३. २४]
पिण्द्या चैके ॥ २२ ॥ एके पिण्ड्यौ च पाएओरादध्यादित्याहुः । एवं सकयोः पिएड्ययोश्च समुच्चयः ॥ २२ ॥
वृकापचार इत्येके ॥२३॥
एके वृक्काभावे पिण्ड्यावादध्यादित्याहुः अनुस्तरणी नित्या चेत् वृक्कापचारो नोपपद्यते । तस्मादनित्यति मन्यामहे । अनुस्तरण्यपचार इति वक्रव्ये वृज्ञापचार इति वचनं पिण्डयाईकाधानस्थाने श्राधानमिध्यर्थं । तेन पाण्योरिति सिद्धं । अथ किं द्रव्यौ पिण्ड्यौ। अन्नपिण्ड्यावित्येको। सनुपिण्ड्यावित्यपरे । उक्तञ्च कात्यायनेन । श्रथ यदानुस्तरणी नास्ति तदा माहवींषि तत्याने कुर्यात् । पिण्यग्रहणमुपलक्षणं । तेन वपादिसर्व पाना कार्य सक्तभिरेव निर्वर्त्तवेदित्येके । अत्र पक्षे वपास्याने अपूपः । वृक्कम्थाने पिण्डो। अन्यान्यपि तत्तदङ्गम दु शानि सन्तुभिरेव कायाणि ॥ २३॥
सवीं यथाङ्गं विनिक्षिप्य चर्मणा प्रच्छायेममग्ने चमसं माविजिबर इति प्रणीताप्रणयनमनुमन्त्र यते ॥
॥२४॥ अनुस्तरण्याचर्म पृथकृत्य सर्वामिति वचनादखण्डितामेव यथामिति प्रेतस्य यद्यदङ्गम्पादादि तस्मिंस्तस्मिन्नङ्गे पशोरपि तत्तदङ्ग
For Private and Personal Use Only
Page #300
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४.३.२६]
गृह्यसूत्रे ।
यथा भवेत्तथा विनिचिप्य तस्या एव चर्मणा प्रच्छाद्य तत इममित्यृचा पूर्णञ्चममं अनुमन्त्रयेत् यः पूर्वनिचितः ॥ २४॥
२११
सव्यं जान्वाच्य दक्षिणा द्मावाज्याहुतीर्जुहुयादनये स्वाहा * सामाय स्वाहा लोकाय स्वाहानुमतये स्वाहेति ॥ २५ ॥
सव्यमिति दक्षिणनिवृत्त्यर्थं । तज्जानु निपात्य दक्षिणाम्नावाज्याजतीर्जुहुयात् चतुर्भिर्जीनुनिपातनमुपस्थे। त्थानत्वाविरोधेन कर्त्तव्यं सर्वच । न्यग्भावे शवादिना राकारेण दोषस्योक्तत्वात् । आज्यातिवचनं तन्त्रनिवृत्त्यर्थमिष्यते । होमार्थमन्यः सुवः कार्यः पूर्वस्य योजितत्वात् ॥ २५ ॥
1
पञ्चमीमुरसि प्रेतस्यास्माद्वै त्वमजायथा अयन्त्वदधिजायतामसा स्वर्गीय लोकाय स्वाहेति ॥ २६ ॥
॥ ३ ॥
प्रेतस्य हृदये पञ्चमीं श्राहुतिं जुहुयात् । श्रस्मादितिमन्त्रेण । पञ्चमीमितिवचनं इमामपि जान्वाच्य जुहुयात् इत्येवमर्थं । प्रेतग्रहणमनर्थकं पश्यामः यथा दक्षिणे हस्ते जुङ मित्युक्ते प्रेतस्येति गम्यते प्रेताधिकारादेवमिहापि गम्यतैव । उच्यते । प्रेतग्रहणं सर्वस्यापि प्रेतस्येमाम्पञ्चमीं जुहुयान्नाहिताग्नेरेवेत्येवमर्थं । एतदुक्तं भवति । यस्य यस्य प्रेतस्य स्मृती दहनं विहितन्तं तं प्रेतमनेन विधिना * कामायेति मू० पु०, का० पु०, तथा सो० पु० पाठः ।
2 E 2
For Private and Personal Use Only
Page #301
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याश्वलायनीये
[8. ४.२]
दहेदिति। विशेषस्तूत्तरत्र वक्ष्यामः। असावित्यस्य स्थाने प्रेतस्य नाम सम्बुध्या निर्दिशेत् ॥ २६ ॥
इति चतुर्थे हतीया कण्डिका ॥०॥
प्रेष्यति युगपदग्नीन प्रज्वालयतेति ॥ १॥
अथ । परिकर्मिणः की प्रेष्यति युगपदेव सर्वाननीन् प्रज्वालयतेति। ते च तथा कुर्युः । अत्र विज्ञापनमाह ॥ १ ॥
आहवनीयश्चेत् पूर्व प्राप्नुयास्वर्गलोक एनं प्रापदिति विद्याद्रात्स्यत्यसावमुचैवमयमस्मिन्निति पुत्रः ।
आहवनीयश्चेदाहिताग्निशरीरं प्रथमं प्राप्नुयात् स्वर्गे लोक एनं श्राहिताग्निं प्रापयेदिति जानीयात् । रात्स्यति ऋद्धिमाश्यति असावाहिताग्निरमुच खर्गे । एवमयं पुत्रः अस्मिन् मनुष्यलोके ऋद्धिं प्रास्यतीति विद्यात्। एवमुत्तरत्रापि योज्यं। अनेनानुष्ठितस्य कमण: फल विज्ञानमुक्तं न तु पूर्वप्राप्तेरिदं फलं॥ २ ॥
For Private and Personal Use Only
Page #302
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[8. 8. €]
सूत्रे ।
गार्हपत्यश्चेत् पूर्वं प्राप्नुयादन्तरिक्ष लोक एनं प्रापदिति विद्याद्रात्स्यत्यसावमुचैवमयमस्मिन्निति पुचः । ॥ ३ ॥
२१३
गाईपत्यस्य पूर्वप्राप्तावाहिताग्निरन्तरिक्षलोकं प्राप्य तत्र रात्स्यति पुत्रस्त्वम्मिन्निति विद्यात् ॥ ३ ॥
दक्षिणाभिश्चेत् पूर्वं प्राप्नुयान् मनुष्यलोक एनं प्रापदिति विद्याद्रात्स्यत्यसावमुचैवमयमस्मिन्निति पुचः
॥ ४ ॥
दक्षिणा: पूर्वप्राप्तौ चिप्रमेवोत्पद्य बहनं प्राप्नोति मनुष्यलोके [आहिताग्निः पुत्रश्चास्मिलोके बहनो भवतीति विद्यात् ॥ ४ ॥
युगपत्प्राप्तौ परामृद्धिं वदन्ति ॥ ५ ॥
यदि सर्वे अग्नयो युगपच्छरीरं प्राप्नुयुस्तदाहिताग्नेर्विशिष्टस्थाने श्रत्युत्कृष्टामृद्धिं वदन्ति ब्रह्मवादिनः पुत्राणाञ्च श्रस्मिँलोके पराम्टद्धिं वदन्ति ॥ ५ ॥
तन्दह्यमानमनुमन्त्रयते प्रेहि प्रेहि पथिभिः पूयैभिरिति समानं ॥ ६ ॥
तंग्रहणन्तं प्रति कर्मान्तरमप्यस्तीति ज्ञापनार्थं । तेन प्रैषन्दत्वा सिग्वातादिलालिकं कुर्यात् दह्यमानं प्रेतमनुमन्त्रयते । प्रेहि
For Private and Personal Use Only
Page #303
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४
याश्वलायनीये
[४. ४.६]
प्रेहि पथिभिः पूरिति समानं प्रागुतनानुद्रवणेन प्रेहि प्रेहि पथिभिरिति पञ्चानां बतीयमुद्धरेत् मैनमग्ने विदहो इति षट, पूषा त्वेतच्यावयतु प्रविद्वानिति चतस्त्र, उपसर्प चतस्रः, सोम एकेभ्य इति पञ्च, उरूणसावसु पेति चतुर्विंशति ऋचः अनुट्रवण उक्ताः अत्रापि तावतोभिरनुमन्त्र यतेत्यर्थः ॥ ६ ॥
स एवंविदा दह्यमानः सहैव धूमेन स्वर्गलोकमतीति ह विज्ञायते ॥७॥
प्रशंसेयं। सा च विदुषा कर्म कर्त्तव्यमिति ज्ञापयितुं। न्या'यविदश्च ज्ञात्वा चानुष्ठानमित्याहुः ॥ ७ ॥
उत्तरपुरस्तादाहवनीयस्य जानुमात्रङ्गत खात्वा वकांशीपालमित्यवधापयेत्तता ह वा एष निष्कम्य सहैव धुमेन स्वर्ग लोकमेतीति ह विज्ञायते॥८॥
जानुमात्रे गर्ने एतावत्कालमातिवाहिकं शरीरमास्थायाहितानिः संस्कारं प्रतीक्षते ततोऽस्मिल्लोके दग्धः सन् अवटानिष्कम्य धूमेन मह स्वर्गमेतीति श्रूयते ॥ ८ ॥
इमे जीवा वि मृतैरावसन्निति सव्याहतो व्रजन्त्यनवेक्ष्यमाणाः ॥६॥
अथ दूममियचं की जपित्वा ततः सर्व सव्यावृतो भूत्वा गच्छेयुः पृष्ठतोनीक्षमाणाः॥८॥
For Private and Personal Use Only
Page #304
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[8. ४. १२]
ग्रह्यसूत्रे।
२१५
यत्रोदकमवहद्भवति. तत्प्राप्य सकृदन्मज्यैकाञ्जलिमुत्सृज्य तस्य गोत्रं नाम च गृहीत्वोत्तोयान्यानि वासांसि परिधाय सकृदेनान्यापीयोदग्दशानि विसृज्यासतानक्षत्रदर्शनात्॥१०॥
ततो यत्रोदकमवहत् स्थिरम्भवति तत्प्रतिगच्छन्ति। तत्प्राप्य मनिमज्जन्ति सकृदवगाहन्त इत्यर्थः। तत एकाञ्जलिं उत्सजन्ति समानोदकाः, सर्व एककमजलिमुत्सृजेयुरित्यर्थः। पुरुषाः स्त्रियश्च। तस्य गोवन्नाम ग्टहीत्वा प्रेतस्य गोचं नाम च ग्टहीत्वा काश्यपगोत्र देवदत्त एतत्ते उदकमित्येवमुक्का सिञ्चन्ति दक्षिणामुखाः। श्रयुग्मा दक्षिणामुखा इति स्मृतेः। निनयनदेशस्तु मतितोऽवगन्तव्यः । तत उदकादुत्तीर्यान्यानि वासांसि परिदध्युः । ततः सकृदाईणि पीडयन्ति अभ्यास न कार्यः। तत उदगग्राणि वागांसि विसृजन्ति शोषणार्थ। ततस्तत्रैवासते अानक्षत्रदर्शनात् । ततो नक्षत्रेषु दृश्यमानेषु ग्रहं प्रविशेयः सर्वेऽमात्याः ॥ १० ॥
आदित्यस्य वादृश्यमाने प्रविशेयुः ॥११॥ श्रादित्यस्य वा दृश्यमाने कस्मिंश्चिन्मण्डले रमिवर्जिते प्रविशेरन् । अस्मिन् पक्षे श्रामण्डलदर्शनादासते ॥ ११॥
कनिष्ठप्रथमा ज्येष्ठजघन्याः॥१२॥
प्रविशेञ्जः। उभयचनमानुपूर्वी सिध्यर्थं ॥ १२ ॥
For Private and Personal Use Only
Page #305
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२१६
www.kobatirth.org
व्यश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
१७]
प्राप्यागारमश्मानमभिङ्गोमयमक्षतां* स्तैलमप उप
[8. 8.
स्पृशन्ति ॥ १३ ॥
गृहं प्राप्याश्मादीनुपस्पृशन्ति ततः प्रविशेरन् ॥ १३॥ नैतस्यां राज्यामन्नम्पचेरन् ॥ १४ ॥
एतस्यां रात्र्यां अन्नन्न पचेरनमात्याः ॥ ९४ ॥ क्रीतेोत्पन्नेन वा वत्र्त्तेरन् ॥ १५ ॥
क्रीतेन वा उत्पन्नेन वा वर्त्तेरन् । केचिदेतत्सूत्रं न पठन्ति ।
॥ १५ ॥
चिराचमक्षारलवणाशिनः स्युः ॥ १६ ॥
सर्वेऽमात्याः ॥ १६ ॥
दादशराच वा महागुरुषु दानाध्ययने वर्जयेरन् ।
11 2011
मातापितरौ यश्चोपनीय कृत्स्नं वेदमध्यापयति एते महागुरवः । एतेषु मृतेषु द्वादशराचं वा दानाध्ययने वर्जयेरन् । दशाहं वेति वक्ष्यमाणेन सह विकल्पः । नात्रा शौचं विधीयते । श्रपि तु दानाध्ययनवर्जनमात्रं । श्रशोचन्तु स्मृत्युक्तन्द्रष्टव्यन्दशाचं शावमाशैौचमित्यादि ॥ १७ ॥
* तिलानिति मुद्रितपु० तथा का० पु० पाठः ।
For Private and Personal Use Only
Page #306
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
[ ४. ४.२३ ।
ह्यसूत्रे ।
दशाहं सपिण्डेषु ॥ १८ ॥
मृतेषु दानाध्ययने वर्जयेरन्निति सर्वत्र सम्बन्धनीयं ॥ १८ ॥
www.kobatirth.org
दशाहमेव ॥ २० ॥
Acharya Shri Kailassagarsuri Gyanmandir
गुरौ चासपिण्डे ॥ १८ ॥
उपनीय कृत्स्नवेदाध्यापके गुरावसपिण्डेऽपि दशाचं द्वादशाहं वेति पूर्वेण मह विकल्पः । मातापित्रोस्तु सपिण्डत्वाद्दशाहं दादशाहं वा विकल्पः ॥ १८ ॥
प्रत्तासु च स्त्रीषु ॥ २० ॥
चिरात्रमितरेष्ठाचार्येषु ॥ २१ ॥
एकदेशाध्यापके ष्वित्यर्थः ॥ २१ ॥
त्रिराचमेव ॥ २३ ॥
2 F
ज्ञाता चासपिण्डे ॥ २२ ॥
चिराचमेव समानोदक इत्यर्थः । सपिण्डतातु पुरुषे सप्तमे विनिवर्त्तते । समानोदकभावस्तु जन्मनाम्नोरवेदने ॥ २२ ॥
प्रत्तासु च स्त्रीषु ॥ २३ ॥
२१७
For Private and Personal Use Only
Page #307
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२१८
www.kobatirth.org
त्रिरात्रमेव ॥ २४ ॥
वलायनो
Acharya Shri Kailassagarsuri Gyanmandir
अदन्तजाते ॥ २४ ॥
अपरिजाते च ॥ २५ ॥
अपरिजातेो नाम श्रसम्पूर्ण गर्भः तत्र च त्रिराचमेव ॥ २५ ॥ एकाक्षं सब्रह्मचारिणि ॥ २६ ॥
सहाध्यायी सब्रह्मचारी तस्मिन् मृते एकाचं वर्जयेत् ॥ २६ ॥
[8. ४.२७]
समानग्रामीये च श्राचिये ॥ २७ ॥
॥ ४ ॥
समानग्रामवासिनि च श्रोत्रिये मृते एकाचं वर्जयेत् । श्रनाशौचनिमित्तेषु गुर्वादिषु श्रोत्रियपर्यन्तेषु मृतेष्वध्ययनमात्रं वर्ज - यितव्यं न दानमित्युपदेशः । श्रचान्ये व्याचख्युः त्रिरात्रमक्षारलवपाशिनः स्युः । महागुरुषु तु द्वादशराचं वा अक्षारलवणाशिनः र्विकल्पः । दानाध्ययने वर्जयेरन्दशाचं मपिण्डेषु इत्यनेन प्रकरणे - नाशौचं विधीयते । * श्रशौचादिसंक्षेपः । तेन स्मृतेराशौचविस्तारा विज्ञेय इति ।
-
धर्मशास्त्रेषु दाह विहिता चोदकक्रिया । येषान्तेषान्तु सर्वेषां दाहकर्मेति साधितं ॥ तत्र त्वनाहिताग्न्यादेर्विशेषो वच्यतेऽधुना ।
* इत्याशौचसंक्षेपः इति का० पु० पाठः ।
For Private and Personal Use Only
Page #308
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[8.8. Ro]
द्विगुल्फं बर्हिराज्यञ्चेत्येवमन्तं समम्भवेत् ॥ नास्यानुस्तरणी कार्य पात्राणां योजनं तथा । पृषदाज्यन्तथा चार्थादिति गृह्मविदां मतं ॥ नानाहिताग्नेः पात्राच्यो विद्यत इति बौधायनः ।
|
तान्दिशन्तु नयेदग्निं प्रेतञ्चापि ततः परं । अयुजो मिथुना वृद्धाः पीठचक्रेण वा नयेत् ॥ प्रेतस्य पृष्ठताऽमात्या ईयुः पूर्ववदेव च । भूमिभागन्ततः प्राप्य कर्त्ता प्रोक्षति पूर्ववत् ॥ ग्टह्येणानाहिताग्निन्तु दहेत्पत्नीञ्च पूर्ववत् । कपालाग्निर्दहेदन्यमुपनीतं तथा परं ॥ प्राक् तृपनयनात् प्रेतं लौकिकाग्निर्दहेन्नरं । अग्निवर्णं कपालन्तु तवा तत्र विनिक्षिपेत् ॥ करीषादिततेायेोऽग्नेजीतः स तु कपालजः । उद्धतान्ते निधायोऽग्निर्देशे वत्तरपश्चिमे || तथा शास्त्रान्तरे दृष्टेः प्रणीताः प्रणयेत्ततः । खाते हिरण्यशकल न्तिलांश्चापि विनिचिपेत् ॥ तन्त्रन्नेति पूरैवेोक्तमिनचित्यादिपूर्ववत् । पत्त्युत्थापनपर्यन्तं धनुरन्तमथापि वा ॥ ततो हिरण्यशकलैः छिद्राण्यपिदधाति वै । घृतमित्रांस्तिलांचापि किरेत् प्रेतकलेवरे || श्रथेममने चमसं पूर्णपात्रानुमन्त्रणं । सत्र्यं जानु निपात्याथ चतस्रोऽग्नौ जुहोति वै ॥
2 F 2
For Private and Personal Use Only
२१८
Page #309
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२२०
www.kobatirth.org
आश्वलायनी ये
Acharya Shri Kailassagarsuri Gyanmandir
[ ४. ५.१]
तथाभूतश्च जुहुयात्पञ्चमीं हृदये ततः । सिम्बातादि ततः कुर्यात्ततोऽर्थं प्राप्तमञ्चितं ॥ ततः प्रज्वालयेदग्निं प्रैषो नात्र भवेदिति । तं दद्यमानमित्यादि सर्वं पूर्ववदेव तु ॥ अस्थिसञ्चयनादेस्तु सर्वसाम्यान्न कथ्यते ॥ २७॥
इति चतुर्थे चतुर्थी कण्डिका ॥ ● ॥
सञ्चयनमूर्ध्वं दशम्याः कृष्णपक्षस्यायुजाखेकनक्षत्रे ॥ १ ॥
सञ्चीयन्तेस्थोनि येन कर्मणा तत्मञ्चयनं । कृष्णपक्षस्य दशम्या ऊर्ध्वमयुजासु तिथिषु एकादशी त्रयोदशी पञ्चदशीत्यासु । एकनक्षत्रे येन नाम्ना एकमेव नक्षत्रमभिधीयते तन्नामके नक्षत्र इत्यर्थः । श्राषाढादयं फल्गुनीदयं प्रोष्ठपदादयमिति षड्भ्योऽन्यत्र नक्षत्रे कर्तव्यमित्यर्थः । अन्तर्दशा हे श्रतीते वा दशाहे कृष्णपक्षागमनमात्रइङ्कार्यं नातीत एव दशाह इति नियमः । श्रतीते दशाह दूत्ययं पक्षः मंत्रत्सरे सपिण्डीकरणपक्षे एवेोपपद्यते द्वादशाहे सपिण्डीकरणपचे तु नोपपद्यते सपिण्डीकृतस्य प्रेतस्य पृथक्पिण्डे नियोजनस्य प्रतिषेधात् । यः सपिण्डीकृतं प्रेतं पृथक्पिण्डे नियोजयेत् ।
For Private and Personal Use Only
Page #310
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४.५. 8]
गृह्यसूत्रे ।
विधिन्नस्तेन भवति पितहा चोपजायत इति शातातपः । सञ्चित्यैकाद्दिष्टं विधीयते श्राद्धमस्मै दद्युरिति । तस्मात्तस्मिन् पक्षे द्वितीयेऽहनि चतुर्थेऽहनीत्यादिकालो द्रष्टव्यः ॥ १ ॥
२२१
अलक्षणे कुम्भे पुमांसमलक्षणायां स्त्रियमयुजामिथुनाः प्रवयसः ॥ २ ॥
श्रमङ्गले कुम्भे पुमांसं सञ्चिनुयुः । स्तनरहितः कुम्भः । श्रलक्षणायां कुंभ्यां स्त्रियं मञ्चिनुयुः । स्तनवती कुम्भी । अयुज इत्यादि पूर्व - वत् ॥ २ ॥
क्षीरोदकेन शमीशाखया चिःप्रसव्यमायतनं * परिव्रजन् प्राक्षति शीतिके शीतिकावतीति ॥ ३ ॥
क्षीरमिश्रोदकेन कती प्रोक्षति मन्त्रावृत्तिरुका शेषं व्याख्यातं ॥ ३ ॥
अङ्गुष्ठापकनिष्ठिकाभ्यामेकैकमस्थ्यसंहादयन्तोऽवदभ्यः पादौ पूर्व शिर उत्तरं ॥ ४ ॥
कती प्रोक्षति सञ्चेतारोऽङ्गुष्ठोपकनिष्ठिकाभ्यामेकैकमस्थि ग्टहोत्वाऽसंड्रादयन्तः शब्दो यथा न स्यात्तथा कुम्भेऽवदभ्यः । पादा पूर्वमवदभ्यः शिर उत्तरमवदभ्यः । उभयवचनमानुपूर्वी सिध्यर्थं ॥ ४ ॥ * व्यायतनमिति मुद्रितपु० नास्ति ।
For Private and Personal Use Only
Page #311
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
याश्वलायनीये
[8. ५.८]
सुसञ्चितं सञ्चित्य पवनेन सम्पूय यच सर्वत श्रापो नाभिः स्यन्देरन्नन्या वर्षीभ्यस्तच गत्तेऽवदध्युरुपसर्प मातरं भूमिमेतामिति ॥५॥
शिरःपर्यन्तं कुम्भेऽवधाय ततो भस्म शूर्पण संशोध्य सूक्ष्मान्यस्थोनि शिरस उपरि सञ्चित्य ततोऽभित अाकाशं इत्यादिलक्षणयुक्त देशे गत्तै खात्वा यत्र गर्ने सर्वतोऽपि दिग्भ्योऽधस्तिर्यक् चापान निय्यन्देरन् वर्षाभ्योऽन्यास्तस्मिन् गर्ने कुम्भमवदध्युः उपेत्यचा मन्त्र कती ब्रूयात् । उत्तरांश्च मन्त्रान् कत्र्तव ब्रूयात् ॥ ५ ॥
उत्तरया पासूनवकिरेत् ॥ ६॥
ऊच खेत्येतया पासुन् प्रक्षिपेत् अवटे । यथा कुम्भं आननपर्यन्तं निमग्नो भवति ॥ ६ ॥
अवकीर्योत्तरां ॥७॥
अवकीर्ण गर्ने कुम्भाननपर्यन्ते तत ऊर्ध्वञ्च मा नेत्येतां जपेत् । अवकीर्यवचनं पांसुप्रक्षेपो न धर्ममात्र कार्यापि तु कुम्भाननपर्यन्तं गर्तपूरणायालं कर्त्तव्य इत्येवमर्थं ॥ ७ ॥
उत्ते स्तम्नामीति कपालेनापिधायाथानवेक्षं प्रत्याव्रज्याप उपस्पृश्य श्राइमस्मै दधुः ॥८॥ ॥५॥
For Private and Personal Use Only
Page #312
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. ६.२]
ग्रह्यसूत्रे।
२२३
तत उत्तर इत्यचा घटादिकपालेन कुम्भमपिधाय ततो गर्तस्यार्थशाप्तं पूरणकरोति यथा कुम्भो न दृश्यते। कर्मान्तरास्तित्वज्ञापनार्थादथशब्दादयमों लब्धः। ततो न वेतं पृष्ठतो नोक्षमाणः प्रत्याव्रजन्ति । ततोऽप उपस्पृश्य स्नात्वेत्यर्थः । ततोस्मिन्नहनि श्राद्धं अस्मै प्रेताय केवलाय दारे कोद्दिष्ट विधानेन ॥ ८ ॥
इति चतुर्थे पञ्चमी कण्डिका ॥ • ॥
गुरुणाभिमृता अन्यतावाऽपक्षीयमाणा अमावास्यायां शान्तिकर्म कुर्वोरन॥१॥
गुरुणा अभिमृताः गुरुर्येषां मृतः अन्यतो वा पुत्रपशाहिरण्यादिभिरपक्षीयमाणाः सन्तोऽमावास्थायां शान्तिकर्मनाम कुर्युः । तत्र मन्त्रवती क्रियां ज्येष्ठः करोति इतरे पासते ।। १ ।।
पुरोदयादग्निं सहभस्मानं सहायतनं दक्षिणा ह. रेयुः क्रव्यादमग्निं प्रहिणोमि दूरमित्यर्द्धर्चन ॥२॥
प्रागादित्योदयादग्निं सहभस्मानमायतनेन सह दक्षिणस्यां
For Private and Personal Use Only
Page #313
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४
धाश्वलायनीये
[१. ६. ४]
दिशि हरेयुः दक्षिण दिशं प्रति न येयुरित्यर्थः । क्रव्यादमग्निमित्यर्धन पचनामेरेवायमुत्सर्गः । ग्राह्यस्ये त्ट भ्युपगम्यमानेतिप्रसङ्गः। त्रेताग्नीनामपि प्रसज्येत । अथ तेषां यावज्जीवं धार्यत्वादत्मीनोपपद्यते। तदत्रापि समानं। औपासनोऽपि यावज्जीवं धार्यएव पाणिग्रहणादिग्ह्यं परिचरेदिति वचनात्। तस्मात्यचनस्येति सिद्धं। श्रायतनशब्देन अधिश्रयणार्थी मेखलादय उच्यन्ते ॥ २ ॥
तं चतुष्पथे न्यप्य यत्र वा त्रिः प्रसव्यं परियन्ति सव्यैः पाणिभिः सव्यानुरूनानानाः॥३॥
अथ तमग्निं चतुष्पथे प्रक्षिप्य यत्र वा अदक्षिणस्यां वा अचतुष्पथे वा न्युष्य अथ तमग्निमप्रदक्षिणन्त्रिः परियन्ति मव्यैः पाणिभिः सव्यानूरूनानाना तायमानाः ॥ ३ ॥
अथानवेक्षं प्रत्याव्रज्याप उपस्पृश्य केशश्मश्रुलोमनखानि वापयित्वोपकल्पयोरन्नवान्मणिकान् कुम्भानाचमनीयांश्च शमीसुमनामालिनः शमीमयमिध शमीमय्यावरणी परिधींश्चानडुहङ्गोमयञ्चमं च नवनीतमश्मानं च यावत्योयुवतयस्तावन्ति कुशपिञ्चूलानि ॥४॥
अथानवेहं पृष्ठतोनीक्षमाणाः प्रत्याव्रजन्ति । अथ शब्द ऊर्वाइननस्य प्रत्याब्रजनाङ्गत्वाशंकानिवृत्त्यर्थः । ततः सर्वे स्नान्ति । ततः
For Private and Personal Use Only
Page #314
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
2 G
Acharya Shri Kailassagarsuri Gyanmandir
[8.8]
गृह्यसूत्रे |
सर्वे केशादीन् वापयन्ति । पुनरपि स्मृतिप्राप्तं स्नानङ्कुर्युः । ततो वक्ष्यमाणान्युपकल्पयोरन् । शब्बापश्छान्दसः । उपकल्पनविधानात्पुराणानामुत्सर्गः । श्रनुकोपयोगानां यथार्थमुपयोगः कार्यः । मणि नाम जलधारणार्थे भाण्ड विशेषः । कुम्भा उकाः । श्राचमनीया नाम श्राचमनसाधना उदञ्चनकम ण्डलुप्रभृतयः । शमोसुमनोमालिनः शमीपुष्पमालिनः । मणिकादीन् स्त्रीन्नवानुपकल्पयेयुः । शमीसुमनोमालिन इति मणिकादेर्विशेषणमित्येके । कर्तृणां विशेषणमित्यन्ये । शमोमयमिध्म मुपकल्पयेयुः । प्राकृतस्यायं विकारः। शमोमय्यावरणी चोपकल्पयेत् । अरणी इत्येतावत्युच्य - माने एकेन वाक्येन द्रव्यचोदना गुणचोदना च विधातुन्न शक्यत इति कृत्वा शमीमयग्रहणं नैवाधिक्रियते । अरणी पूर्वा विधीयते । अतः पुनः शमीमयग्रहणं कृतं परिधींश्चोपकल्पयेरन् । किमर्थमिदमिति न विद्मः । द्रव्यचोदना तावन्न कार्य । दूमाबर्हिषोश्च सन्नहनमिति स्थालीपाके इध्मसन्नहनस्य दर्शपूर्णमामातिदेशोऽस्ति । इतरेषाञ्च स्थालीपाकातिदेशेोऽस्ति । पाकयज्ञानामेतत्तन्त्रमिति दर्शपूर्णमासयोश्च परिधयो विहिताः । एकविंशतिमि दारूणि भवन्तीति मन्त्रलिङ्गाच्च । एकविंशतिधासभरामीति । अथ परिधीन् परिदधाति रचसामपहत्ये इत्यर्थवादाच्च । तस्मादतिदेशादेव सिध्येयुः । शमोमयत्वसिध्यर्थमिति चेत् । तदपि न । दूस्तावच्छ मोमयोऽत्र विहितः । दर्शपूर्णमासयोश्चेपरिधीनामेकद्रव्यत्वं दृष्टं । पालाशः खादिरो वेभ इति बोधायनः । तत्र चे ग्रहणेनैकविंशतेर्ग्रहणमेकविंशतिमिमदारुणीति विधिवाक्ये
For Private and Personal Use Only
२२५
Page #315
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२६
आश्वलायनीये
[8. 4. 8].
श्रवणात् । वृक्षान्तरानुक्तेश्च । श्रत्र चेाग्रहणेन परिधिग्रहणे सति परिधयोऽपि शमीमया एव भवन्ति । ममया चावश्यमतिदेष्टब्यैष । इतरथा सन्नहनमात्रातिदेशेन श्ररनिमाचत्वपालाशत्वादयोऽपि गुणा न स्युरिय्यन्ते च । तर्हि सर्वसामभ्याधानं प्राप्नोतीति शङ्का म कार्य । पञ्चदशेम दारूण्यभ्यादधातीति श्रुतेः । इतरेषां च चेतावद्विनियोगः कार्यः । तत्र केचित्परिहरन्ति । गुणचोदनैवेयं वा च ज्ञापनार्थं । अन्यत्रे परिधीनान्नानावृक्षत्वं कार्यमिति । रचो हननार्थचावश्यं परिधातव्या एवेति । चशब्दः शमोमयत्वसमुच्चथार्थः । उपकल्पनसमुच्चयार्थत्वे सति सर्वत्र चशब्दं कुर्यात् । एवन्ते परिहृतवन्तः । तदयुक्तमित्यन्ये । श्रस्मद्वास्ते मग्रहणेन पञ्चदशदारुकस्य ग्रहणं दृष्टं । प्राचीनावीतीमुपसमाधाय दूमभिचार्थेति च एकविंशतिवादिनाप्युभयत्र पञ्चदशत्वमभ्युपगम्यत एव । तत्र स्वशास्वदर्शनसामान्यादिमाबर्हिषाश्च मन्नहनमित्य - चापि पञ्चदशदारुकस्यैव ग्रहणं । पञ्चदशदारुकस्य सतः सन्नदनाद्यतिदेशेन प्राप्यते । यथा शस्त्रेष्वेव त्रिकाणामभिहिङ्कार इत्यत्र शास्त्रान्तरे होत्रकशब्दस्य सप्तसु त्रिषु वा दृष्टत्वेऽपि अस्माच्छास्त्रे मुख्यवर्जितेषु दृष्ट इति कृत्वा द्वादशापि गृह्यन्ते । स्वशास्त्रदर्शनसामान्यादेवमिहापि स्वशास्त्रदर्शनसामान्यात्पञ्चदशदारुकस्य ग्रहणं । एवञ्च कृत्वा प्रकृतौ पार्वणे परिधयोनैव सम्भवन्ति । तदतिदेशादितरेष्वपि पाकयज्ञेषु नैव सम्भवन्ति । प्रकृतौ परिध्यादीनामाचार्येण विनियोगानुक्तेश्च पञ्चदशदारुकस्यैव ग्रहणं । श्रथेोच्यते । एकविंशतिधा सम्भरामीति सन्नचनमन्त्रे सङ्ख्या श्रूयते । मन्त्रश्चातिदेशा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
-
Page #316
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२७
[७. ६.४]
महासूत्रे। त्याकयजेवपि भवति । पञ्चदशकाष्ठत्वे लिङ्गानुपपत्तिः । म चोहः कत्तुं शक्यः । न प्रशतावहो विद्यत इति न्यायादिति । तदयुक्त । नास्थ मन्त्रस्य स्थालोपाकः प्रकृतिः किन्तईि दर्शपूर्णमामौ तस्मादत्रास्योह एव कार्यः । अन्ये तु मन्त्रं नैवेच्छन्ति । अपि चेनपरिधीनां नानावृक्षत्वमपि दर्शपूर्णमामयोर्भगवतापस्तम्बेनातं । यत्तूतं रोहननार्थे परिधातव्या इति तदप्ययुक्त पूर्णपात्रेणैव रक्षोहननस्य छतत्वात् । न चात्र प्रणयनस्य हविःश्रपणार्थमुपपद्यते। श्राज्यहोमत्वेऽपि दहनकर्मणि प्रणयनदर्शनात्। अपः प्रणयति पापो वै रक्षोन्नो रक्षमामपहत्यै इति श्रूतेः रोहमनार्थत्वं यदुपादीयते तच्चेत् कार्यमन्येन कृतं किमिति तदुपादीयते रक्षोहननञ्च परिधिकार्य पूर्णपात्रेणैव कृतमिति न परिधय उपादेयाः । अतः सर्वत्र पञ्चदमदारक एवेन इति सिद्धं । अनेनैव चाभिप्रायेणाचार्योऽपि पार्वणे परिध्यादीनां विनियोगमनुक्तात्वात् । बझ्चानां समाचारश्च सर्वत्रैवमेव। .पारम्पर्यापदेशश्चैवमेव। अनेन तु वचनेन परिधयः अपूर्वाः सगुणा विधीयन्ते। तेनात्राप्यूर्ध्वसमिधा अनुयाजसमिच न कार्या विध्यभावात्। नन्वनिदेशप्राप्तेन पूर्णपात्रेणैव अत्र रचोहननस्य कृतत्वात् परिधिविधाननोपपद्यते इत्याशङ्का न कार्या। नत्र परिधिविधानस्थानेनैव कार्येण भाव्यमित्यत्र किचन प्रमाणमस्ति । विधिभेदात्तस्य कार्यस्थेहान्येन कृतत्वाच्च का. धान्तरं कल्पनीयमित्यलमतिविस्तरेण। श्रानडुङ्गोमयं चर्म चोपकल्पयेयुः। नवनीतञ्च अस्मानञ्च यावत्यो युवतयः स्वग्टहे तावन्ति कुमपिञ्चूलानि चोपकल्पयेयुः ॥ ४ ॥
* अशुद्धमनुमीयते ।
2 62
For Private and Personal Use Only
Page #317
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२७
[8.4.0]
अग्निवेलायामग्निं जनयेदिहैवायमितरो जातवेदा
इत्यर्धर्चेन ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
काश्वलायनीये
अथाग्निहोत्रविहरणकाले अपराद्धे शमीमयीभ्यामरणीभ्यामग्निं मन्ययेत् अर्धर्चेन । श्रयञ्चानिः पचनो भवति ॥ ५ ॥
तन्दीपयमाना आसत आशान्तराचादायुष्मतां कथाः कीर्त्तयन्ती माङ्गल्यानीतिहासपुराणानीत्याख्यापयमानाः ॥ ६ ॥
तं ग्रहणं मन्त्रस्योत्तराङ्गत्वाशङ्कानिवृत्त्यर्थं । श्रयुताङ्कुलवृद्धानामन्येषाञ्च कथाः कीर्त्तयन्त इतिहामादीनि माङ्गख्यानि ब्रुवन्तः मथितमग्निन्दोपयमानाः गृहाद्वहिरेवासते श्रशान्त रात्रान्निशि यस्मिन् काले तृष्णीमासते जनास्तच्छान्तराचं ॥ ६ ॥
उपरतेषु शब्देषु सम्प्रविष्टेषु वा गृहन्निवेशनं वा दक्षिणद्दारपक्षात्प्रक्रम्याविच्छिन्नामुदकधारां हरेतन्तुन्तन्वनुजसेोभानुमन्विहीत्योत्तरस्मात्॥ ७ ॥
ततो यदा न शब्दाः क्वचिदुच्चरन्ति तदा । उत्तरविवचार्थमनुवादोऽयं । सम्प्रविष्टेषु वा श्रमात्येषु गृहन्निवेशनं वा । किमुक्तं भवति । शान्तरात्रात्प्रागपि यद्यमात्या ग्टहन्निवेशनं वा प्रवेष्टुं काम
For Private and Personal Use Only
Page #318
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. ६.६]
एमसूत्रे।
२२६
यन्ते तदा वातेषु प्रविष्टेषु । एवं शान्तरात्रेण सह विकल्पः । निवेशनशब्देनात्र संवेशनमुच्यते । शयनस्थानमित्यर्थः । उपसर्गव्यत्ययो द्रष्टव्यः । उकञ्च नैरुक्कैः। निरित्येष समित्येतस्य स्थान इति । तदत्रापि । अनयोरन्यतरे काले कती दक्षिणात् द्वारपक्षादारभ्य अाउत्तरस्माद्दारपक्षात्मन्त तामुदकधारी सिञ्चत् । तन्तुमित्यूचा ॥
अथामिमुपसमाधाय पश्चादस्यानडुहञ्चमीस्तीर्य प्राग्ग्रीवमुत्तरलोमः तस्मिन्नमात्यानारोहयेदारोहतायुर्जरसं वृणाना इति ॥८॥
अथ शब्दास्मिन् कालेऽग्न्यन्तरमोपासनमुपसमादध्यादिति ज्ञा. पनार्थ। ततः पश्चादस्यानडुहं चास्तीर्यत्यादिव्याख्यातं । ततश्चर्मएयमात्यानारोहयेदारोहतेत्यूचा। कढवजं ग्रहाः सर्वे पुमांसः स्त्रियश्चामात्या इत्युच्यन्ते ॥ ८ ॥
इमं जीवेभ्यः परिधिं दधामीति परिधिं परिदध्यात् ॥६॥
प्राज्यमंस्कारान्तं कृत्वा इममित्युचानः पश्चात्परिधिं परिदध्यात्। ततो दक्षिणतस्तूष्णोन्तत उत्तरतस्तूष्णीमेव। परिधिमित्येकवचनादाद्यस्यैव समन्त्रकत्वमितरौ वषीं ॥ ८ ॥
For Private and Personal Use Only
Page #319
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३.
छावलायनोये
[. ६.१२] अन्तर्मुत्युन्दधतां *पर्वतेनेत्यश्मानमित्युत्तरतामेकत्वा परं मृत्यो अनुपरे हि पन्थामिति चतसृभिः प्रत्यूचं हुत्वा यथाहान्यनुपूर्व भवन्तीत्यमात्यानीक्षेत ॥१०॥
· अथ अन्तर्म युमिति पादेन अश्मानमुत्तरतोर्निदधाति ऋचं पादग्रहणे इत्यत्र पादशब्दो मूल वाचो। यथा पादः पदिति। तेनाच पादमात्रस्य ग्रहणं न मृचः। तत श्राज्यभागान्तं कृत्वा परं मृत्यो इति चप्तमृभिः प्रत्यूचं व्याख्यातं। तथा हुत्वा यत्यूचामा - त्यानीक्षेत ॥ १० ॥
युवतयः पृथक पाणिभ्यां दर्भतरुणकैनवनीतेनाङ्गुष्ठोपकनिष्ठिकाभ्यामक्षिणी भाज्यपराच्योविसजेयुः ॥ ११ ॥ __ अमात्येषु या युवतयः स्त्रियः ता दर्भतरुणकैनवनीतं ग्टहीत्वा तेनाङ्गष्ठोपकनिष्ठिकाभ्यां पाणिभ्यां अक्षिणो अञ्जते । पृथक्पाणिभ्यामिति वचनं पृथक् पृथक् यगपदेवाजीरन्। न पर्यायेलेत्येवमर्थं । तेन द्वित्वं कुशपिलानां नास्त्येव । ततोऽनवेक्षमाणाः पृष्ठतोविसृजेयुः कुशपिलानि ॥ ११ ॥ इमा नारीरविधवाःसुपत्नीरित्यञ्जाना ईक्षेत॥१२॥ इमा इत्युचा का अञ्जाना युवतीरीत ॥ १२ ॥
* मुद्रितपु० बम्मानमिति उत्तरतः पश्चात् पाठः ।
For Private and Personal Use Only
Page #320
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[०.६.१४]
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यसूत्रे ।
अश्मन्वतीरीयते संरभध्वमित्यण्मानङ्कत्ती प्रथमेा
भिमृशेत् ॥ १३ ॥
२३१
तत एतयाश्मानं कर्त्ती पूर्वमभिमृशेत् । प्रथमवचनात्पश्चादितरेभिमृशेत् तृष्णीं ॥ १३ ॥
श्रथापराजितायान्दिश्यवस्थायाग्निनामडुहेन गोमयेन चाविच्छिन्नया चोदकधारयापोहिष्ठा मयोभुव इति तृचेन परीमेगामनेषतेति परिक्रामत्सु जपेत् ॥ १४ ॥
श्रग्निनानडुहेन गोम ेन चाविच्छिन्नया चोदकधारयापोहिष्ठेति ढचेन मिच्यमानयाऽमात्येषु औपासनाग्निं परियत्सु तस्मिन् काले अपराजितायां दिशि स्थित्वा कर्त्ता परीम इत्यृचं जपेत् ॥ ९४ ॥
पिङ्गलानङ्घान् परिणेयः स्यादित्युदाहरन्ति ॥ १५ ॥
एवं गुणयुक्तानान् परिणतव्यः । श्रथ स्विष्टकृदादि समापयेत्। उत्तरत्राथशब्दात् ॥ १५ ॥
अथेोपविशन्ति यत्राभिरंस्यमाना भवत्य इतेन वाससा प्रच्छाद्य ॥ १६ ॥
For Private and Personal Use Only
Page #321
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
याश्वलायमीये
[४. ६. १८
अथोपविशन्ति यत्राभिरंस्यमाना भवन्ति योदेशोभीष्टस्तत्राहतेन वासमा प्रछाद्योपविशन्ति ॥ १६ ॥
आसतेऽस्वपन्त आदयात् ॥ १७॥
तत्रैव ा उदयादस्वपन्त श्रामते ॥ १७ ॥
उदित आदित्ये सोयाणि स्वस्त्ययनानि च जपित्वाऽन्नं संस्कृत्याऽपनः शोशुचदघमिति प्रत्यूचं हुत्वा ब्राह्मणान भोजयित्वा स्वस्त्ययनं वाचयोत गाः कसोउहतं वासश्च दक्षिणा ॥ १८॥ ॥६॥
.. ततः उदित प्रादित्ये मार्याणि वस्त्ययनानि च व्याख्यातानि जपित्वा अन्नं संस्कृत्येति वचनमाज्यभागान्तं कृत्वा तत एवान्नात् अपनः शोशुचदघमिति होमः कार्य इत्येवमर्थ। प्रत्यूचं व्याख्यातं। तथा हुवा। अन्नस्य तु धानावत्संस्कारः । ततो होमशेषं समाप्य तत एवान्नात् ब्राह्मणान् भोजयित्वा वस्त्ययनं वाचयीत । ततो गौः कंसोऽहतं वास इति त्रीणि भुक्तवद्भ्यो दक्षिणं दद्यात् । ओदयादित्येव सिद्धे उदित आदित्य इति वचनमध्यापनकालेपि मौर्याणि दिवैवाध्येतव्यानि । न कदाचिद्राची कर्तव्यानीत्येवमर्थं । तेन प्रत्यवरोहणे चेत् स्वपकमच्युदयाच्चेदित्यत्र चापरेधुरुदिते जप इति सिद्धं ॥ १८॥
इति चतुर्थे षष्ठी कण्डिका ॥०॥
For Private and Personal Use Only
Page #322
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४. ७.२]
गृह्यसूत्रे ।
अथातः पार्वणे हे काम्य आभ्युदयिक एकोद्दिष्टे
वा ॥ १ ॥
२३३
अथशब्दोऽधिकारार्थः । इत उत्तरं वच्यमाणे विधिः श्राद्धे वेदितव्य इति । श्रतः शब्दो हेत्वर्थः । यस्माच्छ्राद्धान्निःश्रेयसप्राप्तिः मूढैरपि च क्रियते तस्मादक्ष्याम इति । पार्वणमिति श्राद्धनाम । अन्वर्थमंज्ञा चेयं पर्वणि भवं पार्वणमिति । तथाप्येकस्मिन्नेव पर्वणि भवति । श्रमावास्यायां । नोभयोः पर्वणः । कुतः । पिण्ड पिढयज्ञेन सह व्यतिषङ्गदर्शनात् । स्मृतेश्च । विप्रश्चन्द्रक्षयेग्निमानिति मनुः । श्रमावास्यायां पितृभ्य इति गौतमः । पितृनुद्दिश्य यद्दीयते ब्राह्मणेभ्यः श्रद्धया तच्छ्राद्धं । काम्यं श्राद्धं पञ्चम्यां पुत्रकामस्येत्यादि । वृद्धिपूर्त्तनिमित्तमाभ्युदयिकं । एकमेवाद्दिश्य यच्छ्राद्धं श्राद्धमस्मै दद्युः । एकादशाहे एकोद्दिष्टमित्यादि तदेकोद्दिष्टं । धर्मभेदात् पृथगुपदेशः । श्राद्धइत्येतावतैव सिद्धे पार्थणादि ग्रहणं धर्मभेदप्रदर्शनार्थं कर्त्तव्यताविध्यर्थञ्च। धर्मभेदमुपरिष्टाद्वच्यामः ॥ १ ॥
ब्राह्मणान् श्रुतशीलवृत्तसम्पन्नानेकेन वा काले ज्ञापितान् स्नातान् कृतपच्छाचानाचान्तानुदङ्मुखान् पितृवदुपवेश्यैकैकमेकैकस्य हो हो चींस्त्रीन्वा et फलभूयस्त्वं न त्वेवैकं सर्वषां ॥ २ ॥
ब्राह्मणग्रहणं क्षत्रियत्रैश्यादिनिवृत्त्यर्थं । श्रुतं स्वाध्यायः शोखं
2 ।।
For Private and Personal Use Only
Page #323
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३४
Acharya Shri Kailassagarsuri Gyanmandir
लायनीये
[ ४.७.२]
स्वभाव: शमदमादियुक्तत्वं क्रोधरागादिवर्जितत्वं च । तृप्तं विहितकरणं निषिद्धवर्जनं च । एतैस्त्रिभिर्गुणैर्युक्तानेकेन वा गुणेन युक्तानुपवेश्येत्यनेन सबन्धः । काले ज्ञापितान् स्मृत्युक्तनिमन्त्रएकाले निमन्त्रितानित्यर्थः । उक्तं च मनुना । पूर्वेद्युरपरेद्यवी श्राद्धकर्मण्युपस्थिते ।
निमन्त्रयीत त्र्यवरान् सम्यग्विप्रान् यथोदितानिति ॥ तेषाञ्चैते नियमा भवन्ति ।
निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत्सदा ।
नच छन्दांस्यधीयीत यस्य श्राद्धञ्च तद्भवेत् ॥ इति मनुः । स्नातानिति वचनं नियमेन स्नातान् भोजयेत् । केनचित्कारणेन स्नानाशक्तोऽन्नं भोजयेदित्येवमर्थं । अन्ये स्नातानिति समावृत्तानिति व्याचख्युः । अन्ये स्नानद्रव्यैः स्नातानिति तच्च स्नानं स्वेन द्रव्येण कारयितव्यमिति व्याचख्युः । प्रक्षाल्य पादौ पाणी चेत्याचमनाङ्गत्वेन विहितं पच्चीचं शुद्धपादस्यानित्यमिति ज्ञापनार्थं कृतपच्छीचवचनं । तेन शुद्धपादत्वेऽप्यत्र नियमेन पच्छाचं कार्यमित्यर्थः । श्रन्ये तु स्वयमेव तेषां पादान् प्रचालयेदित्येवमर्थमिति व्याचख्युः । श्रचान्तानिति कमङ्गमाचमनं विधीयते । तेन भोजनाङ्गं श्राद्धाङ्गञ्च दिराचमेयुः । एवं गुणविशिष्टानुदङ्मुखान् पितृनुपवेशयेत् । उदयखवचनं प्राङ्मुखत्वनिवृत्त्यर्थं । पिटवदिति वचनं ममैते पितर इत्येवं मनसा ध्यायन् उपवेशयेदित्येवमर्थं इत्येके । अन्ये तु पितुवृद्धं पितामहाय वृद्धतरं प्रपितामहाय वृद्धतममित्येवं यथावयउपवेशनार्थमिति । एकैकस्यैकैकमुपवेशयेत् । दो हो त्रींस्त्रींन्वा
For Private and Personal Use Only
Page #324
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[8. ७.३]
रह्यसूत्रे।
२३५
अतोऽपि ब्राह्मणा अधिका भवेयुः। सर्वथा ब्राह्मणाधिक्ये फलाधिक्यमस्त्येव । सर्वथाऽल्पकर्मणे महाकर्मणश्च क्वचिदपि समानफलताशङ्का न कार्या। महाकर्मविधानानर्थक्यप्रसङ्गात् । न त्वेवैकं सर्वेषां चयाणं भोजयेत्।
दौ देवे पित्तकृत्ये त्रीनेकैकमुभयत्र वा।
भोजयेत्सुसमृद्धोऽपि न प्रसज्जेत विस्तरे ॥ इति मनुनोतस्य एकैकमुभयत्रवेत्यस्य पक्षस्यायं प्रतिषेधः। अस्य प्रतिषेधं कुर्वता मनूक्तमन्यदनुज्ञातं भवति। तेनैतत् सिद्धं भवति । दैवमपि भोजनमत्र कार्य। तस्य विधिः स्मृतितोऽवगन्तव्यः । श्राचार्येण तु पियस्यैव विधिरुच्यते। अस्मगुह्योति कर्त्तव्यतामात्रमेव कार्य । न शास्त्रान्तरं दृष्ट्वा विस्तरः कार्यः। मनुरपि ।
सत् क्रियां देशकाली च शौचं ब्राह्मणसम्पदं । पञ्चैतान्विस्तरो हन्ति तस्मान्नेहेत विस्तरं ॥ बहल्यं वा स्वग्टह्योनं यस्य कर्म प्रकोर्त्तितं। तस्य तावति शास्त्रार्थ कृते सर्वः तो भवेत् ॥ इति ग्टह्यविदः।
ये स्तेनपतितक्लोबा ये च नास्तिकवृत्तयः । इत्याद्याश्च वा इति ॥ २ ॥
काममनाये ॥३॥
आद्यं मपिण्डीकरणं । त्रीनुद्दिश्य क्रियमाणश्राद्धमध्ये तदेव हि प्रथमं । तदर्जितेषु सर्वेषु श्राद्धेषु कामन्त्रयाणमेकं भोजयेत् । मपिण्डीकरणे तु नियमेन चयाणं त्रिभिभाव्यं । काममिति वचन
2 1
2
For Private and Personal Use Only
Page #325
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३६
वाश्वलायनीये
[ 8. . . ७]
मापत्कल्पोऽयमिति ज्ञापनार्थं । अन्ये त्वनाद्ये पार्वणवर्जित इति व्याचख्युः । तत्र प्रर्थमनिर्दिष्टं । अन्ये त्वनाद्ये श्रभोजने श्रमहिरये श्राद्धादाविति । श्रमैव फलमूलैवी प्रदानमाचं हिरण्येन वा प्रदानमात्रं इति बौधायनः । अन्ये त्वनाद्ये दुर्भिक्ष इति । अन्ये त्वनाद्ये श्रद्याभावे अन्नाभावे सम्पदभाव इति ॥ ३ ॥
पिण्डैव्याख्यातं ॥ ४ ॥
जीवमृतानां पिण्डनिपरणमधिकृत्य ये पक्षाः पिण्ड पिटयज्ञे उक्तास्ते श्रद्धेऽपि विज्ञेयाः ॥ ४ ॥
अपः प्रदाय ॥ ५ ॥
उपवेशनादनन्तरं ब्राह्मणपाणिबपो ददाति । श्रयीमुखः प्राचीनावीती पिटकर्म कुर्यात् ॥ ५ ॥
दभीन् द्विगुणभुग्नानासनं प्रदाय ॥ ६ ॥
ततो दर्भान् दिगुणभुनानासनेषु ददाति । श्रसनं प्रदायेति सप्तम्यर्थे द्वितीया । श्रवेशनस्य प्राक् चोदितत्वात् ॥ ६ ॥
अपः प्रदाय ॥ ७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
ततः पनरपेो ददाति ॥ ७ ॥
For Private and Personal Use Only
Page #326
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[8. ०.६]
ग्रह्यसूत्रे।
२३०
तैजसाश्ममयमृण्मयेषु त्रिषु पाचेकद्रव्येषु वा दभीन्तर्हितेष्वपः आसिच्य शन्नो देवीरभिष्टय इत्यनुमन्त्रितासु तिलानावपति तिलोऽसि सोमदेवत्यो गा. सवे देवनिर्मितः । प्रत्नवद्भिः प्रत्तः स्वधया पितृनिमाल्लोकान् प्रीणयाहि नः स्वधा नम इति ॥८॥
ततस्तैजसमेकं पात्रं अश्ममयमेकं मृण्मयमेकं एतेषु त्रिषु पावेषु । विद्रव्यासम्भवे एकद्रव्येषु वा त्रिषु पात्रेषु । त्रीण्यपि तेजसानि बा त्रीण्यप्यश्ममयानि वा त्रोण्यपि मृण्मयानि वा तान्याग्नेयीदिक्संस्थानि निधाय तेषु दीनन्तीय ततस्तेष्वपो निषिच्य ततः शन्नो देवीरित्यूचा पात्रत्रयस्था श्रापोऽनुमन्त्रयेत्। सकृदेव शक्यवान्मन्त्रावृत्तिः । ततस्त्रिषु पात्रेषु तिलानावपति तिलोऽसोति मन्त्रेण प्रतिपात्र मन्त्रावृत्तिः । पिन शब्दस्योहा नास्तीत्युक्तं प्राक् । ततः पात्रेषु गन्धमाल्याद्यावपेत् ॥ ८ ॥
प्रसव्येन ॥६॥
पित्र्यकर्म सर्व प्रसव्येनाप्रदक्षिणेन कार्यमप्रदक्षिणं कार्यमित्यर्थः बतीया तु प्रकृत्यादिष्टत्वात् द्रष्टव्या । समेन धावतीतिवत्। प्रदक्षिणमुपचार इत्याभ्युदयिके अपवाददर्शनाद्योगविभागोऽवगतः ॥
For Private and Personal Use Only
Page #327
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३८
[४.७.१२]
इतर पाण्यङ्गुष्ठान्तरेणोपवीतित्वादक्षिणेन वा सव्योपगृहीतेन पितरिदं ते अर्घ्यं पितामहेदं ते अर्घ्यं प्रपितामहेदं ते अर्घ्यमिति ॥ १० ॥
Acharya Shri Kailassagarsuri Gyanmandir
याश्वलायनीये
उत्तरत्रेोपवीतयेति विधानात्सर्वमिदं पित्र्यं प्राचीनावीतिना कार्यमित्युकं । अधुना उपवीतित्वादिति हेतुर्निर्देशादत श्रारभ्यावीग्गन्धमाल्यादिदानाद्यज्ञोपवीतिना कर्म कर्त्तव्यमिति ग्टह्मविदः । इतरस्य सव्यस्य पाणेरङ्गुष्ठान्तरेणार्घ्यं प्रयच्छेत् । उपवीतित्वाद्धेतोः । पित्र्ये तावत् प्राचीनावीतिना भाव्यमयं चोपवीती तस्मादित्यर्थः । येन पाणिना कर्म करोति दक्षिणेन वा सव्येन वा तस्मिन्नं से यज्ञोपवीते स्थिते प्राचीनावीती भवति । ततोऽन्यस्मिन्नंसे स्थिते उपवीती भवति । अत्र तूपवीतित्वात् प्राचीनावीतित्व सिध्यर्थं सव्यपाणिपिटतीर्थेन दातव्यमित्यर्थः । अथ वा सव्यपाणेः शिष्टगर्चितत्वाद्दक्षिणं पाणिं सव्येन पाणिना गृहीत्वा दक्षिणेनैव पाणिना उपवीत्येवार्थं प्रयच्छेत् । पित्रादित्रयाणं त्रिभिर्मन्त्रैः यथाक्रमं
प्रयच्छेत् ॥ १० ॥
अप्पूर्वं ॥ ११ ॥
अर्घ्यं प्रदानात् पूर्वमन्या श्रप्यपो दद्यादित्यर्थः ॥ ११ ॥
ताः प्रतिग्राहयिष्यन् सकृत् सकृत्खधा अघ्यी इति ॥ ॥ १२ ॥
For Private and Personal Use Only
Page #328
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ०.७.१२]
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यसूत्रे ।
1
इति निवेदयेदिति शेषः । ता अर्घ्य श्रापः प्रतिग्राहयिय्यन् प्रतिग्रहणात् पूर्वं महत्सकृदयी श्रपेो निवेदयेत् । स्वधा अ इति मन्त्रेण । पित्रर्थं यावन्तो ब्राह्मणस्तेभ्यः सर्वेभ्यः प्रथममेकमेव पात्रं सकृन्निवेदयेत् । न प्रतित्राह्मणं । तथा पितामहायानां द्वितीयं सकृदेव । प्रपितामहार्थ्यानां ढतीयं सहदेवेत्येवमर्थं सकृत्सकृदिति वचनं । निवेदनस्य सकृत् नियमादन्यासामपान्दानं अर्घ्यदानञ्च श्रर्घ्यमन्त्राश्च प्रतिब्राह्मणमावर्त्तते । निवेदनान्योदकदानार्घ्यदानेषु पदार्थानुसमयः काण्डानुसमयो वा द्रष्टव्यः । गन्धादिदाने च तथा । एवमेकैकस्यानेकपक्षे । एकैकपक्षे वेकैकं पात्रमेकेकस्य निवेद्यान्या अप एकैकस्य दत्वा अर्घ्य अप एकैकस्य दद्यात् । सर्वेषामेकपक्षे त्रीण्यपि पात्राणि तस्यैत्र निवेद्य पुनः पुनरन्या अपो दत्त्वा तस्यैव चिरन्त्रिभिर्मन्त्रैः प्रयच्छेत् ॥ १२ ॥
२३६
प्रसृष्टा अनुमन्त्रयेत या दिव्या आपः पृथिवी सम्बभूवुर्यी अन्तरिक्ष्या उत पार्थिवीयः । हिरण्यवणी यज्ञियास्ता न आपः शंस्याना भवन्त्विति संखवान्समवनीयताभिरद्भिः पुत्रकामा मुखमनक्ति ॥ १३ ॥
ब्राह्मणैः प्रस्सृष्टा निर्णेता श्री अपोऽनुमन्त्रयेत् या दिव्या इत्यनेन मन्त्रेण | प्रसृष्टा इत्यादिकर्मणि कप्रत्ययः । भूतकालत्वमाचे श्रानर्थक्यप्रसङ्गात् । तेन प्रतिब्राह्मणं पृथगनुमन्त्रणं ।
For Private and Personal Use Only
Page #329
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२४०
www.kobatirth.org
आश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
[8. ७.१४]
अर्घ्यं दत्त्वा दत्त्वा निर्णीतास्तदानीमेवानुमन्त्रयेत् । एवं सर्वेषामर्थे दत्ते संस्रवानशेषान् पात्रगतान् तानेकीकरोति । उत्तरे द्वे पाचे प्रथमपात्रे श्रसिञ्चतीत्यर्थः । एवं ग्टह्मविदः । ततस्ताभिरेकोकृताभिरद्भिः पुत्रकामश्चेन्मुखमनक्ति । न चेन्नानक्ति ॥ १३ ॥
नोइरेत्प्रथमं पात्रं पितॄणामर्घ्यपातितं । आवृत्तास्तत्र तिष्ठन्ति पितरः शौनकोऽब्रवीत् ॥ १४॥
॥ ७ ॥
पितॄणमर्घ्यपातितं पितॄणामर्घ्यशेषा आपो यस्मिन् पात्रे एकीकृता एवम्भूतं प्रथमं पात्रं तस्माद्देशान्नेोद्धरेत् । समवनयनदेशान्नापनयेदाश्राद्धपरिसमाप्तेः । किमिति नोद्धरेत् । यस्मात् तस्मिन् पात्रे पितरस्तृतीयपात्रेण पिहितास्तिष्ठन्तीति ग्टह्मज्ञाः टतीयेन पात्रेण प्रथमपात्रस्यापिधानमिच्छन्ति । अन्ये तु तचेति तृतीयार्थे सप्तमी । तेनायमर्थः । श्रावृत्तास्तेन प्रथमेन पात्रेण पितरस्तिष्ठन्तीति । एतदुकं भवति । श्रपातितं प्रथमं पात्रं न्यग्विलं कुर्यात् । तच्च नोद्धरेत् श्रसमाप्तेरिति व्याचख्युः । शौनकाऽब्रवीत् शैौनकएवमवादीत शौनकग्रहणं तस्य पूजार्थं । न विकल्पार्थं ॥ १४ ॥
इति चतुर्थे सप्तमी कण्डिका ॥ ● ॥
For Private and Personal Use Only
Page #330
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
[8. c.
३]
www.kobatirth.org
ह्यसूत्रे 1
Acharya Shri Kailassagarsuri Gyanmandir
२४१
एतस्मिन् काले गन्धमाल्यधूपदीपाच्छादनानां
प्रदानं ॥ १ ॥
आच्छादनं वस्त्रं । इदानीं प्राचीनावीती भवेत् । ततो गन्धादीनि पञ्च ब्राह्मणेभ्यो ददाति । एतस्मिन् काल इति वचनं एतस्मिन् काले एतान्येव ददातीत्येवमर्थं । तेन गोहिरण्यादीनां श्राद्धान्ते प्राक् स्वधावाचनात् प्रदानं कार्यमिति सिद्धम् ।
दत्वा तु दक्षिणां शक्त्या स्वधाकारमुदाहरेदिति स्मृतेः ॥ १ ॥
उद्धृत्य घृताक्तमन्नमनुज्ञापयत्यग्नौ करिष्ये करवै करवाणीति वा ॥ २॥
नाहिताग्नेः पिण्डपितयज्ञस्य च पावेलस्य व्यतिषङ्गो भवति । भोपसमाधानान्तं पिण्डपिढयजं कृत्वा ब्राह्मणपच्छौ चाद्याच्छादनान्तं पार्वणं कृत्वा ततः पिण्डपित्टयज्ञस्थालीपाकादन्नमुद्धृत्य घृताकं कृत्वा पित्राद्यर्थान् ब्राह्मणाननुज्ञापयति श्रम करिष्ये इति वा कर इति वा श्रम करवाणीति वा ॥ २ ॥
For Private and Personal Use Only
-
प्रत्यभ्यनुज्ञा क्रियतां कुरुष कुर्विति ॥ ३॥
ब्राह्मणैरेवं प्रत्यभ्यनुज्ञा देया क्रियतामिति वा कुरुष्वेति वा कुरु इति वा । यथा सङ्ख्यं ॥ ३ ॥
2 1
Page #331
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२
थाश्वलायनीये
[...]
अथानौ जुहोति यथाक्तं पुरस्तात् ॥ ४ ॥
ततो अनी जहाति उनमार्गेण भेक्षणेनावदायावदानसम्पदा जुहुयात् सोमाय पित्मते स्वधा नमोऽनये कव्यवाहनाय स्वधा नम इति स्वाहाकारेण वाग्निं पूर्व यज्ञोपवीती मेक्षणमनप्रहत्येति। अथशब्दो होमादाचीनं पिण्डपित्यज्ञाझं पूर्व कृतमिति ज्ञापनार्थः। तेनानयोतिशङ्गो लब्धः । अग्नौ वचनमुत्तरविवचार्थे ॥ ४ ॥
अभ्यनुज्ञायां पाणिवेब वा ॥५॥
अभ्यनुज्ञायामिति यदि ब्राह्मणाः पाणिषु होममभ्यनुजानन्ति । अग्निकार्यकरत्वं यदि खेषामभ्युपगच्छन्तीत्यर्थः। तथा सति पाणिषु जुहोति । अनुज्ञावचनं प्रत्यभ्यनुज्ञावचनञ्च नैव स्तः। कथं तहभ्यनुजानन्ति वा न वेति ज्ञातुं शक्यं । उच्यते । यत्र पिण्डपित्त्यज्ञप्राप्तिरस्ति तत्राग्निप्राप्तिमद्भावात् पाणिहामं नाभ्यनुजानन्ति। यत्र तु पिण्डपित्यज्ञकल्पप्राप्तिास्ति तत्राग्निप्राप्यभावात् पाणिहोममभ्यनुजानन्ति । कथं पुनस्तत्राग्न्यभावः ग्टह्याणि वक्ष्याम इति हि प्रतिज्ञातं। उच्यते। पाणिमुखाः पितर इति श्रुत्याकपदमिनिवर्तितः। एवञ्च कृत्वा विधिवशेन तेषामभ्यनुज्ञा विक्षेया न तु प्रतिवचनेनेति सिद्धं । तेनाभ्यनुज्ञायामित्यस्य पिण्डपित्यज्ञकल्पप्राप्यभावेनाग्न्यभाव इत्ययमर्थः। ताभ्यामेव मन्त्राभ्यां पाणिषु जुहुयात्। यावन्तो ब्राह्मणाः पित्रादित्रयार्थ उप
For Private and Personal Use Only
Page #332
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४. ८.७]
ग्राह्यसूत्रे।
२४१
विष्टास्तेषां सर्वेषां पाणिषु जुहोति। वचनात् । मन्त्री च हो । तत्रार्थादेकैकां आहुतिं विग्टह्य विग्टह्य सर्वेषां दक्षिणपाणिषु जुहोति। मेक्षणानुप्रहरणमर्थालुतं । अन्ये तु पाणिनैव जुवति । तत्पक्षे सुतरां लप्तं । अन्ये तु प्रतिब्राह्मणं वे दे आहुती ताभ्यामेव मन्त्राभ्यां जुङ्कति । विग्रहविध्यभावादारम्भसामर्थाचेति। एवं पाणी हामः । अस्मिन् पने पिण्डनिपरणकाले ब्राह्मणानां ममोपे पिण्डनिर्वपणं भवति । उच्छिष्टमनिधी पिण्डान्दद्यादा पित्यज्ञवदिति श्रुतिः । पाणिहोमस्य विषयमत्तरत्र विस्तरेण विभावयिष्यामः । अनाहिताः पार्वणे अनौ करणमेव । न पाणिहोमः। पाणिहोमं श्रुत्या दृढयति ॥ ५ ॥
अनिमुखा वै देवाः पाणिमुखाः पितर इति हि ब्राह्मणं ॥६॥
देवानामग्निमुखत्वादग्गो होमः । पितॄणां पाणिमुखत्वात्पाणी होमो युक्त एवेत्यर्थः ॥ ६ ॥
यदि पाणिवाचान्तधन्यदन्नमनुदिशति ॥ ७॥
अर्थदयमत्र विधातुमिष्टमिति गम्यते। तत्रामौ कृत्वा भोजनेष भोजनार्थमन्यदन्नमनुदिशति ददातीत्येकोऽर्थः। यदि पाणि - होमः कृतः तदाचान्तेषु अन्यदन्नं ददातीत्यपरः। आचान्तशब्दे
2 I
For Private and Personal Use Only
Page #333
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२४४
www.kobatirth.org
वाश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
[8. ८.
For Private and Personal Use Only
७]
विप्रतिपन्नाः तत्र केचिदाजः यदा पाणिषु होम: तदाहुतमन्न भाजनेषु निधाय श्रभक्षयित्वैव निष्क्रम्याचामेयुः । श्राचान्तेय्वन्यदन्नं ददाति । ननु यदि भक्षणं न कृतं तचमने विधिर्न घटते । शुचित्वाभावादिति चेत् । वयं पृच्छामः । कृतेऽपि भक्षणे किमित्याचमेयुः । श्रचित्वादिति चेत् । श्राचित्वेऽपि किमित्याचमेयुः । वचनादिति चेत् । तदत्रायविशिष्टं । अत्रापि हि पाणिहोमनिमित्तमाचमनञ्चोद्यते । न च सर्वमाचमनमा चित्वनिमित्तं । कर्माङ्गनिमित्तकयोरपि विद्यमानत्वात् । तथाहि पिण्डदानमुवाच मनुः ।
आचम्योदक् परावृत्य त्रिराचम्य शनै रस्तूनिति । नैमित्तिकञ्चेदमश्शुचित्वाभावात् । तदिदमपि नैमित्तिकं । पूर्वप्राशननिषेधश्च दृश्यते ।
अन्नं पाणितले दत्तं पूर्वमान्य बुधयः । पितरस्तेन तप्यन्ति शेषानं न लभन्ति ते ॥ यच्च पाणितले दत्तं यच्चान्नमुपकल्पितं । एकीभावेन भोक्तव्यं पृथक् भावो न विद्यते ॥ इति । ननु सपिण्डीकरणे दृश्यते । हुतशेषं पितृभ्यः पाणिषु ददातीति । तस्यैवायं निषेधः । ददाति चोदितत्वात् तस्य इदन्तु जुहोति चोदितं तस्मान्नास्य निषेध इति चेत् । तत्र ब्रूमः | दत्तशब्देन विधितोयत्पाणौ निहितं श्रन्नन्तदुच्यते । एवमुदीच्या श्राजः । भाय्यकारा स्वेतनेच्छन्ति । चमुभक्षणे । श्रचान्तेष्विति भचितेवित्यर्थः । पाणिषु तञ्च तेष्वन्नेषु प्राशितेष्वन्यदन्यं ददाति न तयो -
-
Page #334
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४.१०
गृह्यसूत्रे ।
मिश्रीभावः कार्यः श्रथानौ करणपक्षे । श्रग्न्यभावे तु विप्रस्य पाणावेवेोपपादयेत् । योनिः स द्विजेो विप्रैर्मन्त्रदर्शिभिरुच्यत इति हि मनुनाग्निसाम्यं दर्शितं । तत्र प्राशितेब्वाचमनं न कार्यं । अग्नितुल्यत्वदर्शनात् । प्रयोगान्तरस्य च तद्विषयस्याविधानात् । केचित्त्वङ्गष्ठ निवेशनादिप्रयोगान्तरं कुर्वन्ति तत्पक्षे आचमनं कार्यं न वेति चिन्त्यं । श्रन्नं पाणितले दत्तमित्ययं निषेधः सपिण्डीकरणएव । तस्य ददाति चोदितत्वात् । अस्य न भवति जुहोति चोदितत्वात्तच्छब्दचोदितस्यैव च तग्रहणं युक्तं तस्यैव प्रथमं सम्प्रत्ययादिति । अत्र युक्तं ज्ञात्वा कार्यं ॥ ७ ॥
अन्नमन्ने॥ ८॥
जतशेषमन्नं भोजनार्थेषु पात्रेषु निहितेष्वन्नेषु ददाति अग्निहोमे पाणिहामे च समानमिदं ॥ ८ ॥
सृष्टं दत्तमृनुकमिति ॥ ६ ॥
सृष्टं प्रभृतन्दत्तं ऋञ्जकं ऋद्धिकरणशीलं । इति शब्दोहेत्वर्थः । तस्मात्प्रभृतमन्नं देयमिति भोजनस्य पर्याप्तमात्रं न देयं । ततोऽप्यधिकं देयं यथोच्छिव्येतेत्यर्थः ॥ ८ ॥
२४५
तृप्तान् ज्ञात्वा मधुमतीः श्रावयेदशन्नमीमदन्तेति
'न्च ॥ १० ॥
For Private and Personal Use Only
Page #335
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६
याश्वलायनीये
[8. ८. ११]
मधुवाता इति तिम्रो मधुमत्य इति प्रसिद्धाः। अनादिनिवृत्तेच्छाम् जात्वा ततो मधुमतीति तिस्रोऽक्षन्नित्येकां श्रावयेत् । हप्तेषु श्रावयेदित्येव वक्तव्ये ज्ञात्वेति वचनं ज्ञात्वेताः श्रावयेत् पूर्वन्तु भोजनकाले अन्याः श्रावयेदित्येवमथे। मनुनाप्युक्त ।
खाध्यायं श्रावयेत्पिश्ये धर्मशास्त्राणि चैवहि। पाख्यातानीतिहासांश्च पुराणनि खिलानि चेति ॥ १० ॥
सम्पन्नमिति पृष्ट्वा यद्यदन्नमुपयुक्तं तत्तत्स्थालीपाकेन सह पिण्डार्थमुद्धृत्य शेषं निवेदयेत् ॥ ११ ॥
अथ सम्पन्नमित्यनेन वाक्येन ब्राह्मणान् पृच्छति ते च सम्पवमिति प्रत्यूचुः । ततोयद्यदन्नमुपयुकं तस्मात् तस्मादन्नादुद्धरन्ति पिण्डा) । तत्तत्स्थालोपाकेन महकीकरोति अन्नप्रकीरणर्थञ्चार्थादस्मिन्नेव काले सर्वस्मामुतशेषादुद्धरति । ततो भुकोद्धतशेषं निवेदयेत् ब्राह्मणेभ्यः । इदं शिटं किमनेन कर्त्तव्यमिति । स्थालोपाकेन महेति नावापूर्वः स्थालीपाकश्चाद्यते। सर्वश्राद्धेष प्रसङ्गात्। अनिष्टञ्चैतत् । तेनानुवाद एवायं । तेन यत्र स्थालीपाको विहितस्तत्र तेन भुतशेषेण च पिण्डनिपरणं भवति । यत्र तु स्थालीपाकविधिनास्ति तत्र भुक्तशेषेणेव केवलेन निपरणं भवति । प्राचार्येणाटा श्राद्धान्युकानि।
अन्वटक्यञ्च पूर्वद्युमासि मामि च पार्वणं । काम्यमभ्युदयेटम्यां एकोद्दिट मथाएमं॥
For Private and Personal Use Only
Page #336
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[..१३]
गृह्यसूत्रे |
तत्र पूर्वेषु चतुर्षु स्थालीपाकादुद्धृत्याग्नौ करणं । श्रग्निममीपे स्थालीपाकेन भुक्रशेषेण च पिण्डनिपरणं । पिण्ड पिढयज्ञकल्पस्य तेषु वि श्चमानत्वात्। तच्च साधितमेव प्राक् । उत्तरेषु चतुर्षु भोजनार्थादनादुद्धृत्य घृताकं कृत्वा पाणिहोमः । ब्राह्मणसमीपे शुक्रशेषमाचेण पिण्डनिपरणं । तेषु स्यालीपाकविध्यभावात् पिण्डपितृयज्ञकल्पप्राप्त्यभावाच्च । तत्रार्थलेखा च तदभ्युक्षणं च मक्कदाच्छिन्नावस्तरणं च लेखा त्रिरुदकेनेत्यादिपत्नीप्राशनान्तं भवति । श्रग्निं प्रत्येयादिति तु न भवति अन्यच्चातिप्रणयनादिसर्वं न भवति । ॥ ११ ॥ अभिमतेऽनुमते वा भुक्तवत्खनाचान्तेषु पिण्डान्निदध्यात् ॥ १२ ॥
शेषं निवेदितं ब्राह्मणैर्यद्यभिमतं स्वीकर्त्तुं श्रभिप्रेतं तदा तेभ्यो दद्यात्। अथ यद्यनुमतं मनुज्ञातं दृष्टैः सहोपभुज्यतामिति तदा स्वत्य ज्ञातिभिर्बान्धवेश्च महोपभुञ्जीत । मनुरपि ।
२४७
ज्ञातिभ्यः सत्कृतन्दत्वा बान्धवानपि पूजयेत् । इति । ततो अनाचान्तेषु पिण्डान्निदध्यात् पूर्वोक्तविधिना । श्रनाचान्तेवित्येव सिद्धे भुक्तवत्वितिवचनं भुक्तवत्खेव निदध्यात् । न मित्येवमर्थं । मनुना भोजनात् पूर्वं निपरणं विहितं तन्न कार्यमिति । अतो ज्ञायते । श्रन्यस्य मनुप्रोक्तस्याविरुद्धस्याङ्गस्येच्छातः करणमिति ॥ १२ ॥
आचान्तेष्वेके ॥ १३ ॥
श्राचान्तेषु निपरणमेके इच्छन्ति ॥ १३ ॥
For Private and Personal Use Only
Page #337
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२80
पाश्वलायनीये
[४. ८. १५]
प्रकीयान्नमुपवीयां स्वधोच्यतामिति विसजेत् ॥
॥ १४॥
आचमनोत्तरकालमुच्छिष्टानां समीपेषु अन्न प्रकिरेत् । अनाचान्तेषु पिण्डदानपक्षेऽपि पिण्डन्दत्वा तत उच्छिष्टानां समीपे अन्नं प्रकिरेत् । मनुरपि।
सार्ववर्णिकमन्नाद्यमानीयालाव्य वारिणा।
समुत्सृजेङ्गुक्तवतामग्रतोविकिरन् भुवि इति ॥ अधुना प्रथमं पात्रं विवृणुयात्। तत उपवीय यज्ञोपवीतो भूत्वेत्यर्थः। मनुरपि।
उद्धृते दक्षिणे पाणावुपवीत्युच्यते बुधैः ।
सव्ये प्राचोनमावीती निवोतो कण्ठसज्जन इति । ततो दक्षिण दत्वा ॐ खधोच्यतामिति ब्राह्मणान्विसृजेत् । अतिसृजेत् । अनुजानीयादुत्थापयेदित्यर्थः। ते च ॐ स्वधेति प्रत्यूचुः॥ १४ ॥
अस्तु स्वधेति वा ॥ १५॥ ॥८॥
अस्तु स्वधेति वा विसृजेत् । तथा सति ते च अस्तु स्वधेति प्रत्यूचुः।
विसृज्य ब्राह्मणांस्तांस्तु नियतो वाग्यतः शुचिः । दक्षिणन्दिशमाका सन्याचेतेमान्वरान् पिढन् ।
For Private and Personal Use Only
Page #338
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
[४.८.
www.kobatirth.org
2K
Acharya Shri Kailassagarsuri Gyanmandir
१५]
सूथे ।
दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ।
श्रद्धा च नो माव्यगमद्वजधेयञ्च नोऽस्त्विति ॥ उच्छेषणन्तु ततिष्ठेद्यावद्विप्रा विसर्जिताः ।
शुक्रशेषमात्रेण
ततो ग्टहबलिं दद्यादिति धर्मे व्यवस्थित इति मनुः । श्रष्टा श्राद्धानीत्युकं । तत्रान्वष्टक्यञ्च पूर्वेद्युश्च मासि मासि चेति श्राद्धत्रयं द्वितीयेऽध्याये व्यक्तीकृतं । पार्वणञ्चानाहिताग्नेर्यतीकृतमेव । आहिताग्निस्तु पिण्डपितृयज्ञं समाप्य ततः पार्वणं क - रोति । पिढयज्ञन्तु निर्वर्त्येति मनुः । तत्र पाणिहामः । ब्राममीपे भुक्तशेषमात्रेण पिण्डदानञ्च । काम्ये च पाणिहोमः । पिण्डदानञ्चास्येव । मासिश्राद्धस्य पार्वणस्य च एककार्यत्वादन्यतरेणेवालमित्युकं । तत्र मासिश्राद्धं कृतवांश्चेत्पर्वणि केवलं पिण्डपितृयज्ञः कार्य एव । काम्यश्राद्धं कृतञ्चेत्तेनैवालं न पुनम मिश्राद्ध पार्वणश्राद्धे कार्ये । काम्यश्रुतिस्तु तिथिविशेषमपेच्य चरितार्थ न पुनरावर्त्तयितुं शक्नोति । अग्निहोत्रद्रव्यवत् । श्रभ्युदयिके तु युग्मा ब्राह्मण मूला दभीः । प्राङ्मुखोपवीती स्यात् प्रदक्षिणमुपचारो यवैस्तिलार्थे गन्धादिदानं द्विर्दिः ऋजुदर्भानासने दद्यात् । यवोऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्तः पुष्या नान्दीमुखान् पिढनिमांलेोकान् प्रीण्याहि नः स्वाहेति यवावपनं । नान्दोमुखाः पितरः प्रीयन्तामित्यर्घ्यनिवेदनं यथालिङ्गं नान्दीमुखाः पितरः इदं वो अर्घ्यमित्यर्ध्यप्रदानं मन्त्रो यथालिङ्गं । ये कव्यवाहनाय स्वाहा । सोमाय पितृमते स्वाहेति होम
For Private and Personal Use Only
२४६
Page #339
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२५०
Acharya Shri Kailassagarsuri Gyanmandir
च्याम्श्वलायनीये
[४. ८.१५]
मन्त्री । मधुवाता इति तृचस्य स्थाने उपास्मै गायतेति पञ्च मधुमतोः श्रावयेत् । अक्षन्नमीमदन्तेति षष्ठीं । श्रचान्तेषु भुक्ताशयान् गोमयेनोपलिप्य तेषु प्राचीनाग्रान् दर्भानास्तीर्य्य तेषु पृषदाज्यमिश्रेषु भुक्तशेषेणैकैकस्य द्वौ द्वौ पिण्डो दद्यात्तेनैव क्रमेण मन्त्रावृत्तिरुक्ता । अन्ये तु नान्दीमुखेभ्यः पितृभ्यः स्वाहेति एवं यथालिङ्गं पिण्डानिपृणन्ति । सर्पिषि दध्यानयति एतदेवं पृषदाज्यं अनुमन्त्रणादि पुर्ववत् । अन्ये त्वनुमन्त्रणादि नेच्छन्ति । ॐ स्वधोच्यनामित्यस्य स्थाने उपसम्पन्नमिति शेषं पूर्ववत् । श्रष्टमीश्राद्धं काम्यवत्। एकोद्दिष्टे त्वेका विप्र एकमर्घ्यपात्रं न दैवं न धूपो न दीपो न स्वधाशब्दो न पिढशब्दो न नमः शब्दः तिलेोऽसीति मन्त्रस्योहः तृष्ण वा तिलावपनं श्रर्घ्यं निवेदनं तृष्ण दत्ते तत्पात्रं न्युज' करोति। भोजनार्थादन्नादुद्धृत्य घृताक्तं कृत्वा श्रमु स्वाहेति पा णिहामः । श्रमुभैशब्दस्य स्थाने प्रेतनाम वाच्यं । नाभिश्रावणं भुक्तशेषमाचेणैकं पिण्डनिपृणीयात् । तस्य गोत्रं नाम ग्टहोला निनयनमन्त्रस्योहः। अनुमन्त्रणादि सर्व समन्तकं भवति पत्नीप्राशनन्तु नास्ति । अभिरम्यतामिति विसर्जनं एवं नवश्राद्धवर्जितेषु एकोद्दिष्टेषु । नवश्राद्धेषु तु एकोद्दिष्टेषु सर्वममन्त्रकं भवति । नवश्राद्धममन्त्रकमिति वचनात् । दशाहेषु यानि श्राद्धानि तानि नवश्राद्धानि । नवश्राद्धं दशाहानीति वचनात् । यत्र यत्रास्माभिः पालिहोम उक्तः तत्र सर्वत्र भाव्यकारः पिण्डदानं नेच्छति । स्थालीपाकेन सह भुक्तशेषेण पिण्डदानञ्चोद्यते तत्र च स्थालीपाकाभावादिति । ये तु पिण्डदानमिच्छन्ति त एवमाजः । स्थालीपाकेन
For Private and Personal Use Only
Page #340
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[8. ६. ३]
ग्टह्यसूत्रे।
२५१
सह पिण्डदानं कार्य न पृथक् स्थालीपाकेन भुक्तशेषेण चेत्ययमर्थः । न तु यत्र स्थालीपाकस्तत्रैव पिण्डदानं कार्यमिति । तेन तेष्वपि केवलेन भुक्तशेषेण पिण्डदानं कार्यमिति ॥१५॥
इति चतुर्थ अष्टमी कण्डिका ॥ ० ॥
अथ शूलगवः ॥ १ ॥
उकोऽर्थः। शलगव इति कर्मनाम म वक्ष्यते। शलोऽस्यास्तीति शूलः । अर्ष श्रादिभ्योऽच् । शूलीत्यर्थः । ठूलते रुद्राय गोपशुना यागः। स लगवः ॥ १ ॥
शरदि वसन्ते वाया ॥२॥
शरदि वमन्ते वा
तो श्राद्रीनक्षत्रेण स कार्यः ॥ २॥
श्रेष्ठं स्वस्य यूथस्य ॥३॥
स्वस्य यूथस्य श्रेष्ठं कायेन अभिषिच्येत्यनेन सबन्धः ॥ ३ ॥ 2 x 2
For Private and Personal Use Only
Page #341
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
चाश्वलायनीये
. .t]
अकुष्ठिपृषत् ॥ ४ ॥
म च पशः अकुष्टिपृषत्कार्यः । कुष्ठी च पृषच न ग्राह्यइत्यर्थः । पृषदों लोहितः शक्लबिन्दुभिः संयुक्रः॥ ४ ॥
कल्माषमित्येके॥५॥
कल्माषं गृहोयादित्येके आहुः। कल्माषो नाम कृष्ण बिन्दुचितः ॥ ५ ॥
कामं कृष्णमालाहवांश्चेत् ॥ ६॥
कामं कृष्णं ग्टलीयादालोहवांश्चेद्भवति जम्बूसदृश इत्यर्थः ॥
ब्रीहियवमतीभिरभिरभिषिच्य ॥ ७॥
एवं गुणयुक्तं पशु अस्मात्कर्मण: पूर्वमेव ब्रीहियवमतीभिरभिः रभिषिञ्चति स्नपयति स्वयमेव ॥ ७ ॥
शिरस्त आभसत्तः॥८॥
शिरस्त उपरि प्रारभ्य भाभसत्तः श्रापुच्छप्रदेशात् ॥ ८ ॥
रुद्राय महादेवाय जुष्टो वर्धस्वेति ॥ ६ ॥
For Private and Personal Use Only
Page #342
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४. ६.१४]
गृह्यसूत्रे ।
रुद्रायेति मन्त्रेण तत उत्सृष्टो वर्धते पशुर्यावदुत्पन्नदन्ते
भवति सेचनसमर्थे वा भवति ॥ ८ ॥
२५३
तं वर्धयेत् सम्पन्नदन्तमृषभं वा ॥ १० ॥
तं पशुमेवमवश्यं वर्धयेत् ततोऽन्यतरस्यामवस्थायां कर्म कुर्या - इक्ष्यमाणं ॥ १० ॥
यज्ञियायां दिशि ॥ ११ ॥
ग्रामाद्वहिः प्राच्यामुदीच्यां वा दिशि कार्यमित्यर्थः ॥ ११ ॥ सन्दर्शने ग्रामात् ॥ १२ ॥
यत्रस्थं ग्रामो न पश्यति यत्रस्थो वा ग्रामं न पश्यति तत्र देशे कार्यं इत्यर्थः ॥ १२ ॥
ऊर्द्धमर्धराचात् । उदित इत्येके ॥ १३ ॥
अनयोरन्यतरस्मिन् काले कुर्यात् ॥ १३ ॥
वैद्यं चरित्रवन्तं ब्रह्माणमुपवेश्य सपलाशामाईशाखां यूपं निखाय व्रतत्यौ कुशरज्जू वा रशने अन्यतरया यूपं परिवीयान्यतरयार्धशिरसि पशुं बध्वा यूपे रशनायां वा नियुनक्ति यस्मै नमस्तस्मै त्वा जुष्ट नियुनज्मीति ॥ १४ ॥
For Private and Personal Use Only
Page #343
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४
অস্থানীয়
__ [१. ६. १६] लगवं यो वेत्ति अमी वैद्यः यः स्वयं कृतवानसी चरित्रवान् । अस्मिन् कर्मण्येवंगुणं ब्राह्मणं उपवेशयेत्। श्राज्यभागान्तं कृत्वा अथ शामित्रस्यायतनकरोति। ततः सपलाशामा शाखां यूपं यूपार्थं पुरस्तादग्नेर्निखनति । तक्षणं न भवति । शाखामिति वचनात्। मा च यूपप्रमाणा ग्राह्या । ब्रतत्या कुशरज्जू वा रशने भवतः । ब्रतती वल्ली पलाशविशेषः। रशने अन्यतरयेति विकृत्या पाठः कर्त्तव्यः । प्रग्टह्यत्वात्। तयोरन्यतरया रशनया यूपं परिवीय परिवेश्य अन्यतरया रशनया अर्धशिरसि श्टङ्गमध्ये दक्षिणं टङ्गं यथावद्धं भवति तथा परं बवा यूपे तत्परिवीतायां रशनायां वा निबध्नाति प्रत्यङ्मुखं यस्मै नम इति मन्त्रेण। यूपादयो विशेषा अस्मिन्नेव पशा भवन्ति न पश्वन्तरे। कुतः। पकल्पेति विध्यभावात् ॥ १४ ॥
प्रोक्षणादिसमानं पशुना विशेषान् वक्ष्यामः ॥ १५ ॥
प्रोक्षणादिवचनं प्रोक्षणान् प्राक्तनस्य पशकल्पविहितस्य नित्यर्थं । पाना पाकल्पेन समानं विशेषमात्रं वक्ष्यामः ॥ १५ ॥
पाच्या पलाशेन वा वपां जुहुयादिति ह विज्ञायते॥
पात्री दारुमयी। पलाशं पणें । वपाहोमकाले पाच्या पलाशेन वा वपां जुहुयात्। जुहापवादः। श्रुत्याकर्ष उत्पन्नश्रुतिमूलत्वदर्शनार्थमित्युक्तं सर्वत्र स्मर्त्तव्यं ॥ १६ ॥
For Private and Personal Use Only
Page #344
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४.६.२०]
ग्टह्य सूत्रे।
२५५
बयाणामपि प्रदानानां होममन्त्रमाह । हराय *मृडाय शवाय शिवाय भवाय महादेवायाग्राय भीमाय पशुपतये रुद्राय शङ्करायेशानाय स्वाहेति ॥ १७॥ द्वादशनामको मन्त्रः ॥ १७॥
षभिर्वोत्तरैः ॥ १८॥ उग्रायेत्यादिषट्नामको वा मन्त्रो भवेदित्यर्थः ।। १८ ॥
रुद्राय स्वाहेति वा ॥ १६ ॥ अयमेकनामको वा भवेदित्यर्थः ॥ १८ ॥
चतसृषु चतस्रषु कुशवनासु चतसृषु दिक्षु बलिं हरेद्यास्ते रुद्र पूर्वस्यां दिशि सेनास्ताभ्य एतं नमस्ते अस्तु मा मा हिंसीरित्येवं प्रतिदिशं त्वादेशनं ॥२०॥
वपास्थालीपाकावदानहोमपर्यन्तं कृत्वा विकृतः प्रागेकैकस्यां दिशि चतस्रश्चतस्रः कुशसूना निधाय तासु चरुशेषेण मांसशेषेण च बलिं हरेत् । यास्ते रुद्र पूर्वस्यां दिशोति प्रतिदिशं त्वादेशनकार्य यास्ते रुद्र दक्षिणस्यां दिशि यास्ते रुद्र प्रतीच्यां दिशि यास्ते रुद्रोदीच्या दिशोति। दर्भस्तम्बैस्तृणैश्च कल्पवग्रथित्वा सर्वेषामग्रं ग्टहीत्वा एकीकृत्य ग्रथिताः कुश सुना उच्यन्ते ॥२०॥
* म्टदाय इति मुद्रि (पु. पाठः ।
For Private and Personal Use Only
Page #345
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
घाश्वलायनीये
[8. ६. २४]
चतुर्भिः सूक्तैश्चतस्रो दिश उपतिष्ठेत कद्रुद्रायेमा रुद्रायाते पितरि मा रुद्राय स्थिरधन्वन इति ॥२१॥
चतुर्भिर्यथाक्रमेण चतस्रो दिश उपतिष्ठेत। सूक्तग्रहणङ्कद्रुद्रायेत्यस्मिन् सूक्ते अस्मे सोमश्रियमधीत्यादिना रौद्राणं निवृत्त्यर्थे । ॥ २१ ॥
सर्वरुद्रयज्ञेषु दिशामुपस्थानं ॥ २२ ॥
एतच दिशामुपस्थानं सर्वरुद्रयज्ञेषु भवतीत्यर्थः । एतमेव देवमध्ये गोष्ठस्य यजेतेति। रौद्रङ्गवेधुकनिर्वपेदित्यादिषु च वि. ज्ञेयं ॥ २२ ॥
तुषान् फलीकरणांश्च पुच्छञ्चर्मशिरः पादानित्यमावनुग्रहरेत् ॥ २३ ॥
स्थालीपाकब्रीहीणं ये तुषाः फलीकरणाश्च । फलीकरणानाम सूक्ष्मकणाः तांश्च पुच्छादीनि च अनावनुप्रहरेत् ॥ २३ ॥
भोगं चर्मणा कुर्वीतेति शांवत्यः ॥ २४ ॥
शांवत्य स्त्वाचार्यः कर्मणा भोगमुपानदादि कुर्वीतेति मन्यते ।
॥ २४ ॥
For Private and Personal Use Only
Page #346
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
[४.८.२७]
www.kobatirth.org
गृह्यसूत्रे ।
Acharya Shri Kailassagarsuri Gyanmandir
२५
उत्तरतोऽग्नेर्दर्भवीतासु कुशखनासु वा शेोणितं निनयेच्छासिनोर्घेीषिणोर्विचिन्वतोः समश्रुतोः सर्पी एतद्येोऽच तद्धरध्वमिति ॥ २५ ॥
अङ्गावदानसमये केनचित्पात्रेण शोणितं गृहीयात् तदिदानीमुत्तरतोऽग्नेः दर्भवीताखिति दर्भराजिषु कुशखनासु वा शोणितं निनयेत् श्वासिनोरिति मन्त्रेण ॥ २५ ॥
अथोदङ्गात्य श्वासिनीघीषिणोर्विचिन्वतीः समश्रुतीः सर्पी एतद्दोऽच तद्वरध्वमिति सर्पेभ्यो यत्तचासृगूवध्यं वावखुतं भवति तद्धरन्ति सर्पाः ॥ २६ ॥
अथ तत्रस्य एवं उदङ्मुख आवृत्य यत्तत्र संज्ञपनदेशे रुधिरं ऊत्रध्यं वा उत्रध्यगोदं वा श्रवस्रुतं भूमौ निपतितं भवति तत्सर्पेभ्य उद्दिशति श्वासिनोरिति मन्त्रेण । तच्च सर्पी हरन्ति देवतारूपेण ततः स्विष्टकदादिहृदयशूलादासनसहितं होमशेषं समापयेत् । अथास्य रुद्रदेवस्य यष्टा स्तोतप्रियस्य वै । सर्वात्मनेो भगवतो माहात्म्यमधुनाब्रवीत् ॥ २६ ॥
सर्वाणि ह वा अस्य नामधेयानि ॥ २७॥
यावन्ति किल लोके नामधेयानि अभिधानानि सन्ति तानि सर्वाणि श्रस्यैव नामधेयानि यावन्तो लोके शब्दाः सन्ति तैः सर्व
2 L
For Private and Personal Use Only
Page #347
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
પૂર
घाश्वलायनीये
[8. ६. ३१]
रयमेव वाच्य इत्यर्थः । त्रैलोक्ये यावन्तः पदार्थास्ते सर्वे रुद्रएवेत्यर्थः। एवं ब्रुवता रुद्रस्य सर्वगतत्वं दर्शितं ॥ २७ ॥
सवीः सेनाः ॥२८॥
चैलोक्ये यावन्त्यः सेनाः सन्ति ताः सर्वाः अस्यैव सेनाः नह्यन्यस्याल्पभाग्यस्य सेनाः सम्भवन्ति । अस्य तु महाभाग्यादुपपद्यन्तएव। एवं ब्रुवता राजादयो देवादयश्च रुद्र इत्युक्तं भवति । स्तुतिषु च न पुनरुक्ततादोषः॥ २८॥
सवाण्युच्छ्रयणानि ॥ २६ ॥
यावन्ति च लोके उच्छ्रयणानि उत्कृष्टानि भृतानि विद्धतया यष्टतया ध्येटतया ध्यापयित्तया दाटतया तपस्तमतया अन्येन वा तानि सर्वाण्यस्यैव अंशभूतानि। न ह्यन्यस्यो कृत्वसम्भवः । अथवा सर्वाष्णुच्छ्रयमाणानि पर्वतादीनि तान्यस्यैव तेष्वयं वसतीत्यर्थः। एवमनेकधा स्तुतवानाचार्यः॥ २८ ॥
इत्येवंविद्यजमानं प्रीणाति ॥३०॥
इतिशब्द उनपरामर्शी । उक्तेन मार्गेण यो रुद्रं एवं विदित्वा यजति लगवेन यजमानस्तमित्येवंविद्यजमानं प्रीणति रुद्रदेवः । अत्युत्टन सुखेन यजमानं संयुनतोत्यर्थः ॥ ३ ॥
नास्य वाणं च न हिनस्तीति विज्ञायते ॥३१॥
For Private and Personal Use Only
Page #348
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[8. ६. ३५
गृह्यसूत्रे।
२५
अस्य कर्मण: ब्रुवाणं वक्तारञ्च नेत्यपिशब्दार्थः । तेन वकारमपि विज्ञातारमपि अध्येतारमपि उपकतारमपि न हिनस्ति रुद्रदेव इत्येवं श्रूयते ॥ ३१ ॥
नास्य प्राश्नीयात् ॥३२॥
अस्य पशः हुतशेषं न प्राश्नीयात् । अन्यत्र इच्छातः प्राश्नीयात् वा। अयं निषेध एकेषां मतेन कृतः उत्तरत्र प्राशन विधानात् ।
॥ ३२॥ नास्य ग्राममाहरेयुरभिमारुको हैष देवः प्रजा भवतीति ॥३३॥
अस्य कर्मणः सम्बन्धीनि द्रव्याणि ग्रामं नाहरेयः केचिदपि । प्रजा अभिमारुको ह एष देवो भवति । आहरणे सत्याहृतवतीः प्रजा हिनस्ति रुद्रदेवः । इति शब्दो हेतौ। तस्मान्नाहरेयुरिति ॥ ३३॥
अमात्यानन्ततः प्रतिषेधयेत् ॥३४॥
पुत्रादोन् समीपतः प्रतिषेधयेत् नात्रागन्तव्यमिति ॥ ३४ ॥
नियोगात्तु प्राश्नीयात्वस्ययन इति ॥३५॥
हुतशेषं पशोर्नियागान्नियमेन प्रानीयात् स्व स्त्ययन इति कृत्वा। अतो ज्ञायते निषेध एकीयः पक्ष इति ॥ ३५॥
2
L
2
For Private and Personal Use Only
Page #349
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२६०
www.kobatirth.org
ब्याश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
[४. ८.२९]
C.
अधुनास्य कर्मणः फलमाह ।
स एष शूलगवा धन्यालाक्यः पुण्यः मुल्यः पशव्य
आयुष्यो यशस्यः ॥ ३६ ॥
शूलगवेनेष्टवतो धनलेोकपु पुत्रपश्वायुर्यशांसि भवन्तीत्य
र्थः ॥ ३६ ॥
इष्ट्वान्यमुत्सृजेत् ॥ ३७ ॥
पवं लगवेनेष्टा श्रन्यं पशुं श्रेष्ठं स्वस्थ्ययस्येत्यादिलक्षणयुक्तं अभिषिच्योत्मजेत् पुन: शूल गवकरणार्थं ॥ ३७॥
नानुत्सृष्टः स्यात् ॥ ३८ ॥
सर्वथा अनुत्सृष्टो नैव स्यात् । शूलगवायें महदुत्सर्गेऽवश्यङ्कार्यः। शूलगवः सकृदवश्यङ्कार्यमित्यर्थः । एवं च कृत्वा नित्यकर्मेदमिति ज्ञायते ॥ ३८ ॥
नहापशुर्भवतीति विज्ञायते ॥ ३८ ॥
नहापशुर्भवति पशु गुणकं कर्म पशुः । शूलगवनामकेन पशुकर्म रहितो न भवेदित्यर्थः । यत एवं श्रूयते तस्मात्सकृदुत्सर्गेऽवश्यङ्कार्थः ॥ ३८॥
For Private and Personal Use Only
Page #350
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४. ६. ४३]
ग्रह सूत्र।
शन्तातीयं जपन गृहानियात् ॥४०॥
लगवं समाप्य ग्रामं प्रविश्य ततः प्रागुतं शन्तातोयं जपन् ग्रहानियात् गच्छेत् प्रविशेदित्यर्थः ॥ ४ ० ॥ .
अथ नैमित्तिकं कमीह।
पशूनामुपताप एतमेव देवं मध्य गोष्ठस्य यजेत ॥
॥४१॥
पशूनामात्मीयानां यदा उपतपो व्याधिरभूत्तदा एतमेव देवं द्वादशनामकं षट् नामक एकनामकं वेत्यर्थः । तं मध्ये गोष्ठस्य यजेत् ॥ ४ १ ॥
तत्र द्रव्यमाह ।
स्थालीपाकं सर्वहुतं ॥४२॥
श्राज्यभागान्तं कृत्वा उपस्तीर्य द-स्थालीपाकं सर्व निधाय प्रत्यभिघार्य जुहुयादेवं सर्वहुतं कुर्यात्। अत्र प्रधानहविषः शेषाभावात् विष्टकृन्न कार्यः। दिगुपस्थानं कार्यमित्युनं ततः सर्वप्रायश्चित्तादिसमापयेत् ॥ ४२ ॥
बर्हिराज्यच्चानुग्रहृत्य धूमतो गा आनयेत् ॥४३॥
For Private and Personal Use Only
Page #351
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
याश्वलायनीये
[४. ६. ४५]
ततो बहिषः प्राज्यञ्च चशब्दात्तुषान् फलीकरणश्चानावनप्रहृत्य प्रतिधूमङ्गा प्रानयेत् ॥ ४ ३ ।।
शन्तातीयं जपन् पशूनां मध्यमियान्मध्यमियात् ॥
॥४४॥
ततः शन्तातीयं जपन् पशूनां मध्यमियागच्छेत् प्रविशेदित्यर्थः। अन्ये तु शन्तातिशब्दवन्ति सूतानि शन्तातीयशब्देनोच्यन्ते इति व्याच ख्युः। कानि तानि। इडे द्यावापृथिवी इदं हनूनमेषां उत देवा अवहितमित्येतानि शन्न इन्द्राग्नी इतीदं शन्तातोयमिति प्रसिद्धमित्युक्तमस्माभिः प्राक्। अध्यायान्तलक्षणार्थं दिर्वचनं ॥ ४४ ॥
नमः शौनकाय नमः शानकायः ॥ ४५ ॥ ॥१॥
शौनकनमस्कारः तत्प्रसादेनेदं ग्टह्यशास्त्रमस्माभिः प्रणीतं तच समाप्तमिति ज्ञापनार्थं ।
आश्वलायनकं ग्टह्यमित्यं वै विवृत्तं मया ॥ सद्भिः सारन्तु वै ग्राह्यमसारं त्यजतामिति ॥ ४५ ॥
इति चतुर्थ नवमी कण्डिका ॥ ॥
इत्याश्वलायनग्टह्यसूत्रवृत्ती नारायणीयायां चतुर्थोऽध्यायः ॥
For Private and Personal Use Only
Page #352
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यसूत्रे।
२६३
अथ बइंचाचार्यान्तरमतेन सपिण्डीकरणप्रयोगं वक्ष्यामः सौकाथे। तत्तु संवत्सरे पूर्ण दादशाहे वा कार्य । तत्र नियमेन द्वौ ब्राह्मण देवे पिकृत्ये तु त्रय इतरत्मवें पार्वणवत्। विशेषमात्रं वक्ष्यामः । तत्र चत्वार्यर्थपात्राणि । एक प्रेतस्य । त्रीणि पित्तपितामहप्रपितामहानां । तत्र चतुर्वपि दीनन्तीय चतुर्ध्वप्यो निषिच्य चत्वारि सकृदनुमन्य प्रेतपात्रे वृषणं तिलान् प्रतिष्य ततेो मन्त्रेण त्रिषु पात्रेषु क्षिपति। मन्त्रावृत्तिरुता। ततो गन्धमाल्यैश्चत्वार्यपि पात्राणि अर्चयित्वा ततः प्रथमं पात्रं इतरेषु पित्रादिपात्रेषु त्रिषु निनयति समानीव इत्यचा। ततोऽर्थ्य निवेदनादि पार्वणवत् । अत्र स्थालीपाको नास्तीति कृत्वा भोजनार्थीदन्नादुद्धत्य घृतानं कृत्वाऽग्नो कुर्यात् पाणिषु वा पूर्वोतन विधिना जुहुयात्। ततो हुतशेषं पिहृभ्यः पाणिषु ददाति अग्निहोमपक्षे पाणिहोमपक्षे च समानमिदं। अन्नं पाणितले दत्तमिति पूर्वप्राशननिषेधो द्रष्टव्यः पिण्डनिर्वपणकाले प्रेतोद्देशेन एक पिण्डं वृष्णीं दत्वा पित्रादि त्रिभ्यः पार्वणवद्दत्वा प्रेतपिण्डं त्रिधा विभज्य त्रिषु पिण्डेषु निदध्यात् । मधुमतीभिः मधुवाता इति तिसृभिः सङ्गच्छध्वमिति दाभ्यां च। ततोनमन्त्रणदिसर्व पार्वणवत्। ॐ खस्यस्विति ब्राह्मणान्विसर्जयेत् । एवं चतुर्थस्य प्रपितामहस्य विच्छेदो भवति । स्त्रिया अप्येवमेव मपिण्डीकरणं । तस्यास्तु माढपितामहीप्रपितामहीभिः सपिण्डीकरणं। एवं सति चतुर्थाः प्रपितामह्याः पिण्डविच्छेदो भवति। अनपत्यानान्तु प्रेतानां सपिण्डीकरणं नास्ति । अन्यस्यापि यस्य सपिण्डीकरणं कार्यं यस्य न कार्य येन कत्री कार्य
For Private and Personal Use Only
Page #353
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्याश्वलायनीये
यैश्च मह पिण्डदानं कार्य तत्मा स्मृतितोऽवगन्तव्यं । एवमाचायान्तरमतेन प्रयोगः। सुखार्थमिदं अत्र व्याख्यातं ॥
आश्वलायनग्टह्यस्य भाव्यं भगवता कृतं । देवस्वामि समाख्येन विस्तीर्ण तत्प्रसादतः ॥ १ ॥ दिवाकरदिजवर्य सुनुना नैध्रुवेण वै॥ नारायणेन विप्रेण कृतेयं वृत्तिरीदृशो ॥ २ ॥
ग्टह्यत्तिः समाप्ताः ।।
श्रीपरमेश्वर्यै नमः ॥ॐ॥
PRINTED BY C. B. LEWIS, BAPTIST MISSION PRESS.
For Private and Personal Use Only
Page #354
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यसूत्रपरिशिष्टभागः।
प्रथमोऽध्यायः ।
ग्टह्ये तु यानि चौतानि क्वचिद्वैतानिकेऽपि वा। विधेरलेोपनार्थाय तानि वक्ष्याम्यतः परं॥
अथास्मिन्नाश्वलायनगृह्ये यानि कानिचिदन्योक्तानीहेच्छता नाचार्यणानुमतानि ज्ञापितानि यानि चोक्तप्रदर्शितक्रियाणि, तानि सर्वावबाधाय यथावदभिधास्यामः।
कती सातो धातानाद्रवासा पज्ञोपवीत्याचान्तः प्राङ्मुख आसीनो दक्षिणाङ्गकारी समाहिता मन्त्रान्ते कर्म कुर्वीत प्रत्यूचोक्तिष्टगन्तेष्ठनादेश आज्यं द्रव्यं खुवःकरणमवदानवत्सु दरूपाणिः कठिनेषु कमीत्ता मन्त्रोऽप्यावर्तते *कर्मणाऽन्त आचमनञ्चेति सामान्यं ॥१॥ ___ अथ सन्ध्यामुपासीतेत्याचाी यावहोरात्रयाः सन्धी यश्च पूर्वी लापराह्णयास्तत्कालभवा देवता सन्ध्या तामुपासीत । बहिनीमात् प्राच्यामुदीच्यां वान्यस्यां दिश्यनिन्दितायामनल्पमुदकाशयमेत्य प्रातः शुचि* कमाङ्गाचमनक्षेति इति का., पु०, पाठः । कमान्त इति सो० पु.।
2M
For Private and Personal Use Only
Page #355
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६
धाश्वलायनोयभूतः पाणिपादमुखानि प्रक्षाल्य शुची देशे भूमिष्ठपादोनपाश्रित उपविष्टः शिखां बवाचामेत, प्रकृतिस्थमफेनाबद्ददमुदकमीक्षितं दक्षिणेन पाणिनादाय कनिष्ठाङ्गुष्ठी विश्लिष्टौ वितत्य तिस्त्र इतराङ्गलीः संहतालाः कृत्वा ब्राह्मण तीर्थेन हृदयप्रापि चिः पीत्वा पाणिं प्रक्षाल्य स्पृष्टाम्भः साङ्गुष्ठमूलेनाकुञ्चिताष्ठमास्यं दिः प्रमृज्य सकृच्च संहतमध्यमाङ्गलीभिः पाणिं प्रक्षाल्य सव्यं पाणिं पादौ शिरश्वाभ्युक्ष्य स्पृष्टाम्भः संहतमध्यमाङ्गलित्रयाग्रेणास्यमुपस्पृश्य साङ्गुष्ठया प्रदेशिन्या घ्राणबिलदयमनामिकया चक्षःश्रोत्रे कनिष्ठिकया च नाभिं तलेन हृदयं सर्वाभिरङ्गुलीभिः शिरस्तदरंसौ चोपस्पृशेदित्येतदाचमनं। एवं विराचम्यात्मानमभ्युक्ष्य तता दन्ताञ्छोधयित्वा पुनबिराचम्य दर्भपवित्रपाणिः प्रथमममन्त्रकं पञ्चदशमात्रिकं प्राणायामवयं कृत्वा समन्त्रकं सलत् कुर्यादायतप्राणः सप्रणवां सप्तव्याहृतिका सावित्री सशिरसां विराबर्तयेदित्येष समन्त्रः प्राणायामः ॥२॥
अथ कर्म सङ्कल्प्य शुचौ पात्रे सव्ये पाणी वाप श्राधाय स्थिरे तूदकाशये यावति कर्म कुर्वीत तावत उदकस्य विभागं कल्पयित्वा तीर्थानि तत्राबाह्य ता अपः सदर्भपाणिनादायोत्तानशिरसि मार्ज
For Private and Personal Use Only
Page #356
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ह्य परिशिछे।
येदों पूर्व पच्छ आपो हिष्ठेति तिस्सृभिरथाचमनं, उदकमादाय सूयश्चेति पिबेत् । सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युक्तेभ्यः पापेभ्यो रक्षन्तां यद्रात्या पापमकार्ष मनसा वाचा हस्ताभ्यां पयामदरेण शिश्या रात्रिस्तदवलुम्पतु यत्किञ्चिदुरितं मयीदमहं मामम्तयानो सूर्य ज्योतिषि जुहोमि स्वाहेत्येतत्समन्त्रमाचमनमथ पुनराचम्य मार्जयेत्यणवव्याहृतिसावित्रीभिकश आपो हिष्ठेति वक्तेन गायत्रीशिरसा चाम्भसात्मानं परिषिञ्चेदेतन्मार्जनं ॥३॥
अथ गोकर्णवत्कृतेन पाणिनोदकमादाय नासिकाग्रे धारयन् कृष्णधारपुरुषाकृतिं पाप्मानमात्मानमन्ताप्य स्थितं विचिन्त्य संयतप्राणाऽघमर्षणसूक्तं द्रुपदामचं चावर्त्य दक्षिणेन नाशाबिलेन शनैः प्राणं रेचयन् सर्वतस्तेन संहृत्य कृष्ण रेचनवम॑ना पाणिस्थ उदके पतितं ध्यात्वा तद्दकमनवेक्षमाणे वामतो भुवि तीव्राघातेन क्षिला तं पाप्मानं वजहतं सहस्रधा दलितं भावयेदेष पामव्यपाहः । एनमेके न कुर्वन्ति मार्जनेनैव तस्य व्यपाहितत्वादिति । द्रुपदादिव मुमुचान स्विन्नः साता मलादिव पूतं पवित्रेणेवाज्यमापः शुन्धन्तु मैनसः। इतीयं द्रपदा कक पापशोधनी ॥ ४ ॥
212
For Private and Personal Use Only
Page #357
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२६
www.kobatirth.org
याश्वलायनीय
Acharya Shri Kailassagarsuri Gyanmandir
[१.५]
अथाचम्य दर्भपाणिः पूर्णमुदकाञ्जलिमुद्धृत्यादित्याभिमुखः स्थित्वा प्रणवव्याहृतिपूर्वया सावित्या चिर्निवेदयन्नुत्क्षिपेद्ये पुनः पाद्मव्यपेोहं नेच्छन्ति त आचम्यैवार्घ्यमुत्क्षिपेयुरेतदेवार्घ्यनिवेदनमसावादित्यो ब्रह्मेति प्रदक्षिणं परियन् परिषिच्याप उपस्पृश्य शुचौ देशे दर्भाम्भसे क्षिते दभीनास्तीर्य व्याहतिभिरुपविश्य प्राणायामचयं कृत्वात्मानं व्याहृतिभिरभ्युक्ष्य सावित्या दैवतमनुस्मृत्याषीदिकं वा तामेतां चतुरक्षरशेो विभक्तां श्रन्तर्येजितैः षभिस्तदङ्गमन्त्रयथाङ्गमात्मनि विन्यस्यात्मानं तद्रूपं भावयेद्यथा तत्सवितुर्हृदयाय नम इति हृदये, वरेणियं शिरसे स्वाहेति शिरसि, भर्गो देव शिखायै वषडिति शिखायां स्यधीमहि कवचाय हमिति उरसि, धियो यो नो नेत्रत्रयाय वौषट् नेचललाटदेशेषु विन्यस्वाथ प्रचोदयादस्त्राय फडिति करतलयेारस्त्रं प्राच्यादिषु दशसु दिक्षु विन्यसे देषोऽङ्गन्यासः । एनमेके नेच्छन्ति, स हि विधिरवैदिक इत्यर्थमनुसन्दधानः । मन्त्रदेवतां ध्यात्वागच्छ वरदे देवीत्यावाह्य तिष्ठेन्नष्टेषु नक्षत्रेष्ठामण्डलदर्शनान्मन्त्रार्थमनुसन्दधानः, सन्धानं नेच्छन्त्येके । प्रणवव्याहृतिपूर्विकां साविचीं जपेत्, जपं चाक्षस्त्र त्रेणानामिकाया मध्यादारभ्य
For Private and Personal Use Only
Page #358
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-ग्रह्य परिशिरे।
२६
प्रदक्षिणं दशभिरङ्गलीपर्वभिवी गणयेदागच्छ वरदे देवि जप्येमे सन्निधा भव । गायन्तं बायसे यस्माहायची त्वं ततः स्मृतेत्यावाहनमन्त्रः। सवितुर्देवस्य वरणीयं तेजा ध्यायेम हि योऽस्माकं कर्मणि प्रेरयतीति मन्त्रार्थः ॥५॥
अथ देवताध्यानं । या सन्थ्योक्ता सैव मन्त्र देवता खलूपास्यते, तां सर्वदैकरूपां ध्यायेदनुसन्थ्यमन्यान्यरूपां वा, यदैकरूपामृग्यजुःसामत्रिपदा तिर्यगूलाधरदिक्षु षटकुकिं पञ्चशिरसमग्निमुखी विष्णुहृदयां ब्रह्मशिरस्कां रुद्रशिखां दण्डकमण्डल्वक्षसूबाभयाङ्कचतुर्भुजां शुभ्रवणीं शुभ्राम्बरानुलेपनसगाभरणां शरत्चन्द्रसहस्रप्रभां सर्वदेवमयीमिमां देवीं गायत्रीमेकामेव तिसृषु सन्ध्यासु ध्यायेदथ यदि भि. नरूपां तां प्रातबीलां बालादित्यमण्डलमध्यस्थां रक्तवर्णां रक्ताम्बरानुलेपनत्रगाभरणां चतुर्वक्त्रां दण्डकमण्डल्वक्षसूत्राभयाङ्कचतुर्भुजां हंसासनारूढां ब्रह्मदैवत्यामुग्वेदमुदाहरन्तीं भूलीकाधिष्ठात्री गायत्री नाम देवतां ध्यायेदथ मध्यन्दिने तां युवती युवादित्यमण्डलमध्यस्थां श्वेतवर्णां श्वेताम्बरानुलेपनसगाभरणां पञ्चवक्त्रां प्रतिवक्त्रं त्रिनेत्रां चन्द्रशेखरां त्रिशूलखङ्गखट्वाङ्गडमरुकाकचतुर्भुजां वृषभासनारूढां रुद्र
For Private and Personal Use Only
Page #359
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धाश्वलायनीय
दैवत्यां यजुर्वेदमुदाहरन्तों भुवलाकाधिष्ठात्रों साविचीं नाम देवतां ध्यायेदथ सायं तां दृद्वा दृद्धवादित्यमण्डलमध्यस्थां श्यामवर्णां श्यामाम्बरानुलेपनवगाभरणामेकवतां शङ्खचक्रगदापद्माङ्कचतुर्भुजां गरुडासनारूढां विष्णुदैवत्यां सामवेदमुदाहरन्तों स्वलीकाधिष्ठाचों सरस्वती नाम देवतां ध्यायेड्यानं नेच्छन्ये. के। तत आवाह्य जपित्वा जातवेदसे सुनुवाम सेाम, तच्छयोराहणीमहे नमो ब्रह्मणे नमो अस्त्वनय इत्येताभिरूपस्थाय प्रदक्षिणं दिशः साधिपां नत्वाथ सन्ध्यायै गायत्य सावित्यै सरस्वत्यै सर्वाभ्यो देवताभ्यश्च नमस्कृत्य तत उत्तमे शिखरे देवि भूम्यां पर्वतमईनि। ब्राह्मणैरभ्यनुज्ञाता गच्छ देवि यथासुखमिति सन्ध्यां विसृज्य भद्रं ना अपि वातय मन इत्युक्ता शान्तिञ्च विरुच्चार्य नमो ब्रह्मण इति प्रदक्षिण परिक्रमन्नासत्यलोकादापातालादालाकालाकपर्वताये सन्ति ब्राह्मणा देवास्तेभ्यो नित्यं नमो नम इति नमस्वत्य भूमिमुपसंगृह्य गुरून् दृवांश्चापसङ्ग्रहीयादेवं । सायं विशेषास्तु सूर्यश्चेति मन्त्रे सूर्यस्थानेऽग्निपदमावपेद्राव्याहा राचिरहः सत्ये ज्योतिषीत्यन्ते ब्रूयाज्जपचाद्धास्तमिते मण्डले आनक्षत्रदर्शनादासीनेनेति॥६॥ अथ मध्यन्दिने श्रापः पुनन्विति मन्त्राचमनमापः
For Private and Personal Use Only
Page #360
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. ८]
परिशिष्टे ।
पुनन्तु पृथिवीं पृथिवी पूता पुनातु मां । पुनन्तु ब्रह्मणस्पतिर्ब्रह्म पूता पुनातु मां । यदुच्छिष्टमभोज्यं च या दुश्चरितं मम । सर्वं पुनन्तु मामापेोऽसताश्च प्रतिग्रहं स्वाहेत्यथाकृष्णीयया हंसवत्या वा चिः सकृदार्घ्यमुत्क्षियोर्ध्वबाहुरुन्मुख उदुत्यं जातवेदसं चित्रं देवानामिति वक्ताभ्यामाभ्यां वा मन्त्राभ्यां तच्चक्षुरित्येकया वादित्यमुपस्थाय जपं प्राङ्मुख आसीना यथेष्टकालं कुर्यादित्येष सन्ध्या विधिव्याख्यातः ॥ ७ ॥
२०१
अथास्य मन्त्राणाम्टषिदैवतच्छन्दांसि प्रणवस्य ब्रह्मा परमात्मा देवी गायची, व्याहृतीनां सप्तानां विश्वामिचजमदग्निभरद्वाज गौतमाचिवशिष्टकश्यपाः प्रजापतिवी सर्वसामग्निवाय्वादित्यदृहस्पतिवरुणेन्द्रविश्वेदेवागा यत्र्युष्णिगनुष्टुब्बृहती पतिचिष्टु जगत्यस्तिसृणामाद्यानां समस्तानां वा देवता प्रजापतिर्दृहती सावित्या विश्वामिचः सविता गायचीशिरसः प्रजापतिर्ब्रह्मानिवाय्वादित्या न यजुषि च्छन्दः । आपेो हि सिन्धुद्दीप अम्बरीषेो वापं गायचं द्यनुष्टुबन्तं पश्चमी वर्द्धमाना सप्तमी प्रतिष्ठा अन्त्ये हे सूर्यश्च ब्रह्मा सूर्यमन्यु मन्युपतयः प्रकृतिरापः पुनन्तु विष्णुरापोहिष्ठा अग्निश्च रुद्रोऽग्निमन्यु मन्युपतयः प्रकृतिः ऋतं च मधुच्छन्दसाऽघमर्षणो भाववृत्तमानुष्टुभं जातवेदसे कश्यपेो जात
For Private and Personal Use Only
,
Page #361
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२
चावलाय नोय
वेदा अग्निस्त्रिष्टुप तच्छयाः शंयुर्विश्वेदेवाः शक्करी, नमो ब्रह्मणे प्रजापतिर्विश्वेदेवा जगती, आकृष्णेन हिरण्यस्तूपः सविता बिष्टुप् हंसः शुचिषद्दामदेवः सूया जगत्युदत्यं प्रस्कण्वः सूया गायत्रमन्त्याश्चतस्रोऽनुष्टुभश्चित्रं देवानामिति कुत्सः सूर्यस्त्रिष्टुप् तच्चक्षुर्वसिष्ठः सूर्यः पुरउष्णिक दैवतस्मरणमेव वा कुर्यादेवमन्यच व्याख्यातं ॥८॥
अथ स्नानविधिस्तत्मातर्मध्याहू च गृहस्थः कुर्यादेकतरच वा प्रातरेव ब्रह्मचारी यतिस्विषु सवनेषु दिः चिवा वानप्रस्थस्तत् प्रातः सहगामयेन कुयीन्मदा मध्यन्दिने सायं शुद्धाभिरभिन प्रातः स्नानात् प्राक सन्ध्यामुपासीत प्रातरुत्सृष्टं गामयमन्तरिक्षस्थं सह्य भूमिष्ठं वोपर्यधश्च संत्यक्तं तीर्थमेत्य धौतपादपाणिमुख आचम्य सन्ध्योक्तवदात्माभ्यूक्षणादि च कृत्वा दिराचम्य दर्भपाणिः संयतप्राणः कर्म सङ्कल्प्य गामयं वीक्षितमादाय सव्ये पाणै। कृत्वा व्याहृतिभिस्त्रेधा विभज्य दक्षिणं भागं प्रणवेन दिक्षु विक्षिप्योत्तरोत्तरं तीर्थे क्षिवा मध्यमं मानस्तोक इत्यूचाभिमन्त्य गन्धद्दारामित्यनया मूर्खादिसर्वाङ्गमालिप्य प्राञ्जलिर्वरुणं हिरण्यशृङ्गमिति द्वाभ्यामवतेहेड इति द्वाभ्यां प्रसम्राजे शहदचंति सूक्तेन प्रार्थ्य हिरण्यङ्ग
For Private and Personal Use Only
Page #362
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
2 N
Acharya Shri Kailassagarsuri Gyanmandir
[3. <]
परिशिष्टे ।
वरुणं प्रपद्ये तीर्थं मे देहि याचितः । यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः । यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतं । तन्न इन्द्रो वरुणो बृहस्पतिः सविता च पुनन्तु पुनः पुनरित्यथ याः प्रवता निवत उद्दत इत्येतया तीर्थमभिमृश्यावगाह्य खाता दिराचम्य माजयेदंवयायन्त्यध्वभिरित्यष्टाभिरापोहिष्ठेति च नवभिरथ तीर्थमङ्गुष्ठेनेमं मे गङ्ग इत्यृचा चिःप्रदक्षिणमालाज्य प्रकाशपृष्ठमा अघमर्षणसूक्तं चिरावर्त्य निमज्योन्मज्यादित्यमालेाक्य द्वादशकृत्व आप्लुत्य पाणिभ्यां शङ्खमुद्रया योनिमुद्रया वादकमादाय मूर्ध्नि मुखे वाहोरुरसि चात्मानङ्गायष्याभिषिच्य त्वन्नो अग्ने वरु
स्य विद्यानिति द्वाभ्यान्तरत्समन्दीधावतीति च तेन पुनः स्नायान्मूर्ध्नि चाभिषिश्चेत्तद्विष्णोः परमम्पदम रक्षाणो अंहसेा यत्किञ्चेदं वरुणदेव्ये जने इत्येता जपेत्, स्रोताभिमुखः सरित्सु स्नायादन्यत्रादित्याभिमुखोऽथ साक्षताभिरद्भिः प्राच्मुख उपवीती देवतीर्थेन व्याहृतिभिर्व्यस्त समस्ताभिर्ब्रह्मादीन्देवान् सकृत्सकृत्तर्पयित्वाथेोदमखः निवीती सयवाभिरद्भिः प्राजापत्येन तीर्थन कृष्णद्वैपायनादीन् ऋषींस्ताभिव्याहृतिभिर्दिद्विस्तर्पयित्वाथ दक्षिणाभिमुखः प्राचीनावीती पितृतीर्थेन सतिलभारिद्धिव्याहृतिभिरेव सेामः पितृमान्
For Private and Personal Use Only
२०३
Page #363
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७४
याश्वलायनीय
१.१०] यमो अङ्गिरस्वानमिस्वत्ताः कव्यवाहन इत्यादों स्त्रों स्त्री तर्पयेदेतत्स्नानाङ्गतर्पणमथ तीरमेत्य दक्षिणाभिमुखः 'प्राचीनावीती ये के चास्मत्कुले जाता अपुत्रा गोविणो मृताः ते गृहून्तु मया दत्तं वस्त्र-- निष्पीडनादकमिति वस्त्रं निष्पीय यज्ञोपवीत्यप उपस्पृश्य परिधानीयमभ्युक्ष्य परिधाय दितीयञ्चोत्तरीयं पर्युक्षितं प्रात्य हिराचामेदथोक्तसन्ध्यामुपासीतेदं प्रातस्नानविधानं ॥ ६ ॥
अथ मध्यन्दिने तीर्थमेत्य धौतपाणिपादमुखा हिराचम्यायतप्राणः स्नानं सङ्कल्प्य दर्भपवित्रपाणिः शुचौ देशे खनित्रेण भूमिङ्गायत्यस्त्रेण खात्वोपरिमृदचतुरङ्गुलमुद्दास्याधस्तान्म दं तथा खात्वा गायत्र्यादाय गर्तमुद्दासितया मृदा परिपूर्य मृदमुपात्तां शुचौ देशे तीरे निधाय गायच्या प्रेक्ष्य तच्छिरसा त्रेधा विभज्यैकेन मून आनाभेरपरेण चाधस्तादङ्गमनुलिप्यापस्वालुत्य क्षालयित्वादित्यनिरीक्ष्य तं ध्यायन मायादेतन्मलस्नानमाहुरथ तीरे हिराचम्प तृतीयमस्त्रेणादाय सव्ये पाणी कृत्वा व्याहृतिभिस्त्रेधा विभज्य दक्षिणभागमस्त्रेण दिक्षु दशसु विनिक्षिप्योत्तरन्तीर्थं क्षिवा तृतीयगायव्याभिमन्त्रितमादित्याय दर्शयित्वा तेन मूर्ध्न आपादात् गायत्त्या प्रणवेन वा साङ्गम
For Private and Personal Use Only
Page #364
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १२]
-सद्य परिशिथे।
२०५
नलिप्य सुमित्रान आप ओषधयः सन्विति सक्दद्भिरात्मानमभिषिच्य दुर्मिव्यास्तस्मै सन्तु योऽस्मा. न्हेष्टि यच्च वयन्विष्म इति मृच्छेषमद्भिः क्षालयेदथ वरुणप्रार्थना तर्पणान्तेनोक्तेन विधिना स्नायान्नास्मिन प्राक ब्रह्मयज्ञतर्पणावस्त्रं निष्योडयेदपुचादयो ह्यन्ते ता इत्येष स्वानविधिस्तदेतदसम्भवेऽभिरेव कुयाद्भौमदिनादिषु च, न च गृहे मृदा स्त्रायान्न च शोतोदकेन शीतोष्णोदकेन गृहे स्नायान्मन्त्रविधि वर्जयेदहिवी शुचौ देशे सर्व पश्चात्कुयर्यादिति ॥१०॥
अथाशक्तस्य मन्त्रस्नानं शुचौ देशे शुचिराचान्तः प्राणानायम्य दर्भपाणिः सव्ये पाणावपः कृत्वा तिसृभिरापो हिष्ठीयाभिः पछः प्रणवपूर्व दभीदकै. मार्जयेत्। पादया मूर्ध्नि हृदये मूर्ध्नि हृदये पादयाहृदये पादयो मूर्ध्नि चाथार्धर्चो मूर्ध्नि हृदये पादयाह्रदये पादयो मूर्ध्नि चाथ ऋकशा हृदये पादया मुंनि चाथ तन मूर्धांति मार्जयित्वा गायल्या दशधाभिमन्त्रिता आपः प्रणवेन पीत्वा दिराचामेदेतन्मन्त्रस्नानं ॥११॥
अथ वैश्वदेवो दिनस्य प्रारम्मानाच पाकयज्ञतन्त्रमग्निमौपासनं पचनं वा परिसमूह्य पर्युक्ष्यायतनमलंकृत्य सिद्ध हविष्यमधिश्रित्याद्भिः प्राक्ष्योदगुहा
2N 2
For Private and Personal Use Only
Page #365
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
आश्वलायनीय
[१.१३]
स्याः प्रत्यक् दर्भेषु निधाय सर्पिषाभ्यज्य सव्यं पागितलं हृदये न्यस्य सहदवदानेन पाणिना जुहुयात् सोमाय वनस्पतय इत्यैकाहुतिं दिवाचारिभ्यो विश्वेभ्यो देवेभ्य इति सर्वभूतानां विशेषणं प्रजापतेरुक्तिरिष्यते प्रधानबलेरुदक् पुरुषवलिस्तदिदमन्नाभावे तण्डुलादिभिः कुर्यादेके चान्ते च परिसमुच्य पर्युक्षेदेकेनाच तन्त्रमिति पर्युहनाक्षणे अपि न कुर्वन्ति केवलं हुत्वोपतिष्ठन्ते विश्वेदेवाः सर्वे देवा - स्तवत्यमितोदं वैश्वदेवं ॥ १२ ॥
अथ स्वस्तिवाचनम्टद्धिपूर्तषु स्वस्त्ययनं वाचयेदित्याचार्यः ऋहिर्विवाहान्ता अपत्यसंस्काराः प्रतिडोद्यापने पूर्त्त तत्कर्मण आद्यन्तयेाः कुर्याच्छुचिः स्वलङ्कृतो वाचयोत तथाभूते सद्मनि मङ्गलसम्भारभृतियुग्मान् ब्राह्मणान् प्रशस्तानाचार लक्षणसम्पन्नानयीदिभिरभ्यर्च्य दक्षिणया ताषयेदथ प्राङ्मुखाः प्रशस्ता दर्भपाणयस्तिष्ठेयुस्तदक्षिणता वाचयितादमुखः संस्काय वाचयितु दक्षिणपार्श्वमातिष्ठेयुरथ वाचयिता दर्भपाणिरपां पूर्णमुदकुम्भं स्वर्चितं सपल्लवमुखं ष्टत्वा तिष्ठन् समाहिता मनः समाधीयतामिति ब्राह्मणान् ब्रूयात्समाहितमनसस्म इति ते ब्रूयुः प्रसीदन्तु भवन्त इति वाचयिता प्रसन्नास्म इती
For Private and Personal Use Only
Page #366
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१.१०]
परिशिष्टे ।
तरेऽथ ते सर्वे संहृत्य शान्तिः पुष्टिः तुष्टि र्हद्दिर विघ्नमायुष्यमारोग्यं शिवं कर्म कर्मसम्मृद्धिर्धर्मसम्टद्धिः पुचसम्मृद्धि र्वेदसम्मृतिः शास्त्रसम्मृद्धिर्धनधान्य समृद्धि - रिष्टसम्मृद्धिरित्येतानि पञ्चदशतन्त्रान्युक्तानि तन्नाम्ना कर्मदेवतां प्रीयतामिति ब्रूयुरथ वाचयिता पूर्ववत्तलिङ्गमन्त्रान् पठित्वा चिस्त्रिर्मन्दमध्येोच्चस्वरैरों पुगयाहं भवन्तो ब्रुवन्तु स्वस्ति भवन्तो ब्रुवन्तु ऋहिं भवन्तो ब्रुवन्विति ब्रूयात्तेपि तथा प्रत्येकं प्रतिब्र युरोमित्यृध्यतामित्यृडा प्रतिब्रूयुरथ प्रामखमासोन सामात्यङ्कतीरं ब्राह्मणः सपल्लवदर्भपाणयः प्रत्यङ्मुखास्तिष्ठेयुः शान्ति पविचलिङ्गाभिः ऋग्भिरभिषिंचेयुः पुरन्थ्योनीराजनादि कुर्य्यः ॥ १३ ॥
अथ हाष्यन्धर्मे किश्चिदुहितासमाऽकृत्रिमा भूमिस्थण्डिलमुच्यते तदिषुमाचावरं सर्वतो गोमयेन प्रदक्षिणमुपलिप्य यज्ञियशकलं मूलेने लिख्य शकलं प्रागग्रन्निधाय स्थण्डिलमभ्युक्ष्य शकलमानेय्यां निरस्याप उपस्पृशेत् एष श्रायतनसंस्कारस्तत्राग्निं व्याहतिभिरभ्यात्मानं प्रतिष्ठाप्यान्वादधाति कर्म सङ्कल्पपुरःसरं द्रव्यदेवताग्रहणाय इयेोस्तिसृणां वा समिधमभ्याधानमन्वाधानमथेध्माबर्हिषी सन्नह्य दर्भैः प्रादेशमाचैस्त्रिसन्धी चितो रज्जू कुर्यात्पाणिभ्यां सव्योत्त
For Private and Personal Use Only
Page #367
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७८
याश्वलायनीय
Acharya Shri Kailassagarsuri Gyanmandir
[१.१५]
राभ्यां पूर्वं वर्तयेत्तता दक्षिणोत्तराभ्यामन्ते प्रदक्षिणाटतं रज्जुं कुर्यादेतद्रज्जुकरणं, प्रथमां रज्जुमुदगग्रामास्तीर्य प्रादेशमाचं दर्भमुष्टिं छित्वा प्रागग्रातस्यान्निधाय तया बर्हिर्द्धिरावेष्टयित्वा तन्मलश्च दिरावेष्ट्य तां प्रथमवेष्टनस्याधस्तादुन्नये देवं द्वितीयये सकृदावेष्ट्य सन्नह्येदरन्त्यायाम इध्मः पञ्चदशदारुकस्तदुपरि निदध्यादेतदिध्मा बर्हिषेोः सन्नहनमथ से - दकेन पाणिना प्रागुदीच्या आरभ्य प्रदक्षिणमग्निन्त्रिः परिसमुह्य प्रादेशमात्रैर्दभैः प्रदक्षिणं प्राच्यादिषु प्रतिदिशमुदक्संस्थं परिस्तृणीयाद्दक्षिणोत्तरयेाः सन्धिषु मूलाग्रैराच्छादयेत् राधिष्ठान्वा दभस्तयेास्तृणीयादुत्तरतः पाचासादनाय दक्षिणता ब्रह्मासनाय कांश्चिदभीनास्तोयाग्निं पर्युक्षेदेषोऽग्निसंस्कारेराऽथ तेषु दर्भेषु पाचाणि न्यग्विलानि इंदं प्रागग्रमुदगपवर्गं प्रयुनक्ति प्रोक्षणपात्रस्रुवो चमसाज्यपाचे इध्मा बर्हिषोत्याज्य हा मेषु तथा चरुस्थालीप्रोक्षणपाचे दवखुवा चमसाज्यपात्रे इध्माबर्हिषी चेति दर्विहामेषु प्रोक्षणपात्रमुद्धृत्य पविचमन्तधीयाप असिच्य तूष्णों ताः पविचाभ्यान्त्रिरुत्पूय पाचाण्युत्तानानि कृत्वेम विस्त्रस्य पात्राणि ताभिरद्भिर्युगपत् चिः प्रोक्षेदेतत्पाचासादनं ॥ १४ ॥
For Private and Personal Use Only
-
Page #368
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १६]
-एह्य परिशिथे। अथ चमसं प्रत्यगनेर्निधाय ते पवित्रेऽन्तधायाद्धिः पूरयित्वा गन्धादिं प्रक्षिप्य दक्षिणोत्तराभ्यां पाणिभ्यां नासिकान्तमुद्धृत्योत्तरताऽनेदर्भेषु निधाय दर्भ: प्रच्छादयेदेतत्प्रणीताप्रणयनमथ ते एव पवित्रे प्रागने
आज्यपाचेऽन्तीयाज्यमासिच्य वहिः परिस्तरणादङ्गारानुदगपोह्य तेष्ठाज्यमधिश्रित्योल्मुकेनाववाल्य दर्भाग्रे प्रछिद्य प्राध्याज्ये प्रास्य चलता तेनैवाल्मुकेनाज्यन्त्रिः परिहृत्योल्मुकन्निरस्याप उपस्पृश्याज्यकर्षनिवोदगुहास्योगारानतिसृज्याज्यमुत्यू य पवित्र प्रोक्ष्यानौ प्रास्याप उपस्पृशेदेष आज्यसंस्कारोऽथ बहिरात्मनाग्रे प्रागग्रमास्तीर्य तवाज्यमासाद्य सहदभै दरूखवावादायानौ प्रताप्य दवौं निधाय खुवं सव्येन धारयन्दक्षिणेन पाणिना दार्विलं प्रागारभ्य प्रादक्षिण्यं प्रागपवर्गन्त्रिः परिमृज्य तैरेव बिलपृष्टमभ्यामन्त्रिः संमृज्याथ पृष्ठादारभ्य यावदुपरिबिलन्दण्डं दर्भमूलैस्त्रिः संमृज्य खुवं प्राक्ष्य प्रताप्योदगाज्यार्हिष्यासाद्योदकस्पृष्टैस्तैरेव दभैरेवं दवीं च संस्कृत्य खुवादुदनिधाय दीः प्रोक्ष्यानौ प्रहरेदेषसुक् सुवसंमार्गः ॥ १५॥
अथ ब्रह्मास्तिचेत् क्रियेत, स प्राक् प्रणीताप्रणयनात्समस्तपाण्यङ्गष्ठो भूत्वाग्रेणाग्निं परीत्य दक्षिणत
For Private and Personal Use Only
Page #369
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याश्वलायनीय
२८०
[१.१०] प्रास्तीर्णेषु दर्भेषु निरस्तः परावसुरिति तृणम. गुष्ठापकनिष्ठाभ्यां नैर्ऋत्यान्निरस्याप उपस्पृश्येदमहमवावसेोः सदने सीदामीत्युदङ्मख उपविश्य वृहस्प. ति ब्रह्मा ब्रह्मसदनं आशिष्यते वृहस्पते यज्ञोपायेति मन्वं ब्रह्मा जपेदपां प्रणयने ब्रह्मन्नपः प्रणेष्यामीत्यतिस्पृष्टः ॐ भूर्भवः स्वहस्पति प्रसूत इति जपित्वों प्रणयेत्यतिसृजेत्सर्वदा च यज्ञमना भवेदेके नेच्छन्ति निरसनमुपवेशनं जपः प्रायश्चित्तहोमः संस्थाजपेनापस्थानञ्चेति पञ्चकर्माणि ब्रह्मणः ॥१६॥ __ अथ पार्वणस्थालीपाकस्तस्य पौर्णमास्यामारम्मोऽनिमग्नीषोमा पौर्णमास्यान्देवते अग्निरिन्द्रानी चामावास्यायां देवते अपः प्रणीय शूर्पे व्रीहोन्निरूप्य प्रोक्ष्य प्रागग्रीवमुत्तरलामकृष्णाजिनमास्तीयं तत्रोलूखलं निधाय तानवहत्य तण्डुलांस्त्रिः फलोकतां स्त्रिः प्रक्षाल्य श्रपयेद्यदि सहश्रपयेञ्चरुं विहृत्येदममष्मा इदममुष्मा इत्यभिमशेत्स्विष्टकृतं द्विरुपरिष्टादभिधारयेत् पञ्चावती दावती पुरस्तादवद्येदिमिरज्ज विसंस्याग्नौ प्रास्यायाश्चाग्नेस्यतो देवा इदं विष्णुरित्यन्ताभिर्व्याहृतिभिश्च जुहुयादेताः सवीः प्रायश्चित्ताहुतयः एता ब्रह्मणा कर्तव्याः परीत्य प्रत्यगुदीच्यामवस्थाय जुहुयादथ बर्हिघि पूर्णपात्रं निनीय ताभि
For Private and Personal Use Only
Page #370
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१.१०]
- परिशिष्टे ।
रजिरापेो अस्मान्मातरः शुन्धयन्त्विदमापः प्रवहतेत्येताभ्यां सुमित्रा न आप ओषधयः सन्त्वित्येतेन चात्मानं शिरसि मार्जयेत्संस्कार्यमपि संस्कारकर्मस्वथामिमाश्च म इति संस्थाजपेनापतिष्ठते तता ब्रह्मा चाथ कतीग्नेः परिसमूहनपर्युक्षणे कुर्यादेतत्तन्त्रमन्येषामस्थालीपाकवत् सुकृतकर्ममन्त्रान् जुहुयात् ॥ १७ ॥
अथ नित्यमोपासनन्तस्य सायमारम्भोऽनस्तमित आदित्ये सायमग्नेः प्रादुष्करणमनुदिते प्रातः प्रदाघान्तः सायं होमकालः सङ्गवान्तः प्रातनीच तन्त्रमिष्यतेऽग्निं परिसमूह्य परिस्तीर्य पर्युक्ष्य हैाम्यमपक्कमुल्मुकेनावज्चाल्य तेनैव चिः परिहृत्योल्मुकन्निरस्येत् पक्कमुदगङ्गा रेषधिश्रित्य प्रोक्ष्याद गुद्दास्य तानङ्गारानतिसृजेदेष हाम्यसंस्कारः, पयोदधिसर्पिर्यवागूरोदन - स्तण्डुलाः सेामतैलमापो व्रीहया यवास्तिला इति है।म्यानि, तण्डुला नीवारश्यामाकयावलाना ब्रीहिशालियवगोधूमप्रियङ्गवः स्वरूपेणातिहोम्याः स्तिलास्वरूपेणैव शतश्चतुःषष्टिवीहुतिः ब्रोहियवानान्तदर्धन्ति लानान्तदर्धं सर्पिस्तैलं च तिलञ्च तिलातसीकुसुम्भानां येन प्रथमामेतां जुहुयात्तेनैव द्वितीयां जुहुयाद्येनैव सायं जुहुयात्तेनैव प्रातः सायं प्रातहीमा सायं वा समस्येन्नतु प्रातः सायं हो मौ ॥ १८ ॥
20
For Private and Personal Use Only
१८९
Page #371
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२८२
www.kobatirth.org
च्याम्वलायनीय
Acharya Shri Kailassagarsuri Gyanmandir
[१.२०]
अथ पुनराधानमनुगतेऽग्निं शिष्टागारादानीयेाक्तवदुपसमाधाय परिसमुह्य परिस्तीर्य पर्युक्ष्याज्यमुत्पूयायाश्चाद्म इत्येकामाज्याहुतिं हुत्वा यथापूर्व परिचरेदेवमाद्दादशराचादत ऊर्ध्व विवाहगृहप्रवेशहोमाभ्यामेकतन्त्राभ्यामादध्यात् तत्र विवाहाज्याहुतयो लाजाहुतया गृहप्रवेशाज्याहुतया हृदयाज्जनश्च भवति कर्नैव लाजानावपत्येतत्पुनराधानन्नित्यहोममतीत्य मनस्वत्या चतुर्गृहीतं जुहुयादाद्दादशराचादूर्ध्वं पुनराधानमेव कुर्यीत् ॥ १८ ॥
अथानेकभार्यस्य यदि पूर्वगृह्याग्नावेवानन्तरा विवाहः स्यात्तेनैव सा तस्य सह प्रथमया धर्मनिभागिनी भवति, यदि तु लैाकिके परिणये तं पृथक्त्वेन परि
पूर्व की कुर्यात्तौ पृथगुपसमाधाय पूर्वस्मिन् पूर्व - या पत्न्यान्वारब्धोऽग्निमीले पुरोहितमिति वक्तेन प्रत्यृचं हुत्वोपस्थायायन्ते योनि ऋत्विय इति तं समिधमारेराप्य प्रत्यवराहेति द्वितीये वरो ह्याज्यभागान्तं कृत्वोभाभ्यामन्वारब्धोऽग्निमीले जुहुयादग्निनाग्निः समिध्यते त्वं ह्यग्ने अग्निना पाहि ना अग्न एकयेति तिसृभिरस्तोदमधिमन्थनमिति च तिसृभिरथैनं परिचरेन्मृतामनेन संस्कृत्यान्यया पुनरादध्यादथ वानिं विभज्य तद्भागेन संस्कु -
For Private and Personal Use Only
Page #372
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-रह्म परिशिके।
२८३
यादहीनामप्येवमेवाग्नियोजनकुर्याहोमिथुनं दक्षिणा ॥२०॥
अथ कन्यावरणं कन्यां परिणेष्यमाणो हो चत्वारोऽष्टौ वरपितुराप्तान प्रशस्ताकारकर्मणा वृक्षरा करजवः सन्तु पन्था इति प्रहिणुयात्ततावतीभिः पुरन्धीभिः सहितामङ्गलगीततुयाभ्याकन्यारहमेत्य शुभे पीठासने प्राङ्मुखासीनाया दाज्ञातिवान्धवोपेतायाः कन्यायाः पाणैा फलं प्रदाय कन्यावरणकाले वृणोरन्नासोनाः प्रत्यङ्मखा वसिष्ठगोत्रोद्भवायामुष्य प्रपोचायामुष्य पात्रायामुष्य पुत्राय श्रुतशीलनाने वराय वत्सगोत्रोद्भवाममुष्य प्रपौत्रीममुष्य पौत्रीममुष्य पुत्री सुशीलानाम्नों इमाङ्कन्याम्भायीत्वाय वृणीमह इति ब्रूयुरथ दाता भार्याज्ञातिबन्धुसमेता यथोक्तमनूद्य वृणीध्वमिति- ब्रूयादेवं त्रिः प्रयुज्य दाता प्रदास्यामीति चाच्चैखियादथ ब्राह्मणा उक्तस्वस्त्ययनाः शिवा आपः सन्तु सौमनस्य मत्वक्षतं चारिष्टं चास्तु दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्वास्त्वित्युत्तैतद्दः सत्यमस्त्विति अनुद्य समानीव आ. कृतिः प्रसुग्मन्ताधियः सानस्य सक्षणीत्येताः पठेयुः पुरन्ध्यः कन्यायै कल्याणान् कुलधर्माचारान् कुर्युः ॥२१॥
2 02
For Private and Personal Use Only
Page #373
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
चापलायनीय
[१. २२] .. अथोपयमनं लक्षण्या वरो लक्षणवतों कन्यां यवीयसीमसपिण्डामसगोत्रजामविरुडसम्बन्धामुपयच्छे. पित्तः सतपुरुषं सापिण्डम्मावृतः पञ्चपुरुष भृगुवत्साङ्गिरसश्च प्रवरे च एकर्षियोगे सगोवा एकर्षियोग इतरे दम्पत्यार्मिथः पितृमातृसाम्यविरुद्धः सम्बन्धो यथा भायर्यास्वसुर्दहिता पितृव्यपत्नाः स्वसा चेति केचिन्माटगोचतां च वर्जयित्वा तदपत्यमसगाचं स्यादिति सुनातेाऽलङ्कता वरः स्वस्तिं वाचयि. त्वा सहितः स्वर्चित ब्राह्मणैः पुरन्धीभि ज्ञातिबान्धवैः पदातिभिर्मङ्गलगीततूर्यघोषाभ्यां सम्बन्धिना सहमेत्य चतुष्पदे सेोत्तरछदे हरितदीस्तीर्णं भद्रपीठे प्रामख उपवेश्य तस्य पुरस्तात् प्रत्यमखों भद्रपीठासीनां सुखातामलंकृतामहतवाससं सग्विणीं कन्यां परस्कृत्य दाता सामात्य उपविशेदरं वि. धिवदभ्ययेदथ दक्षिणतः पुरोधा डदमख उपविश्य मध्ये प्रागग्रोदगग्रान्दभानास्तीर्य तैजसमपां पूर्ण कलशनिधाय व्रीहियवानाप्य गन्धादिभिरलऋत्य दूवीपल्लवै मुखमवस्तीयापलिङ्गाभि ऋग्भिरभिमन्व्य ताभिरभिः प्रयोजयेदथ दाता पुण्याहादीनि वाचयित्वा शिवा आपः सन्तु सौमनस्यमस्वक्षतञ्चारिष्टच्चास्तु दीर्घमायुरस्तु शांन्तिः पुष्टि
For Private and Personal Use Only
Page #374
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८५
[१. २३]
-या परिशिथे। स्तुष्टिश्चास्तु तिथिकरणमुहूर्तनक्षचसम्पदस्त्वित्यक्ता भायादिसमेतः कन्यां प्रतिगृह्य वत्सगात्रोत्पन्नाममुष्य प्रपौत्रीममुष्य पात्रीममुष्य पुत्री सुशीलानाम्नीमिमां कन्या वसिष्टगोत्रोद्भवायामुष्य प्रपौवायामष्य पौत्रायामुष्य पुत्राय श्रुतशीलनाम्नेऽस्मै वराय सम्पददे कन्या • प्रतिगृह्णातु भवानिति ब्रुवन वरस्य पाणी हिरण्यमुपधाय कलशोदकधारामासिञ्चेत् मनसा प्रजापतिः प्रीयतामिति ब्रूयादथ शिरसि पुन्याहाशिघो वाचरित्वा दक्षिणेऽसे कन्यामभिमृश्य क इदकस्मा अदात्कामः कामायादात्कामो दाता कामः प्रतिग्रहीता कामं समुद्रमाविश कामेन त्वा प्रतिरलामि कामैतत्ते दृष्टिरसि छौस्त्वाददातु पृथिवी प्रतिगृह्णात्विति जपित्वा प्रजापतिमनुस्मृत्य धर्मग्रजासिध्यथं कन्यां प्रतिगृहामीति ब्र यादेवं विः प्रयुज्य पुरोधा दावरौ प्रति ऋतस्य हि शुरुधः सन्ति पूर्वीरिति तिखो जपित्वैततः सत्यसमृद्ध मस्त्विति ब्रूयात् ॥ २२॥
अथानयोर्निरीक्षणं स्व लङ्कृते वेश्मनि मङ्गलगीततर्यनिघाषे पूर्वीपरावरान्याच्छता हस्तान्तराला शल.तण्डुलरा से कृत्वा मध्ये खस्तिकान्तिरस्करिणों धारयेयुरथ पूर्वस्मिनाशै प्रत्य मुखी गुडजीरकपाणिं
For Private and Personal Use Only
Page #375
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याश्वलायनीय
२८६
[१. २४] कन्यां स्थापयेयुरपरस्मिन् प्राङ्मुखं तथाभूतं वरं तो मनसेष्टदेवतां ध्यायन्तौ तिष्ठन्तौ ब्राह्मणाः सूर्य सक्तं पठेयुः पुरन्ध्यो मङ्गलगीतानि कुर्युरथ ज्योतिर्विदादिष्टे काले प्रविष्टे सद्यस्तिरस्करिणीमुदगपसार्य कन्यावरी परस्परगुडजोरकानवकिरतः परस्परनिरीक्षेयातामभ्रानो मिति तामीक्षमाणा जपत्यधोरचक्षुरपतिघ्नेवधीति तथेक्ष्यमाणाथास्या वोर्मध्यन्दभीग्रेण परिमृज्य दर्भनिरस्यापउपस्पृशेदथाब्राह्मणा बान्धवाः पुरन्ध्यस्तो आशीभिरभिनन्दयेयुः॥ २३॥ . अथानयोराद्राक्षतारोपणन्तैजसेन पात्रेण क्षीरमानीय एतमासिच्यान्येनाद्राक्षततण्डलानथ तथास्थितयो वधूवरयार्वर्धनकमेतत्कारयेयुरमृतं क्षीरमायुर्घतमरिष्टरक्षता अप एतेषामारोपणमिष्यते वरः प्रक्षालितपाणिर्वध्वाः प्रक्षालितेऽञ्जला श्रीरघृतं पाणिना द्विरुपस्तीर्य विस्तण्डुलानञ्जलिना वपति यथा पूयेत ततो दिरुपरिष्टादभिधारयत्येवं वराजलावन्यस्तण्डुलापूरणकुयाहाता तयोरञ्जल्याहिरण्यमवदध्यात्यथ वरः कन्याञ्जली स्वाञ्जलिन्धारयेदाता कन्या धारयतु दक्षिणाः पान्तु बहुधेयञ्चास्तु पुण्यं वर्धतां शान्तिः पुष्टिस्तुष्टिश्चास्तु तिथिकरणमुहूर्तनक्षत्रसम्य
For Private and Personal Use Only
Page #376
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. २५]
. -रह्य परिशिछे।
RCO
दस्वित्युक्त्वा कन्यामुक्षिप्य तदञ्जल्यक्षतान्वरमधीरोपयेबरोऽपि तन्मनि स्वाजल्यक्षतानारोपयेदेवन्त्रिवधू पूर्व वराजला वधूस्तण्डुलपूरणं कुर्यात्तदच. लावन्योथ समारोपणं कारयेदिदानी दाता वराय गोभूमिदासीयानशयनमन्नादिकमनुदानन्दद्या• दथ पुरोधाः कांस्य पय आसियाडुम्बयाईयाशाखया सपलाशया सहिरण्यपवित्रया सदूवीपविचयाभिषिञ्चेदलिङ्गाभि भिरथ वधूवरी स्व शेखरपुष्यं क्षीरघृतेनालाव्य परस्परतिलकङ्गुरुतः कण्ठे सजञ्चामुञ्चतः कौतुकसूत्रञ्च कर बध्नीयातामथ पुरोधास्तयोरुत्तरीयान्तयाः पञ्चपूगफलानि विवाहव्रतरक्षिणङ्गणाधिपमनम्मत्य गणानान्त्वा गणपतिं हवामह इत्यातून इन्द्रक्षुमन्तमिति च वधूवरयारुत्तरीयान्ता च नीललोहितं भवतीति बनीयादथ दाता सभाया दृड्डाः पुरन्ध्या ज्ञातिबान्धवाश्च क्रमादाशोभिराद्रीक्षतारोपणं कुर्युः ॥ २४ ॥
अथर्तुमत्याः प्राजापत्यमृती प्रथमे अनुकूलेऽहनि सुस्नातयान्नारब्धः प्राजापत्यस्य स्थालोपाकस्य हत्वता भाज्याहुतो जुहुयाहिष्णुयानिमिति तिस्रा ने जमेषेति तिसः प्रजापतेन त्वदित्येकाथाता मा शोशुच धमित्यभिमुश्य याः फलिनीया अफला
For Private and Personal Use Only
Page #377
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
चाश्वलायनीय
इति जपित्वा वधेनदस्य पहिचातयस्वेति षगिरग्निस्तुवे सवस्तममिति द्वाभ्यामग्निमुपस्थाय वया ना दिवस्यात्विति सूक्तेनादित्यमुपतिष्ठेत। अथ गर्भलभनमृतावनुकूलायान्निशि स्वलङ्कृते सुगन्धवासिते वेश्मनि तथाभूते पर्यशयने सुनातामलङ्क तां शुलवसनां स्रग्विणीम्मायां स्वयन्ताभूतः प्रवेश्य दूर्वा पिष्ट्वा अश्वगन्धा वा सूक्ष्मेण वाससा सङ्ग्रह्योदीधीतः पतिवतीति द्वाभ्यां स्वाहाकारान्ताभ्यामभयानीसाबिलयानिषिच्य सम्बेश्य गन्धर्वस्य विश्वावसेार्मुखमसीत्युपस्थममिमश्य विष्णुयानिङ्कल्पयत्विति दाभ्यां विहृत्य योगर्भमोषधीनामहङ्गर्भमदधामोषधीधिति जपित्वोपगच्छेत्याणेते रेतो दधाम्यसावित्यनुप्राण्यायथा भूमिरनिगभी यथा द्यौरिन्द्रेण गर्भिणी वायुर्यथा दिशागर्भ एवन्ते गर्भदधाम्यसाविति हृदयमभिमशेन्नैकउपगमने मन्त्रविधिमिच्छन्ति नह्यनेन किञ्चित् संस्कियत इति त ओषधीभिनिषेक कृत्वोपगच्छन्ति ॥२५॥
अथ जातकर्म पुचे जाते पुरान्यैरालम्भादमिरिद्रः प्रजापति विश्वे देवा ब्रह्मेत्यनादेशदेवता हुत्वा प्राक स्विष्टकृतः सर्पिमधुप्राशनादि कुया देवन्निष्कमणं चतुर्थे मास्यापूर्यमाणपक्षे स्वस्ति वाचयित्वा स्विष्टकृतः प्राक् सुनातालंकृतं कुमारमादाय सहभाया.
For Private and Personal Use Only
Page #378
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
[२.१]
www.kobatirth.org
-परिशिष्टे ।
Acharya Shri Kailassagarsuri Gyanmandir
द्वितियोऽध्यायः ।
ज्ञातिबान्धवैः पुरन्ध्रीभिश्च मङ्गलतूर्यनिर्घेषेण गृहानिष्कृम्य देवतायतनमेत्य देवतामुपहारेणाभ्यच्चीशिषो वाचयित्वायतनं प्रदक्षिणीकृत्य गृहमेयात्सम्बन्धिनेा वा गृहीत्वा नयेदेवमन्नप्राशनादावपीच्छायामनादिष्टदेवता यष्टव्या यष्टव्याः ॥ २६ ॥
इत्याश्वलायनग्टह्यपरिशिष्टे प्रथमोऽध्यायः ॥
१८
अथ ग्रहयज्ञश्चेत्ययज्ञश्चेत्यमुपयाचितमुच्यते तच भवाः शान्तिपुष्टिदा देवताश्चैत्याः शान्तिश्व खलु पुष्टिं च सर्वे ग्रहाः समुपयाचन्ते ततश्चेत्या आदित्य इन्दुरङ्गारकः सौम्यागुरुभार्गवः शनैश्चराराहुः केतुरिति नवग्रहास्तं हि स्वस्वगत्या जगदभिग्टहन्ति तानुदगयनादिषु पुण्यकालेषु यजेत शान्तये सद्य उद्भूतेषु माङ्गल्यादिष्वाभ्युदयिकं करिष्यमाणो ग्रहयज्ञं कुयादनाभ्युदयिकं हि शान्तिकर्म यदि तदानुकूल्यकामः कामं प्रागभ्युदयात्सप्ताहान्तरितात्कुर्यात्तं द
2 P
For Private and Personal Use Only
Page #379
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२८०
www.kobatirth.org
आश्वलायनीय
Acharya Shri Kailassagarsuri Gyanmandir
[२.३]
शपराहुतीः स्वयमेकः कुर्यादूर्ध्वमापञ्चशतच्चत्वार ऋत्विजः स्युराशतं वरमष्टौ नवम आचार्यः स्वयमेव वा यदि स्वयमाचार्यः स्यात्तद्भागं कल्पविदे दद्यात्तान्विधिवद्दरयित्वाईयेदाचार्य आदित्याय जुहुयादितरेभ्य इतरे पूर्वोत्तरतन्त्रमाचार्य्यः कुर्यीत्तदितरेतोऽन्वारभेरन् ॥ १ ॥
अथास्य सम्भाराहस्तमाचावरश्चतुरस्रकुण्डं स्थण्डिलं वा संस्कृत्य तत ईशान्यां कुण्डवदायताञ्चतुरस्स्राश्चतुरस्रइयङ्गुलाच्छितां विस्तृतान्त्रिभूमिकां ग्र हवेदिं कुर्यात्तस्याच्च शुक्लव्रीहितण्डुलैः सकर्णिकमष्टदलं अम्बुजमुल्लिख्य कर्णिकायान्दलेषु च यथास्थानं ग्रहपीठानि स्थापयेदुदीच्यां धान्यपीठे तैजसं मृणमयं वा नवमनुलिप्तालङ्कृतं शुभमभिषेककुम्भन्त्रिधाय प्रसुव आपोमहिमानमित्यृचाद्भिः पूरयित्वा पञ्चगव्यानि पञ्चामृतानि नवपर्वतधातून् नवपविचमृदा नवरत्नानि प्रक्षिप्य दूवपल्लवैर्मुखमाच्छाद्य वस्त्रयुग्मेन वेष्टयित्वा समुद्रादीनि पुण्यतीर्थान्यावाह्य कुम्भमभिमृश्याप्लिङ्गावारुणीः पावमानीश्च जपेत् ॥ २ ॥
अथार्चनाङ्गानि ताम्रं स्फाटिकं रक्तचन्दनं कुङ्कुमं सुवर्णन्तदेव रजतं लोहं सीसकं कांस्यमिति नवप्रतिमा
For Private and Personal Use Only
Page #380
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
p
Acharya Shri Kailassagarsuri Gyanmandir
[२. ४]
परिशिष्टे ।
द्रव्याणि, सुवर्णमेकमेव वा सर्वेषां रक्तचन्दनं मलयजेा देवदारुः कुमा मनःशिला शंखपिष्टन्तिलपिष्टं केतकीरजः कस्तूरीति नवानुलेपनानि, मलयजएक एव वा सर्वेषां, रक्तपद्मं कुमुदं रक्तकरवीरं पाटलं चम्पकं कुन्दमिन्दीवरं कृष्णधुस्तूर न्तच्चित्रवर्णमिति नवपुष्पाणि, रक्तकरवीरमेकमेव वा, पुष्पवर्णी अक्षता अहतवस्त्र युग्मानि च, कन्दर मयूरशिखा दशाङ्ग सर्जरसा विल्वफलं श्रीवासं कृष्णा गुरु जटामांसी मधुकमिति नवधूपाः, गुग्गुलुरेक एव वा, सर्पिषा दीपः तिलतैलेन वा, हविष्यान्नं पायसं पलान्नङ्गुडानं क्षीरोदनो दध्योदनः कृसरान्नमापान श्चिचान्नमिति नवापहाराः, चिदन्नमेकमेव वा, माणिक्यं मैौक्तिकं प्रवाला मरकतं पुष्परागेो वज्जोनीला गोमेदिकं वैदुर्यं इति नवरत्नान्येकमेव वा माणिक्यं, अर्कः पालाश: खदिरोऽपामार्गीऽश्वत्थेोडुम्बरः शमी दूर्वाः कुशा इति समिधः, सर्वेषां पालाश एक एव वा ॥ ३ ॥
अथार्चनमाचार्यः प्राङ्मुख उपविश्य समाहितः पुण्याहादि वाचयित्वा कर्म सङ्कल्प्य ग्रहवेदिपद्मपीठेषु यथास्थानमुखों ग्रहप्रतिमां स्थापयित्वा दक्षिणवामयेोरधिदेवताप्रत्यधिदेवते तदभिमुखौ स्थापयेत् तदभावे पुष्पाक्षतादिष्ठावाहयेदग्निरापः पृथिवी वि
For Private and Personal Use Only
.
२८१
Page #381
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३८२
श्रावणायनीय
Acharya Shri Kailassagarsuri Gyanmandir
[२.५]
ष्णुरिन्द्र इन्द्राणी प्रजापतिः सर्प ब्रह्मा च क्रमेण ग्रहाणामधिदेवताः, ईश्वर उमा स्कन्दः पुरुषो ब्रह्मेन्द्रो यमः कालश्चित्रगुप्त इति प्रत्यधिदेवताः, गणपतिं दुर्गा क्षेत्राधिपतिं वायुमाकाशमश्विना कर्मसाद्गुण्यदेवता इमा यथा प्रत्यक् निवेश्य प्राच्यादिष्विन्द्रादिलेोकपालान् क्रतुरक्षितानावाहयेत् पुष्पाज्ञ्जलि - प्रयोगेणावाहनमन्त्र नमान्तैरावाह्य नामभिः क्रमेण दीपान्तानुपचारानर्पयेत् ॥ ४ ॥
अथावाहन मन्त्राः प्रणवमुच्चार्य भगवन्नादित्य ग्र हाधिपते काश्यपगोच कलिङ्गदेशेश्वर जवापुष्पापमाद्युते द्विभुज पद्माभयहस्त सिन्दूरवणीम्बरमाल्यानुलेपन ज्वलन्माणिक्यखचितसर्वाङ्गाभरण भास्कर तेजोनिधे चिलेाकप्रकाशक चिदेवतामयमते नमस्ते संनहारुणध्वजपताकोपशोभितेन सप्ताश्वरथवाहनेन मेरुं प्रदक्षिणीकुर्वन् आगच्छामिरुद्राभ्यां सह पद्मकर्णि - कायां ताम्रप्रतिमां प्रामखों वर्तुलपीठेऽधितिष्ठ पूजार्थ त्वामावाहयामि । भगवन् सेाम दिजाधिपते सुधामयशरीराचेयगाच यामुनदेशेश्वर गोक्षीरधवलाङ्गकान्ते द्विभुजगदावरदानाङ्कित शुक्लाम्बरमाल्यानुलेपनसवीङ्गमुक्त मौक्तिकाभरणरमणीय सर्वलेाकाप्यायक देवतास्वाद्यमूर्त्ते नमस्ते सन्नद्धपोतध्वजपताकापशेोभितेन
For Private and Personal Use Only
Page #382
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२.५]
-रह्यपरिशिले।
२६३
दशश्वेताश्वरथवाहनेन मेरुं प्रदक्षिणोकुर्वन् आगच्छाद्भिरूमया च सह पद्माग्नेयदलमध्ये स्फटिकप्रतिमां प्रत्यङ्मुखों चतुरसपीठेऽधितिष्ठ पूजार्थ त्वामावाहयामि। भगवन् अङ्गारकानवाकृते भारदाजगोचावन्तिदेशेश्वर ज्वालापुञ्जोपमाङ्गद्युते चतुर्भुज शक्तिशूलगदाखड्गधारि रक्तांवरमाल्यानुलेपन प्रवालाभरणभूषितसर्वाङ्ग दुर्धरालाकदीप्ते नमस्ते सन्नद्धरक्त ध्वजपताकोपशोभितेन रक्तमेषरथवाहनेन मेरुं प्रदक्षिणीकुर्वन्नागच्छ भूमिस्कन्दाभ्यां सह पद्मदक्षिणदलमध्ये रक्तचन्दनप्रतिमां दक्षिणामुखी विकोणपीठेऽधितिष्ठ पूजार्थं त्वामावाहयामि। भगवन् सौम्य सौम्याकृते सर्वज्ञानमयाचिगोत्र मगधदेशेश्वर कुङ्कुमवर्णांगाते चतुर्भुज खगखेटकगदावरदानाङ्कित पीताम्बरमाल्यानुलेपन मरकताभरणालङ्क तसर्वाङ्गविडमते नमस्ते सन्नइपीतध्वजपताकापशोभितेन चतुःसिंहरथवाहनेन मेरुं प्रदक्षिणोकुर्वन्नागच्छ विष्णुपुरुषाभ्यां सह पनेशानदलमध्ये सुवर्ण प्रतिमामुदङ मुखों बाणाकारपी ठेऽधितिष्ठ पूजार्थं त्वामावाहयामि। भगवन् वृहस्यते समस्तदेवताचार्याङ्गिरसगाच सिन्धुदेशेश्वर तप्तसुवर्णसदृशाङ्गदीप्ते चतुर्भज कमण्डल्वक्षसूचवरदानाकित पीताम्बरमाल्यानुलेपन पुष्परागमयाभरणरम
For Private and Personal Use Only
Page #383
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६४
बश्वलायनीय
Acharya Shri Kailassagarsuri Gyanmandir
[२. ५]
णीयसमस्त विद्याधिपते नमस्ते सन्नद्ध पीतध्वजपताकोपशोभितेन पीताश्वरथवाहनेन मेरुं प्रदक्षिणीकुर्वनागच्छेन्द्रब्रह्माभ्यां सह पद्मोत्तरदलमध्ये सुवर्णप्रतिमां उदङ्मुखों दीर्घचतुरस्त्रपीठेऽधितिष्ठ पूजार्थं त्वामावाहयामि । भगवन् भार्गव समस्तदैत्यगुरोभार्गवगोच भोजकटदेशेश्वर रजतेाज्वलाङ्गकान्ते चतुर्भुजदण्डकमण्डल्वक्षस्त्रच वरदानाङ्कित शुक्तमाल्याम्बरानुलेपन बज्राभरणभूषितसर्वाङ्ग समस्तनीतिशास्त्रनिपुणमते नमस्ते सन्नद्द शुक्लध्वजपताकेोपशोभितेन शुक्लाश्वरथवाचनसहितेन मेरुं प्रदक्षिणीकुर्वन्नागच्छेन्द्राणीन्द्राभ्यां सह पद्मपूर्वदलमध्ये रजतप्रतिमां प्रामख पञ्चकेाणपीठेऽधितिष्ठ पूजार्थं त्वामावाहयामि । भगवन् शनैश्चर भास्करतनय काश्यपगाच सुराष्ट्रदेशेश्वर कज्जलनिभाङ्गकान्ते चतुर्भुज चापतूणीकृतबाणाभयाङ्कित नीलाम्बरमाल्यानुलेपन नीलरत्न भूषणालङ्कृतसर्वाङ्ग समस्तभुवनभीषणामर्षमूर्ते नमस्ते सन्नद्धनोलध्वजपताकोपशोभितेन नीलगृघ्ररथवाहने - न मेरुं प्रदक्षिणीकुर्वन्नागच्छ प्रजापतियमाभ्यां सह पश्चिमदलमध्ये कालायसप्रतिमां प्रत्यङ्मुखीं चापाकारपोठेऽधितिष्ठ पूजार्थं त्वामावाहयामि । भगवन् राहो रविसेाममर्दन सिंहिकानन्दन पैठीनसिगाच बर्बरदे -
For Private and Personal Use Only
Page #384
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-एपरिशिछे।
२६५
शेश्वरकालमेघसमद्युते व्याघ्रवदन चतुर्भुज खगचर्मधर शूलवराङ्कित कृष्णाम्बरमाल्यानुलेपन गोमेदकाभरणभूषितसर्वाङ्ग शौर्यनिधे नमस्तेसन्नद्धकृष्णध्वजपताकापशोभितेन कृष्णसिंहरथवाहनेन मेहं प्रदक्षिणीकुर्वन्नागच्छ सर्पकालाभ्याम्पद्मनैर्ऋतदलमध्ये सीसकप्रतिमां दक्षिणामुखों शूपीकारपीठेऽधितिष्ठ पूजार्थ त्वामावाहयामि । भगवन् केता कामरूप जैमिनिगोत्र मध्यदेशेश्वर धूम्रवर्णध्वजाकृते विभुज गदावरदाङ्कित चिचाम्बरमाल्यानुलेपन वैदुर्यमयाभरणभूषितसवीङ्ग चित्रशक्ते नमस्ते सन्नचित्रध्वजपताकोपशोभितेन चित्रकपोतवाहनेन मेरुं प्रदक्षिणीकुवन्नागच्छ ब्रह्मचिचगुप्ताभ्यां सह पद्मवायव्यदलमध्ये कांस्यप्रतिमां दक्षिणामुखीं ध्वजाकारपीठेऽधितिष्ठ पूजार्थं त्वामावाहयामि ॥५॥
अथ ग्रहाणामधिदेवता प्रत्यधिदेवतावाहनं, पिङ्गभुश्मश्रुकेशं पिङ्गाक्षत्रिनयनमरुणवणीङ्गं छागस्थं साक्षस सप्ताचिषं शक्तिधरं वरदहस्तदयमादि त्याधिदेवमनिमावाहयामि, अथ प्रत्यधिदेवता त्रिलोचनापेतं पञ्चवलं दृषारूढङ्कपालशूलखगखट्वाङ्गधारिणं चन्द्रमौलि सदाशिवमादित्यप्रत्यधिदेवं रुद्रमावाहयामि। स्त्रीरुपधारिणीः श्वेतवर्णाः मकर
For Private and Personal Use Only
Page #385
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२६६.
www.kobatirth.org
चवलायनीय
Acharya Shri Kailassagarsuri Gyanmandir
[२.६]
वाहनाः
चिदशपूजितां सामप्र
पाशकलशधारिणोः मुक्ताभरणभूषिताः सामाधिदेवताः श्रपः श्रवादयामि, अक्षचकमलदर्पणकमण्डलुधारिणों त्यधिदेवतामुमामावाहयामि । शुक्लवर्णीन्दिव्याभरणभूषितां चतुर्भुजां सौम्यवपुषं चण्डांशुसदृशाम्बरां रत्नपाचसस्यपाचैौषधिपाचपद्मोपेतकराश्चतुर्दिक्ना
1
गभूषितां पृष्ठगतामङ्गारकाधिदेवतां भूमिमावाहयामि, षण्मुखं शिखण्डकविभूषणं रक्तांवरमयूरवाहनं कुक्कुटघण्टापताकाशक्त्युपेतं चतुर्भुजमङ्गारकप्रत्यधिदेवतां स्कन्दमावाहयामि । कौमोदकीपद्मशङ्खचक्रेोपेतं चतुर्भुजं सैाम्याधिदेवतां विष्णुमावाहयामि । सैाम्यप्रत्यधिदेवतां विष्णुवत् पुरुषमावाहयामि, चतुर्दन्तगजारूढं वज्ज्राङ्क ुशधरं शचीपतिं नानाभरणभूषितं बृहस्पत्यधिदेवतामिन्द्रमावाहयामि, पद्मासनस्थं जटिलं चतुर्मुख' अक्षमाला स्रुवपुस्तककमण्डलुधारि कृष्णाजिनवाससं पार्श्वस्थित हंस बृहस्पतिप्रत्यधिदेवं ब्रह्माणमावाहयामि । सन्तानमज्ञ्जरीवरदानधरद्विभुजां शुकाधिदेवतामिन्द्राणीमावाहयामि, चतुर्दन्तगजारूढं वज्ज्राङ्कशधरं शचीपतिं नानाभरणभूषितं भार्गवप्रत्यधिदेवतां शक्रमावाहयामि । यज्ञोपवीतिनं हंसस्थमेकवक्त्रं अक्षमालास्रुवपुस्तककमण्डलुसहितं
For Private and Personal Use Only
Page #386
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. ७]
परिशिष्टे ।
चतुर्भुजं शनैश्वराधिदेवं प्रजापतिमावाहयामि । ईष - त्पीनं दण्डहस्तं रक्तसदृशं पाशधरं कृष्णवर्ण महिषारूढं सर्वाभरणभूषितं शनैश्वर प्रत्यधिदेवतं यममावाहयामि। अक्षचधरान कुण्डलाकार पुच्छयुक्तानेकभेोगान् स्त्रीभोगान् भीषणाकारान् राचधिदेवतान् सपीनावाहयामि । करालवदनं नित्यभीषणं पाशदण्डधरं सर्पवृश्चिकरामाणं राहुप्रत्यधिदेवं कालमावाहयामि । पद्मासनस्थं जटिलं चतुर्मुखं अक्षमालाखुवपुस्तककमण्डलुधरं कृष्णाजिनवाससं पार्श्वस्थितहंसं केत्वधिदेवं ब्रह्माणमावाहयामि । उदीच्यवेषघरं सैाम्यदर्शनं लेखनीपचेापेतं द्विभुजं केतुप्रत्यधिदेव चित्रगुप्तमावाहयामि ॥ ६ ॥
२८
अथ साहुण्यदेवतावाहनं वायुप्रदेशे सर्वच सप्रणवव्याहृतिपूर्वकं, त्रिनेत्रं गजाननं नागयज्ञोपवीतिनं चन्द्रधरं दन्ताक्षमालापरशुमोदकापेतं चतुर्भूजं विनायकमावाहयामि । तत उत्तरतः शक्तिवाणशूलखङ्गचक्रचन्द्र बिम्बखेट कपाल पर शुकण्टकेोपेतदशभुजां सिंहारूढां दुर्गाख्यदैत्यासुरहारिणों दुगी - मावाहयामि । श्यामवर्ण त्रिलोचन' ऊर्ध्वकेशं सुदंष्ट्र भृकुटोकुटिलाननं नूपुरालङ्कृतां त्रिं सर्पमेखलया युतं सर्पीङ्गमतिकुद्धं क्षुद्रघण्टा बडगुल्फावलम्बिकरेराटिका
2 Q
For Private and Personal Use Only
Page #387
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२८८
www.kobatirth.org
बावलायनीय
Acharya Shri Kailassagarsuri Gyanmandir
[२. ७]
मालाधारिणं उरगकौपीनं चन्द्रमौलिं दक्षिणहस्तैः शूलवेतालखड्गदुन्दुभिदधानं वामहस्तैः कपालघण्टाचर्मचापं दधानं भीमन्दिग्वाससममितद्युतिं क्षेत्रपालमावाहयामि । धावइरिणपृष्ठगतं ध्वजवरदानधारिणं धूमवर्णं वायुमावाहयामि । नीलोत्पलाभं नीलाम्बरधारिणं चन्द्रांकोपेतं द्विभुजं खेटमाकाशमावाहयामि । प्रत्येकमैौषधिपुस्तकोपेतदक्षिणवामहस्तावन्योन्यसंयुक्त देहावेकस्य दक्षिणपार्श्व परस्प वामपार्श्व रत्नभाण्ड वर शुक्लाम्बरधारी नारोयुग्मोपेता देवौ भिषजावश्विनावावाहयामि । अथ क्रतुसंरक्षकेन्द्रादिलेाकपालावाहन, स्वर्णवर्णं सहस्राक्षं ऐरावतवाहन' वज्रपाणिं शचीप्रियमिन्द्रं आवाहयामि । अरुणवर्णं त्रिनेत्रं साक्षत्रचं सप्तार्चिषं शक्तिधरं वरदहस्तद्दययुग्मं अग्निं आवाइयामि । रक्तवर्ण दण्डधरं पाशहस्तं महिषवाहनं स्वाहाप्रियं यममावाहयामि । नीलवर्ण खङ्गचर्मधरं ऊर्ध्वकेशं नरवाहन कालिकाप्रियं निर्ऋतिमावाहयामि । रक्तभूषणं नागपाशधरं मकरवाहनं पद्मिनोप्रियं सुवर्णवर्णं वरुणमावाहयामिः । स्वर्णवर्ण निधीश्वरं
-
* व्यत्र वायुदेवतावाहनं भवितुमर्हति किन्तु पुस्तकत्रयेपि तत् नास्ति, च्यतः पतितमनुमीयते ।
For Private and Personal Use Only
Page #388
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
[ २. ८]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-गृह्यपरिशिष्टे ।
कुन्तपाणिमश्ववाहनं चित्रिणीप्रियं कुबेरमावाहयामि । शुद्धस्फटिकवर्णं वरदाभयशूलाक्षत्रधरं टषवाहनं' गौरीप्रियमीशानमावाहयामि, इतिपूर्ववत्पूजयेत् ॥७॥
अथाग्निमुपसमाधाय अन्नाधानाद्यांज्यभागान्तं कृत्वा सहर्श्विकभिः समिच्चर्वाज्यानि प्रत्येकं शतैकावराभिः सहस्रम्पराभिराहुतिभिर्निमित्तशक्त्यपेक्षया जुहुयात्प्रधानदशांशेन पार्श्वदेवतयोस्तदर्धनेतरेषां स्वाहान्तैर्नामभिहामस्तत्त लिङ्गमन्त्री सहदवदानेन चरु होमः पाणिना प्रभूतांस्तिलांश्च व्याहृतिभिर्हुत्वा प्राक् स्विष्टकृतेा ग्रहाणां घण्टादिशब्दैरुपहारानुपगृह्य सपुष्पाणि रत्नानि निवेदयेदभावे सुवर्णपुष्पाणि वा, तान् नमस्कृत्य प्रसीदन्तु भवन्त इति प्रसाद्य होमं समापयेत्स यदि मन्त्रैरिष्टस्तदैते मन्त्रा भवन्त्याकृष्णेन रजसा वर्त्तमानः, आप्यायस्व समेतुते, अग्निर्भूडीदिवः ककुत्, उद्दुध्यध्वं समनसः सखायो, बृहस्पते अतियद अहीत्, शुक्रन्ते अन्यद्यजतन्ते अन्यत्, शमग्निरग्निभिः करत्, कयानश्चिच आभुवत्, केतु कृखन्नकेतव इति ग्रहाणां अग्निं दुतं कृणीमहेऽप्सु मे सामा अब्रवीत्स्योना पृथिवी भवेदं विष्णुर्विश्वक्रम इन्द्रश्रेष्ठानि द्रविणानि होन्द्रा
For Private and Personal Use Only
PEE
-
Page #389
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३००
धाश्वलायनीय
[२.६]
णीमासु नारीष प्रजापतेन त्वदेतान्य प्रायङ्गाः पृ. निरक्रमीदम यज्ञानां प्रथम पुरस्तादित्यधिदेवतानां, व्यम्बकं यजामहे गौरीमिमाय सलिलानि तक्षती कुमारश्चित्यितरं वन्दमानं सहस्रशीर्षी पुरुषो ब्रह्मणा ते ब्रह्मयुजा युनज्मि इन्द्रमिद्देवतातये यमाय सोमं सुनुत परं मृत्यो अनुपरेहि पन्यां सचिवचित्रं चि. तयन्तमस्मै इति प्रत्यधिदेवतानां, आतून इन्द्रक्षुमन्तं जातवेदसे सुनवामसोमं क्षेवस्य पतिना वयं क्राणाशिशुमहीनामादित्यत्नस्य रेतसोश्विनावतिरस्मदेतीत्येतत्सागुण्यदेवतानां, इन्द्रं वो विश्वतस्पर्यग्निमीले पुराहितं यमाय सोमं सुनुतवइविमीषुणः परापरा दत्तमं मुमुग्धिनस्तववायत्तस्पते त्वं नः सोमविश्वतः कद्राय प्रचेतस इति लोकपालानां ॥८॥ __ अथ यजमानाभिषेकोग्रहवेदे प्रागुदीच्यां शुचौ देश संसृष्टालङ्कृते प्राक्प्रवणे चतुष्यादन्दीर्घ चतुरसं सोत्तरच्छदं पीठन्निधाय तत्रोदगग्रान अमूलान हरितदीनास्तीर्य प्राङ्मखं कतारं सामात्यमपवेश्याचार्यः सहविग्भिः अभिषेक कुम्भमादाय प्रत्यमखस्तिष्ठन्नौडुपयार्द्रया शाखया सपलाशया हिरण्यपवित्रया सकुशदूर्वयान्तीय कुम्भोदक पृषद्भिरभिषिञ्चेत् अपलिङ्गाभिवारुणीभिः पावमानीभिः
For Private and Personal Use Only
Page #390
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. १०
-ह्य परिशिथे।
३०१
अन्याभिश्च शान्ति पविचलिङ्गामिहाभिषेकमन्त्रः समुद्रज्येष्ठा इति सूतोन सुरास्वामिति सूक्तेन च श्रीसूक्तेनेमा आपः शिवतमा इत्यूचेन देवस्य त्वति च यजुषा भूर्भुवः स्वरिति च व्याहृतिभिरभिषिक्तस्तेभ्यो ग्रहोक्तां दक्षिणां दद्यात्मा गाः शंखा रक्तानद्वान हिरण्यं पीतं वासः श्वेताश्वः कृष्णा गाः काणीयसं हस्ती छागावेति हीनां पुनहिरण्येन संमिताकुर्यात् अभावे सर्वेषां हिरण्यमेव वा तुष्टिकरं दद्यात् द्विगुणमाचार्याय अत्र घतान्नेन ब्राह्मणान भोजयित्वा शान्तिः पुष्टिस्तुष्टिश्चास्त्विति वाचयेत् सम्बन्धिज्ञातिबा. न्धवांश्च ताषयेदेष ग्रहयज्ञः सीनिष्टशमनः सर्बपुष्टि करः सवाभीष्टकरः तस्मादेन विभववान्विशेषतः कुर्यात् अविभवः शान्तिपुष्टिकामा यथोपपत्तिनुयात् ॥ ६॥ __ अथ होमोहरहश्चैत्ययज्ञोगृहस्थो ह्यहरहरिष्टान्देवानिष्ट्वाभीष्टाश्चिनाति तस्य तेऽहरहश्चैत्यास्ते गणपतिवी स्कन्दो वा स्या वा सरस्वती वा गारी वा गौरीपतिवी श्रीपतिवी श्रीवान्योवायोभिमतस्त एव यथा रुचि समस्तावेज्यन्ते, केचिगणपतिमादित्यं शक्तिमच्युतं शिवं पञ्चकमेव वाहरहर्यजन्ते, तानसु वाग्रो वा सूर्य वा स्वहृदये वा स्थण्डिले वा प्रतिमासु
For Private and Personal Use Only
Page #391
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३०२
www.kobatirth.org
ब्यश्वलायनीय
Acharya Shri Kailassagarsuri Gyanmandir
वा यजेत, प्रतिमास्वक्षणिकासु नावाहनविसर्जने भवतः, स्वाकृतिषु हि शस्तासु देवता नित्यं सन्निहिता इत्यस्थिरायां विकल्पः स्थण्डिले तूभयं भवतु, प्रतिमां प्राद्मखीं उदङ्मुखेायजेतान्यत्र प्राङ्मुखः सम्भृतसम्भारः यजनभवनमेत्य द्वारदेशे स्थित्वा हस्ततालचयेणापसर्पन्तु ये भूता ये भूता भूवि संस्थिताः ये भूता विघ्नकत्ती रस्ते नश्यन्तु शिवाज्ञयेति विघ्नानुदास्य प्रविश्य ये भ्यो माता मधुमत्यिन्वते पय एवापिचे विश्वदेवायवृष्ण इति जपित्वा शुचावासने उपविश्य पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता त्वश्च धारय मान्देवी पविचकुरु चासनं इत्युपविश्याचम्यायतप्राणः सङ्कल्प्य शुचिशंखादिपाचमद्भिः प्रणवेन पूरयित्वा गन्धाक्षतपुष्पाणि प्रक्षिप्य सावित्याभिमन्त्रा तीर्थान्यावाह्याभ्यर्च्य पविचपुष्पाणि तदुदकेनापोहिष्ठीयाभिरात्मानमायतनं यजनाङ्गानि चाम्युक्ष्य कियाङ्गोदककुम्भङ्गन्धादिभिरभ्यर्च्य तेनादकेनाबधान कुर्वीत नमान्तनाम्ना तल्लिङ्गमन्त्रेण वा क्रमेणोपचारान्दद्यात् पुष्पोदकेन पाद्यमर्ध्यच्च पाचान्तरेण सगन्धाक्षतकुसुमान्दद्यादावाहनमासनं पाद्यमर्घ्यमाचमनीयं स्नानमाचमनं वस्त्रमाचमनमुपवीतमाचमनं गन्धपुष्पाणि धूपन्दीपं नैवेद्यं पानार्थं जलमुत्तरमा
·
[२.१०]
For Private and Personal Use Only
V
Page #392
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
परिशिष्टे ।
Acharya Shri Kailassagarsuri Gyanmandir
[२.१०]
चमनोयं मुखवासं स्तोचं प्रणामं दक्षिणां विसर्जनञ्च कुर्यात्, असम्पन्नो मनसा सम्पादयेदाचमनन्न पृथगुपचारः प्रणामस्तोचाङ्ग दक्षिणा दिविसर्जनाङ्ग । अथ मन्त्राः गणानां त्वा गणपतिं हवामह इति गणपतेः कुमारश्चित्पितरं वन्दमानमिति स्कन्दस्य आकृष्णेन रजसावर्तमान इत्यादित्यस्य पावकानः सरस्वतीति सरस्वत्याः जातवेदसे सुनुवामसेोममिति शक्तेः त्र्यम्बकं यजामह इति रुद्रस्य गन्धद्दारामिति श्रियः इदं विष्णुर्विचक्रम इति विष्णोरेवं षोडशेमानपचारान् पैौरुषेणैव सूक्तेन प्रत्यृचं सर्वचैव प्रयुज्य - न्तेन्ये सावित्र्या वा जातवेदस्यया वा प्राजापत्या व्याहृत्या वा प्रणवेनैव वा कुर्वन्ति स एष देवयज्ञोऽ हरहर्गेादानसंमितः सर्वाभीष्टप्रदः खर्ग्यं पवर्ग्यश्च तस्मादेवमहरहः कुर्वीत तमेनं वैश्वदेवं हुतशेषेण पृथगन्नेन बाकुर्यान्नास्य शेषेण वैश्वदेवं कुर्यात् । अथास्य शेषेण गृहदेवतानां बलिद्दीरे पितामहाय प्रक्रीड़े रुद्राय अथ गृहे प्राच्यान्दिशि प्रतिदिशं सनवग्रहायेन्द्राय बलभद्राय यमविष्णुभ्यां स्कन्दवरुणाभ्यां सोमसूर्याभ्यामश्विभ्यां वसुभ्यो नक्षत्रेभ्योऽथ मध्ये वास्तोष्पतये ब्रह्मणेऽथ प्रागादिभित्तिमूलेषु सिध्यै वृद्ध्यै श्रियै कोर्त्यै वरुणायेोदधानेश्विभ्यां दृषदुपलयाः
For Private and Personal Use Only
३०३
Page #393
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३. ०४
काश्वलायनीय
Acharya Shri Kailassagarsuri Gyanmandir
[ २.११]
द्यावापृथिवीभ्यामुलूखलमुसलयेोरथ निष्कृम्य भूमावप आसिच्य श्वचाण्डालपतितवायसेभ्योऽन्नं भूमौ विकिरेत् ये भूताः प्रचरन्ति दिवा बलिमिच्छन्तो विदुरस्य प्रेष्ठाः तेम्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपति ददात्विति रात्रौ चेन्नक्तं वा वलिमिति ब्रूयादथ प्रक्षालितपादपाणिराचम्य गृहं प्रविशेत्, शान्ता पृथिवी शिवमन्तरिक्षं द्यौनीदेव्यभयो अस्तु शिवा दिशः प्रदिश उद्दिशेो न आपो विद्युतः परिपान्तु विश्वत इति जपित्वा अन्यानि च स्वस्त्ययनानि ततेामनुष्ययज्ञपूर्वकं भुञ्जीत ॥ १० ॥
अथ भोजनविधिरार्द्रपादपाणिराचान्तः शुचौ देशे प्राङ्मुखः प्रत्यङ्मुखेावापविश्य भस्मणा वारिणं वा हस्तमात्रे चतुरस्रमण्डले पाचस्थमन्नं प्रणवव्याहृतिपूर्वया सावित्र्याभ्युक्ष्य स्वादोपितामधेोपितेा इत्यभिमन्त्र्य सत्यं त्वर्तेन परिषिञ्चामीति दिवा परिषिञ्चेद्दतन्त्वा सत्येन परिषिञ्चामीति राचावथ दक्षिणता भुवि भूपतये भुवनपतये भूतानां पतये इति नमान्तैः प्राक्संस्थं प्रत्यक्सस्थं वा बलिं विकीर्य हस्तं प्रक्षाल्य समाहिताऽमृतोपस्तरणमसीत्यपः प्राश्य सव्येन पाणिना पात्रमालभ्य तर्जनीमध्यमाङ्गुष्ठेः प्रामध्यमानामिकाङ्गुष्ठैरपाणाय कनिष्ठिकाना
गाय
For Private and Personal Use Only
Page #394
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. १२]
-एनपरिशिये। मिकाङ्गुष्ठ यानाय कनिष्ठिकातर्जन्यङ्गुष्ठुरुदानाय सवाङ्गुलीभिः समानाय च मुखे जुहुयात्सर्वाभिरेव वा सर्वम्या जुहुयादेवं वाग्यता भुवा अमृतापिधानमसीत्यपिधानं प्राश्य शोधितमखपादपाणिदिराचामेदेवं भुञ्जानाग्निहोत्रफलमनुते बलपुष्टिमान् भवति सर्वमायुरेति ॥ ११ ॥ ___ अथास्तमिते सायंसन्ध्यामुक्तवदुपास्य होमवैश्वदेवगृहबल्यातिथ्यर्चनानि कृत्वा यदि दिवोदितकाण्यकृतानि यावत्यहरं यामिन्यास्तावत् क्रमेण सर्वाणि सौरं वर्जयित्वा कुर्यादाकृष्णीययैवायं दद्यादिति विशेषोष्टमों चतुर्दशी भानुवारं श्राइदिन तत्पूर्वदिनञ्च वर्जयित्वावशिष्टरात्रिषु नियमेनामात्यैः परिहता लघु भोजनं कृत्वा पत्न्या सह ताम्बूलादिसेवनं कृत्वा सध्यायां शून्यालये श्मशाने चैक वृक्षे चतुष्यथे शिवमात्र कायक्षनाग स्कन्दभैरवाधुग्रदेवगृहेषु धान्यगादेवविप्राग्निरूपाणामुपरि वा शुचौ देशे शुचिरार्द्रवस्त्रपादो न नमः शयनं कुर्यात् रात्रीति व्यख्यदायतीति वक्तं जपित्वा प्राशिरो दक्षिणतः शिरा वेष्टयित्वा देवतां नत्वा स्मरणं च कृत्वा वैणवदण्डमुदकपात्रं च शयनसमीपे निधाय प्रक्षालितपादः शयनं कुयात् प्रदोषपरयामा निद्रायातिक्रम्याथ प्रभाते इष्टदेवतां
2
.
For Private and Personal Use Only
Page #395
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घाश्वलायनोय
[२. १३] मनसा नत्वा तदहःकृत्यं स्मृत्वा धर्मशास्त्रोक्तविधिना मूत्रपुरीपोत्सर्गादि कुर्यात् ॥ १२॥ . अथ श्राद्धानि तान्यष्टौ पूर्वद्यः पार्वणं अष्टम्यन्वष्टक्यं मासि मासि काम्यं आभ्यदयिकमेकादिष्टं पार्वणं चेति पीमावास्या तत्र भवं पार्वणं तदाहिताग्निः पिण्ड पितृयज्ञं कृत्वा करोत्यनाहिताग्निस्तु तदितरेण व्यतिषज्यते यथादा पिण्ड पितृयज्ञा यावदियाधानादथ पार्वणं ब्राह्मणपच्छौचाद्याच्छादनान्तं पुनः पितृयज्ञ आमेक्षणानुप्रहरणात्युनः पार्वणमाप्तिज्ञानादथाभयशेष क्रमेण समापयेदित्येष व्यतिषङ्गस्तमिममुदाहरिष्यामः पितृयज्ञे ऽपराले - मिमुपसमाधाय तस्यैकमुल्मुकं प्राक् दक्षिणा प्रणयेद्ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति परा पुरो निपुरो ये भरत्न्यमिष्टाल्लोकात् प्रणुदात्वस्मादिति सोऽग्निरतिप्रणीता भवति तच्चोपसमाधायाभौ प्राक् दक्षिणाः दभैः परिस्तृणीयात्सर्वकर्माणीह प्रारदक्षिणाङ्गमयेदथोपासनाग्नेः प्रागुदक प्रत्यग्वा प्राग्दक्षिणाग्रान्दीनास्तीयकैकशः पाचाणि प्रयुनक्ति चरुस्थालों शूर्प स्फ्यमुलूखलं मुसलं सुवं 5वां कृष्णाजिनं सकदाच्छिन्नमिध्य मेक्षणं कमएड लुमिति दक्षिणतो ब्रीहिशकटं भवति शूर्प स्थालों
For Private and Personal Use Only
Page #396
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२.१४]
-गृह्य परिशिष्टे ।
प्रग्टह्य दक्षिणतः शकटमारुह्य स्थालों व्रीहिभिः पूरयित्वा शूर्पे निम्सृज्य शूर्पपतितान् शकटे प्रास्य स्थालीस्थान् कृष्णाजिन उलूखलं कृत्वा पत्यवहन्यादविवेचमवहतान् सकृत् प्रक्षाल्यापासने श्रपयेदवीगतिप्रणीतात् स्फयेन प्राग्दक्षिणायतां लेखामपहता असुरा रक्षांसि वेदिषद इत्युल्लिख्य तामभ्युक्ष्य सकृदाच्छिन्नेन बर्हिषा ऽवस्तीर्य विलीनानुत्पूतमाज्यं दक्षिणता निधाय स्रुवेण स्थालीपाकमभिघायदगुद्दास्य प्रत्यगतिप्रणीतादासाद्य दक्षिणतेाऽभ्यञ्जनाज्ञ्जनकशिपूपबर्हणानि चैतदन्तं पिण्डपितृयज्ञं कृत्वा पार्वणमारभेत् ॥ १३ ॥
अथ हविरहीन् ब्राह्मणान् देवे द्वौ चीन पित्र्यएकैकं वाभयत्र शक्तावेकस्यानेकान्वा काले निमन्त्रितान् स्वागतेनाभिपूज्य प्राच्यां शुचौ गृहाजिरे गोमयाम्भसा चतुरस्रमुत्तरं वर्तुलं दक्षिणे मण्डल - दयमुल्लिख्य प्रागग्रान् दभीन् सयवानुत्तरेणास्य दक्षिणायान् सतिलानितरचाभे अभ्यर्च्य ब्राह्मणयथेोद्देशं यथा वयः पिचे ज्यायांसो दैवे कनीयांसः उभयत्र दक्षिणेन विनियुज्याथ प्रत्यङ्मुख उत्तरे मण्डले दैवनियुक्तयेोर्यवाम्भसा पाद्यं दत्वा शुद्धेन शन्नोदेव्या पादान् प्रक्षाल्य दक्षिणे चेतरेषां प्राचीनावी
2 R 2
For Private and Personal Use Only
३०७
Page #397
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०८
धाश्वलायनीय
[२. १४] ती तिलाम्भसा पाद्यं दत्वा तथैव क्षालयेत् अथ तानुदक हिराचान्तानुद्दिष्टरूपान ध्यायन परिश्रिते दक्षिणप्रवणे उपलिप्ते गृहे दैवे प्राङ्मुखावुदगपवर्ग दक्षिणतः पित्ये उदमखान प्रागपवीनुपवेश्याचान्तो यज्ञोपवीती प्राणानायम्य कर्म सङ्कल्प्य दैवे सर्वमुपचारमुदङ्मुखा यज्ञोपवीती प्रदक्षिणं कुर्यात्पित्त्ये प्राक् दक्षिणामुखः प्राचीनावीती प्रसव्यमथ तिलहस्तः अपहता असुरा रक्षांसि पिशाचा ये क्षयन्ति पृथिवीमनु अन्यतो गच्छन्तु यचैतेषाङ्गतं मन इति सर्वतस्तिलैरवकीयादीरतामवर उत्यरास इति जपित्वा दर्भाम्भसान्नान्यभ्युक्ष्य गयायां जनार्दन वस्वादिरूपान पितॄश्च ध्यात्वाऽथ प्रथमं दैवे ब्राह्मणहस्तयोरपो दत्वा युग्मान ऋजून प्रागग्रान दीन विश्वेषां देवानामिदमासनमिति एकैकस्थाने दक्षिणतः प्रदायानोदद्यादेवं सीपचारेषाद्यन्तयोरापोदद्यादथाभ्युक्षितायाम्भुवि प्रागग्रान्दीनास्तीर्य तेषु न्यग्विलं पात्रं आसाद्योत्तानयित्वा तस्मिन् प्रागग्रे दर्भयुग्मान्तहिते अप आसिच्य शन्नोदेव्या अनुमंत्र्य यवो. ऽसि धान्यराजा वा वारुणामधुसंयुतः। निणादः सर्वपापानां पवित्रमृषिभिः स्मतमिति यावानाप्य गन्धादीनि च क्षिवा देवपात्रं सम्पन्नमित्यभिमृश्य यवहस्तो
For Private and Personal Use Only
Page #398
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२.१५] -2 ह्य परिशिथे।
३०६ विश्वान्देवानावाहयिष्यामोत्युक्ता ताभ्यामावाहयेत्युक्ते विश्वे देवा स आगतेति पादादिमूधान्तं सव्यसं स्थितयाः यवानवकीयागच्छन्तु महाभागा विश्वे देवा महाबलाः ये अब विहिता श्राद्धे सावधाना भवन्तु त इत्युपस्थाय खाहाा इत्यर्थ्यमुभयोः सन्निवेद्याथ प्रत्येक प्रथममन्या आपा दत्वा_दर्यमादायेदम्बा अर्ध्यमिति दत्वा या दिव्या आपः पयसा सम्बभूवुर्या अन्तरिक्ष्या उत पार्थिवोयाः हिरण्यवर्णी यजियास्तान प्रापः शिवा शंस्थाना भवन्वित्यनुमंत्र्यैवं दितीयस्यापि शेषं दत्वाऽनुमंत्र्य गन्धपुष्यधूपदीपान् उभयोहि दत्वाच्छादन दद्यात् अथार्चनविधेः सम्पूर्णता वाचयित्वा पित्रर्चनायामनुज्ञातः प्राचीनावीतो प्राक् दक्षिणाभिमुखः पिचर्चनं कुर्यात् ॥ १४॥
पिता पितामहः प्रपितामह इति चयस्तेषां प्रत्येकमेकं द्वौ बहुवदा निर्देशं कुर्यादपो दत्वा दर्भान्विगुणभुनानयुग्मान्दक्षिणाग्रान गोचनामरूपाणां पिवृणामिदमासनमित्येवमासनेषु सव्यतो दद्यादुक्तमपादानमथ भुवमभ्युदय दक्षिणायान दीनास्तीयं त्रीणि तेजसाश्ममयमण्मयानि पात्राण्यभावे एकद्रव्याणि वा न्यविलानि प्रारदक्षिणापवर्गन्निधायोतानानि कृत्वा तेषु तेषयुग्मदर्भान्तर्हितेवप आसिच्य
For Private and Personal Use Only
Page #399
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१०
[२.१५]
त्रीण्यपि सकृच्छन्नो देवीरनुमंत्र्य तिलोसि सामदेवत्यो गोसवे देवनिर्मितः प्रत्नवद्भिः प्रत्त स्वधया पितृनिमां लोकान प्रीणयाहि नः स्वधा नम इति पृथक् चिषु तिलानाप्य गन्धादीन क्षिला पितृपाचं सम्पन्नमित्येवं तानि यथालिङ्गमभिमृश्य तिलहस्तो यथालिङ्गं पितृन पितामहान् प्रपितामहान प्रवाहयिष्यामीत्युक्का तैरावाहयेत्युक्ते मूर्धदिपादान्तं दक्षिणाङ्गसंस्थमेकैकस्मिन् उशन्तस्त्वा निधीमहीति तिलानवकीर्य आयान्तु नः पितरः सेाम्या स इत्युपस्थायाथोपवीती स्वधायी इति पूर्वमयं निवेद्यान्यापो दत्वा सशेषममादाय दक्षिणेन पाणिना सव्योपगृहीते पितरिदन्ते अर्घ्यं पितामहेदन्ते अर्घ्यं प्रपितामहेदन्ते अर्घ्यमिति पितृतीर्थेन दत्वा प्रत्येकं या दिव्या आप इत्यनुमन्त्र येतोभयचैकैकब्राह्मणपक्षे दैवे सर्वमयमेकस्मै दद्यात् पित्रे चीण्यपि पात्राण्येकस्मै निवेद्य पुनरन्याब्दानपूर्व चीण्यपि तस्मा एव दद्यादथैकस्यैकस्यानेकपक्षे यावन्त एकैकस्य तेभ्यस्तेभ्य एकैकन्तत्पाचं सहन्निवेद्यार्घ्यमेकैकन्तावद्दा विग्टह्य दद्यात् नतु प्रत्येकं पात्राणि कुर्यादथेतरार्ष्टशेषानाद्यपात्रार्थ - शेषे च निनीय ताभिरद्भिः पुत्रकामो मुखमनक्ति तत्याचं शुचौ देशे पितृभ्यः स्थानमसीति निधाय पिता
Acharya Shri Kailassagarsuri Gyanmandir
च्याश्वलायनीय
For Private and Personal Use Only
Page #400
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. १६]
-ग्रह्यपरिशिछे। महार्य पात्रेण निदध्यात् न्युजं वा तत् कुर्यादथ प्राचीनावीती गन्धाद्याच्छानान्तं दत्वार्चनविधेः संपूर्णतां वाचयेदेवमेतत्पार्वणस्य कृत्वा पुनरनन्तरं पिण्डपियनं कुयात् ॥ १५॥
अथ स्थालीपाकादनमुद्धृत्य घृतेनावाऽनो करिष्यामीति पृष्ट्वा क्रियतामित्युक्तेऽतिप्रणीते ऽनाविधामुपसमाधाय मेक्षणेनादायावदानसम्पदा जुहुयात्सोमाय पितृमते स्वधा नमोऽग्नये कव्यवाहनाय स्वधा नम इति स्वाहाकारेण वा पूर्वमग्निं यज्ञोपवीती मेक्षणमनुग्रहरेदित्येतावत् पिण्डपितृयज्ञस्याथ पुनः पार्वणस्य भोजनाशयेषु दैवे चतुरसे मण्डले पित्ये - त्तानि गोमयेनापलिप्य सयवान् सतिलांश्च दीन् प्रास्य तेषु दैवे सौवर्ण पित्ये राजतानि अभावे तदवसृष्टानि तैजसानि वा पाचाणि निधायाज्येनापस्तीयान्नानि परिविष्य पिपात्रान्नेषु हुतशेष दत्वा दभैः पात्राण्युपर्यधश्चाभिगृह्याथ दैवेऽन्नं सावित्र्याभ्युक्ष्य तूष्णों परिषिच्य पृथिवी ते पाचं द्यौरपिधानं ब्राह्मणत्वा मुखेऽमृतं जुहोमि ब्राह्मणानां त्वाविद्यावतां प्राणापानयो र्जुहोम्यक्षतमसिमामेक्षेष्ठा अमुचामुष्मिन् लाके इत्यभिमन्य इदं विष्णु विचक्रम इति ब्राह्मणपाण्यङ्गुष्ठं विष्णो हव्यं रक्षस्वेति निवेश्य यवाद
For Private and Personal Use Only
Page #401
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
याश्वलायनीय
[२.१६
कमादाय बिश्वे देवा देवता इदमन्नं हविरयं ब्राह्मण आहवनीयार्थे इयं भूमिर्गयायां भोक्ता गदाधर इदमनं ब्रह्मणे दत्तं सौवर्णपाचस्थमक्षय्यवटच्छायेयं इत्युक्ता विश्वेभ्यो देवेभ्य इदमन्नममृतरूपं परिविष्टं परिवेक्ष्यमाणञ्चाप्तः स्वाहेत्युत्सृज्येवं द्वितीयेऽपि दत्वा ये देवासोदिव्येकादशस्थेत्युपस्थायाथ पित्ये प्राचीनावीती राजते स्वधाशब्दविशेषणेन यथालिङ्गमुद्दिश्य ये चेह पितर इत्युपस्थायाथोपवीतान्नेषु मधुसर्पिवासिच्य सप्रणवव्याहृति सावित्रों मधुमतीञ्च जपित्वा मध्विति च विरुवा पित्ननुस्मृत्यापीशनं प्रदाय ब्राह्मणान् यथासुखं जुषस्वमिति भोजनायातिसृजेत् भुञ्जानान् वैश्वदेवरक्षाघ्नपित्रादीनि च श्रावयेदथ तृप्तान् ज्ञात्वा मधुमतीरक्षन्नमीमदन्तति च श्रावयित्वा सम्पन्नं दृष्ट्वा सुसम्पन्नमित्युक्ते भुक्तशेषात्सावर्णिकमन्नं पिण्डार्थ विकिरार्थञ्च पृथगुबृत्य शेषं निवेद्यानुमते गण्डूषं दत्वा तेषाचान्तेषनाचान्तेषु वा तदबशेषेण पिण्डान्निपृणीयाद्यद्यनाचान्तेषु निपृणीयादाचान्तानन्वन्न प्रकिरेदथाचान्तेषु निपरणमनुप्रकिरेनतु पूर्वनिपरणात् प्रकिरेत् ॥ १६ ॥ __ अथ पिण्डार्थमुद्दतमन्नं स्थालीपाकेन सम्मिश्रं प्राचीनावीतो सकृदाच्छिन्नास्तृतायां लेखायां विषु
For Private and Personal Use Only
Page #402
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२.१७]
परिशिष्टे ।
३१३
-
पिण्डदेशेषु प्राक् दक्षिणापवर्गं शुन्धन्तां पितरः शुन्धन्तां पितामहाः शुन्धन्तां प्रपितामहा इति पितृतीर्थेन तिलाम्बु निनीय तेषु पिण्डान पिचादिभ्यः एतत्ते विष्णो ये च त्वामचानु तेभ्यश्चेति पराचीनेन पाणिना यथालिङ्गं दत्वा तान् अत्र पितरो मादयध्वं यथाभागमादृषायध्वमिति सकृदनुमंत्र्य सव्याहृदावृत्योदङ्मुखो यथाशक्त्या यतप्राणः प्रत्याद्द्त्यामी मदन्त पितरो यथाभागमादृषायोषतेति पुनरभिमंत्र्य च तच्छेपमाघ्राय पूर्ववत् पुनस्तिलाम्नु पिण्डं तेषु निनोयासावभ्य॑क्ष्वासावंदेवेति यथालिङ्ग पिण्डेषभ्यज्ञ्जनाञ्जने दत्वा वासेा दद्याहशामूणीस्तुकां वा वयस्यपरे स्वहृल्लो मैतदः पितरे। वासेा मा ना तान्यत्पितरो युंग्ध्वमित्यथैतानां गन्धादिभिरर्चयित्वा प्राजलिर्नमेो वः पितर इषे नमेो वः पितर ऊर्जे नमा वः पितरः शुष्माय नमेो वः पितरो घोराय नमा वः पितरो जीवाय नमेो वः पितरेरा रसाय स्वधा वः पितरो नमेो वः पितरो नम एता युष्माकं पितर इमा अस्माकं जीवा वा जीवन्त इह सन्तस्यामेति मनेा ऽन्वा हुवामह इति तिसृभिरुपस्थायाथ पिण्डस्थान् पितॄन् प्रवाहयेत् परेतन पितरः साम्यासेा गम्भीरेभिः पथिभिः पूर्विभिः । दत्वा यास्मभ्यं द्रविरोह भद्रं
23
For Private and Personal Use Only
Page #403
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१४ खाश्वलायनीय
[२. १८ रयिच्च नः सर्ववीरं नियच्छतेत्यग्ने तमोत्यापासनाग्निं प्रत्येत्य यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिसिम। अभिमी तम्मादेनसः प्रमुञ्चतु करोतु मामनेन समिति जयित्वाऽथ पिण्डानमस्कृत्य मध्यमं पिण्डं वीरं मे दत्त पितर इत्यादायाधत्त पितरो गर्भ कुमारं पुष्करनजं यथायमरपा असदिति पुचकामः पत्नों प्राशयेन्नैतदशुभश्राद्धेषु कुयादश्वितरावति प्रणोतेऽलो वा जुहुयात् गवे वा ब्राह्मणाय वा दद्यात् अथ यजपाचारिण द्विव इत्सजेत् उद्रितो तृणं द्वितीयं कुयात् एवं पिण्ड पितृयज्ञं समाप्याथ श्राइशेषं समापयेत् ॥ १७॥
अथ ब्राह्मणानाचमय्य यत्सार्चवर्णिकं पृथगुद्भुतं तत्पकिरानमम्भसा परिलाव्याच्छिष्टान्ते दीन दक्षिणाग्रान् प्रकीर्य तेषु ये अग्निदग्धा ये अनग्निदग्धा इति तदन्नं प्रकीर्य येऽग्निदग्धाः कुले जाता येऽप्यदग्धाः कुले मम झूमौ दत्तेन तृप्यन्तु ता यान्तु परां गतिमिति तिलाच च निनोयाच मेदय ब्राह्मणहस्तेष्ठपो दर्भांश्च दद्यात् यवास्तिलांश्चाबधाय पुनरपो दद्यादेषा हस्तशुशिरथ ब्राहाणानभिवाद्योपवीयादस्मगावं वर्धतामिति गोत्रचि वाचयित्वा पात्राणि चालयित्वा देवान पितॄश्च यथालिङ्गमामब्य स्वस्तीति
For Private and Personal Use Only
Page #404
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. १८ -टह्य परिशिछे।
३१५ ब्रूतेत्यपो दद्यात् अथ दैवे दत्तं श्राद्धं देवानामक्षय्यमस्त्विति बूतेति पृथक यवाम्बु दत्वा पिव्ये प्राचीनावीतिदत्तं श्राद्धं च पितृणामक्षय्यमस्त्विति ब्रूतेति यथालिङ्गन्तिलाग्नु दत्वा न्युज पात्रं विवत्योपवीती ब्राह्मणम्यो मुखवासताम्बूलादि दक्षिणाञ्च दत्वा तान्यादाभ्यङ्गादिभिः प्रियोक्तिभिश्च परितोष्य कर्म सम्पूर्णतां वाचयित्वा ॐ स्वधोच्यतामिति चास्तु स्वधेति चोला पितृ पूर्व विसर्जयेत् तथा ॐ स्वधेति वास्तु स्वधेति वा ब्रुवन्त उत्तिष्ठेयुर्विश्वे देवाः प्रीयन्तामिति देवब्राह्मणी विसृजेत् प्रीयन्तां विश्वे देवा इति ताभ्यामुक्ते पिण्डनिपरणदेशं सम्मृज्याक्षतान् प्रास्य तत्र शान्तिरस्त्वित्युदकधारामासिच्य दक्षिणामुखः प्रालिस्तिष्ठन दातारा नाभिवर्धन्तां वेदाः सन्ततिरेव च। श्रद्धा च ना माव्य गमत् बहुधेयन नास्तु इत्यनेन वरान् याचतेति पार्वणकल्प एप चास्य पिण्डपितृयज्ञेन व्यतिषङ्ग एवमेवान्वष्टक्यं पूर्वद्युमर्मासि मासि श्राद्धानि नयेदस्ति हि तेषु पिण्डपितृयज्ञकल्प इति तत्र पूर्वधुरेकतन्त्रस्था होममन्त्राः एभ्योऽन्येषु चतुहिताग्निपावणे च पिण्डपितृयज्ञकल्याभावात् अभ्यनुज्ञायां पाणिवेव इति ब्राह्मणानां पाणि हामा भत्ताशेषेण वाच्छिष्टान्ते निपरणं यथा
252
For Private and Personal Use Only
Page #405
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३१८
www.kobatirth.org
आश्वलायनीय
Acharya Shri Kailassagarsuri Gyanmandir
[२. १६]
ब्राह्मणानाच्छादनान्तैरभ्यर्च्य भोजनार्थादन्नादुद्धृत्य सर्पिषाक्ता होमप्रश्नं विनैव ब्राह्मणपाणिषु दक्षिणाग्रान् दभीनन्तधीय मेक्षणेन पाणिना वा ताभ्यामेव मन्त्राभ्यां द्वे द्वे आहुती जुहोति सर्वेषु विग्टह्य वैकैकां नाच मेक्षणानुप्रहरणं यदि पाणिना जुहुयात् सव्येन चावदानं सम्पादयेदथ भुक्तशेषेणेोच्छिष्टान्ते पिण्डानिणीयान्नेहाग्रे समद्येति समानमन्यदेवं प्रत्याव्दिकादीनि मासि श्राद्धं यदि पर्वणि स्यात्पार्वणं तदा तेन विकल्पते काम्यं चेत् क्रियते तदा पार्वणं मासि श्राच्च तेनैव सिध्यतः ॥ १८ ॥
अथाभ्युदयिके नान्दीमुखाः पितर एकैकस्य युग्मा ब्राह्मणा अमूलदभी प्रदक्षिणमुपचारो यवैस्तिलार्थः प्राङ्मुख यज्ञोपवीती कुर्यादृजून् दर्भानासनन्दक्षिणतेा दद्यात् अर्घ्यपाचाणि प्राक् संस्थानि स्युः यवासि सामदेवत्यो गोसवे देवनिर्मितः प्रत्नवद्भिः प्रत्तः पुष्ट्या नान्दीमुखान् पितॄन् इमान् लेोकान् प्रीण्याहि नः स्वाहेति यवावपनं नान्दीमुखाः पितरः प्रीयन्तामिति यथालिङ्ग सऊदर्घ्यन्निवेद्य नान्दीमुखाः पितर इदं वा अर्घ्यमिति प्रत्येकं विगृह्य दत्वानुमन्त्रणं द्विईिर्गन्धादि दद्यात् अग्नये कव्यवाहनाय स्वाहा सामाय पितृमते स्वाहेति पाणिपूक्तवहोमस्तृप्तेषूपास्मै गायता
For Private and Personal Use Only
Page #406
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२.१९]
परिशिष्टे ।
नर इति पञ्च मधुमती रक्षन्नमीमदन्तेति श्रावयेदनाचान्तेषु भुक्ताशयानुपलिप्य प्रागग्रान् दर्भानास्तीर्य पृषदाज्य मिश्रेण भुक्तशेषेणैकैकस्य द्वौ दौ पिण्डा दद्यात् पूर्वेण मन्त्रेण नान्दीमुखेभ्यः पितृभ्यः स्वाहेति वा यथालिङ्गमन्यदुदकेनानुमन्त्रणादी च्छन्ति नेह पिण्ड इत्यन्ये सर्पिषि दध्यानयति एवमेतत् पृषदाज्यमाह सम्पन्नमिति वसृजेत्तदेतत् पुंसवनादिष्टपत्यसंस्कारेषु अग्न्याधेयादिषु श्रतेषु च पूर्त्तषु च क्रियते महत्सु पूर्वेद्युस्तदहरल्पेषु तदिदमेके मातृणां पृथक् कुर्वन्त्यथ पितॄणां ततो मातामहानामिति चतयमिच्छन्ति तस्माज्जीवत्पिता सुतसंस्कारेषु मातृमातामहयेाः कुर्यात्तस्याज्जीवत्यां पितृमातामहयेाः कुर्यीत् पित्रोर्जीवतामातामहस्यैव कुर्यात् चिषु जीवत्सु न कुर्यात् त्रिषु जीवत्सु न कुर्यात् ॥ १८ ॥
इत्याश्वलायनग्टह्यपरिशिष्टे द्वितीयोऽध्यायः ।
For Private and Personal Use Only
३१७
Page #407
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाश्वलायनीय
[३. १]
टतीयोऽध्यायः ।
अथ पितृमेधः संस्थिते दक्षिणपूर्वस्यां दक्षिणापरस्यां वा प्राक् दक्षिणायतं दक्षिणाप्रवणन्तहिक प्रवणं वा यावानुबाहुकः पुरुषस्तावदायामं व्याममावन्तियंगवीग्वितस्तिमाचं खातं खनेयुरभित श्राकाशं बहुलौषधिकं यत्र सर्वत्रापः प्रस्यन्देरन एतहहनस्य लक्षण शाशानस्य कष्ट किक्षोरिणः समूलान् परिखायोद्दासयेदपामार्गः शाकरितल्यकः परिव्याधांश्च पत्राः केशमश्रलोमनखानभिहारयेयः कतीलुत्य प्रेतस्यात्मनश्च ब्राहाणवाचा शुसिमापादयेत्येतं स्नापयित्वा नलदेनानुलिप्य नलदमालाजपमालां वा प्रतिमुच्य मूलतोऽहतवाससा पादमात्रमवच्छाद्य शेषण प्रत्यगग्मेण प्राकशिरसमाविःपादमाच्छादयेयुः परिधानञ्चान्यन्दारवच्छेदं कतीसंग्रहीयादथ तान्दिशमग्रताऽग्निन्नयन्ति प्रभूतं बहिराज्यच्च चमसः सवञ्च तिलान कृष्णाजिनं कमण्डलुच्च नयेयुरन्वञ्चं प्रेतमयुजामिथुनाः प्रवयसः शिविकेन गाशकटेन वा तमज्वञ्चामात्यामुक्तशिखा अधोनिवीता ज्येष्ठप्रथमाः कनिष्ठजघन्याः नयेयुः एवं भूमिभागं प्राप्य कती
For Private and Personal Use Only
Page #408
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३. २]
-ग्टह्य परिपिछे ।
३१६
चान्तः प्राचीनावीती प्रेतस्यामुष्य स्वर्गप्राप्त्यर्थ पितमेधं करिष्यामीति सङ्कल्प्य कमैतहक्षिणां दिशं गमयेत् खातादुत्तरपुर स्ताज्जानुमाचं गतं खात्वोदकेन पूरयित्वा तेनादकेलान्येन वा शमीशाखया चिः प्रसव्यमादहनं परिव्रजन् प्रत्ययेतवीत विचसर्पतात इति खातादुत्तरपश्चिमतोऽनिमिन्धनानि नाच तन्वं भवति ॥ १॥
अथानेरुत्तरतश्चमसेनापः प्रणीय खाते हिरण्यशकलमाधाय तिलानवकिरेत् कुशश्चितिं चिनाति तस्यां बर्हिरास्तीर्य कृष्णाजिनं चोत्तरलोमप्रेतमलिमत्तरेण हृत्वा दक्षिणशिरसञ्चिता संवेशयन्ति तमुत्तरेण पत्नीन्तासुत्थापयेद्देयरोन्तेवासोवोदीर्घनार्यभि जीवलोकमित्यथ प्रेतस्य सप्तशीर्षण्यानि हिरण्यशकलैरपिधाय घृतसितान् तिलान् सर्वस्मिन् शरीरेऽवकीयेममग्ने चमसं मा विजिह्वर इति पूर्णपात्रमनुमंब्ध तूष्णीमाज्यमुत्यूयोत्तानापस्थाय सव्यंञ्जान्वाच्य जहुयादग्नये स्वाहा कामाय स्वाहा लाकाय स्वाहा अनुमतये स्वाहा पञ्चमीमुरसि प्रेतस्याला त्वमजायथा अयन्त्वदधिजायतां देवदत्त स्वीय लेाकाय स्वाहेति सञ्चयेदमिमवधून्वन्ति कुशैः चिनोति कत्ती शिरसि चाग्निन्ददाति तं ज्वलयेदथैनं दह्यमानमनुम
For Private and Personal Use Only
Page #409
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२० याश्वलायनोय
[३. ३] न्त्रयते प्रेहि प्रेहि पथिभिः पूयेभिरिति पञ्चानां तृतोयमुद्धरेन्मनमग्नेविद होमाभिशाच इति षटपूषात्वेतघ्यावयतु प्रविदानिति चतख उपसर्प मातरं भूमिमेतामिति चतस्त्रः सेोम एकेभ्यः पवत इति पञ्चोरूणसावसुतण उदम्बलावितिचैका स एवं दह्यमानः सहैव धूमेन स्वर्ग लोकमेतीति विज्ञायते गृह्याग्निना दाहाऽनाहिताग्नेस्तत्पन्याश्च सभर्तृकायाः कपालजेनान्येषां लौकिकेन च व्याहृतिहोमसंस्कृतेन वा संस्कृतानां लौकिकेन नप्ताग्निवर्णकपाले क्षिप्तकरीषादिजाताऽग्निः कपालजो यथार्थ मन्त्रवत्तूष्णीमसंस्कतानां ॥२॥ । अथ कता कुम्भमपां पूर्ण दक्षिणेऽसेऽभिनिधाय सपिण्डानुयातः परशुनाश्मनावा पश्चात्कृतच्छिद्रादविच्छिन्नया कुम्भोदकधारयाग्निं परिव्रजन परिषिच्य तमन्वक्यरास्येदथेमे जीवामि मृतैरावनन्निति जपित्वा कनिष्ठपूर्वकाः सव्यारत्तो ब्रजन्त्य नवेक्ष्यमाणा यत्रोदकमवहद्भवति तत्याप्य सन्निमज्य शुचौ तीरे श्लक्षान्नातिस्थूलमुपलं नापयित्वा दक्षिणाग्रेषु दर्भेषु निधाय काश्यपगोत्रदेवदत्तेति एकैकमुदकाञ्जलिं तिलादकं तस्मिन्नुपले दधुः स्त्रि यश्चैकोदकाः अथात्तीर्य वासांसि परिदथ्थुः लिन्नानि अधोदशानि
For Private and Personal Use Only
Page #410
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२१
[३. ४]
-गृह्य परिशिछे। सकदेव निष्पीद्योदकदशानि विसार्य तथासीत आनक्षत्रदर्शनादादित्ये वा वीतरश्मावागारं व्रजेयुः कनिष्ठप्रथमा ज्येष्ठजघन्याः, प्राप्य आगारं दार्यश्मानमग्निं गोमयमक्षतांस्तिलानपः पश्चात् स्पृष्ट्वा निम्बपत्राणि विदश्याचमेयः, नैतस्यां राज्यामन्नं पचेरन क्रीतान्नेन लब्धान्नेन वा वर्तरन्नशौचिनोऽक्षारलवणाशिनोऽधःशायिनो ब्रह्मचारिणश्च भवेयुः पयसा पूपादि नाश्नीयुर्न दानादि कुर्युर्नित्यनैमित्तिकमतीत्य सश्चरेयुः ॥३॥
अथ कर्तुरुदकविधिः प्रेतस्यामुष्य वृषः क्षुधश्च शमनार्थमुदकपिण्डे दास्यामीति सङ्कल्प्य शुचावुदकान्तेषु दर्भेषु प्रेतापलं निधाय स्थापयित्वा काश्यपगाव देवदत्त प्रथमेऽहन्यपामञ्जलिस्त्वामुपतिष्ठतामित्युपलेऽञ्जलिन्तद्विधिना प्रथमेऽहन्येकं दद्यादेवमुत्तरेवादशमादहस्तदहगुणितां दत्वाऽतीताहाचलींश्चैव यदा दद्यादेवं दशाहेन शतमञ्जलया भवत्यथैके दश दश दद्युरेकैकमेव वान्ये एतदाद्येऽहनि कुर्यात् स एवं तद्दशाह समापयेदथ इत्यन्तदुत्तरेषूपलांशेधन्यमादाय तत्रियामादित आवर्तयेदन्तर्दशाहादस्थिसंस्थितेषु विचन्द्रोदर्शश्च सिनीवाल्यां क्रियानियमान् कृत्स्नान समापयेत् पित्रो यथाकालमेव कुर्यात् ॥ ४ ॥
2r
For Private and Personal Use Only
Page #411
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२२
[२.७]
अथ पिण्डकियोदकं दत्वोपलाग्रे दक्षिणाग्रेषु दर्भेषु प्राचीनावीती तिलाम्बु निनीय सकृत् प्रक्षालितपक्कमन्नं घृतेनांक्ता तस्मिन् पिण्डं काश्यपगाच देवदत्त एष पिण्डस्त्वामुपतिष्ठतामिति तदहर्विशेषेण दत्वा पुनरम्बु च निनीयानेनेादकक्रिया पिण्डदानेनामुष्यक्षुत्तृट्क्षुधा शाम्येतां तृप्तिरस्त्विति ब्रूयादेवं दशाहे दश पिण्डा भवन्ति पुनस्तान्निनीय दद्यादथाद्येऽहनि मृतदेशे मृणमये पाचेऽप आपूर्य देवदत्ताच नाहीत शिक्ये स्थापयेदन्यस्मिन्नप आसिच्चैतत्पयः पिबेति तदुपरि निदध्यादित्येके पृथक् शिक्ये वा दीपश्चाधा दद्यादेवमेतदन्वहं कुर्यादय चाद्येऽहनि नग्नप्रच्छादनं वासः श्राद्धं च दद्यात् न दद्यात् वा श्रादयनिषेधादेव सच्चयनश्राद्धं सम्पद्यते ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
बाश्वलायनीय
अथ नव श्राद्धानि दशादेषु विषमदिनेष्ठामेन कुयीत् प्रेतमभिसन्धाय ब्राह्मणमुदमुखं उपवेश्य तस्मिं - स्तूष्णोंस्तिलानवकीर्य काश्यपगोच देवदत्तामुष्मिन्नहनि एतदामं त्वामुपतिष्ठतामिति तदहः सम्बन्धेनात्सृज्य पिण्डं चामंत्र्योक्तवत्प्रदाय स्नायादेष विधिरन्तर्दशाहकर्मणि ॥ ६ ॥
अथ सञ्चयनं सम्बत्सरान्ते चेत्सपिण्ड यिष्यन् कृष्णपक्षस्योर्ध्वं दशम्यामयुजासु तिथिषय दादशाहे सपि -
For Private and Personal Use Only
Page #412
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-ट ह्य परिशिथे।
३२३
ण्डयिष्यंश्चेदन्तर्दशाहे षष्ठाष्टमदशमाहवय॑मेकनक्षचेषु पुमांसमलक्षणे कुम्भे सञ्चिनियुः कुम्भ्यामलक्षणायां स्त्रियमयुजा मिथुना वृद्धास्तं देशं क्षीरोदकेन शमीशाखया त्रिः प्रसव्यं परिव्रजन कती प्रोक्षति शीतिके शीतिकावतीत्यथाङ्गष्ठोपकनिष्ठिकाभ्यां एकैकमस्थ्युपसंगृह्याऽशब्दयन्तः कुम्भे निदध्युः पादौ पूर्व शिर उत्तरं सुसञ्चितं सञ्चित्योपरि कपालेन शूर्पण सम्पूर्य दहनलक्षणायाम्भुवि यनं वर्षा आपो नालभेरन तत्र गत्तं च कुम्भमवदध्युरुपसर्प मातरं भूमिमेतामित्यथोत्तरया पासूनव सम्पूर्यात्तराञ्जपेदथ कुम्भमुत्तेस्तम्मामि पृथिवीत्वत्परीति कपालेन कृतलक्षणेन पिधाय मृदाच्छादयेद्यथा न दृश्येताथ दाहायतने मृदा वेदिं कृत्वा चीनुपलानभ्यक्तनापितान प्रामखान दक्षिणापवान निधाय मध्यमे प्रेतं उत्तरे श्मशानवासिनः पूर्वप्रेतान्दक्षिणे तत्सखोंश्चावाह्योपलानलंकृत्याभ्यग्रतस्तेभ्य एकैकं पिण्डमुत्सृज्योदकुम्भ पादकाच्छचाणि दद्यादथानवेक्षं प्रत्याव्रज्य स्नात्वागारमुपेयु भृतदेशे मृत्करीषसिकतासु वीजान्वपेयुः श्राद्धं पाथेयन्दद्युः ॥ ७॥
अथ दशमेऽहनि दन्तादीन संशाध्य दीपादिमृतदेशादुद्दास्य तमुल्लिख्य शुद्धया मृदा प्रतिपूर्य गृहं
2 T2
For Private and Personal Use Only
Page #413
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२४
धाश्वलायनोय.
[३.६]
संशाध्य वीजाङ्कराण्यादाय जलाशयमेत्याथ कती जलान्ते चतुरखां वेदिं कृत्वा बीनुपलानभ्यक्तनापितान दक्षिणाग्रसंस्थान स्थापयित्वा मध्यमे प्रेतं उत्तरे तत्सखीन दक्षिणे यममित्यावाह्योपलानलंकृत्यार्चयित्वा तदन्ते तेभ्य एकैकं पिण्डं दत्वोदकुम्भं छत्रपादुकाश्च निवेद्य सर्वतोऽलंकरणानि दद्यादथ केशादि वापयित्वा ज्ञातिबान्धवाः सातास्त्रोंस्त्रीनञ्जलीन प्रेताय दद्युनैषामुपलनियमाथ पुरन्थ्योऽभ्यक्तस्माताः शुक्लवाससश्चक्षुषी आञ्जयेयुरथ पूर्ण सपल्लवमुदकुम्भं धृत्वा अन्वागारं व्रजेयुरन्येनान्नेन वा वर्तेरन् गृहे वा पचेरन ॥८॥ __ अथैकोद्दिष्टन्तत् त्रेधा भवति नवं मिश्रं पुराणं चेत्यन्तर्दशाहे नवं मिश्राणि मासिकानि चतुर्दश्यादा पुराणानि, तत्र नवानि व्याख्यातानि, मिश्राणि प्रतिमा मृताहे हादशमासिकानि तेषामाद्यमेकादशेऽह्नि कुर्युरूनानि चत्वानमासिकमेकं त्यैपक्षिकमूनषाएमासिकमूनाब्दिकं चेति तानि तस्य तस्यान्ते चतुरहः कुर्यान्न दित्रिपुष्करेषु नन्दाभूतामावास्या भागवे कृत्तिकासु कुर्याद्भद्रासु तिथिषु भानुभौममन्दानां त्रिपादाणां च योगे त्रिपुष्करामकरधयारेकतरयोगे दिपुष्कराणि तानि इमानि षोडशश्राद्धानि स्वे
For Private and Personal Use Only
Page #414
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३.१०]
-गृह्यपरिशिष्टे ।
स्वे काले कृत्वा पूर्ण संवत्सरे मृताहे सपिण्डीकरणं कुर्युरेकेऽवाक् सपिण्डीकरणं कृत्वाऽवशिष्टानि स्वकाले प्रत्याब्दिकवत् कुर्युरन्येऽवागपकृष्ट मासिकानि कृत्वा सपिण्डीकरणं कुर्वन्ति तानि च पुनः स्वकाले प्रत्याब्दिकवत् कुर्वन्ति तत्र आद्ये ब्राह्मणभावे अग्नौ जुहुयात् पुरुषतृतये सार्ववर्णिकमन्नमादाय बहिरग्निमुपसमाधाय सव्यं परिसमुह्य पर्यु - क्ष्योदीरतामवर उत्परास इति वक्तेनावर्त्य प्रत्यृचं जुहुयात्प्रेतनाम्ना यमनाम्ना वा स्वादान्तेन पुनरेतब्राह्मणेऽपि जुहुयात् ॥ ८ ॥
३२५
अथैकोद्दिष्टविधिरेक उद्दिश्य एको ब्राह्मण एकमर्घ्यपाचं पाणावेकाहुतिं तदहनिमन्त्रणं न दैवं न धूपदीपो न स्वधा पितृन्नमः शब्देनावाहनं नाभिश्रवणं कृतपच्छाचमाचान्तं ब्राह्मणं परिश्रित्य उदङ्मुख उपवेश्य पार्वणवदाचमनादि कुर्यात् तिलासि मन्त्रेण स्वधया पितॄनिमानित्यूहस्तूष्णों वा तिलावपनं तूष्णीं निवेद्येोक्तवद्दत्वा तत्पाचं न्युजं निधायोक्तवदाच्छादनांतम्भोजनार्थादन्नादुद्धृत्य घृताक्तं कृत्वा ब्राह्मणस्य पाणी दभीनन्तधीय देवदत्त स्वाहेति सहदवदानेनैकामाहुतिं जुहुयात्सर्वहुतमग्नौ प्रास्येदथ तृप्ते भुक्तशेषमात्रेणैतत्ते काश्यपगोत्र देवदत्तेत्येकः
For Private and Personal Use Only
Page #415
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२३
[३. ११]
पिण्डः शुन्धन्तां पितेति निनयनमन्त्रणादि तृष्णों नाच पत्नीं प्राश्येत् दक्षिणां दत्वाभिरम्यतामिति विसर्जयेत् ॥ १० ॥
अथ सपिण्डीकरणं संवत्सरे पूर्णे द्वादशाहे वा efsप्राप्त वा षण्मासचिपक्षयोरप्येके प्रेतं तत्पिचादिभिस्त्रिभिः सपिण्डयेद विधवां स्त्रियन्त त्पत्यादिभिविधवान्तद्भची पुत्रिकान्तत्पिचा नैतदनपत्यानां दुर्मृतानाश्च भवति न पिता पुत्रस्य नाग्रजेाऽनुजस्य । तत्र प्रेतायैका ब्राह्मणो देवे द्वे पित्र्ये च चया नियमेन प्रेत एकोद्दिष्टं पितृषु पार्वणं । कृतपच्छौ चानाचान्तान् हौ देवे पूर्ववदथ प्रथमं प्रेतं अनन्तरं पितॄन् पूर्ववदुपवेश्य देवानभ्यच्चाऽथ पित्र्येऽर्घ्यपाचासादनान्ते चतुर्षर्घ्यपात्रेषु दभीनयुग्मानन्तधीयाप सिच्या सक्कदनुमंत्र्य प्रेतार्थे तूष्णीं तिलानेाप्यान्येषु मन्त्रेणावपेतानि चत्वारि गन्धादिभिरभ्यर्चयेरन् अथ प्रेतपाचं प्रेताय तूष्णीं निवेद्यार्थ्येादकं चतुर्थांशन्दत्वांशचयं चिषु पितृपात्रेषु समानीय आकूतिरिति निनयेत् अथ पितृषूक्तवदर्घ्य निवेदनादि कुर्यादथ भोजनार्थदन्नादुद्धृत्य घृतेनाक्वानुज्ञाप्याग्नौ वा कुर्यात्पाणिषु वा जुहुयादेके पाणिहोमे देवदत्ताय स्वाहेति प्रेताय हुत्वा पितॄणां मन्त्राभ्यां जुह्वति सर्वत्र हुतशेषं सर्वेषां
Acharya Shri Kailassagarsuri Gyanmandir
यश्वलायनीय
For Private and Personal Use Only
Page #416
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३. १२]
परिशिष्टे ।
३२७
पाणिषु ददाति ते तत्याचे निधाय आचमेयुरथ तृतेषु भुक्तशेषान्नात्सार्ववर्णिकमुद्धृत्य प्रेताय पिण्डमेकं तृष्णों निरूप्य चीन् पितृभ्यः पार्वणवद्दत्वा प्रेतपिण्डं चिधा विभज्य पितृपिण्डेषु विष्ठादधाति मधुवाता इति तिसृभिः सङ्गच्छध्वमिति द्वाभ्यां अनुमंत्र्य शेषं पार्वणवत्कुर्यात् ॐ स्वस्तीति वाचयित्वा विसर्जयेत् ॥ ११ ॥
अथ सपिण्डीकृताय प्रेताय तदहरेवामेन श्राद्धं पावणवत्कुर्यात् पितृलेोकं यातः पाथेयमेतदस्येति तत्परेद्युरपि प्रपितामहस्य कार्यमित्येके न हि तस्याचैतदुत्तरं श्राद्धमस्ति तस्यैतत्पाथेयमित्यथ दीपान् प्रशाम्य पचनाग्निं सहभस्मानमुद्दास्यायतनं सम्मृज्य श्रोत्रियागारादग्निमानीय तस्मिन्नुपसमादध्युः पुत्रादयाभ्यक्तस्वाताः शुक्तवाससः स्वस्त्यादि वाचयित्वा ज्ञातिबन्धुसहिता भुञ्जीरन् श्रवाक् संवत्सरात्सापद्येमासिकानि मासे वर्षे पक्षेऽवशिष्टान्यनुमासिकसंज्ञानि यदा पुनः क्रियते संवत्सरान्तसपिण्डीकरणस्थाने संवत्सरविमाकश्राइं पार्वणवत् कुर्यात् तानि - डिप्राप्तौ सवीण्याकृष्य कुर्वन्ति येन केनापि सापिण्डे पृथक् मातृश्रा मातरं पितामह्यादिभिरेव येाजयेद्विशेषांस्तु धर्मशास्त्रेभ्यः प्रतीयात् ॥ १२ ॥
For Private and Personal Use Only
Page #417
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२०
च्याश्वलायनीय
Acharya Shri Kailassagarsuri Gyanmandir
[३.१३]
अथातीतसंस्कारः स चेदन्तर्दशाहे स्यात्तचैव तत्सर्वं समापयेदृर्ध्वमाहिताग्ने दाहादारभ्य सर्वमाशैौचं कुर्यात् कर्म च यथाकालमन्येषु पत्नीपुचयेाः पूर्वमटहताशौचयाः सर्वमाशौचं गृहीताशौचयेास्तु कर्मीङ्ग चिराचं तत्र प्रथमेऽहनि संस्काराञ्जलयः शतं वा दश वा भवन्ति यदा शतं तदा प्रथमेऽहि चिंशदज्ञ्जलयः चयः पिण्डा द्वितीये चत्वारिंशदंजलयश्चत्वारः पिण्डाः अस्मिन् सञ्चयनमथ तृतीये चिंशदंजलयस्त्रयश्च पिण्डा इति विभागोऽथ यदि दशाज्ञ्जलयस्तदा प्रथमेहि चयेोज्जलया द्वितीये चत्वारः सञ्चयनं तृतीये च चयः एकैकः पिण्ड इति विभजेन्नवश्राद्धानि प्रथमेहि द्वितीये हे एकस्तृतीये दद्यादेकैकमेव वा यथा प्राप्तमन्ये दाहाष्टत्तास्थीनि संस्कुर्यात्सोऽयमतीतसंस्कार उदगयने शुक्लपक्षे प्रशस्यः तेनैव नन्दा चयो - दशीभूतदिनक्षयेषु कुर्यात् न सौरिशुक्रयार्नयाम्याग्न्येन्द्राद्रीश्वेषामधामूलधनिष्ठापञ्चकं त्रिपुष्करेषूत्तराभ्यां ऋक्षेषु रोहिणीपुनर्वसु फाल्गुनीचिचाविशाखा अनुराधापूर्वाषाढा द्विपुष्करेषु च नेत्येके नैव व्यतीपाते वैष्टतैा विषुवे न च कर्तुश्चतुर्थाष्टमद्दादशचन्द्रमसि न च काकादिस्पर्शीपहतेषु अस्थिषु कुर्यात् तानि गोक्षीरेणाष्टशतं कृत्वा द्वादश कृत्वा वा
For Private and Personal Use Only
Page #418
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२.१५]
-परिशिष्टे ।
पवमानीभिः शुद्धिमतीभिश्च शालयित्वा संस्कुर्यात्, अस्थ्यभावे पालाशप्रतिरूपकं कुर्यात्, चीणि शतानि षष्टिश्च पलाशवृन्तानि आहृत्य तैर्यथावयवं पुरुषरूपं कुर्यात् ॥ १३ ॥
अथ पालाशविधिः । शिरश्चत्वारिंशता ग्रीवां दशभिः उरस्त्रिंशतेादरं विंशत्या बाह शतेनाङ्गुलीर्दशभिरिति तदृणीतन्तुबन्धः पुरुषवत् कृत्वा स्वापयित्वा वाससा चाहतेनाच्छाद्य यथावत्संस्कुर्यीत्सच्चयनकर्म - णा च तत्संहृत्य पुण्येऽम्भसि क्षिपेत् एवं दुर्मृतानां पालाशविधिमेव कुर्यात् शरीराणि च तेषां महानद्यां क्षिपेत् चेताग्नीनप्सु क्षिपेत् गृह्यं चतुष्पथे यज्ञपाचाणि दहेत्संस्कारश्च तेषामब्दादृतुचयादा ऊर्ध्वं नारायणबलिङ्कृत्वा कुर्यादधिकं प्रायश्चित्तं कृत्वा सद्य एव वा तेष्ठाशैौचं आहिताग्निषु पूर्णं चिराचमन्येषु ॥ १४ ॥
अथ नारायणबलिरवीक् संस्काराच्छुद्धे काले शुकादश्यां स्नातः शुचौ देशे विष्णु वैवस्वतं प्रेतश्च यथावदभ्यर्च्य तदग्रे तिलमिश्रान् मधुघृतस्रुतान् दशपिण्डान् विष्णुरूपं प्रेतं ध्यायन् काश्यपगोत्र देवदत्तायन्ते पिण्ड इति दक्षिणाग्रेषु दर्भषु दक्षिणामुखः प्राचीनावीती पराचीनेन पाणिना दत्वा पिण्डान् गन्धादिभिरभ्यर्च्य प्रवाहणान्तं कृत्वा नद्यां क्षिपेत् ।
20
For Private and Personal Use Only
३.२८
Page #419
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३.
वाश्वलायनोय- [३. १६] अथ रावावयम्मान ब्राह्मणान निमंत्योपोषितः श्वोमध्यन्दिने विष्णमभ्यर्च्य प्रेतमुद्दिश्य ब्राह्मणानेकाद्दिष्टविधिना भाजयित्वा तृप्तेषु ब्राह्मणसमीपे पिण्डविधिना निनयनान्तं तूष्णों कृत्वा विष्णवे ब्रह्मणे शिवाय सपरिवाराय यमाय विष्तो अयन्ते पिण्ड इत्येवं चतुरः पिण्डान भुक्त शेषेण दक्षिणसंस्थन्दत्वाऽथ पञ्चमं काश्यपगोत्र देवदत्तेति प्रेतं ध्यात्वा तद्रपाय विष्णवे विष्णोयन्त इति दद्यात्, अथाचान्तान् दक्षिणया सन्तोष्यैकन्तेषु गुणवन्तं अविशेषता वस्त्राभरणादिगोहिरण्यैः प्रेतबुध्या तोषयेत्, अथ तैः पवित्रपाणिभिः प्रेताय काश्यपगाचायायन्ते तिलोदकाञ्जलिरिति तिलोदकं दापयित्वाऽनेन नारायण बलिकर्मणा भगवान् विष्णुरिमं देवदत्तं शुद्धमपापं कमीह करात्विति वाचयित्वा विस्मृजेदेष नारायण बलिकल्यएवमन्यामपि स्वाभिमतदेवता यमद्वितीयामभ्यर्च्य विधिमिमं कुर्यात्सोप्येनमपापङ्कगति न तु पुण्यकृताऽपि बलिमेनमकत्वा पारलौकिकं कुर्यात् कृतं नापतिष्ठतेऽन्तरिक्षे विनश्यति तस्माद्यथासम्भवमपि कुयीत् ॥ १५॥
अथ नागबलिः सर्पहतानान्दारुमयं मृण्मयं वा पञ्चफणं सर्पकृत्वा भाद्रपदस्यान्यस्य वा मासस्य शुक्ल
For Private and Personal Use Only
Page #420
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३.१८ ]
परिशिष्टे ।
पञ्चमीमारम्य यावत् संवत्सरं प्रतिमासन्तस्यामुषेाषितेा राचौ पञ्चामृतैः स्वापयित्वा शुचावासने शुचिः सुरभिगन्धपुत्र्यधूपदीपैरभ्यच्चे प्रणमेदनुमासमेकैकमनन्तं वासुकिं शेषं पद्मकम्बलं कर्कोटकमश्वतरं धृतराट्रं शङ्खपालं कालीयन्त कं कपिलमिति पायससर्पिःक्षीरापूपैर्वलिमुपहृत्य जागरित्वा श्वो भूते चितान्नेन ब्राह्मणान् भोजयित्वा पूर्णे संवत्सरे पञ्चम्याश्व स्नात्वा सैावर्ण सर्पङ्गाञ्च ब्राह्मणाय दत्वान्यांश्च यथेष्टं भोजयित्वा दक्षिणया तोषयित्वा नागान् प्रीतिं वाचयेदेषनागबलिरथेोभयोः पक्षयेाः पञ्चमीषु संमृष्टायां भुवि - पिष्टेन सर्पमुल्लिख्य शुक्तसुरभिगन्धादिभिरभ्यर्च्य क्षीरमेादकान् निवेद्योपस्थाय मुञ्च मुञ्च देवदत्तमिति प्रार्थ्य सह बन्धुभिर्मधुरमश्नीयादेवं संवत्सरान्ते नारायणबलिश्वोक्तवत् कृत्वा तत ऊर्ध्वं कर्म कुर्यात् ॥ १६ ॥
अथ पुराणमेकेाद्दिष्टं प्रेतचतुर्दश्यां शस्त्रहतानामिष्यते प्रत्याब्दिके च व्युत्क्रममृतानां सर्वेषां प्रत्याब्दिक इत्येके पार्वणैकदेशवत्तंचं सर्व्वं पितृशब्दमेकवदृहेत् पाणौ सामाग्नि मन्त्राभ्यामेव होमेा नैकेऽचापि दैवं कुर्वन्ति नार्घ्यपिण्डावपीत्येके ॥ १७ ॥
अथ तृषोत्सर्गः शूलगवं कार्तिक्यां पैौर्णमास्यां वैशाख्यां वा रेवत्यां वाश्वयुजीयस्य गोर्जी वत्पुचायाः
2 U 2
For Private and Personal Use Only
३३१
Page #421
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३३२
www.kobatirth.org
बाश्वलायनीय
Acharya Shri Kailassagarsuri Gyanmandir
[ ३.१८]
पयस्विन्याः सुतं श्रेष्ठं स्वस्य यूथस्याकुष्ठिनमपृषतमेकहायनं द्विहायनं वा नीलं बन्धुं पिङ्गलं लेाहितं वा लक्षण्यमित्येके कामं कृष्णमालाहितं श्वेतमष्टभिः सह वत्सतरीभिश्चतसृभिवी व्रीहियवमतीभिरद्भिरापाहिष्ठीयाभिवामदेव्येन कर्म्म सङ्कल्प्य पूर्व्वप्राश्ञ्चमभिषिच्यापान्तीरे गोष्ठे चतुष्यथे वाग्निमुपसमाधाय रौद्र स्थालीपाकं सर्वहुतं हुत्वा सै म्यं पायसं पैष्टं यावकं पूर्णपाचेोदकेन मार्जयित्वाग्निं चिः प्रदक्षिणं पयानीय कद्रुद्रायेमा रुद्राया ते पितरि मा रुद्राय स्थिरधन्वते गिर इति तचतस्रो दिश उपस्थाय प्राञ्चं प्रागुदचं वा वत्सतरोसमेतमुत्सृज्य एनं युवानं पतिं वा ददामि तेन क्रोडन्तीश्वरथ प्रियेण इमाञ्च त्वां प्रजनुषा सुवाचा रायस्पोषेण समिषा चिनामि शान्ता पृथिवी शिवमन्तरिक्षं द्योनी देवभयं नो अस्तु शिवा दिशः प्रदिश उद्दिशेो न आप विद्युतः परियान्तु सर्वत इत्यृषभं मासमानानामिति च वक्तेन उपस्थाय सयत् पिवति खादति लाङ्गूल श्वदक्पूर्णमुदस्यति तेन देवान्टपीन् पितॄंश्च प्रोणाति वंश्यंश्च सप्तममुभयतः परावरानुहरति प्रेतार्थमुत्सृष्टं महतो नरकादुत्तारयति तस्मादेकादशेऽहि प्रेताय वृषमुत्सृजेदाद्यमासिकं दत्वा सेायं वृषोत्सर्गः स्वर्ग्यः पशव्यो वृषभ
For Private and Personal Use Only
Page #422
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[8. ]
- परिशिष्टे ।
३३३
मुत्सृज्य महापशुर्भवतीति विज्ञायते नानुत्सृष्टः स्यादित्याचार्यः तस्मान्नित्यञ्चैके रुद्रमेव जयन्ते स एव पशुपतिरिति शन्तातीयज्ञ्जपन् गृहमेत्य सर्पिपादनं ब्राह्मणान् भोजयित्वा नीरुद्रः सर्वः पशुपतिरुग्रः श्रलीभवा महादेव इति नामभिरर्चयेद्रुद्रमेव वा यथासम्भवमुद्दिशेत्स्वस्त्ययनं वाचयेदेवमेतानि कर्मणि यथोक्तं कुर्यात्सर्वाणि श्रेयांस्याप्नोति तदेतदाश्वलायनगृह्यपरिशिष्टं । नम श्राश्वलायनाय नम आवलायनाय ॥ १८ ॥
इत्याश्वलायनग्टह्य परिशिष्टे तृतीयोऽध्यायः ।
चतुर्थोऽध्यायः ।
·
श्रथ पूती न्युदगयन आपूर्यमाणपक्षे ज्योतिर्विदुक्तपुण्यदिने पूर्वेद्युः कृतस्वस्तिवाचनस्तत ईशान्यां चतुरस्रां चतुरङ्गुलमुच्छितां हस्तमात्रां वेदिं कृत्वा यथोक्तविधानेन वास्तुमण्डलङ्कृत्वा गृह्येोक्तवदुदीच्यमभिषेककुम्भन्निधायामीत्यच्यते वास्तुमूर्त्ति सुवर्णन कृत्वाऽग्न्युत्तारणं सम्पाद्य प्रणवव्याहृतिपूर्वकं ॐ नमा भगवते वास्तुपुरुषाय महाबलपराक्रमाय सर्वदेवा
For Private and Personal Use Only
Page #423
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३४
[ ४. २]
धिवासाश्रितशरीराय ब्रह्मपुत्राय सकलब्रह्माण्डधारिणे भूभारार्पितमस्तकाय पुरपत्तनप्रासादगृहवापीसरः कूपादिसन्निवेशसान्निध्यकराय सर्वसिद्धिप्रदाय प्रसन्नवदनाय विश्वम्भराय परमपुरुषाय चक्रशार्ङ्गधराय वरदाभयहस्ताय वास्तो नम इति मन्त्रेणेान्यशिरसं नैर्ऋतिपादमाझेयजानुकं वायव्यकूर्परमा कुञ्चितकरमुत्तानं वास्तुपुरुषं वास्तुमण्डले
Acharya Shri Kailassagarsuri Gyanmandir
आश्वलायनीय
वाह्याथ प्रागुदीच्यामारभ्य प्रणवादिनमेोऽन्तनाम्ना शिखिनं पर्जन्यं जयन्तं कुलिशायुधं सूर्यं सत्यं भृशमाकाशं वायुं पूषणं वितथं ग्रहनक्षत्रं यमङ्गन्धर्वं मृगराजं मृगं पितॄन् दैावारिकं सुग्रीवं पुष्यदन्तं वरुणं असुरं शाकं पापं रागं महीं मुख्यं भल्लाटं सोमं सवीनदितिश्च संपूज्या घेशान के गद्दयशिष्ट पदेष्वपः साविचोमेकादशरुद्रान् पूजयित्वा ब्रह्मभवनस्य पूर्वदिचतुर्दिग्न्यादिचतुर्दिक्षु च तिष्ठन्ति तेषु क्रमेणार्यमणं सवितारं विवस्वन्तं विबुधाधिपं मित्रं राजयक्ष्माणं पृथ्वीधरमापवत्सञ्च पूजयित्वा मध्ये ब्रह्माणं सम्पूजयेत् ब्रह्मणमादितः कृत्वा शिख्यन्तमित्येके ॥ १ ॥
अथ बहिर्मण्डलादीशान्यादिचतुर्दिक्षु चरकों विदारकीं पूतनां पापराक्षसीमथ प्रागादि च स्कन्दमर्यमणं जृम्भकं पिलिपिज्ञ्जञ्च पूजयित्वादनपायसाज्य
For Private and Personal Use Only
Page #424
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[.३]
-ग्रह्यपरिशिथे।
३३५
दधिमधुशाकस्तूपसमन्वितनानाभक्ष्याणि समर्प्य प्रणम्य तत्समीपे यवगाधूमनिष्यावमुगमाषादिसम्भवं बलिं दत्वा, यज्ञभागं प्रतीक्षव पूजां चैव बलिं मम, नमा नमस्ते देवेश भव स्वस्तिकरा ममेति संप्रार्थ्य परिवारदेवताभ्यो बलिं दत्वाथ वास्तुसमीपे हस्तमात्रकुण्डे स्थण्डिले वातविधिनाग्निं प्रतिष्ठाप्यान्वाधायाज्यभागान्तं कृत्वा वास्तोष्यते प्रतिजानीह्यस्मानिति चतसृभिश्च हामं कृत्वा शिस्यादिपिलिपिज्जान्तान् अाज्येन हुत्वा हेोमशेषं समाप्याथ यजमाना वास्तुमूर्ति रौद्रकोणेऽधोमुखां गः प्रच्छादयेदाचार्याय वा दद्यादथाचार्य गोहिरण्यादिभिः परिताष्य नमस्हत्य क्षमापयेदन्येभ्यो ब्राह्मणेभ्यो यथाशक्तिदक्षिणां दत्वा कृतमङ्गलस्नाना ब्राह्मणान् भोजयित्वा वस्त्ययनं वाचयेदथ लब्धविप्राशीः सह बन्धुभिभुक्ता यथाशास्त्रं मठादेः प्रतिष्ठां कुर्यात् इति वास्तु पूजनविधिः ॥२॥ __ अथ प्रतिमाद्रव्याणि मुक्ताफलशिलादारुहेमताम्ररजतकांस्य मृत्ति कादीनि, महानीला यशः प्रदा दा. रुजा कामदा सौवणी भक्तिमुक्तिप्रदा राजता स्वर्गदा ताम्रमयी आयुर्वर्धिनो कांस्या आपद्धन्त्री पैत्तली शत्रुनाशिनी शैला सर्वभोगप्रदा स्फाटिका दीप्तिदा
For Private and Personal Use Only
Page #425
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
घाश्वलायनीय
[8. ]
मृण्मयी महाभोगप्रदा दशाङ्गला पञ्चाङ्गला वा गृहे प्रतिमा पूज्या नाधिका, अधिकाङ्गा शिल्पीहन्त्री कशा शान्त्यर्थनाशिनी शोदरी दर्भिक्षकरी निमांसा धननाशिनी वक्तहीना दःखप्रदा पादशा दुःखदा होननासा भ्रमकरी हीनजङ्घोन्मादकरी होनवक्षस्थला पुत्रमित्रनाशिनी कटिहीना मरणदा सम्पूणीवयवायुर्लक्ष्मीप्रदा। शालग्रामनर्मदामूर्त्तिवैदूर्यजकाश्मीरज सूर्यकान्तस्फाटिकरसराजनिबद्दगारुत्मजमूतॊनामपि प्रतिष्ठाविधिं कुर्यानवमूर्तिप्रतिष्ठां गवा. मोहान्मूढभावादकृत्वा पूजने सर्वोपद्रवदारिधरागा. यशो निन्दाऽचिरायुरपुचिताः भवन्ति, प्रतिष्ठाविधिमकृत्वा प्रतिष्ठाकारेणेति पूर्वाता दोषाः, प्रतिष्ठाकरणे महाभाग्यवृद्धिरिति ॥ ३॥
अथ श्वो भूते नित्यं निवर्त्य श्रुतशीलवृत्तसम्पन्न गृहस्थमाचार्य ऋत्विजश्च तादृशान् षोडशाष्टौ वा चतुरो वा विधिना कृत्वा मधुपर्क विधाय वस्त्रालङ्करादि तेभ्यो दद्याद् दिगुणमाचार्याय ततस्तूर्यवेदघोषैः प्रतिष्ठास्थापनान्तं कृत्वा प्रासादाग्रे दशहस्तस्थानं चतुद्दीरं प्रागारभ्य लक्षोडुम्बराश्वत्थन्ययोधतोरणलसद्दारशाखं हेमरक्त कृष्णधूम्रमाक्तिकविचित्रश्वेतवर्णध्वजपताकादिभिः पूर्वाद्यष्टदिष्प्पशाभितं
For Private and Personal Use Only
Page #426
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[8. ५]
-एह्य परिशिछे। .
१३७
मण्डपं तन्मध्ये चतुरखां तत्परिमाणसंख्यामेकहस्ताच्छ्रितां वेदिकां कारयेत्तथा प्रागादिकुण्डान्युक्तलक्षणानि हस्तमात्राणि चतुरखाणि वासयोनिमेखलानि स्युः पञ्चचतुरेककुण्ड विधानेन वाथाचार्यः कुण्डमीशान्यां सर्वहोमसाधनं प्रतिष्ठाप्य मण्डपस्योत्तरतो देवनानमण्डपः शुभवृक्षः कृत्वा अभिषेकसाधनानि स्थापयित्वेति तिष्ठति देवं प्रासादं प्रादक्षिण्येनानीयाकृष्णेनेति स्नानमण्डपे प्रवेश्य वेदिकास्तीर्णशय्यायामास्तीणीयां सोपस्करायाममुकं स्थाप्यामूरजेति रथमारोप्य गन्धादिना सम्यूज्य ब्राह्मणैः सह शान्तिसूक्तपाठस्तूर्य घोषैश्च सास्तीणीयां सोपस्करायामव. स्थाप्य सर्वसम्भारान सम्भृत्य कती स्त्रातः प्राणानायम्य प्रतिष्ठाप्य देवतामन्त्रेण विविध व्यासं कृत्वा पुरुषसूक्तेन वादेशकाला स्मृत्वों प्रतिष्ठाकरोमीति सङ्कल्प्य हारजापक ऋत्विजाचार्यास्त कार्य नियोजयेत् ॥४॥
अथाचार्यः प्राणानायम्य मन्त्र देवतामयाभूत्वा यागभूमिं प्रासादं स्नानशालायाच्चापोहिष्ठेति तिसभिः कुशोदकेनाभ्युक्ष्य सितसर्षपान प्रकोयं देवा आयान्तु यातुधाना अपयान्तु विष्णो देवयजनं रक्षस्वेति रक्षां कृत्वा प्रतिहारं कलशवयं सोदकं सपल्लवं प्रतिष्ठाप्य लेाकपालानावाह्यार्चयित्वा देवनानशालाङ्गत्वा
2x
For Private and Personal Use Only
Page #427
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चाश्वलायनीय
[.५]
प्रणिपत्य देवं प्रार्थयेत्। स्वागतं देवदेवेश विश्वरूप नमोस्तुते। शुद्धेपि त्वदधिष्ठाने शुद्धं कर्मसहस्वतामित्यथ देवाधिष्ठानं शुद्धेन घृतेनाभ्यंग्य यवगोधूमचूर्णरुद्दयाषणोदकेन सापयित्वा सीतलजलेन संत्राप्य पीठान्तरेवस्थाप्य दिव्यधूपेन धूपयित्वा पुष्पैः सम्पूज्य नवोत्तमेन वाससा वेष्टयित्वा परमान्नेन बलिन्दद्यादथ देवमभ्यर्च्य गजाश्वारण्यवराहोत्खातवल्मीकपर्वतसङ्गमहदराजद्दाराग्निहोचगोष्ठचतुष्पथषभशृङ्गस्थानानीतमृदा बादशकृत्वः सम्यक् शेध्य जलेन प्रक्षाल्य क्षीरक्षकषायैः पञ्चाशदोषधीः कषायेन तीर्थजलेन पञ्चामृतेन पञ्चगव्येन रत्नोदकेन फलोदकेन पुष्योदकेन शृङ्गोदकेन शुद्धोदकेन श्रीसूक्तपवमानेन पुरुषसूक्तादिमन्त्रान् पठन संस्थाप्य पीठान्तरे निवेश्याभिवस्त्रेति वस्त्रयुग्मेनावेष्ट्याक्षतगन्धपुष्यधूपदीपाष्टकमहानैवेद्यैः सम्पूज्य तैजसपात्रं मधुसुवर्णशलाकया गृहीत्वा चित्रं देवानामिति पार्श्वे स्थित्वा सतूर्यघोषमेकैकं समं उन्मीलयेदथादर्शसुवर्णेन भक्ष्यभोज्यानि दर्शयेन्त्र लिङ्गादिषु कुर्यादथाचार्याय धेनुं ब्राह्मणेभ्यश्च यथाशक्ति हिरण्यन्दद्यादथ पुरुषसूक्तेन देवं स्तत्वोत्तिष्ठ ब्रह्मणस्पत इत्युपस्थाय कती विश्वतश्चक्षुरित्युपस्थाय रथे तिष्ठन्निति रथमारोप्य कनिक्रददितिसूक्त पाठः
For Private and Personal Use Only
Page #428
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[8. ६]
या परिशिथे।
सहतूर्यघोषैः मण्डपप्रादक्षिण्येनेोत्तरदारेणाकृष्णनेत्यानीय वेद्यां कुशप्रस्तरे कशिपा शुभ्रवस्त्रेणाच्छाद्य तत्र प्राकशिरसं शाययेत् स्थविरप्रदेशे वस्त्रवेष्टितं सपल्लवं सेोदकं कलशं प्राजापत्योयं मुहूर्तमस्त्वित्यका मण्डलद्रव्योपरि प्रणवेनावस्थाप्य समन्ताभक्षभोज्यमङ्गलद्रव्याण्यवस्थाप्य श्वेताविलामसूचकङ्कणं प्रतिमाया हस्ते बनीयात् यदा बनातीत्यथ देवं पुरुषादीनि पञ्चविंशतितत्त्वानि प्रवेश्य दिव्यवाससाच्छाद्य देवं संस्मृत्य पुरुषसूक्तेन स्तुत्वा पुष्पाञ्जलिं दत्वा गन्धपुष्पादिभिर्मण्डपं वेदों चाभ्यच्च तदुपरि देवस्याग्रे चतुरखं मण्डलं काणेषु स्वस्तिकलां स्थितङ्कत्वा तन्मध्ये ब्रह्मविष्ण्वीशानं प्रतिदिशं लोकपालांस्तदन्तरालेऽप्यष्टभैरवानेकादशरुद्रान् हादशादित्यविश्वदेव. साध्यानासत्यमरुद्गणगन्धर्वाप्सरसः पितृगणपुण्यतीथान्यथ विघ्नेशस्कन्ददुगाक्षेत्रपालान्यथावकाशमावाह्य तन्नामभिस्तलिङ्गमन्त्रैवीर्चयित्वा प्रतिष्ठाप्य देवपार्षदेभ्यो नम इत्य कुर्यात् ॥ ५॥
अथाचार्य श्रोत्रियागारादग्निमाहृत्योक्तवत्स्वकुण्डे प्रतिष्ठाप्यान्वाधाय देवस्यान्नं कलासन्निधिसिध्यर्थ यक्ष्य इति सङ्कल्प्य प्रणीतास्थापनान्तं कृत्वा तत्र प्रतिष्ठाप्य देवमावाह्य तत्प्रकाशमन्तव्याहृतिभिवा
2x2
For Private and Personal Use Only
Page #429
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४.
चावलायनीय
[४.७]
पलाशोडुम्बराश्वत्थापामार्गसमिदाज्यचरुतिलैरष्टसहसमष्टशतमष्टाविंशतिवी जुहुयात्तत्राज्यमाहुतिसम्पातं प्रतिकुण्डं स्थापितशान्तिकलशेष निक्षिपेत्ततः शिरःस्युरसि पादयोः प्रतिमा स्पृष्ट्वा स्विष्टकदादि हुत्वा पूर्णाहुतिं जुहुयादेवमत्विजापि स्वयकुण्डे जुहुयुरथ मण्डपस्थकलशोदकेन समुद्रज्येष्टा इति चतस्मृभिः आपोहिष्ठेति तिस्मृभिरभिषिच्य प्रतिष्ठाप्य देवमन्त्रेण संसावकलशोदकेन संसायाम्बयोयन्त्यध्वभिरिति तूतेन शुद्धोदककलशेनाभिषिच्य वस्त्रयुग्मेनाच्छाद्य पञ्चोपचारैः सम्पूजयेदित्यधिवासनं, चिराचमेकराचं वा सद्यो वा कुर्यात्तद्राची विचित्रभूयिष्ठान्नेनाश्वत्थपत्रेण लिङ्गमन्वेण भूतबलिन्दत्वा यजमाना विजेभ्यश्च मिष्टान्नमधिरावसंख्यया यावद्दक्षिणां दद्यात्॥६॥
अथ श्वोभृते गर्भगृहे स्थापितपीठे देव्या देवस्य वा अभिषेकं कृत्वा महीमषु मातरमिति देवमावाह्यादितियारिति स्तुत्वा तल्लिङ्गमन्त्रेण षोडशोपचारैः सम्यूज्य शन्न इन्द्राग्नी इति वक्तेन प्रासादं प्रोक्ष्य देवं प्राप्योत्तिष्ठेत्युत्थाप्य तवैवाभिमुखं कृत्वा रत्नादि प्रदर्य पुष्याञ्जलिन्दत्वा पुरुषसूक्तेन स्तुत्वाऽऽकृष्णेनेति ब्रह्मरथेन गर्भगृहं प्रवेश्याभ्यर्च पीठिकागर्भ रत्नं प्रागादिदिविन्द्रादिनामभिनमान्तर्वजमौक्तिकवैदूर्य
For Private and Personal Use Only
Page #430
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४.८] -ग्टह्य परिशि।
३४१ शङ्खस्फटिकपुष्परागेन्द्रनीलशकलान क्रमेण क्षिता गोधूमयवमुद्गनीवारव्रीहिसर्षपश्यामाकतिलानारोप्यादिधातुजातङ्गर्भ क्षिपेत् सुवर्णगरुडं विष्णोः शम्भोस्तु वृषभं सर्वच नमः शिवायेति निक्षिप्याथ सुलग्ने देवमन्त्रेण प्रतिष्ठाप्य प्रतिष्ठितपरमेश्वर इत्यत्वा शलाकामपसारयेदथ देवं स्पृष्ट्वा तन्मयो भूत्वा ध्रुवाद्यौरिति सूक्तं जपित्वा प्रणवेन देवेङ्गन्यासं कृत्वा पुरुषसूक्तेन वा कर्ण सप्रणवव्याहृतिगायत्री जपित्वाचार्यः पुरुषसूक्तेनापतिष्ठेताथ यजमानः स्वागतं देवदेवेश मद्भक्त्या त्वमिहागतः। प्राकृतं त्वाच्च संदृष्ट्वा बालवद्भक्तवत्सलेति सकलचं शरणं प्रपद्य पुष्याजलिं दद्यात् ॥७॥
अथाचार्यत्वादि दत्वा शान्तिकलशोदकेन पञ्चामृतैश्चाभ्यर्च्य कुशोदकेन रत्नोदकेन स्नापयित्वा प. नस्तलिङ्गमन्त्रेण सम्यूज्य पादनाभिशिरःसु देवं संस्पृष्ट्व हैवेति विर्जपित्वा परिवारदेवताः सम्पूजयेदथ कत्ती वस्त्रालङ्कारगोभूहिरण्यान्याचार्याय तदर्धमृत्विग्भ्यस्तदर्धजापिभ्यस्तदर्धं सदस्याय यथाविभवं ब्राह्मणभोजनमाचतुर्थाहं प्रथमे देवस्य मधुना दितीये हरिद्रा सर्षपपिष्टेन तृतीये श्रीखण्डयवपिष्टेन
* बालवत् परिपालयेदिति इति सं० का० पु. पाठः।
For Private and Personal Use Only
Page #431
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४२
याश्वलायनीय
[४.६] लेपनं सस्नानं चतुर्थे तु नमः शिलाप्रियङ्गुपिष्टेनादवाष्टोत्तरशतकलशैस्तदर्धसंख्यैवी क्षीर वृक्षस्य त्वक्पलवेन दूर्वायवसिद्धार्थादिमङ्गलद्रव्यतीर्थादकैर्गङ्गादिनदीनीरमावाह्य ब्राह्मणैः सहाभिषेकं कुर्यादथ यजमानस्याभिषेकं कुर्यः सर्वे जलक्रीडाच प्रतिष्ठोपकरणमाचार्यस्याचलप्रतिष्ठायान्तु कुण्डमण्डपवेदिकरणं तत्राचार्य एव पूर्ववदभिषिच्याभ्यच सर्वतो भद्रमण्डले दिव्यपीठे देवमुपवेश्य पूर्वादिदिक्षु वस्त्रचूतपल्लवोपशोभितजलपूर्णकलशानवस्थाप्य दीपान् प्रज्चाल्य गन्धेन त्रिनेत्रज्योतिः प्रकल्प्य चित्रबलिं दत्त्वा देवमभ्यात्म स्मृत्वा पुरुषसूक्तोन स्तुत्वाङ्गदेवताः सम्पूज्य पूर्ववत्प्रतिद्रव्यं हत्वा देवस्याज्याहुतिसम्पातञ्चेत्युत्तरकलशे शिवा पूर्णाहुतिं हुत्वाथ कत्ती - ताङ्गन्यासाहृत्सु देवमानीय पुष्पेण प्रतिमायां प्रतिष्ठाप्य पञ्चामृतपूर्वकसम्पादितकलशोदकेन इदं आप इत्यभिषिच्याभ्यर्च देवार्चनदक्षिणादानादिकं पूर्ववदाचरेत् ॥ ८॥
अथ वाप्यादिविधिः। प्रागुदकप्रवणे शुचौ देशे ब्राह्मणैः सह गत्वा पुण्याहवाचनादिवास्तुपूजनान्तं कृत्वा आचार्यादि ऋत्विग्वरणकुण्डमण्डपायुक्तप्रकारेण कृत्वा यजमानसम्मितं क्षीरहवं पूर्वमण्डपप्राग्भावे
For Private and Personal Use Only
Page #432
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
परिशिष्टे ।
Acharya Shri Kailassagarsuri Gyanmandir
[8. ε]
वस्थाप्य वेदिमध्ये पद्मगर्भ षोडशारम्परितश्चतुरस्रमण्डलेापेतं कृत्वा आचार्यः पद्ममध्ये सपत्नीकः ब्रह्मविवीशानां विनायकस्य च सैौवर्णरूपाणि तल्लिङ्गमन्त्रेण समन्तात्तेषु स्वर्णजलचराणि स्थापयित्वा वरुणमन्त्रणार्चयित्वा तद्दहिलाकपालादीन् सम्पूज्य मण्डलप्रतिकोणं कलशचतुष्टयन्नद्युदकमङ्गलद्रव्य वस्त्राद्यलङ्कृतं स्थापयित्वेमं मे गङ्गे इति गङ्गादिनदीमावाह्याभ्यर्च्य वारुणं चरुं कृत्वा समुद्रज्येष्ठा इति चतसृभिः प्रत्यृचं गायल्या वाज्याहुतीर्हत्वा तत्वा यामीति पञ्चभवन मे वरुणस्येति द्वाभ्यामिमं मे वरुणेति चैकया चवीतीः विष्टकृतं हुत्वा ब्रह्मप्रीत्यर्थं वरुणमन्त्रः समिदाज्यं हुत्वा शान्तिकलशै र्यजमानश्चाभिषिचेयुः स तु तेभ्यो गवां सहस्रं शतं पञ्चाशतं कृत्स्ने तु सवत्साङ्गामलङ्कृतां स्वर्यमन्त्रेण पाययित्वा तडागनैर्ऋतादारभ्येशानान्तं दिखतीत्युत्तरया आपो अस्मानिति स्वयं तत्पुच्चङ्गृहीत्वात्तरेत् छन्दोगाय ताव गान्दत्वा तत्कलशस्थ स्वर्ण जलचरान्तज्जले निक्षिप्य पुष्पाञ्जलिं दत्वा देवपितृमनुष्यादयः प्रीयन्तामिति दद्यात् पूर्ववदाचतुर्थीहमुत्सवादिवसन्तग्रीष्मवर्षाशरहेमन्तशिशिरेषु तज्जलं स्थितमश्वमेधराजसूयाग्निष्टोमोक्य्यवाजपेयातिराचफलमिति ॥ ८ ॥
For Private and Personal Use Only
३४३
Page #433
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
खाश्वलायनीय
[४. ११]
__ अथारामेष्षप्येवं विशेषस्तु स्वस्तिवाचननान्दोश्राववेदिकुण्डमण्डप ऋत्विगाचार्यवरणादिपूर्ववत्कृत्वोक्तलक्षणस्य पद्मस्य मध्यदलबहिर्देशेषु ब्रह्मादीन् लेाकपालानभ्यर्च्य वस्त्रादीन्मङ्गलस्नानं वस्त्रगन्धादिना सम्पूज्य तेषु स्वर्णरूप्यफलानि बध्वा फलिते नेत्रे स्वर्णशलाकाजनेनाका सुवर्णस्तूच्या कर्णवेधं कृत्वाग्निं प्रतिष्ठाप्य सेमिाधेनुमिति ऋचा सौम्यञ्चाहुति हुत्वा स्विष्टकृदादि कृत्वाथ तथैव समिदाज्यतिलानष्टशतन्तदर्धसंख्यया वा हुत्वा कर्मशेषं समाप्य शान्तिकलशैर्यजमानञ्चाभिषिञ्चेयुः स च वस्त्रहिरण्यादिदक्षिणां दद्यादप्यलाभे तु दक्षिणाङ्गामलंकृतामाराममध्यादुदमखों उत्सृज्याचार्याय दद्याच्छेषं चतुथीहं फलन्तु सर्वकामावाप्तिरिति पूतानि ॥१०॥
देवाश्च हवासुराश्चैषु लोकेषु स्पर्धन्ते देवाः प्रजापतिमुपधावस्तेभ्य एतां देवीं शान्तिं प्रायच्छन्त ततः स शान्तिकासुरानभ्यञ्जयंस्तता वै देवा अभवन् परासुराभवत्यात्मनापरास्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेदाहः पूर्वाह्न एवं प्रातराहुतीहुत्वा दीन् शमीन्वीरणानि दधिसर्पिःसर्षपान् पलाशवतीमपामार्गशाखां स्त्रीषमित्येतान्याहरेदाहारयेदा। सातः शुचिः शुचिवासाः स्थण्डिलमुपलिप्य
For Private and Personal Use Only
Page #434
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
2 Y
Acharya Shri Kailassagarsuri Gyanmandir
[४. १३]
परिशिष्टे |
ક્
नित्यतन्त्रेन ओदनकसर यवागूरक्तपायसन्दधि क्षीरघृतमिति घृतात्तरां पृथक् च सर्वेषां वा पायसं शमीमयीनां समिधां प्रादेशमात्राणां दधिमधुघृताक्तानां शन्नादेवीरभिष्टय इत्यष्टशतं जुहुयान्महाव्याहृतिभिश्च हुत्वा शन्तातीयं जपेत् ॥ ११ ॥
स प्राचीं दिशमन्वावर्त्ततेऽथ यदास्य मणिकुम्भस्थालीतरणमायासेा राजकुलविवादा वा यानछत्रशय्यासनावसथध्वजग्गृ हैकदेशप्रभज्जनेषु गजवाजिमुयो वा प्रमीयेताश्वतरी दिवागभी जायते हस्तिनी वा मज्जत इत्येवमादीनि तान्येतानि सर्वाणीन्द्रदैवत्यान्यद्भुतानि तानि प्रायश्चित्तानि भवन्ति इन्द्रं वो विश्वतस्परोति स्थालीपाकमष्टशतं हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति इन्द्राय स्वाहा शचीपतये स्वाहा वज्रपाणये स्वाहेश्वराय स्वाहा सर्वोत्पातापशमनाय स्वाहेति महाव्याहृतिभिश्च हुत्वा शन्तातीयं जपेत् ॥ १२ ॥
स दक्षिणां दिशमन्वावर्त्ततेऽथ यदास्य शरीरे वारिष्टानि प्रादुर्भवन्ति व्याधयो वानेकविधा अतिदुःस्वप्नातिभोजनमतिमैथुनमतिनिद्रामालस्यं प्रेतं पततीत्येवमादीनि तान्येतानि सर्वाणि यमदेवत्यान्यतानि प्रायश्चित्तानि भवन्ति नाके सुपर्णमुपयन्त्य
For Private and Personal Use Only
Page #435
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
याश्वलायनीय
[४. १५]
नन्तमिति स्थालीप.कमष्टशतं हत्वा पञ्चभिराज्याहुतिभिरसिजहाति यमाय स्वाहा प्रेताधिपतये स्वाहा दण्डपाणये स्वाहा ईश्वराय स्वाहा सात्यातशम नाय स्वाहेति महाव्याहृतिभिश्च हुत्वा शन्तातीयं जपेत् ॥ १३॥
स प्रतीची दिशमन्वावर्ततेथ यदास्य क्षेत्रगृहसंस्थेषु धान्येषु इतयः प्रादुर्भवन्त्याखुपतङ्गपिपीलिकाभ्रगी मृगशलभगजज्वलनानि पावमानानीत्येवमादीनि तान्येतानि सर्वाणि वरुणदैवत्यान्य तानि प्रायश्चित्तानि भवन्ति वरुणं वारिशादसमिति स्थालीपाकमष्टशतं हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति वरुणाय स्वाहा अपां पतये स्वाहा पाशपाणये स्वाहा ईश्वराय स्वाहा सात्यातशमनाय स्वाहेति महाव्याहृतिभिश्च हुत्वा शन्तातीयं जपेत् ॥ १४ ॥
स उदीचों दिशमन्चावततेऽथ यदास्य कलकरजतवस्त्र वैदुर्यमणिमौक्तिकवियोगा भवत्यारम्भा वा विपद्यन्ते मधुनि वा निलोयन्ते काकमैथुनानि पश्येतान्यरिष्टानि वा वयांसि च गृहमध्ये वल्मीकं छत्राकं वापजायते वायसकपोता वा वन्यविहङ्गशशमृगप्रवेश गोमगा वा गृहमारोहे सुष्कारक्षः प्ररोहेहमध्ये दृवाः प्ररोहन्ते तैलं स्नायेदेव श्वेतवायसा मण्डूकेाऽग्निं
For Private and Personal Use Only
Page #436
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९७
[४. १७]
-रह्य परिशि,। प्रविशति सरटो मूर्ध्नि निपतति चुल्लीनिपतति प्रज्वलन्दीपः पतति सी वा द्वारे निष्कामतीत्येवमादीनि तान्येतानि सवाणि वैश्रवणदेवत्यान्यङ्गतानि प्रायश्चित्तानि भवन्ति अभित्यं देवं सवितारमण्ये.रिति स्थालीपाकमष्टशतं हुवा पञ्चभिराज्याहुतिभिरभिजहाति वैश्रवणाय स्वाहा धनाधिपतये स्वाहा हिरण्यपाण ये स्वाहा ईश्वराय स्वाहा सात्यातशमनाय स्वाहेति महाव्याहृतिभिश्च हुत्वा शन्तातीयं जपेत् ॥ १५ ॥
स पृथिवोमन्वावर्त्ततेऽथ यदास्य पृथिवीतटानि स्फुटन्ति कम्पन्ति कूजन्त्यकस्मात् सलिलमुगीलयति अकाले फलपुष्यमभिवर्तत इत्येवमादीनि तान्येतानि सीण्यग्निदेवत्यान्यभूतानि प्रायश्चित्तानि भवन्त्यग्निं दूतं रणीमह इति स्थालीपाकमष्ट शतं हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति अग्नये स्वाहा हविष्यतये स्वाहा अर्चिःपाणये स्वाहा ईश्वराय स्वाहा सवात्यातशमनाय स्वाहेति महाव्याहृतिभिश्च हुत्वा शन्तातीयं जपेत् ॥ १६॥
सोऽन्तरिक्षमन्वावर्ततेथ यदास्य वाताविवाता वायन्ते अनेषु वा रूपाणि दृश्यन्ते खरकरभगजककगृध्रश्येनचापवायसगामायुपांस न्यूपरिपांसन्मांसप्रेक्ष्या
3
For Private and Personal Use Only
Page #437
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३४८
Acharya Shri Kailassagarsuri Gyanmandir
श्राश्वलायनीय
[०.२०]
स्थिरुधिरवर्षाणि प्रपद्यन्त इत्येवमादीनि तान्येतानि सर्वाणि वायुदैवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति वात आवातु भेषजमिति स्थालीपाकमष्टशतं हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति वायवे स्वाहा महाङ्गुताधिपतये स्वाहा शीघ्रपाणये स्वाहा ईश्वराय स्वाहा सर्वोत्पातापशमनाय स्वाहेति महाव्याहृतिभिश्च हुत्वा शन्तातीयं जपेत् ॥ १७ ॥
स दिवमन्वावर्त्ततेथ यदास्यातिष्टतिरति दुःखं पर्वता वा स्फुटत्याकाशभूमिं कम्पते महादु उन्मूलयन्ति चतुष्पादं पञ्चपादं भवतीत्येवमादीनि तान्येतानि सर्वाणि सूर्यदैवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति बरमहां असि सूर्येति स्थालीपाकमष्टशतं हुत्वा पश्चभिराज्याहुतिभिरभिजुहोति रूयीय स्वाहा रुद्राधिपतये स्वाहा रविकिरणाय स्वाहा ईश्वराय स्वाहा सर्वोत्पातप्रशमनाय स्वाहेति महाव्याहृतिभिश्च हुत्वा सन्तातीयं जपेत् ॥ १८ ॥
स रात्रिमन्वावर्त्ततेऽथ यदास्य तारावर्षाणि चोल्काः पतन्ति निपतति धूमायन्दिशेो दहति केतवश्चा तिष्ठन्ति गवां शृङ्गेषु धूमो जायते गवां स्तनेषु रुधिर स्रवति राजाविन्द्रधनुर्दृष्ट्वाथ हिमान्युपपतन्ति इत्येव - मादीनि तान्येतानि सर्वाणि सेामदैवत्यान्यङ्गुतानि
For Private and Personal Use Only
Page #438
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[8. २१]
-गृह्यपरिशिष्टे ।
३४६
प्रायश्चित्तानि भवन्ति आप्यायस्व समेतु त इति स्थालीपाकमष्टशतं हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति सोमाय स्वाहा नक्षत्राधिपतये स्वाहा शीतपाणये स्वाहा ईश्वराय स्वाहा सर्वोत्पातोपशमनाय स्वा हेति महाव्याहृतिभिश्च हुत्वा शन्तातीयं जपेत् ॥ १९ ॥
स परमन्वावर्त्ततेऽथं यदास्य महिष्यागाविकमानुपाश्चाष्ट्राविक्षुरादि च प्रस्तूयन्ते हीनाङ्गान्यधिकाङ्गानि विकृतानि रूपाणि जायन्त इत्येवमादीनि तान्येतानि सर्वाणि रुद्रदैवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति इमा रुद्राय स्थिरधन्वने गिर इति स्थाली पाकमष्टशतं हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति रुद्राय स्वाहा उमापतये स्वाहा चिशूलपाणये स्वाहा ईश्वराय स्वाहा सर्वोत्पातशमनाय स्वाहेति महाव्याहृतिभिश्व हुत्वा शन्तातीयं जपेत् ॥ २०॥
स सर्वदिशान्वावर्त्ततेथ यदास्यायुक्तानि यानानि प्रवर्त्तन्ते देवतायतनानि कम्पन्ति देवता प्रतिमा हसन्ति गायन्ति नृत्यन्ति खिद्यन्ति भिद्यन्ति रुदन्त्युनमीलयन्ति निमीलयन्ति प्रतियान्ति नद्यस्कन्धमादित्यो दृश्यते विदले च परिवेषो दृश्यते केतुकुन्तमुपानच्छत्रं वज्रदन्तमुसलानि प्रज्वलन्तीत्यश्वानां वारिभिरवरङ्गाः क्षरन्ति हतानि कर्मणि करिक्रन्त
For Private and Personal Use Only
Page #439
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अाश्वलायनीयरच्यपरिशिथे। [४. २२] इत्येवमादीनि तान्येतानि सर्वाणि विष्णदैवत्यान्यइतानि प्रायश्चित्तानि भवन्ति इदं विष्णु विचक्रम इति स्थालीपाकमष्टशतं हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति विष्णवे स्वाहा महागुताधिपतये स्वाहा चक्रपाणये स्वाहा ईश्वराय स्वाहा सीत्पातोपशमनाय स्वाहेति महाव्याहृतिभिश्च हुत्वा शन्तातीयं जपेत् ॥२१॥ __ अग्निकार्यमासप्तरात्रं कुर्युर्यदैतन्न क्रियते पुत्रो म्रियते पौत्रो म्रियते धनमात्मानञ्च निवेश्यति सुवर्णगौवीसो हिरण्यं दक्षिणां दत्त्वा ब्राह्मणान् भोजयित्वा वस्त्ययनं वाचयीत नमः आचार्येभ्यो नमः श्राचा. येभ्यो नमः शौनकाय नमः शौनकाय ॥ २२॥
इत्याश्वलायनग्टह्य परिशिष्टे चतुर्थोऽध्यायः ।
-
॥ ॥ श्राश्वलायनग्टह्यपरिशिएं समाप्तं ॥ ० ॥
For Private and Personal Use Only
Page #440
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only