________________ 52 नैषधीयचरिते प्रक्षिप्ताम् अवृश्यत्वम् नयनागोचरताम् इताम् गताम् ताम् मालाम् आलोक्य दृष्ट्वा विस्मयते स्म चकिता भवति स्म / तस्या अपि आश्चर्य स्वाभाविकमेव // 50 // व्याकरण-वासना वास् + णिच् + युच् + टाप् / प्रसादः प्र + /सद् + अद्भुतम् यास्काचार्य के अनुसार 'अभूतमिव' ( पृषोदरादित्वात् साधुः ) / आप:/आप् + लिट् / इताम/इ + क्त ( कर्तरि ) / अनुवाद-राजा नल ( सतत ) भावना करते रहने से देखने में आई हुई दमयन्ती के अनुग्रह-स्वरूप यह ( माला ) वास्तविक है ( काल्पनिक नहीं) इस कारण अचम्भित हो उठे, तथा तरुणी ( दमयन्ती भी ) फेंकी और गायब हुई उस ( माला ) को देखकर हैरान हो गई ( कि कहाँ गई है ) // 50 // टिप्पणी-कल्पित नल के गले में फेंकी हुई माला जमीन में पड़ी कहीं नहीं दिखाई दे रही है, उसे कौन ले गया होगा-इस तरह दमयन्ती के आश्चर्य की भी सीमा नहीं रही। उसे क्या पता था कि माला को नल ले गया है / इस श्लोक में विद्याधर की व्याख्या खण्डित है। आश्चर्य का कारण बता देने से दो काव्य-लिगों की संसृष्टि स्पष्ट ही है। 'माला' 'मालो' में छेक और अन्यत्र वृत्त्यनुप्रास है। अन्यान्यमन्यत्रवदीक्षमाणी परस्परेणाध्युषितेऽपि देशे। आलिङ्गितालीकपरस्परान्तस्तथ्यं मिथस्तौ परिषस्वजाते / / 51 // अन्वयः-परस्परेण अध्युषिते अपि देशे अन्योन्यम् अन्यत्रवत् ईक्षमाणी तो आलिङ्गि-रान्तः मिथः तथ्यम् परिषस्वजाते। ___टाका-परस्परेण अन्योन्येन सत्यरूपेणेति शेषः अध्युषिते अधिष्ठिते अपि देशे स्थाने अन्योन्यम् परस्परम् अन्यत्रवत् अनध्युषित स्थानबत् ईक्षमाणौ भ्रान्त्या काल्पनिको आत्मानौ पश्यन्तौ तौ नल-दमयन्त्यो आलिगितम् आलिङ्गनम् अलीकम् मिथ्या यस्मिन् तथाभूतम् ( ब० वी० ) यत् परस्परान्तः ( कर्मधा 0 ) परस्परस्य अन्योन्यस्य अन्तः अन्तःकरणम् (ष० तत्पु०) यस्मिन् कर्मणि यथा स्यात् तथा (ब० वी० ) अथवा 'चाण्डू पण्डितस्य शब्देषु-' आलिङ्गितम् ( आश्लिष्टम् ) यत् अलीकम् परस्परं तस्य अन्तःमध्ये / अलीकालिङ्गनमध्ये तथ्यम् सल्यमालिङ्गनं जातम् / मिथः परस्परम् तथ्यम् सत्यम् यथा स्यात्तथा अपि परिषस्वजाते आलिलिङ्गतुः / निरन्तरया भावनया काल्पनिकस्य परस्परस्यालिङ्गनं कुर्वाणी अपि ती तन्मध्ये वास्तविकस्य परस्परस्यापि आलिङ्गनं कृतवन्तौ इति मावः // 51 //