Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad
Catalog link: https://jainqq.org/explore/022406/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ digmentage No 25AMANG hodi c ||shrii न्यायसिन्धप्रकरणम् ॥ प्रणेतासासनसमा योगाधिराम परिवळसार्वभौमभटारक ॥ श्री विजयनेमिसरिः ॥ Page #2 -------------------------------------------------------------------------- ________________ 1.O // श्रीः ॥ ॥ परमकारुणिकगीतार्थत्वादिगुणोपेतनिजचरणवि-- द्याप्रतिभातिशयादिगुणसंस्मारितातीतयुगप्र-- धानगुरुवर्यश्रीवृद्धिचन्द्रापरनामश्रीवृद्धिविजयसद्गुरुभ्यो न्म्ः॥ ंअत ROC Yo भव्यसत्त्वानुग्रहविहितानेकग्रन्थसन्दर्भ-सकलमूरिसार्वभौमशासनसम्राट्-तपोगच्छाचार्य-- भट्टारकश्रीविजयनेमिसूरीश्वरप्रणीतम् ॥ श्रीन्यायसिन्धुप्रकरणम् ACCOGC9688566668ce2 // इदञ्च ॥ प्राग्वाटवंशविभूषण-धर्मकर्मकर्मठश्रेष्ठिप्रवरमनसुखभाईतनुजनुषा माणेकलालभाईश्रेष्ठिप्रवरैण. स्वश्रेयसे सम्मुद्य प्राकटयं प्रापितम् ॥ वीर saM0 2449 प्रत. 500, विक्रम saM0 1980 सन्ने 1923, प्रथमावृत्तिः, ॥ अमूल्यम् ॥ Page #3 -------------------------------------------------------------------------- ________________ ~ mrani.... . . RAAN. .... . ... A pustaka "jaina एडवोकेट मी. प्रेसमा शा. चीमनलाल गोकलदास छाप्युं, बीकासबारी-अमदावाद आ पुस्तक. 1867 ना 25 मा एक्ट प्रमाले रजीस्टर करावी प्रकाशके छापवा पाववा विगेरे सहक स्वाधीन राख्या - Page #4 -------------------------------------------------------------------------- ________________ स्वपरसमयपारावारपारीण-शासनसम्राट् - तीर्थरक्षाप्रवण-परोपकारैकार्पितकरण- तपोगच्छाधिराज मूरिचक्रचक्रवर्ति ATATALERE आचार्य श्रीविजयनेमिसूरीशः जन्म सं. 1929 दीक्षा स 1945 गणिपद सं. 1960 पन्नयासपद सं. 1960 सूरिपद सं. 1964 कार्तिक शु. 1 ज्येष्ठ शु. 7 कार्तिक कृष्ण. 7 ज्येष्ठ शु. 6 मागशर शु. 3 फीनीक्ष prInTIMga varksa Page #5 -------------------------------------------------------------------------- Page #6 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका आन्नर्विवहन्मुव्व्व्व्व्व्व्व्व् ॥shriinyaaysindhuvissyaanukrmnnikaa // 1. -- - विपयः श्लोकः मङ्गलाचरणम् आधन्ततीर्थङ्करगुरूणां स्मरणलक्षणम् 1-3 ग्रन्थतत्कत्तुनामोहङ्कनमभिधेयसूचनश्च लक्षणमानाभ्यां ज्ञानस्य प्रथमतोनिरूपणे बीजमुपदर्शितम् 5 ज्ञानस्य स्वरूपतटस्थलक्षणद्वयोपदर्शनम् तटस्थस्वरूपलक्षणविशेषोपदर्शनम् 8 ( मावेदितम् 9 ज्ञानस्वरूपे विषयघटितत्व' परमतेनोपदय स्वप्रकाशकत्व सूर्यदृष्टान्तेन ज्ञाने स्वपरप्रकाशकत्वनिष्टङ्कनम् परप्रकाशेऽनवस्थापादनं गौरवप्रदर्शनञ्च 11-12 जनकस्यैव विषयत्वमित्यस्यापाकरणम् 13-14-15 इन्द्रियंसन्निकृष्टार्थस्यैव विषयत्वमित्यस्यापाकरणम् 16-17 लौकिकविषयत्वस्येन्द्रिययोग्यतावच्छेदकत्वखण्डनम् 18-19 / इन्द्रियार्थसन्निकर्षस्य प्रत्यक्षजनकत्वमपाकृत्य योग्य त्वस्य तत्वमुपपादितम् 20-24 (परिहारः 25-27 जैनस्वप्रकाशवादे प्रभाकरमताद्विशेषोपदर्शनेन तद्दोषपरप्रकाशे ज्ञानज्ञानस्यासम्भवोपपादनम् 28 29-30-31 स्वप्रकाशेऽर्थे प्रवृत्युपपादन परकीपदोषोन्मूलनञ्च 32-33 वेदान्तिमताज्जैनमते स्वप्रकाशे विशेषोपदर्शनम् 33-34 साङख्यमताद्विशेषोपवर्णनम् 35-35 बौद्धमताद्विशेषप्रदर्शनम् परप्रकाशवादिभ्यो वैशेषिकादिभ्यो वैलक्षण्योपदशनम् 38 स्वसंवेदनात्मक स्वमेव स्वस्मिन्प्रमाणमिति निगमितम् 39 प्रमाणस्य लक्षणम् 40 स्वमतव्यवस्थापने परमतखण्डमस्यावश्यकत्वमुपदर्शितम्41 निर्विकल्पकस्यैव प्रामाण्यं नतु सविकल्पकस्येत्यभ्युपग च्छतो बौद्धस्य प्रक्रियायां सविकल्पकद्वारा निर्विक्ल्प्। स्य प्रामाण्योपदर्शनम् तन्मतेऽनुमानस्य प्रामाण्यप्रदर्शनम् पारमार्थिकसा व्यवहारिकप्रामाण्ययोलक्षणं तम्मतेन 44-45 जैमोक्तप्रमोणलक्षणस्य निर्विकल्पके ऽव्याप्त्युपदर्शनम 46 43 Page #7 -------------------------------------------------------------------------- ________________ न्यायसिन्धोः बौद्धोक्ताव्याप्तेलक्षणफलोप्रदर्शनेन बाधतया दोषे पर्यवसानमावेद्यापाकरणम् 47-48.41 तत्रैव प्रमाणत्वेन स्वपरव्यवसायित्वानुमाने पक्षकदेशे निर्विकल्पके प्रत्यक्षादिना बाधस्योद्धारः तत्र स्वसंवेदने निर्विकल्पकसाधकत्वस्यापाकरणम् 51.53 अनुमानस्य निर्विकल्पकसाधकत्वापाकरणं तदुक्तव्या प्त्याद्यसिद्धशुपपादनेन 55-69 (धकत्वम् 60 प्रत्यक्षानुमानव्यतिरिक्तप्रमाणस्यानभ्युपगमादेव न तत्सा. बौद्धाभ्युपगतपारमार्थिकप्रामाण्यलक्षणखण्डनम् सविकल्पद्वाराऽर्थोपदर्शकतया निर्विकल्पस्य प्रामाण्यमिति बौद्धसम्मतस्योन्मूलनम् 62-66 वस्तुमः कस्यापि प्रत्यक्षबुद्धौ विशेषणतयाभानासम्भवेन न सविकल्पकप्रत्यक्षतासम्भव इति न तथा तस्य प्रामाण्यमिति बौद्धपूर्वपक्षः तत्र प्रत्यक्षेऽर्थे शब्दस्य विशेषणतया भानापाकरणम् 68-69 अर्थे जातेविशेषणतया भानखण्डनम् 70 अवयविनो द्रव्यस्य चातिरिक्तस्थानभ्युपगमेन ताभ्यां वैशिष्टयभानस्य व्युदसनम् 71-72 (73-74 संयोगविभागाभ्यां कर्मणा च वैशिष्टयमानस्यापाकरणम् पूर्णत्वादीनामुपाधीनां विशेषणत्वापाकरणम् दण्डादेविशेषणतया भानस्य विध्वंसनम् 76-78(निरासः79. वस्तुमात्रस्य स्वात्मप्रतिष्ठितत्वेन भूतलाश्रितघटादिबुद्धे सन्निकर्षासम्भवेन देशादितो विशिष्टवुद्धयसम्भवः असन्निकृष्टे तदभ्युपगमे दोषप्रदर्शनश्च 80.82 विशिष्टबुद्ध:कल्पनामात्रत्वोङ्कनेन बौद्धपूर्वपक्षनिगमनम् 83 बौद्धमतखण्डनारम्भः प्रत्यक्षेऽर्थे शब्दवैशिष्टयभाने बौद्धोक्तदूषणस्योन्मूलनम् 85 प्रत्यक्ष जातिविषयकत्वव्यवस्थापनम् अनुगतबुद्धेरपोहावगाहित्वस्य बौद्धसम्मतस्य खण्डनम्87-90 नायातीत्यादिना बौद्धोक्तस्य दोषनिकरस्य नैयायिक सम्मतायां जातावेव सम्भवो न तु जैनसम्मतायामित्यस्य व्यवस्थापनम् जात्यादिविशिष्टबुद्धौ कथञ्चित्तादात्म्यस्येव संसातया । भानं न तु समवायादेरित्यस्यव्यवस्थापनम् 96-98 तत्र संयोगस्य नैयायिकसम्मतस्यापाकरणम् 99-105 Page #8 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका (3.) विषया: श्लोक. 106-109 तत्र समत्रायस्य खण्डनम् कथञ्चित्तादात्म्येन जातिविशिष्टबुद्धिनिगमनेन जात्यान विशिष्टबुद्धिरिति वदतो बौद्धस्य शिक्षणम् प्रत्यक्षेऽवयविनो वैशिष्टयभानस्योपपादनम्-बौद्धदूषण जालो नैयायिकसम्मतमेवावयविनमा क्रामतीत्यस्योपदर्शनम् 110 111 112 ( 113-14 स्वमते चलनाचलनाद्यनन्तधर्मकत्वेनावयविनो निष्टङ्कन m परमाणुपुञ्जेनैव घटाद्यवयविबुद्धिरिति बौद्धमतस्थ खण्डनम् 115 गुणव्यतिरिक्तन्द्रव्यन्नास्तीत्यस्यबौद्धमतस्य खण्डनम् 116-17 बौद्धौक्तदोष निकरस्यातिरिक्तसंयोगे सञ्चारणेन स्वस म्मत पर्यायात्मक संयोगेन विशिष्टबुद्धेरुपपादनम् 118-22 विभागेन कर्मणा च वैशिष्टयस्य प्रत्यक्षे रुक्मतेन मानमुपपादितम् 123-124 क्षणिकाक्षणिकत्वपक्षेजैन सिद्धान्ते क्रियासम्स वोपदर्शनम् 125 एकान्तक्षणिकत्वस्यैकान्तस्थैर्यस्य त्रासम्भवोपदर्शनम् 126 यत्तत्तत्क्षणिकमिति बौद्धमतमुपायन्यायमशेत : प्रवि वन्धा निराकृतम् 127-134 तार्किकस्य प्रतिबन्दिवलाद्वौद्धमतखण्डनं न युक्तं कितु बौद्धोक्तदोषकदम्बकस्य स्वरूप सहकारिशक्त्यादिकरबितेऽर्थेऽवकाश एव नास्तीत्युपदर्शितम् 135-136 जैनराद्धान्ते संयोगादिवैशिष्ट्या वगाहिप्रत्यक्ष निगमनम् 137 केवलवर्त्तमानस्य प्रत्यक्षे भानमिति बौद्धमतस्योन्मूलनम् .138-140 पूर्वापरयोः प्रत्यक्षे न भानमित्यस्य खण्डनेन तद्विशिष्टबुद्धे निर्गमनं सान्निध्यस्य न प्रत्यक्षे नियामकत्वं किन्तु प्रतिनियतयोग्यत्वस्यैवेति दर्शितञ्च 141-144 पूर्वापरयोः प्रत्यक्षेऽभाने सुगतस्य सर्वज्ञत्वानुपपत्तिरुपदर्शितदण्डादिविशिष्टतया शबलात्मकवस्तुतः प्रत्यक्षस्य प्रतिनियतवचसोल्लेखे बीजमुपदर्शितम् 147-150 बौद्धाभिमतस्य स्वात्मप्रतिष्ठितत्वस्य जैनमता यणेन युक्तत्वमुपपादितम् वस्तूनामन्यतमाश्रितत्वे बौद्धोक्तदूषणस्योद्धारः लन शब्दाश्रयतया निरंशमाकाशमभ्युपगछतो. 151 152 153.54 159-156 Page #9 -------------------------------------------------------------------------- ________________ न्यायसिन्धोः 183 नैयापिकस्य मतमाशङ्कय शब्दस्य पौगलिकत्व व्यवस्थापनेन निराकृतम् 157-159 श्रोत्रस्याकाशरूपत्वखण्डनम् 160-161 चक्षुषः प्राप्यकारित्वखण्डनम् 162 चक्षुषस्तैजसत्वापाकरणम् विस्तरतः 163-171 तत्रैव तमसः पौद्गलिकत्वप्रदर्शनम् 172-173(हरणम् 174 जगतो भिन्नाश्रितत्वनिगमनेन ततः सविकल्पकबुद्ध्युपसंतदाधारस्य तदाधेयविशिष्टत्वाविशिष्टत्वानेकान्तोप पादनेन सन्निकर्षस्य प्रत्यक्षे सर्वत्रानियामकत्वेन चावृतदेशस्यापि विशिष्टप्रत्यक्षे भानमुपपादितम् 175-76 योग्यत्ववलात्प्रतिनियतस्यैव पूर्वापरादे: प्रत्यक्षे भानमिति न सर्वस्य सर्वज्ञत्वापत्तिरित्युपदर्शितम् 177-78 ॥ इति सविकल्पकवादपरिसमाप्तिः । ज्ञाने साकारत्ववादिनां बौद्धानां पूर्वपक्षः 179-282 तत्र सौत्रान्तिकयोगाचारयोविशेषोपदर्शनम् स्मावादिनो बौद्धमतप्रतिविधानम् 184 तत्र सौत्रान्तिकाभ्युपगतस्य विषयव्यवस्थाहेतोञ्जनग तस्य साकारत्वस्य खण्डनम् वस्तुस्वभाषस्य प्रतिकर्मव्यवस्थाहेतुत्वमुपपादितम् तदनभ्युपगमे दोषश्वोपदर्शितः 186-187 ( 188-189 साकारत्वस्य विषयव्यवस्थाहेतुत्वेऽनवस्थादिदोषोपदर्शनम् सौत्रान्तिकस्य सोकारत्वाभ्युपगमे बाह्यासिद्धेरापादनम् 190-191 बाह्याकारयोबिम्बप्रतिबिम्बभावेनानुमेयानुमापकभावस्या पाकरणम् 192-295 (कत्तुं न शक्त इत्युपदर्शितम् 196 नैयायिकोऽपि स्वभावविशेषमशरणीकृत्य विषयव्यवस्था साकारवृत्यभ्युपगन्तुर्वेदान्तिनोऽपि विषयव्यवस्थायां स्वभावस्यैव शरणीकरणीयत्वमिति तन्मते दोषोप. दर्शनेन निष्टङ्कितम् 197-198 बौद्धमतखण्डनातिदेशः साङ्ख्यमते 199 स्वमते साकारोनाकारयोरुपयोगयोरुपदर्शनम् 200-201 अर्थाभिधानप्रत्ययानां समानशब्दाभिधेयत्वादेवार्थशब्दा. भिलाप्यत्वं ज्ञानेन तु साकारतयेति निष्टक्षितम् 202-3 स्वमते समानशब्दाभिधेयत्वेन ज्ञानार्थयोः कथञ्चिदभेदोपदर्शनम् 204 185 Page #10 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका विषयः श्लोकः अनाकारविज्ञानाभ्युपगन्तृवैभाषिकमतखण्डनम् 205-6 बाह्यापलापिनस्साकारविज्ञानाभ्युपगन्तुर्योगाचारस्य मतं खण्डितम् 207-8 ( तमाशङ्कयापाकृतम् 209.10 तत्र अभिन्नोपलम्भविषयस्वाज्ज्ञानार्थयोरभेद इति तन्मज्ञानार्थयोरभेदे चित्राकारज्ञानानुपपत्तिः तत्रातिरिक्तचित्राकारताया अपाकरणञ्च 211-12-13 यथार्थ क्रियासाकर्याद्वाह्ययोर्भेदस्तथा प्रतिभाससाकर्याज्ज्ञा. नाकारयारपि भेदस्तत्रेति दर्शितम् 214 ज्ञानार्थयोरभेदे ज्ञानं घट इत्याद्यापत्तिर्दर्शिता 215 ज्ञानस्य तादात्म्य विषयत्वनियामकमिति विज्ञानवाधभिमतमपाकृतम् 216-17 सादृश्यस्य ज्ञानाद्यतिरिक्तत्वं व्यवस्थापितम् 218 अर्थोपलापे ज्ञानानां मिथोभेदप्रतीतेरनुपपत्तिः गुरुशिष्या. दिव्यवस्थानुपपत्तिः मुक्तिरिति ज्ञानादेव मुक्तयापत्तिश्च दर्शिताः 219-21 (करणम् 222 अर्थ विनाऽपि वासनाबलाज्ज्ञानानां भेद इत्यस्यापाज्ञानमात्रस्य स्वप्नोपमत्वमपाकृतम् - 223 ग्राह्यत्वादर्थस्य मिथ्यात्वे ज्ञानस्य तस्वापत्तिरुपदर्शिता 224 विज्ञानवादिनः कथायामप्रवेश उपपादितः 225 वाद्यादीनां वैज्ञानिक सस्थमाशङ्कयापाकृतम् 226-227 ज्ञानार्थयोस्सदसतोस्तन्मतेऽभेदानुपपत्सिर्दर्शिता 228 बाह्यवादे भेदाभेदादिविकल्पेन अर्थस्याज्ञानेन ग्रहणं न सम्भवतीत्याशङ्कोद्भाव्य व्युदस्ता 229.232 विज्ञानवादिनस्तादात्म्यस्य ग्राह्यत्वनियामकत्वे ज्ञाने क्ष णिकताउनुमानवैयर्थ्यतदसम्भवादेरुपदर्शनम् 233-237 तन्मते ऽण्वात्मकस्य ज्ञानस्यासिद्धिः प्रतिपादिता 238 ज्ञान विनाप्यर्थस्य सत्वं प्रतिप्राद्यदृष्टिसृष्टिखण्डनम 239 ज्ञानाभावस्यार्थाभावासाधकत्वमुपपादितम् 240-41 वाघमपलपतो योगाचारस्य वेदान्तिमताश्रयणमर्थत - आपादितम् स्कर विरुद्धधर्माध्यासादेकस्य वेदान्त्यभ्युपगतस्यात्मनो'. सम्भवश्वेन्क्षणिकविज्ञानमप्येकं तदा न सम्भवतीत्यु- पपादितम् 243.246 (पादानत्वानुपपत्तिः 247 एकस्य धर्मद्वयानभ्युपगमे एकस्यालयप्रवृत्तिविज्ञानयो. Page #11 -------------------------------------------------------------------------- ________________ (6) न्यायसिन्धोः क्षणिकविज्ञानवादे बन्धमोक्षव्यवस्थानुपपतिरावेदिता उदयनाचार्य सम्मतिश्च माध्यमिकस्य शून्यवादिनः प्रश्नः तत्र आत्मादीनां विचारासहत्वं प्रतिज्ञातम् वस्तुत आत्मादीनामभावेऽपि संवृतिसत्वाद्व्यवहारो पपादनम् 251 अनवस्थाया संवृत्तिसत्वस्य शून्यत्वे पर्यवसानं सूचितम् 252 253 ग्राह्यस्याखण्डरूपत्वाद्यापाकरणम् कारणं तदभ्यो वा ज्ञानस्य विषयो न सम्भवतीति विकल्पनिकरेणावेदितम् 248 249 250 254-256 मानाधीनाया व्यवस्थाया असम्भव आवेदितः 257 ज्ञाने प्रमाभ्रमरूपविशेषनिराकरणम् 258 ज्ञाने भ्रमत्वसाधकस्य बाधितगोचरत्वस्योन्मूलनम् 259-71 ज्ञानार्थयोरन्योन्यस्मिन् फलकारित्वतदभावयोर्दोषो पदर्शनम् 272.274 ( निगमनम् 275-277 ज्ञाने प्रामाण्यस्य भ्रमत्वस्य चासिद्धिरुपपाद्य शून्यत्व शून्यवादि-मतखण्डनम् 278 ( पदर्शनम् 279-280 तत्र जगदलीकत्वसाधकविचारस्य सत्वासत्वयोर्दोषो शून्यत्वस्य तत्साधकप्रमाभावाभावयोरसिद्ध्युपदर्शनम् 281 जगतो ज्ञानानधीनं सत्वमुपदर्शितम् 282 ( द्वारः 283 ज्ञानस्य जैनमते स्वसंविदितत्वेन संवृत्तिसरवपक्ष दोषोशुन्यत्ववादिनो ग्राह्यखण्डनस्य खण्डनम् 284-285 तत्र घटादेः स्थूलत्वाणुत्वा धुपदर्शनम् क्षयोपशम विशेषादेर्विषयत्वनियामकत्वमावेदितम् कारणखण्डनयुक्तेरपाकरणम् मानानवस्थायाः परिहार: जाग्रत्स्वप्नबोधयो वैलक्षण्योपदर्शनम् 286 287 288-289 290 291-292 स्वप्नेऽप्रथननिराकरणेनान्यथाप्रथनस्य व्यवस्थापनम् 294 न्यायसांख्यजैमिनीयेष्वन्यथा प्रथनं वेदान्ते त्वनिर्वचन 295 प्रथनं स्वप्ने प्रदर्शितस् स्वप्ने सत्ख्यातिः सदृष्टान्तमुपवर्णिता अमानभ्युपगन्तृप्रभाकर मतमुपदर्शितम् 296 297 298 श्रमाणां वैलक्षण्यमन्यथा प्रथन एवेत्युपदर्शितम् शशशङ्गादिवाक्याद्बोधोपपत्तिरन्यथाप्रथन पवेतिदर्शितम् 299 भ्रमत्वेऽनुभवः प्रमाणतया दर्शितः तेन च प्रभाकरस्यापि Page #12 -------------------------------------------------------------------------- ________________ // विषयानुक्रमणिका ॥ 319 विषयः श्लोकः प्रतिक्षेपः 300-1 ( व्यवस्थापनेन 302-7 भ्रमे बाधितार्थाविषयत्वखण्डनस्य खण्डनं बाधकानां स्वप्नजाग्रदशयोर्भेदव्यवस्थापनम् 308 अर्थक्रियाज्ञानप्रामाण्यस्य स्वतस्त्वोपपादनेन शून्यवादि. कृततत्खण्डनस्य खण्डनम् शून्यवादिकृतप्रामाण्यासिद्विखण्डनस्य न्यायमीमांस सयोर वकाश आवेदितः संवादखण्डनस्य खण्डन संवादकव्यवस्थापनेन 311-13 -अर्थज्ञानयोग्राह्यग्राहकभावस्य स्वभावतोव्यवस्थापनम्314-15 ज्ञानस्य ग्राह्मत्वं ग्राहकत्वञ्च निमित्तभेदेन व्यवस्था पितम316-17 (नावकाश इत्यावेदितम् 318 एकान्तवादमवलम्ब्य प्रदर्शितानां दोषाणां स्याद्वादेअर्थसिद्धि प्रामाण्यसिद्धिचावेद्य तन्न्यायेन भ्रमत्व सिद्धिरावेदिता अर्थखण्डनप्रवणस्य शून्यवादिनी नैरात्म्यदर्शनेऽपि नाभीष्टसिद्धिः स्याद्वादाश्रयणमन्तरेति दर्शितम् 320-21 इति शून्यवादिमतखण्डनम्. ज्ञानातिरिक्तस्येन्द्रियादेः प्रमाकरणत्वेन प्रामाण्यं नैया. यिकसम्मतं द्रव्येन्द्रियभावेन्द्रियस्वरूपनिरूपणम् 323.24 नैयायिकसम्मतस्येन्द्रियस्यार्थनतोवहेतुत्वमुपपादितम् 325 मनसोऽणुत्वमपाकृत्य महत्त्वं व्य्व्स्थापित्म्। 326 लब्धीन्द्रियक्रमवशान्नेत्रादिज्ञानक्रमस्य मनसोऽनि न्द्रियत्वस्य चोपदर्शनम् ज्ञानमात्रस्य स्वांशे प्रमात्वमर्थाशे च कस्यचित्प्रमात्वं कस्यचिच्चाप्रमात्वमित्युपदर्शितम् । जैनमते प्रामाण्याप्रामाण्ययोरुत्पत्तौ परतस्त्वं ज्ञप्तौस्वतस्त्वं परतस्त्वञ्च मीमांसककापिलयोश्च प्रमात्वमुत्पत्तिज्ञप्तिफलेषु स्वत इति दर्शितम् . वेदान्तिनये प्रमात्वस्य स्वतस्त्वं न्यायनये प्रामाण्याप्रामाण्ययोःपरतस्त्वं बौद्धमतेऽपि तथैवाथीशमवल... म्येति दर्शितम् उपदर्शितेष्वेकान्तत्वमात्रं जैनबाध्यमित्युपदर्शितम् 331 मीमांसकमतोन्मूलनाय प्रामाण्ये गुणजन्यमसाधकमनुमानमुपदर्शितम् 332(धकत्वापत्तिप्रतिबन्धाऽपाकरणम् 333 328 330 Page #13 -------------------------------------------------------------------------- ________________ न्यायसिन्धोः मीमांसकसम्मतस्य प्रत्यक्षे गुणबाधकत्वस्य दोषबाधकत्वाशक्तिरूपप्रमात्वस्य स्वतस्त्वं शक्तिरूपाप्रमात्वस्वत स्त्वंप्रतिवन्धाऽपाकृतम् (<) प्रमात्वस्य कारणागतत्वात्स्वतस्त्वमित्यस्य ज्ञानत्वभ्रमत्वयोस्तत्त्वापत्ति प्रतिषन्द्याऽपाकरणम् शक्तिशक्तिरेककारणकत्वं सदृष्टान्तमुपदर्शितम् प्रमायां दोषाभावस्य कारणत्वेऽप्यतिरिक्तभावाजन्यत्वेन स्वतस्त्वमित्यस्य खण्डनम् दोषस्य गुणाभावरूपत्वेन भ्रमस्यैव स्वतस्त्वमिति मीमांसकमते दोषप्रदर्शनम् गुणदोषयोस्समानमानत्वमुपदर्शितम् प्रामात्वस्यौत्सर्गिकत्वमपाकृतम् प्रमात्वस्यौत्सर्गिकत्वं प्रतिवन्धाऽपादितम् प्रामाण्यस्य जन कज्ञाने ज्ञप्तिःपरत उपदर्शिता प्रामाण्यस्यार्थक्रियाज्ञाने ज्ञप्ति जैनमतौपपाद्यान 334 335 336 337 338 339 340 341-42 343 वस्था परिहृता प्रामाण्यस्य स्वतो ज्ञप्ती संशयानुपपत्तिरूपदर्शिता प्रामाण्यस्य जैनमते कथश्चिज्ज्ञानस्वरूपत्वेऽपि तदंशेक्षयोपशमविशेषाभावान्न स्वसंविदितेन ज्ञानेन पूर्व ग्रहणमिति दर्शितम् 344 345 346 347 केवलज्ञाने प्रामाण्यस्य स्वत एव ग्रहणमुपदर्शितम् प्रामाण्यस्य ज्ञप्तौ संवादित्वाद्यपेक्षा मनङ्गीकुर्वतो मीमांसकस्य बुद्धागमोऽपि प्रमाणं स्यादिति दर्शितम् 348 बाधिक बोधकत्वेन बुद्धागमस्याप्रामाण्ये बाधाभावस्य प्रामाण्यसाधकमिति दर्शितम् 349 बाधाभावस्य तन्मते संवादितादौ पर्यवज्ञानं दर्शितम् 350 स्वागमे नित्यत्वतः प्रामाण्यमिति मीमांसकाभ्युपग मस्य खण्डनम् दोषमुक्त पुरुषापलापतो वेदे प्रामाण्याभ्युपगमेऽप्रामाण्यमेव ततः स्यादित्यावेदितम् 352-53 एकान्तेन नित्यत्वस्यानित्यत्वस्य चाभाव उपदर्शितः 354 शब्दानां ध्वनिव्यङ्ग्यत्वं मीमांसकसम्मतमपाकृतम् 355-60 शब्दाप्रत्यक्षनिमित्ततया वायूनामावरणत्वकल्पनमपाकृतम् नित्ये शब्दे क्रमासम्मवप्रदर्शनम् (361-65) 366-67 पौलिकस्यापि शब्दस्य मध्यदेशाविनाशश्रुतिप्राप्त्यो 351 Page #14 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका (9.) विषयः श्लोकः - रुपपादनं सदृष्टान्तम् 368-69 (370-72 अनित्ये शब्दे परस्य शक्तिग्रहाद्यसम्भवाशङ्कोद्भाव्य परीकृता जातिशक्तिवाद व्यक्तिशक्तिवादञ्चापाकृत्य स्वसिद्धान्तितसामान्यविशेषोभयात्मकवस्तुशक्तिवादस्यो पदर्शनम् 373-374 ( 375 सामान्यविशेषोभयात्मकस्य शब्दस्य शक्तत्वव्यवस्थापनम् नित्यत्वेन वेदे दोषाभावादप्रामाण्याभाव इत्यस्य तथैव गुणाभावात्प्रामाण्याभाव इति प्रतिबन्धाऽपाकरणम् 376 स्मर्यमाणकर्त्तृकत्षाद्वौद्धागमादिवद्वेदे पौरुषेयत्व व्यवस्थापनम् 377 (379-380 सिद्धार्थकस्य वचनस्य न प्रामाण्यमित्याशङ्कय निराकृतम् सिद्धार्थात्कर्त्तृरस्मरणे बौद्धागमादेरपौरुषेयत्वापादनम् 381 सर्वज्ञविचारः 382 385-86 387-88 तत्र वक्तृत्वतः सर्वज्ञत्वाभावसाधनस्य खण्डनम् 383-84 आगमात्मककार्यविशेषेण सर्वज्ञसिद्धिरुपदर्शिता सर्वज्ञे रागादेरात्यन्तिकः क्षयः प्रसाधितः मीमांसकस्य सर्वज्ञानभ्युपगन्तुः पूर्वपक्ष: तत्र सर्वज्ञे प्रत्यक्षप्रमाणाभाव उपदर्शितः सर्वज्ञेऽनुमानोपमानयोरभाव उपदर्शितः सर्वज्ञ आगमप्रमाणस्यापाकरणम् सर्वज्ञः समानकालिकैभिन्नकालिकैश्च ज्ञातुमशक्योऽर्थापत्तिरपि न तत्र प्रवर्त्तत इत्युपदर्शितम् अभावप्रमाणादपि न सर्वज्ञसिद्धिरिति दर्शितम् सर्वज्ञानस्योत्पत्त्यसम्भवः तत्रेन्द्रियस्य तदुत्पादक 389 390 391 392-94 395-96 397 त्वखण्डनम् 398 सर्वज्ञानस्य नेत्रादिजन्यत्वेप्रति नियतविषयत्वमेव स्यादित्युपपादितम् 399-401 सर्वज्ञानस्य मनसाऽप्युत्पत्तिरपाकृता सर्वज्ञानस्यालौकिकसन्निकर्षजत्वमपाकृतम् सर्वज्ञानस्य लिङ्गादुत्पत्तिर पाकृता लिङ्गजन्यज्ञानवतः सर्वज्ञत्वमपहस्तितम् 402 403-404 405 406-407 408 सर्वज्ञानस्योपमानादुत्पत्तिरपाकृता आगमस्य सर्वज्ञानजनकत्वमपाकृतम् 409 सवज्ञानस्यार्थापत्योत्पत्तिः पराकृता 410 Page #15 -------------------------------------------------------------------------- ________________ (10) न्यायसिन्धोः विषयः लोकः सर्वज्ञानस्याभ्यासजन्यत्वमपाकृतम् 411 सर्वज्ञस्य भ्रान्तिज्ञत्वाद्धान्तत्वापादनम् 413 सर्वज्ञानुमाने प्रत्यक्षानुमानबाधोपदर्शनम् 414 सर्वज्ञत्वाधभावसाधकानामनुमानमुपदर्शनम् सर्वज्ञानुमाने उपमानबाधोपदर्शनम 417 सर्वज्ञानुमाने आगमबाधोपदर्शनम् सर्वज्ञानुमाने अभावप्रमाणबाधोपदर्शनम् सर्वशे कीटादिज्ञानस्य वैयर्थ्यमुपदर्शितम् 420 परदुःख साक्षात्कुर्वतः सर्वक्षस्य दुःखित्वापादनम् 421 मीमांसकमतखण्डनम् 422 तत्र प्रत्यक्षतत्पूर्वकानुमानयोः सर्वज्ञत्वसाधकत्वखण्ड. नस्येष्टापत्त्या परिहारः 423 424-27 सर्वज्ञानसाधकानि सामान्यतो पृष्टानुमानानि दर्शितानि आगमस्य सर्वज्ञसाधकत्वं व्यवस्थापितम् 428 सर्वज्ञानस्य प्रत्यक्षवं निष्टङ्कितम् 429.430 अभ्यासाक्षाने प्रकर्षनिष्ठा सदृष्टान्तमुपवर्णिता 431 सर्वज्ञस्य भ्रान्तिज्ञत्वेऽपि न भ्रान्तत्वमिति व्यवस्थापितम्433 सबसे प्रत्यक्षानुमानबाधयोरदारः सर्वशेऽनुमानवाधस्य जैमिन्यादौ मीमांसकत्वादेरनु मानबाधप्रतिबन्धाऽपाकरणम् 435-436 (437-438 सर्वज्ञस्य स्वसमकालिकादिभिनित्वं सदृष्टान्तमुपपादितम् उपमानस्य सर्वज्ञबाधकत्वमपहस्तितम् 439 परदुःखसाक्षात्करणेऽपि सर्वज्ञस्य न दुःखित्वमित्यु. पदर्शितम् 540 मीमांसकलक्षणलक्षितस्य प्रमाणस्य निराकरणम् 441-448 भट्टाभ्युपगतज्ञातताया अपाकरणम् 449-451 भट्टमतेज्ञप्तेर्ज्ञानरूपव्याणगनुमाणकत्वस्य खण्डनम् 454-52 प्राभाकरस्य धमस्थले विवेकाख्यातिमभ्युपच्छतो. मतं निराकृतम् 456-458 (459 प्रामाण्यस्य ज्ञप्ताविव kArya'pi परतस्त्वं व्यवस्थापितम वेदान्तिमतखण्डनम् 560-461 तदभिमतस्याविद्यकत्वस्यापाकरणम् 462-463 मिथ्यात्वसाधकं न किमपि प्रमाणमित्युपदर्शितम् 464 Page #16 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका (11) -आन्र्-n.. - -- - - - .475 विषयः श्लोकः मिथ्यात्वसाधकानुमानस्य तत्साधकदृश्यत्वादेरपाकरणेन खण्डनम् 465-467 शब्दस्य मिथ्यात्वसाधकत्वं खण्डितम् 468 जगतो ब्रह्मात्मकत्वस्य खण्डनम् "5691470 उत्पादव्ययध्रौव्यरूपायां सत्तायां मायेति नामान्तरकरणं परस्येति दर्शितम 471-472 स्वप्रकाशे ब्रह्मणि अविद्याया असम्भव उपदर्शितः 473 नियुक्तिकवेदान्तिप्रक्रियाश्रयणस्यायुक्तत्वमावेदितम् 74 न्यायमतखण्डनम तत्र तन्भतसिद्धानां प्रमातृप्रमातत्सम्बन्धानामप्रामाणिकत्वमुपदर्शितम *476 आत्मनि नित्यत्वपरममहत्वयोरपाकरणम 477 आत्मनि स्वदेहसमानमानावगाहि प्रत्यक्षस्य परममहन्परिमाणवाधकत्वमुपदर्शीतम् । 478 'आत्मनोऽपकृष्ट परिमाणत्वेऽपि न जन्यत्वापत्तिरित्युपपादितम् 479 "आत्मनस्तत्परिमाणस्य च कथश्चिजन्यत्वं प्रसावितम् 480 ओत्मनः स्वदेहसमानमानत्वे देहावयवखण्डमवृद्धादिना तद्देशखण्डनवृद्धयादिप्रसञ्जनस्येष्टीपत्त्या परिहरणम् 481 आत्मप्रदेशस्य खण्डितशरीरावयवप्रवेशें युक्तिरुपदर्शिता482 अपकृष्टपरिमोणत्वेनात्मनः सावयवत्वादिप्रसङ्गस्यष्टापया परिहरणम् 483 (पाकरणम् 484 आरम्मकसंयोगनाशाद् द्रव्यनाश इति न्यायमतस्याआत्मनि देहसमानमानत्वेऽनुमानं दर्शितम् 485 नित्यविभ्वात्मवादे बन्धाद्यनुपपत्तिरुपदर्शिता 486 अदृष्टस्य सर्वकार्यकारणत्वानुरोधेनात्मनो विभुत्वाभ्युपगमस्यापाकरणम्487-88(विभुत्वमित्युपपादितम्489-92 अदृष्टस्य कारणत्वमपि शक्त्यैवेति न ततो ऽप्यात्मकारणत्वस्य शक्तयात्मकत्वमुपणितम् विभुवादे गौरवोपदर्शनम् . 495 अस्वसंविदितज्ञानवादिनो नैयायिकस्य न ज्ञानसिंधिर्न वा विभोरात्मनस्तत्तच्छरीरनियमसिद्धिन वाऽदृष्टात्मनेस्स्वस्वाभिभाव नियमसिद्धिरिति दर्शितमीश्वरवादारम्भः तत्र सर्वाधिष्ठायकतयेश्वर मशीकुर्वती नैयायिकस्य पूर्वपक्षः * 493 498 Page #17 -------------------------------------------------------------------------- ________________ न्यायसिन्धोः श्लोकः 505 विषयः ईश्वरानुमानस्य कार्य सकर्तृकमित्यस्योपदर्शनम् 499 ईश्वरस्य नित्यत्व विभुत्वे तज्ज्ञानस्य नित्यत्वसर्व विष यत्वे चोपदर्शिते 500 (श्चेति दर्शितम् 5.1 तदुक्तागमस्य तत्त्र प्रामाण्य तत्प्रतिक्षेपकानुमानाप्रवृत्तिईश्वरकर्तृत्वखण्डनम् 502 (नम् 503 तत्राचेतनं चेतनसव्यपेक्षमेव कार्यजनकमित्यस्य खण्डकार्यसामान्यस्य कारणसामान्येनैव व्याप्तिन्न तु करेंति दर्शितम् 504 कर्तुः कोर्यविशेषेण व्याप्तिर्दर्शिता ईन्द्रमूनों नरकर्तकत्वापादनप्रतिवन्द्या कार्यमा स्क्तृक्त्व्निय्म्स्योन्मूल्न्म्। 506 शरीररहितस्य कत्तरूपगमो निराकृतः 507 कार्यत्वस्य कारणजन्यत्वादि साधकत्वमेव नेश्वरजन्यत्वसाधकत्वमित्यत्र युक्तिरुद्घाटिता 508 कार्यत्वहेतावसिद्ध्याधुपदर्शनम् 509 कार्यत्वसाधकस्य सावयवत्वस्य खण्डनम् शोनत्वेन साम्येऽप्यस्मदादिज्ञानविलक्षणमीश्वरज्ञानं नित्यत्वस्वसंविदितत्वादिनाऽभ्युपगच्छतो नैयायिकस्य क्षित्यादिकमप्यकर्तकत्वेन घटादिविलक्षणमस्त्विति । दर्शितम् ईश्वरज्ञानस्य सर्वगतत्वापादनम् कर्तृत्वस्वरूपपर्यालोचनेन दोषोपदर्शनम् 517-518 कर्तुः सकलजनकावगतिमत्त्वस्यापकारणेन तादृशेश्वर___ स्यासिद्धशुपदर्शनम् 519.520 सामान्यतः कार्येण सहानुविधानाभावाच्छरीरस्येव कर्तुरकारणत्वमुपदर्शितम् 222 व्यतिरेकाभावान्नेश्वरस्य कारणत्वमित्युपदर्शितम्522-23 सर्वदा सर्वकार्यजननप्रसङ्ग ईश्वरकवार्तृदे दर्शितः 524 सहकार्यन्तरापेक्षयेश्वरस्य कर्तृत्वमित्यस्य खण्डनम्525-30 प्रयोजनाभावादीश्वरस्य प्रपञ्चकरणप्रवृत्त्यनुपपत्त्युपदर्शनम् कारुण्यक्रीडादित ईश्वरप्रवृत्तरपाकरणम् (531) 532-33 धर्माचपेक्ष्येश्वरस्य विचित्रसृष्टौ स्वातन्यहानिः स्वातन्त्र्येवासुखिमात्रसजनमित्युपदर्शितम् 534-35 स्वसन्ततौ पापं मोत्पादयतु ज्ञानमुत्पाचैव वा तं विना. Page #18 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका (13) . . . विषयः श्लोकः शयतु तेनापि कारुण्यमीश्वरे भविष्यतीत्यर्थस्योपदर्शनम् 536-37 दण्डादिकारित्वे ईश्वरस्य नृपसाम्यं पराभिप्रेत दृष्टान्तदाष्र्टान्तिकयो_लक्षण्यप्रदर्शनेनापाकृतम्538-40 ईश्वरस्य धर्माद्यधिष्ठायकत्वापाकरणम् क्षेत्रज्ञाधिष्ठायकत्वेनेश्वरसिद्धिराशङ्कय निराकृता 542-43 धर्म्य सिद्धरदोषत्वेन विकल्पतो धर्मिसिद्धया चेश्वरे शरीरित्वादिप्रसङ्गस्योपपादनम् 545 जैनराद्धान्तेऽपीश्वरस्याभ्युपगतत्वेन तत्खण्डन कर्तृत्व खण्डनपरमित्युपदर्शितम् तीर्थकरे तीर्थकृत्वमुपपादितम् 547-48 कर्मणः पौगलिकत्वमुपदर्शितम् चार्वाकमतोपवर्णनम् तत्र न जीवः स्वर्गादिगामी देहव्यतिरिक्तोऽस्ति न वा परलोकः न च प्रत्यक्षभिन्नं मानमित्याद्युपदर्शितम् 552 भूतस्यैव चैतन्य सदृष्टान्तमुपवर्णितम् 553-554 प्रत्यक्षाभावादात्मनोऽसिद्धिरुपदर्शिता अहम्प्रतीतेः शरीरविषयकत्वव्यवस्थापनम् आत्मनि न लिङ्गन्नापि व्याप्तिग्रहस्तदुपायतकांदिस. ___ म्भव इत्यनुमानीभाव आवेदितः 557-561 गौणत्वतोऽनुमानस्याप्रामाण्यमुपदर्शितम् 562-63 (564-65 सामान्यस्य विशेषस्य तदुभयस्य च साध्यत्वं निराकृतम् अनुमानस्य सम्भावनात्वस्मृतित्वे दर्शिते अनुमितित्वस्यासत्ख्यात्या भानमुपदर्शितम् 567 अनुमितित्वस्य मानसत्वव्याव्यत्वं व्यवस्थापितम् 568-69 साङ्कयर्यस्याबाधकत्वत आत्मत्वजातेहगतत्वमुप पादितम् 570 शरीरस्यात्मत्वे संयोगसन्निकर्षाकल्पनलाघष उपदर्शितः ज्ञानस्य विभिन्नजातीयकारणप्रभवत्वं वृश्चिकदृष्टान्ते- नोपपादितम् ___572-573 ज्ञानादेः शरीरधर्मत्वे युक्त्युपदर्शनम् 574 (575-576 वालस्य स्तन्यपाने प्रवृत्तिः स्वभावात्सदृष्टान्तमुपवर्णिता कार्यकारणभावस्यासत्यमुपदर्शितम् 577 मूतेषु प्रत्येकं चैतन्यस्यासत्वेऽपि तत्समुदायविशेषे Page #19 -------------------------------------------------------------------------- ________________ (14) न्यायसिन्धोः wwwwwwwwwwwvvvvvnner विषयः श्लोकः सत्यमुपपादितम् 578-579 मृतशरीरे चैतन्याभावे हेतूपदर्शनम् आत्मादेः साधकबाधकप्रमाणयोरसत्वेऽपि तनिषेधक बृहस्पतिसूत्राणामापादनपरतयोपपादनम् 581-583 चार्वाकमतचण्डनम् 584 (585-586 तत्रानुमानानभ्युपगमे चार्वाकस्य परगताज्ञानादेः परग गतस्वर्गाद्यभ्युगमस्य च ज्ञानं दुश्शक्यमिति दर्शितम् सत्त्वस्य प्रत्यक्षविषयत्वेन व्याप्ताधनुमानस्याव्याप्ताधात्मनश्च सिद्धिरुपदर्शिता 587-588 मेयव्यवस्थाया मानेन व्याप्तावनुमानस्याव्याप्तौ शश शृङ्गादेः प्रमेयत्वस्य चापादनम् 589 (र्शनम् 590-92 आत्मनः स्वादृष्टेनिखिलादृष्टेर्वाऽभावोपगमे दोषप्रदलोकसिद्धानुमानाभ्युपगमे तदविशेषात्परलोकाधनुमानाऽभ्युपगमोऽपीति दर्शितम्, 593 प्रत्यक्षे प्रामाण्याभ्युपगमे तत्साधकतयानुमानाभ्युपग मोऽपीति दर्शितम्, . आप्तागमस्य प्रामाण्य व्यवस्थापितम्, स्वर्गादिसिद्धिराधेदिता. आगमप्रामाण्याभ्युपगमश्चार्वाकस्यावश्यकः 597-98-99 देहस्य चैतन्यमपाकृतं भूतव्यतिरिक्तत्वादिविका .ल्पनेन, 600-601 मोदकादेः कथञ्चिद्धषिर्गुडाधभिन्नत्वं 602-603 प्रत्येकावृत्तः समुदायावृत्तित्वं च व्यवस्थाप्य चाकोतवृष्टान्तोन्मूलनम् 604 प्रत्यकभूतगतायाश्चैतन्यशकरपाकरणम् 605.606 (608) प्रत्यक्षाभावाच्छशशजवदात्मा नास्तीत्यस्य खण्डनम् 607परात्मनि स्वात्मनि च मानमुपदर्शितम् "609 अहमिति प्रतीतेन शरीरविषयत्व किन्त्वात्मविषयत्वमित्युपपादितम् 610-13 व्याप्तिग्रहः परेणापि स्वीकरणीयो न चानुमानमन्तराव्यभिचारशङ्कापीति दर्शितम् 614-15 अन्यथानुपपन्नतामात्रस्य सद्धेतुलक्षणस्य सतर्कस्य ___ma चार्वाकशाभीतिरिति दर्शितम् 616-617 प्रत्योदितो न व्याप्तिग्रहः किन्तूहप्रमाणादिति Page #20 -------------------------------------------------------------------------- ________________ विषया: दर्शितम् ॥ विषयानुक्रमणिका ॥ (15) श्लोक. 619-22 618-19 ( निष्टङ्कितम् 621 शब्दवृत्तेर्गौणत्वेऽप्यबाधित्वादनुमानस्य प्रामाण्यं पक्षधर्मताया अनुमित्यनङ्गत्वेन पक्षप्रयोगस्य गौणत्वादिविकल्प namanavasa ropahatameveti darzitam pkssdhrmtaay| अनुमित्यनङ्गत्वं व्यवस्थापितम् 622-26 सामान्यविशेषोभयात्मकस्य साध्यत्वेन न चाचकदोपावकाश इति दर्शितम् 627 ( दर्शिता 628-631 अनुमितेः सम्भावनात्वे तत्र संवादाभिमानास्प्रामाण्याभिमानस्यासम्भवः प्रदर्शितोऽनुमितेरावश्यकता च (632 सम्भावनायां प्रमात्वस्य स्वसंविदितत्वासम्भवः प्रदर्शितः सामान्यस्य सत्वं व्यवस्थाप्य तद्विषयत्वेनानुमानस्य प्रामाण्यं दर्शितम् 633 चार्वाकमते संशयात्मिकायाः सम्भावनाया उत्पत्यस* म्भवे उत्पादितः अनुमितेः स्मृतित्वमपाकृतम् असन्ख्यातिं निरस्यानुमितित्वस्य तदुपनीतत्वं निराकृतं प्रत्यक्षत्वस्यासत्वमापादितञ्च सविकल्पस्याप्रमात्वे प्रत्यक्षत्वस्यासिद्धिरुपदर्शिता अनुमितित्वस्य मानसत्वव्याप्यत्वमपाकृतम् आत्मवादेर्देहगतत्वे चाक्षुषत्वप्रसञ्जनम् 637-639 640 641.645 646 634-655 636 647.49 आत्मत्वस्य देहगतत्वे संयोगसन्निकर्षाकल्पनलाघवस्य स्वमतेन भ्यायमतेन च खण्डनम् वृश्चिकदृष्टान्तेन ज्ञानस्य विजातीयहेतुभवन्वेऽप्येकजात्यमित्यस्य खण्डनम् 650-651 अभ्यासस्यैवैकस्य ज्ञानसामान्ये हेतुत्वं व्यवस्थापितम् देहवृद्धया नियमेन चैतन्यवृद्धे देहविकाराश्चैतन्यधिका ( 652-654 रस्य च खण्डनम् 155-357 658-659 देहस्य चैतन्ये स्मृत्यनुपपत्तिरुपपादिता कार्मणशरीरसिद्धिरुपदर्शिता 660-661 बालस्य स्तन्यपाने प्रवृतिः पूर्वभवसंस्काराधीनैव न तु स्वभावादित्युपपादितम् 662-667 कार्यकारणभावव्यवस्थापनम् 668-670 त्रित्वादिदृष्टान्तेन प्रत्येकावृत्तेरपि चैतन्यस्य भूतसमु मुदायवृत्तित्वमित्यस्य खण्डनम् 671-674 Page #21 -------------------------------------------------------------------------- ________________ (16) न्यायसिन्धोः विषय: श्लोकः देहे चैतन्यस्य व्यासवृज्यत्तित्वादिविकल्पनेन खण्डनमू676 मृतशरीरे प्राणाभावाश्चैतन्याभाव इत्यस्य खण्डनम् 677-78 मृतशरीरे चार्वाकमते चैतन्यापत्ते ठीकरणम् 679-82 व्याप्ति विना प्रसङ्गस्यापि न प्रवृत्तिरिति दर्शितम् 686 साङ्ख्यमतप्रदर्शनम् 684 685 686-687 688 तत्र प्रकृतिस्वरूपोपवर्णनम् बुद्धे महत्तत्वस्य स्वरूपोपवर्णनम् ज्ञानस्य प्रमायाश्च स्वरूपोपदर्शनम् बुद्धिपुरुषयोरन्योन्यस्मिन्प्रतिबिम्वनतश्चैतन्यकर्तृत्वयोरु पदर्शनम् 689 ( भोक्तृवादयश्चोपदर्शिताः 690 पवन्धन्यायेन कार्यार्थ बुद्धिपुरुषयोरन्योन्यापेक्षापुरुष पुरुषस्य न संसरापवर्गों किन्तु प्रकृतेरेवेति दर्शितम् 691 पञ्चविंशतितत्वानि कपिलसम्मतान्युपदर्शितानि 692-95 पञ्चविंशतितत्वज्ञानस्य मुक्तिः फलतयोपवर्णिता 696 697 698 साङ्ख्यमत खण्डनम् तत्र सत्कार्यवादस्य खण्डनम् साङ्ख्यनामसत्कार्यवादनिराक्रिया न स्याद्वादे किन्तु न्यायमत एवेति दर्शितम् 699 घटादीनां सत्वगुणादितृतयात्मत्वस्यापाकरणम् 700-701 सुखाद्यात्मकस्य बाह्यस्य बुद्धौ प्रतिविम्बनतः सातादिनियतपरिणामस्यापाकरणम् 702-3 स्वतुल्यबहिरर्थगुणव्यपेक्षाबुद्धेः सातादिनियतपरिणतिरित्यस्य खण्डनम् 704-6 (परिणामोपपादनस्य खण्डनम् 707 बाह्यस्य स्त्रद्रष्टृपुरुषभेदाद् भेदमुपगम्य सातादिनियतबुद्धौ वैचित्र्यतः सातादिनियतपरिणामसम्भवाद्वाह्यस्य सुखाद्यात्मकत्वोपगमो न कार्य इति दर्शितम् 708-10 आत्मन एव कर्तृत्वादिकं नतु प्रकृत्यादिकल्पनेन कृत्यमिति दर्शितम् आत्मनिदुःखाद्यसम्मव आशङ्कय परिहृतः सत्या अपि बुद्धेर्यथा न मुक्तौ कार्ययोगस्तथा स्वाभा विकस्यापि दुःखादेर्न मुक्तौ सम्मव इति प्रतिपादितम् 715-16) अत्र 717 एतदङ्कस्थाने 718 एतदविन्यासो मुद्रणदोषादेकमग्रेऽपि कार्मणस्यैव भङ्गयन्तरेण लिङ्गतयाऽभ्युपगमनं लिङ्गकार्म 711 712-14 Page #22 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका (17) - विषयः श्लोकः उत्पादव्ययध्रौव्यरूपसत्त्वस्यैव प्रकृतिरिति परिभाषेति दर्शितम् 720 (दर्शितम् 721 वृतिक्रमोऽपि साङ्ख्यस्यावग्रहादिमतिक्रमानान्य इत्युपबुद्धिपुरुषयोबिम्बप्रतिबिम्बभावस्य खण्डनम् 725 प्रकृतेरेव मोक्षे पुरुष एक एव कल्प्यो न बहवः पुरुषा इत्युपपादितम् 726-27 मुक्तावात्मनो जडत्वमापादितम् 728 ( खण्डनम् 729-33 सङ्घातपरार्थत्वेन साङ्ख्याभिप्रेतस्यात्मसाधनस्य पङ्ग्वन्धन्यायेन पुरुषप्रकृत्योः कार्ये प्रवृत्तिरित्यस्य खकूटस्थे भोक्तृत्वाधसम्मव उपदर्शितः 736 (ण्डनम् 735 आत्मनि साक्षित्वाधनेकधर्माभ्युपगमे स्यावाद आयात इति दर्शितम्737(श्वरखण्डनमसङ्गतमित्युपपादितम्739 पुरुषतः किञ्चित्फलाप्राप्तेः प्रकृतेः प्रवृत्यनुपपत्तिरन्यथे. न्यायप्रक्रियामाश्रित्येश्वरखण्डने प्रकृतेः प्रवृत्यभाव उपदर्शितः 740 (खण्डनम् 741 वत्सवृद्धर्थथक्षीरप्रवृत्तिदृष्टान्तेन प्रकृतिप्रवृत्त्युपपादनस्य प्रकृतिगते बन्धमुक्तीभ्रान्त्या पुरुषः स्वस्मिन्नभिमनुत इत्यस्यापाकरणम् 742-743 बुद्धिगतभ्रान्त्या पुरुषस्य बन्धादेरपाकरणम् 744-46 दृष्टा मयेत्युपेक्षक इत्यादेरीश्वरकृष्णप्ररूपणल्यापाकरणम मुक्तात्मनः प्रति प्रकृतेः सृष्टिप्रसञ्जनम् 749 ( 747-48 मुक्तौ बुद्धयभावान्न सृष्टिरित्यस्यापाकरणम् 750-51 बुद्धेनौशस्थानाभिषिक्तस्य तिरोभावस्य सदातनत्वेऽसदातनत्वे च दोष उपदर्शित: 752-53 बुद्धितिरोभावस्य तिरोभावाभ्युपगमे दोष उपदर्शित:795 बुद्धितिरोभावस्योत्पादाभ्युपगमे दोषोपदर्शनम् 756 बुद्धितिरोभावस्योत्पादस्य प्राकटय रूपस्य सर्वदा प्रकटत्वेऽप्रकटत्वे च दोषोपदर्शनम् 757 उक्तप्राकटयगतप्राकटयस्य सर्वदाऽऽविर्भावात्मना परिणतौ कदाचित्तथात्वे च दोष उपदर्शित: 749-761 बुद्धिविनाशस्य तिरोभावात्मकस्योत्पादानभ्युपगमे दोष उपदर्शितः 762-764 तरवे पञ्चविंशतिमितत्वस्य खण्डनम् 765 (प्रदर्शनम् 766 सवादिगुणत्रयस्य प्रत्येकं प्रधानत्वे. तवयस्याधिकस्य Page #23 -------------------------------------------------------------------------- ________________ (18) न्यायसिन्धोः - 781 विषयः श्लोकः सत्वादेस्समुदितस्य प्रधानत्वेऽपि समुदायत्वेनैव तक्ता प्रत्येकशस्तद्भावेऽपि कार्याजनकत्वतो न तथा विवक्षेति विकल्प्य खण्डनम् विस्तरतः । 767-776 सत्वादित्रिकस्य निखिलवस्त्वनुगन्तृत्वादियोगत एकतत्व त्वस्याविचारितरमणीयत्वमुपदर्शितम् 777 (778-779 सत्तास्वरूपं तत्तन्मतेनोपदर्य तस्य तत्वान्तरत्वमापादितम् ज्ञानादीनां तत्त्वान्तरत्वमावश्यकमिति दर्शितम् 780 शानादीनां बुद्धितादात्म्याबुद्धावन्तर्भावे बुद्धयादीनां प्रकृतावन्तर्भाव आपादितः धर्मिमात्रस्य तत्त्वता विकल्पप्य दूषिता 782-83 मोक्षोपयोगिमात्रस्य तत्त्वतेन्यस्यापाकरणम् 785-86 प्रमाणस्य पृथक्तत्वता प्रसञ्जिता 787 सामान्यस्य तत्वान्तरत्वप्रसञ्जनम् 788-91 आविर्भाव तिरोभावयोस्तत्वान्तरत्वप्रसञ्जनम् 792-93 आविर्भावतिरोभावयोः कार्यात्मकत्वमपहस्तितम् 794 98 आविर्भावतिरोभावयोः कारणात्मकत्वे दोषोपदर्शनम् साङ्ख्यमतखण्डनयुक्तया पातञ्जलदर्शनस्यापि खण्डनमिति ___दर्शितम् 808-9 (धान्न सम्भवतीति प्रश्नः 81012 जैनाभ्युपगतं प्रमात्रा सह ज्ञानस्य कथञ्चित्तादात्म्यं विरोजैनस्य विरोधभीत्यभावे वेदान्तियोगाचारमाध्यमिकसौत्रा__न्तिकमताश्रयणप्रसञ्जनम् तार्किकाभ्युपगतमुक्तयभ्युपगमप्रसञ्जनम् 816 जैनस्य चार्वाकमताभ्युपगमापादनम् 817 जैनस्य विरोधभीत्यभावे मुक्तौ बन्धत्वस्य केवलज्ञाने भ्रमस्वस्य नये प्रमाणत्वस्य तीर्थकरे रागस्य सिद्धेऽसिद्धत्वस्य __बद्धे मुक्तत्वस्य दुष्टेऽदुष्टत्वस्य च प्रसञ्जनम् 818-21 माने संशयत्वस्यानवस्थादावदोषत्वस्यचापादनम् 822-23 परमतखण्डकदोषस्य तयवस्थापकत्वस्थ स्वपक्षस्थापक गुणस्य स्वपक्षखण्डकत्वस्य च प्रसञ्जनम् 824-25 स्याद्वादे एकान्तवादस्वस्य जये पराजयत्वस्य च प्रसञ्जनम् जैनमते विरोधापादनादिदोषाणां खण्डनात्मक जैनस्य प्रतिविधानम् 828 ( 826-27 ) ( 829 तत्र दोषा अपि स्यावादानभ्युपगमेन सिद्धयन्तीति दर्शितम् केवलस्यासामानाधिकरण्यस्य विरोधलक्षणत्वे दोषोपद 813-15 Page #24 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका विषयः श्लोकः र्शनम् 830 ( इति दर्शितः 831 देशकालाधवच्छेदकगर्भस्य विरोधत्वे तु नोक्तदोषावकाश धर्मस्य विरोधलक्षणे प्रवेशो नैयायिकस्यापीष्ट इत्यु पपादितम् अभेदे आधाराधेयभावो वैशेषिकस्यापीष्ट इति दर्शितम् भेदस्याठयाप्यवृत्तित्वमभ्युपगच्छता शिरोमणिना भेदाभेदविरोधलक्षणे व्यवच्छेदकप्रवेश आश्रयणीयैत्युपदर्य ततो भेदविरोधलक्षणे नावच्छेदकप्रवेश इत्यस्य खण्डनम् 836-39 लक्षणभेदो यथालक्ष्यभेदात्तथानयप्रमाणविभेदतोऽपीति विरोधलक्षणेऽवच्छेदकप्रवेशो नयान्माऽस्तु प्रमाणात्तुस्या देवेति दर्शितम् 840-41 भेदस्वरूपे एकान्तस्याद्वादयोर्विशेष उपदर्शितः 842 भिन्नाश्रितत्वलक्षणविरोधशालिधर्मद्वयाध्यासाद्धर्मिभेद साधनेऽन्योन्याश्रयदोषप्रदर्शनम् आधारभेदमननमन्तरैव विरोधसिद्धौ न ततो धर्मिभेदसिद्धिरिति दर्शितम् 844 (845 बौद्धखण्डनायोक्तप्रकारस्य नैयायिकाश्रयणीयत्वं दर्शितम न्यायमते कालभेदेनैकत्र परिमाणबयापत्तिर्बोद्धोक्ता । दर्शिता 846 (पाकृतम् 847-50 तत्र परिमाणस्याश्रयनाशकनाश्यत्व न्यायाभिमतमआश्रयाविनाशेऽप्यवगाहनाविशेषबलात्पूर्वपरिमाणस्योत्तरपरिमाणरूपतया परिणमनं सदृष्टान्तमुपपादितम् अनवयवसंयोगतो न परिमाणभेद इति न्याय- (851-53 मतस्यापाकरणम 854-55 (सर्वथा विनाश इत्युपपादितम रक्तादीनामपि पाकेन रक्ततरादिभावेन परिणमनमेव न कथञ्चिदभेदाभेदाभ्युपगम एव नैयायिकस्य बोद्धोक्तदोषान्मुक्तिरिति दर्शितम् 858 (856-57 स्याबादप्रभावोपवर्णनम स्यावादस्य सकलागमवैशिष्टयाधुपवर्णनम 860 वेदान्त्यादीनामेकान्तत्वाग्रह निवृत्तौ स्याद्वादिमित्रत्वमुपदर्शितम् 861 (दर्शितम् 862 समहनयाभ्युपगन्तृत्वेन स्यावादिनो वेदान्तिमैत्र्यमुपस्यावादिनो योगाचारेण माध्यमिकेन सौत्रान्तिकेन च Page #25 -------------------------------------------------------------------------- ________________ (20) न्यायसिन्धोः AhARunnervern" विषयः श्लोकः 866 सख्यमुपपादितम् 863-65 नैयायिकस्य स्वमित्रत्वमुपदर्शितम् व्यवहारनयाभ्युपगन्तृत्वेन चार्वाकसख्यमुपदर्शितम् 867 स्याद्वादिन एकस्मिन्ननन्तधर्मोपगमो नियन्तावच्छेदकापेक्षयैवेति दर्शितम् 868 मुक्तेः कथञ्चिद्वन्धत्व प्रमाया भ्रमन्त्र तीर्थङ्करस्यापि पूर्वावस्थामाश्रित्य भ्रान्तत्वमिति दर्शितम् 869-71 स्याद्वादतानालिङ्गने देशेन देशदलन नतु स्याहादताया मिति दर्शीतम् 872 स्यावादे रागादीनां विरुद्धगुणानन्धितत्वमुपदर्शितम् 883 स्याद्वादिसम्मतप्रमाणस्य परापादितस्य संशयत्वस्यापा. करणं विरोधाभानोपपादनेन 874 76 अव्याप्यवृत्तित्वज्ञानस्य विरोधभावप्रतिबन्धकत्वमुपपादितम् 877-78 रत्रकोशकारमताश्रयणेन शब्दादितः संशयस्य सम्भवेऽपि न स्यावादवाक्यात्तत्सम्भव इति दर्शितम् 879-81 प्रमाणे ऽनेकप्रकारता निरूपिताया एकस्याविशेष्यताया अभावादपि न संशयत्वमिति दर्शितम् 882 अनवस्थादिदोषाणां स्याद्वादतत्वे दोषत्वाभावेऽपि एकान्तमश्वे दोषत्वमेवेति दर्शितम् 883 अनषस्थादिदोषाणा नयेष्वेकान्तताया उन्मूलनतो व्यवस्थापकत्वमपीति दर्शितम् 884 (दर्शितम् 885-86 हेतूनामपि यदा सस्य प्राधान्येन स्थापकत्वं तदेव न तस्य गुणतस्यदिति खण्डकत्वं स्याद्वादिनोऽनुगुणमेवेति एकापच्छेदेन विरुद्धधमघटनैकत्र न स्यावादिनोऽभिमतेति भिन्नावच्छेदेनैकम्प्रति साधकत्वबाधकत्वेऽभिमते एवैकस्येति दर्शितम् 887-88 स्याद्वादे नयाश्रयणेन स्यावाद उपदर्शितः 889 (तम् 890 वादे एकान्तवादिनो जयाभावो न स्यावादिन इति दशिविरोधाभावेन प्रमाणस्य प्रमातृस्वरूपत्वं प्रमारूपत्वं च । नयभेदेन निगमितम् 891 (892-93 एकस्मिन्माने प्रमात्वप्रमाणत्वप्रमातृत्वान्युपपादितानि नयस्य प्रमाणाभेदे युक्तिरुपदर्शिता Page #26 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका (21) विर्षयः श्लोकः नये प्रमाणलक्षणातिव्याप्तेरुद्धरणम् 895 (896-97 केवलज्ञानस्यैव मुख्यतः प्रमाणत्वं प्रमात्वञ्चेति दर्शितम् . मत्यादीनां गुणतः प्रमात्वं प्रथममुपदर्य मुख्यतः प्रमात्वमुपपादितम् 898-900 प्रमायां भेदांशगोचरत्वेन नयत्वमपीति दर्शितम् 901 मानस्य नयसमूहत्वोक्तेराशय उपदर्शिता 902-3 मानयदुर्नयवचनानामुपदर्शनम् 904 चार्वाकवौद्धवैशेषिकादीनां प्रत्यक्षाधेकद्वित्रादिप्रमाणा__ भ्युपगमप्रकार उपदर्शितः 905-6 (दर्शितम् 907 जैनमते प्रत्यक्षपरोक्षभेदेन प्रमाणद्वैविध्य प्रत्यक्षलक्षणञ्च सांव्यवहारिकपारमार्थिकाभ्यांप्रत्यक्षद्वैविध्यमुपदर्शितम्908 पारमार्थिकस्य सकलविकलभेदेन द्वैविध्य केवलज्ञानं __ सकलमिति च दर्शितम् 909 (शिंतम् 910-11 केवलस्य ज्ञानदर्शनाभ्यां द्वैविध्य तदुत्पत्यादि च दज्ञानदर्शनयोयौंगपा क्रमोत्थत्वं यौगपद्यश्च मल्लवादि जिन भद्रगणिक्षमाश्रमणसिद्धसेनदिवाकरमतभेदेन दर्शितम् तत्र यौगपद्याभ्युपगन्तुमल्लवादिन आशय उपवर्णितः914-18 जिनभद्रगणिक्षमाश्रमणमतं तद्भाष्यादितोऽवसेयमिति दर्शितम् ऐक्याभ्युपगन्तुसिद्धसेनदिवाकरस्य मतमुपपादितम्920-23 विकलपारमार्थिकप्रत्यक्षनिरूपणम् तत्र अवधिज्ञाननिरूपणम् 925 तस्य भवप्रत्ययत्वं गुणप्रत्ययत्वं चोपदर्शितम् 926 तत्र छायातमः प्रभृतीनां पौद्गलिकत्वमुपदर्शितम् 927-28 रूपादीनां चतुर्णा पुद्गलमात्र सत्त्वं व्यवस्थापितम् 929 पृथिव्यादिपरमाणुभ्यः पुद्गलैकजातीयेभ्यो शक्तिप्रभावाद्भ__ म्यादिविचित्रकार्यजनिरुपपादिता 930.31 शक्तिविचारः तत्र मीमांसकस्य शक्त्यभ्युपगमप्रकार उपदर्शितः 933 शक्तयनभ्युपगन्तुनैयायिकस्य मतमुपवर्णितम् 93435. एकान्तवादिनो मीमांसकस्यातिरिक्तशक्तिपक्षे गौरव. मुपदर्शितम् 936 ( शितम् 937-38 न्यायमते तृणादिजन्येषु वद्विषु वैजात्यकल्पनमुपदर्य शक्तयभ्युपगन्तृमीमांसकमते तदकल्पनलाघषमुपद . 924 932 Page #27 -------------------------------------------------------------------------- ________________ (22) न्यायसिन्धोः श्लोकः विषयः शक्तिपक्षे सहकारिनियमानुपपतितो वैजात्यकल्पनस्य ज्यायस्त्वमिति न्यायमतं दर्शितम् कारणतायास्सावच्छिन्नत्वमुपपाद्य शक्तेस्तदवच्छेदकत्वं नान्योन्याश्रयादिति न्यायमतमावेदितम् मीमांसकाभिमताया शक्तेस्स्वतस्स्वाश्रयकारणकलापा त्तदन्यस्माद्वोत्पत्तिरिति विकल्प्य न्यायनयेन खण्डनम् तस्य च वेदान्तमतेऽप्यति देशः 943-47 न्यायोक्तशक्तिखण्डकदोषाणां न जैनाभ्युपगतशक्तौ स्वरूप सहकारिरूपायामवकाश इति दर्शितम् 948 954 शक्तेः कारणतारूपत्वं स्वरूपशक्तेः स्वरूपं च दर्शितम् 949 सहकारिशक्तिनिरूपणम् उक्तशक्तयोर्वचनान्तरेण परस्याप्युपगम इति दर्शितम् 951 प्रतिबन्धकगतायाः शक्तेः स्वरूपसहकारिभ्यां तद्द्वैषि 952-53 939 940-942 ध्यस्य च प्रदर्शनम् मण्यादिसमवधानाद्वह्रौ दाहानुकूलशक्तेर्नाशः तदनुकूलशक्तिबलाच्च पुनस्तदुद्भव इति दर्शितम् 954 ( हेतुरुपदर्शित: 955 मण्यादिभावे दाहानुकूलशक्तेरुद्भवेऽपि न दाह इत्यत्र उत्तेजकरहितस्य मणेः शक्तिनाशकत्वं दर्शितम 956 -शक्तिरूपाकारणताया नावच्छेदकापेक्षेति दर्शितम् 957 हेतुत्वस्य शक्त्यतिरिक्तस्य नैयायिकाद्यभिप्रेतस्य खण्डनम् जैनशक्तिवादे न वह्नौ वैजात्यकल्पनं न वा मीमांसकमताविशेष इति दर्शितम् तत्रैकप्रतिवन्धककालेऽप्यन्यप्रतिबन्धकाभावाद् वाह 963 964 शक्तिरूप हेतुत्वग्रहोपायप्रदर्शनम् कारणतावच्छेदकतया पराभिप्रेतानां तद्व्यञ्जकत्वं दर्शितम् तृणादीनामन्वयमात्रादेव जनकत्वमिति व्यवस्थाप्य तस्य जैनं प्रत्यनुगुणत्वं मीमांसकम्प्रति दोषत्वं च दर्शितम् पूर्वप्रदर्शितान्योन्याश्रयादिदोषोऽपि न जेनमते इत्युप दिष्टम् 969 ( 936-68 ) ( खण्डनम् 970-72 नैयायिकाभ्युपगतस्य वह्नर्वह्नित्वेन दाहं प्रति कारणत्वस्य नैयायिकसम्मतस्य प्रतिबन्धकाभावकारणत्वस्योन्मूलनम् आपादितः 975-76 ( 973-74 ) प्रतिबन्धकाभावानां कूटत्वेन कारणत्वमाशङ्कय प्रतिक्षिप्तम् ( 977-82 Page #28 -------------------------------------------------------------------------- ________________ // विषयानुक्रमणिका ॥ - - विषयः श्लोकः प्रतिबन्धकाभावीयप्रतियोगितायां सम्बन्धावविन्नत्वप्रवेशात्प्रवेशयोर्दोषोपदर्शनम् 983-80 प्रतिबन्धकाभावीयप्रतियोगितायां धर्मावच्छिन्नत्वनिवेशस्यावश्यकत्वमुपदर्य प्रतित्वन्धकध्वंसप्रागभावयोरजनकत्वप्रसञ्जनम् 988-989 ( वतीति दर्शितम् 990 प्राचीनमते प्रतिबन्धकात्यन्याभाषस्य कारणत्वं न सम्भनव्यमतेऽपि प्रतिबन्धकात्यन्ताभावस्य कारणत्वं दूषितम मणिकाले मण्यभावस्य संसर्गाभावान्न हापत्ति- (991-93 रिति न्यायमतमाशङ्कय खण्डितम् स्वरूपसम्बन्ध. खण्डनेन 994-98 (न वस्तुत इति दर्शितम् 999-2000 नैयायिकसम्मतस्य प्रतिबन्धकाभावस्यात्यन्ताभावत्वमपि . प्रतिबन्धकविशेषण उत्तेजकाभावे उक्तदोषा अतिदिष्टाः प्रतिबन्धकाभावानामुत्तेजकानाञ्च पृथगेव कारण. त्वमित्याशङ्कय निराकृतम् 1002-3 सहकरिशक्तिरेव पराभ्युपगताधेयशक्ति: शब्देऽपि ___ चार्थबोधफलिका शक्तिरिति दर्शितम् 1004 नैयायिकस्य शक्तिखण्डनाशक्तत्वस्यावधिज्ञाने रूपिमात्रविषयकत्वस्य च निगमनम् 1005 मनःपर्यवज्ञाननिरूपणम् 1006-8 ठवावहारिकप्रत्यक्षस्येन्द्रियजानिन्द्रियजभेदेन द्वैविध्य - प्ररूपितम् इन्द्रियजानिन्द्रियजप्रत्यक्षयोरुपवर्णनम्1010 (दर्शितम्1011 नयनमनसोरप्राप्यकारित्वं श्रोत्रादीनां प्राप्यकारित्वञ्च मनसो महत्त्वेऽपि ज्ञानक्रम उपपादितः 1012 इन्द्रियजानिन्द्रियजप्रत्यक्षयोरैकैकशोऽवग्रहादि चतुर्विध त्वमवग्रहस्वरूपञ्च दर्शितम् अवग्रहपूर्ववर्तिनि दर्शने नवीनस्यासम्मतिरूपदर्शिता 1014 व्यञ्जनावग्रहस्य नयनमनसो स्तदभावस्य च प्रदर्शनम्1015 इहावायधारणामां निरूपणम् 1016-17 अवग्रहादीनां स्वावरणक्षयोपशमविशेषकमात्क्रमः पूर्व पूर्वस्य कारणत्वाद्वेति दर्शितम् अव्ग्र्हादिक्र्म्स्योत्त्त्त्न्ग्क्न्म्। तेषां क्वचित्क्रमानुपलक्षणे बीजमुपदर्शितम् 1020 परोक्षप्रमाणस्य पञ्चविधत्वं तत्राद्यस्य स्मृतिप्रमाणस्य 2009 Page #29 -------------------------------------------------------------------------- ________________ (24) न्यायसिन्धोः .............................................. 1027 विषयः श्लोकः कारणविषयाकारैनिरूपणम् 202 स्मृतेः प्रामाण्यव्यवस्थापनम् 1022-24 ( वर्णितम् 1025 मीमांसकोक्ताज्ञातगोचरमतित्वस्य प्रमाणालक्षणत्वमुपस्मृतेः प्रामाणान्तरतो विविक्तं फलं दर्शितम् 1026 प्रत्यभिज्ञाप्रमाणनिरूपणम् उपमानस्य प्रत्यभिज्ञायामन्तर्भाव उपवर्णितः 1028 तस्मादयं विशदृश इत्यादीनां प्रत्यभिज्ञात्वमुपदर्शितम् 29 सुरभिचन्दनमिति ज्ञानस्य परोक्षे प्रत्यभिज्ञानेऽन्तर्भावेन ज्ञानलक्षणप्रत्यासत्ति खण्डनम् 1030 सुरभिचन्दनमिति बोधस्य प्रत्यक्षपरोक्षभयरूपत्वमभ्युपगच्छतो वेदान्तिनोऽपाकरणम् 103133 प्रत्यभिज्ञायाः प्रामाण्यमनभ्युपगच्छतो बौद्धस्य मतं निरा. तर्कप्रमाणनिरूपणम् तस्य व्याप्तिशब्दार्थ- (कृतम् 1034-40 सम्बन्धकार्यकारणभावाद्यववोधकन्वं दर्शितम् 1041-42 अनेन गतार्थत्वात्सामान्यलक्षणसन्निकर्षस्यानुपगमः तर्कप्रमाणानभ्युपगन्तुबौद्धस्य खण्डनम् 1043-47 अनुमानस्य लक्षणम् तस्य स्वार्थपरार्थ भेदेन वैविध्यमुपवर्णितम् 1058 लिस्यान्यथानुपपत्तिरेकैव लक्षणमिति दर्शितम् 1049 साध्यपक्षयोर्लक्षणमुपदर्शीतम् परामर्शस्यानुमितिहेतुत्वं नैयायिकसम्मतं निराकृतम् 1051 विकल्पात्प्रमाणात्तदुभयावा धर्मिप्रसिद्धिरिति धर्म्यप्रसिद्धेर्दोषतया पराभिप्रेताया अपाकरणम् 1052 न्यायावयवानां प्रतिज्ञादीनां क्वचित्सामस्त्येन क्वधि दन्यथाप्युपदर्शन वादे इति सोपपत्तिकमुपदर्य बौद्धादीनामपाकरणम् 105355 लिङ्गाघवयववाक्यस्य परार्थानुमानत्ववत् वाक्यविशेषादेः परार्थप्रत्यक्षस्वादिकं सदृष्टान्तमुपदर्शितम् 1056-58 वस्त्वंशयोः सदसतोविधिनिषेधानुमापकस्योपलव्ध्यनु पलब्धिभेदेन लिङ्गस्य द्वैविध्यमुपदर्शितम् 1059 अभावे वस्तुगतासदंशत्वोक्तिता नैयायिकाभिमतस्य भावातिरिक्तत्वस्य खण्डनमावेदितम् अभावस्य चतुर्विधत्वोपदर्शनं प्रागभावनिरूपणं च 1061 ध्वंसनिरूपणम् 1062 1060 Page #30 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका विषयः श्लोकः भेद निरूपणम् 1064 अत्यन्ताभावनिरूपणम् 1065 संयोगेन घटादिनिषेधप्रतीतेविषयविवेचनम् 1066 उपलब्ध्यात्मकहेतोद्वैविध्यं तत्र विधिसाधकस्याविरुद्धो. पलब्धेः षड्विधत्वञ्च दर्शितम् 1071 विधिसाधकस्य हेतोः कार्यस्वभावाभ्यां वैविध्यमेवेति बौद्धमतस्य खण्डनम 2072 सत्र कारणस्य कार्यानुमितौ हेतुत्वमुपपादितम् 1073 कार्यव्याप्ययोहे तुत्वमुपपादितम् 2074 पूर्वोत्तरचरयोहेतुत्वमुपपादितम् 1075 सहचरस्य हेतुत्वं व्यवस्थापितम् 1876 (दिष्टम्. 1077 विरुद्धोपलब्धेः सप्तविधत्वं निषेधसोधकत्वं बौद्धाभ्यु पगतस्यानुपलब्धिमात्रेऽभावसाधकत्वस्य खण्डनं चोपसाक्षानिषेध्यविरुद्धस्य निषेधहेतुत्वमुपपादितम् 1078 निषेध्यविरुद्धजनकादयो हेतवोऽतिदेशेन प्रतिपादिताः __ अनुपलब्धिरूपहेतोद्वैविध्य दर्शितश्च 1079 अविरुद्धानुपलब्धेनिषेधसाधकत्वं विरुद्धानुपलब्धेविधिसाधकत्वञ्च दर्शितम् 1180 . अविरुद्धानुपलब्धेस्सप्तप्रकारत्वं विरुद्धानुपलब्धेः पञ्चप्रकारत्वश्च दर्शितम् 1081-83 आगमप्रमाणनिरूपणम् शब्दे प्रमाणवचनं गौणवृत्त्येति दर्शितम् आप्तस्य लक्षणं तदुक्तस्यैव प्रामाणण्यमिति दर्शितम् 1086 आप्तो लौकिकालौकिकभेदेन द्विविधः प्ररूपितः 1087 शब्दस्य पौद्गलिकत्वं नतु नैयायिकाभिमतं गुणत्वमिति __ प्रतिपादितम् 1088 निःस्पर्शत्वनिबिडदेशप्रवेशित्वपूर्वोत्तरावयवानुपलम्भसूक्ष्ममूर्ताप्रेरकत्वैः शब्दस्य पौगलिकत्वाभावसाधनं नैयायिकस्य खण्डितम् 1089-93 (प्रतिक्षितम् 1994 आकाशगुणत्वेन शब्देपउद्गलिकत्वाभावसाधनमपि परस्य बाझेन्द्रियग्राह्यत्वेन शब्दे पौगलिकत्वं साधितम् 1095 शब्दस्यार्थे स्वाभाविकशक्तिप्रदर्शनम् सङ्केतमात्रेणा णार्थप्रकाशकत्वं शब्दे पराभिप्रेतमपाकृतम् 1096-98 स्वाभाविकशक्तिपक्षे वाच्यवाचकभावव्यवस्था शकिया 1084 Page #31 -------------------------------------------------------------------------- ________________ (26) न्यायसिन्धोः Aur-rrenchernmAM Anni विषयः 1099 त्मना शब्दार्थहेतुतस्तस्याजननञ्च शक्तस्सथिगतत्वेऽपि पटादिशब्दोनो नियतार्थबोध कत्वं नियतसमयापेक्षयेति दर्शितम 1100-1 सामान्यविशेषोभयात्मकवस्तुनः शक्यत्वमुपदर्शितम् 1102 शब्दस्य विकल्पमात्रजनकत्वन्नतु वस्त्वभिधायकन्वमि. त्यभ्युपगन्तुबौद्धस्य पूर्वपक्षः 1103 तत्र दृश्ये स्वलक्षणे न शाब्दात्मकविकल्पभास्यत्वं न वा तत्र समयग्रहसम्मव इति दर्शितम् 2104 न च सामान्यमेकनवा तस्य ज्ञानातिरिक्ताऽर्थक्रियेति तदपि न वाध्यमिति दर्शितम् 1105 प्रत्येकपक्षदोषतो नोभयस्यापि वाच्यत्वमिति दर्शितम्1106 शब्दार्थयोस्तादात्म्यतदुत्पत्योनिराकरणे न तात्विकः कश्चित्सम्बन्ध इत्युपपादितम् 1107-12( दर्शीतम् 1113 शब्दजन्योधस्यापोहविषयत्वेनाप्रामाण्यमपोहस्वरूपञ्च शब्दस्यापोहरूपार्थेन सह कार्यकारणभावसम्बन्धस्ततच वाध्यत्वस्य जन्यत्वे वाचकत्वस्य जनकत्वे पर्यवसा. वाचकत्वमप्यपोहे दर्शितम् (नमुक्तम् 1914 ) 1995 एकान्तमतखण्डन एव बौद्धोक्तदूषणानां प्रागल्भ्य न स्याहार इति दर्शितम् शब्देऽर्थप्रकाशजनकवं स्वाभाविकं याथार्थ्यायाथायें परापेक्षे इति दर्शितम 1118 (दर्शितम् 1119 एकान्तवादिवचनस्य न यथार्थत्व किन्तु सप्तभाया इति सप्तभङ्गीनिरूपणम् 1920 तत्र वाक्येऽवधारणस्यावश्यकत्व दर्शितम् 1121 कुम्भादावस्तित्वादेः प्रश्ने स्याद्वादस्यैव सम्यक्प्रति. विधानत्वमिति दर्शितम् 1122 स्यादस्त्येव कुम्भ इत्यादीनां सप्तानां भकानां कमेण स्वस्वनिमित्तत उपदर्शनम् 1123-07 सप्तभङ्गादधिको भङ्गो न सम्भवतीत्युपपादितः 1128 अनेकान्ततावगमकस्य स्यात्पदस्योक्तभेने आवश्यकत्वं यत्स्वरूपादिना सत्वं तदेव पररूपादिनाऽसत्वमिति बोद्धमतमाशङ्कय प्रतिक्षिप्तम् (दर्शितम्1129-30) 1131-26 स्यावादासहिष्णोः परस्य पूर्वपक्षः तत्र प्रथमभङ्गप्रतिपायस्यास्तित्वस्य न्यायमत्तसिद्धसत्तारूपत्वे जैन सिद्धो Page #32 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका 1154 विषयः श्लोकः त्पादव्ययध्रौव्यात्मकसत्तारूपत्वे दोषोपदर्शनम् 1137-39 अस्तित्वस्य कालवृत्तित्वरूपत्वे दोषः प्रदर्शितः 1140-41 अस्तित्वस्य देशवृत्तित्वरूपत्वे दोषः प्रदर्शितः 1142-43 घटत्वादिनाऽस्तित्वस्य नैयायिको नाप्युपगमात्प्रेथमभङ्गे व्यधिकरणधर्मावच्छिन्नाभावस्य वेदान्तिनाऽप्युपगमाद् द्वितीयभ नैकान्तवादाद्विशेष इति दर्शितम् 1144-45 उक्तप्रश्नप्रतिविधानम् 1146-47 उक्तप्रश्नकत्तः सवादिकं न प्रतीयते नाव्याप्यवृत्ति न दर्शितार्थभिन्नरूपं kiMga'vAcyamiti चत्वारः पक्षा अभीष्टा न सम्भवन्तीति दर्शितम् 1148-52 प्रथमभान विध्यंशरूपास्तित्वं द्वितीयभङ्गेन निषेधांश___ रूपनास्तित्वं प्रतीयत इति दर्शितम् तृतीयादीनामपि भङ्गानां वस्त्वंशबोधकत्वं गौतममता. द्विशेषश्च दर्शितः । / अस्तित्वाधशावच्छेदकत्वस्य धर्मादिगतस्यानन्यसिद्धस्य भानप्रतिपादनेन म्यायादितौ विशेष उपपादितः1152-58 वृत्तित्वरूपास्तित्वस्य प्रथमभङ्गप्रतिपाद्यत्वेऽपि न दोष इति दर्शितम् 1159 ( गम उपदर्शितः 116, तन्निरूपितवृत्तितायां तस्यावच्छेदकत्वं सार्वभौमाभ्युपौत्पादव्ययध्रौव्यरूपसस्त्रस्य प्रथमभङ्गप्रतिपाद्यत्वे दोषकालास्तित्व पक्षे दोषपरिहारः ( परिहारः 1161 ) 1122 द्वितीयभङ्गे वेदान्तमतादविशेषस्य परिहारः 1163 वेदान्तमतमुपदर्य ततो जैनमते विशेषस्योपदर्शनमभावादिवैलक्षण्यप्रदर्शनेन । 1964-74 व्यधिकरणधर्मस्यैव द्वितीयभङ्गेऽवच्छेदकतया भानमित्यपि नास्तीत्युपपादितम् 1175-76 वस्त्वंशानामेव धर्माणां स्याद्वादतो विभजनं न तु विवक्षया काल्पनिकत्वमिति दर्शितम् द्वितीयभङ्गे वेदान्ताद्विशेषस्य निगमनम् 1178 तृतीयादिभङ्गानामुपपादनम् 1179-80 अवक्तव्यत्वभङ्गे वेदान्तमतादविशेष आशङ्कय परिहृतः तस्य प्रथमादितयोगतः पञ्चमादिभङ्गाः प्रतिपादिता:81-86 विधिनिषेधावबोधनिपुणायाः सप्तभझ्या द्रव्यपर्ययाभ्यामभेदवृत्युपचारत एकधर्मप्रतिपादनमुखेनानन्तधर्मप्रति 1157 Page #33 -------------------------------------------------------------------------- ________________ (28) न्यायसिन्धोः विषयः श्लोकः 1187-99 पादकत्वं कालादिभिरष्टभिरिति दर्शितम् द्रव्यपर्ययनयाभ्यां भेदोपचारभेदमुख्यवृत्तितः कालादिभि - रष्टभिः सप्तभङ्गयाः प्रतिभङ्गमेकैकधर्मप्रतिपादकत्वमित्येवं प्रमाणसप्तभङ्गत्वं नयसप्तभङ्गीत्वं च निगमितम् 1200 - 1 सकलादेशविकलादेशविचारः तत्र प्रथमतृतीयतुर्यभङ्गानां सकलादेशत्वमन्येषां विकलादेशत्वमिति मतं तत्प्रतिपक्षमतञ्चोपदर्शितम् 1202-14 ( दर्शितम् 1215 तत्र सर्वेषां भङ्गानां सकलासकलादेशते इति द्वितीयमतमाद्रितवान्देवसूरिप्रभृतिमतोपजीवी विद्वानिति त्रयाणां भङ्गानां सकलादेशत्वमन्येषां विकलादेशत्वमिति मतमनुसृतवान् तत्त्वार्थ भाष्य तद्वृत्तिरहस्य विद्विद्वानि ति दर्शितम् 1216-22 परोक्षस्य पञ्चप्रकारत्वनिगमकं मानसामान्यस्य कुत्रचि ज्जैनग्रन्थे चतुर्विधत्वोक्तिर्नयवादमाश्रित्येति दर्शितम् 1223 प्रमाणानां संख्यास्वपर विषयप्रयोजनानां जिनागममतानां याथार्थ्यमन्योक्तानाञ्चाभासत्वमिति दर्शितम् तत्र प्रमाणसङ्ख्यायाथार्थ्यायाथार्थ्य दर्शिते प्रमाणस्वरूपतदाभासोपदर्शनम् सविशेषस्य सामान्यस्य प्रमाणविषयत्वन्तदन्यस्य तदाभासत्वं दर्शितम् 1224 1225 1226 1227 सामान्यस्योदूर्ध्वतातिर्यग्भेदेन द्वैविध्यं उदूर्ध्वता सामान्यं तिर्यग्सामान्यञ्च निरूपितम् द्रव्यस्योदूर्ध्वतासामान्यत्वं प्रतिपादितम् द्रव्यस्य षड्विधत्वं ते च भेदाजीवपुद्गलधर्माधर्माकाशकालाः प्ररूपिताः ये कालं भिन्नमाहुस्तन्मतेन द्रव्यस्य षड्विधत्वमन्यत्र पञ्चविधत्वमिति विवेकः कृतः 1228 1229 1230-39 1240 1242 दिश आकाशदेशव्यतिरिक्ताया न्यायमताया अपाकरणम् मनसः क्षित्यादीनाञ्च पुनलेऽन्तर्भावनम् पर्यायात्मकस्य विशेषस्य गुणपर्यायाभ्यां वैविध्यं तदुभयञ्च निरूपितम् 1243 44 कर्मणः पर्यायेऽन्तर्भावः न्यायाभिमतयोः सामान्यविशेषयोजनमते ऽसिद्धत्वम् अविष्वग्भावतो गुणादिविशिष्टबुद्धरुपपत्त्या समवायासिद्धिश्चेति दर्शितम् 1245-46 Page #34 -------------------------------------------------------------------------- ________________ // विषयानुक्रमणिका ॥ (29) विषयः श्लोकः प्रमाणसामान्यफलस्य साक्षात्परम्परितभेदेन दैविध्यं तदुभयं प्रदर्शितम् 1247 हानोपादानोपेक्षासु गौणफलेष्पेव फलं केवलस्य मत्या दीनां तु तस्त्रितयस्य फलत्वे भजने ति दर्शितम् 1248-49 फलस्य प्रमाणाद्भिन्नाभिन्नत्वमेव न तु गौतममतं भिन्नत्वं सुगतमतं चाभिन्नत्वमिति दर्शितम् 1250 मत्यादीनां त्रयाणां भ्रम आभासो नतु मनःपर्यवकेवलयोधमोऽस्त्विति प्रदर्शितम् 1251-52 स्मृत्यभिज्ञाताणामाभासा उपदर्शिताः 1253-55 अनुमानाभासनिरूपणम् 12.6 धर्म्यप्रसिद्धरदोषत्वमुपपादितम् 1257 सिद्धयर्थान्तरबाधानां त्रयाणां पक्षाभासत्यमुपदर्शितम् 58-59 व्यभिचारविरोधसिद्धीनां त्रयोणां लिङ्गदोषाणां निरूपणम् स्वरूपासिद्धेर्दोषत्वमपाकृतम् 1267 घाधस्य न हेतुदोषत्वं सम्प्रतिपक्षस्तु दोष एव नेतीत्युनवविधा दृष्टान्तदोषा: प्ररूपितम्(पदर्शितम् 68)1269-74 शब्दाभासस्य चतुर्विधन्वं प्ररूपितम् 1275-77 नयनिरूपणम् 1278 नयस्य समासतो द्रव्यपर्ययभेदेन दैविध्यं व्यासात्सप्त विधत्वं द्रव्यपर्यययोः सकलमूलत्वं च दर्शितम् 1279 द्रव्यनयः प्राधान्येन द्रव्यं पर्यवनयः प्राधान्येन पर्यायमभ्युपगच्छतोति दर्शितम् 1280 जिनभद्रगणिक्षमाश्रमणमतै नैगमसंग्रहव्यवहार सूत्राणां द्रव्यार्थिकत्वं शब्दसमभिरूद्वैवभ्भूतानां पर्यायार्थिकत्व सिद्धसेन दिवाकरमते तु ऋजुसूत्रस्य पर्यायाथिकेऽन्तर्भाव इति विशेषोदर्शितः । 1281-82 शब्दनयत्वेनैकेन सांप्रतसमभिरूद्वैवम्भूतानामुपादाने नयानां पञ्चविधत्वमिति दर्शितम् 1283 संग्रहनयनिरूपणम् संग्रहमूलत्वं वेदान्तनये एकान्तत. स्वावगाहित्वाञ्च दुर्नयत्वमिति दर्शितम् 1284 संग्रहनाम्नोऽन्वर्थत्वं परापरभेदेन दैविध्य दर्शितम् 1285 परसङ्घस्य शुद्धत्वमपरसङ्ग्रहस्याशुद्धत्वञ्च दर्शितम् 1286 अत्र सङ्ग्रहनपमूलकस्य वेदान्तस्य विशेषांशे बुद्धर्न प्रमात्वं अस्तीति सत्ताभिधायकशाब्दस्य सत्यार्थ Page #35 -------------------------------------------------------------------------- ________________ (30) न्यायसिन्धोः विषयः श्लोकः त्वं न कुम्भादिशब्दानां सर्वानुगामिनः सत्यस्य सत्वस्य ब्रह्मरूपत्वं ज्ञानसुखयोश्च ज्ञानघरयोश्चाध्यासिकस्सम्बन्धस्तत्र ज्ञानस्य सत्यत्वं घटादीनामारोष्यत्व इष्टस्यानुगामित्वं सच्चिदानन्दस्वरूपत्वं ब्रह्मण इति दर्शितम् 1287-95 साङ्ख्यमतस्याशुद्धवं सङ्ग्रहमूलत्वमुपपादितम् 1296 योगाचारनयस्य संङ्ग्रहमूलत्वे ऽपि ऋजुसूत्रमूल त्वमुपदर्शितम् 1297 अरन्नयस्य व्यवहारमूलकत्वं व्यवहारस्य द्रव्याथिंकत्वं सङ्ग्रहविरोधः पतन्मते सामान्यबुद्धेर्मिथ्यात्वं कुम्भादीनां परमाणु समूहत्वं भूतभिन्नस्यावस्तुत्वं विशेषस्यैव सत्यत्वं प्रत्यक्षस्यैव प्रामाण्यं परलोकाभानैगमनयनिरूपणम् 1302 ( वश्चेति दर्शितम् 1298-1302 ) म्यायवैशेषिकमीमांसकनयानां नैगमनयमूलत्वं दर्शितम् 1303 संग्रहव्यवहारयोर्नगुणादिविशिष्टबुद्धेः प्रमात्वं नैगमनये तु तदिति विशेष उपदर्शितः नैगमस्य द्रव्यार्थिकत्वे ऋजुसूत्रादीनां पर्यायार्थिकत्वे हेतुरुपदर्शित: 13.5 (पादितम् 1306-1309) ऋभेनय निरूपणम् सौत्रान्तिकवैभाषिकयोगाचार माध्यमिकानां चतुर्णां बौद्धानां तन्नयानुगामित्वमुप नैगमादीनां चतुर्णामर्थनयत्वं शब्दादीनां त्रयाणां श बदनयत्वमुपदर्शितम् 1304 1310 शब्दादीनां त्रयाणामृजु पुत्रनयोद्भावत्वमुपदर्शितम् 1311 शब्दनयनिरूपणम् तन्नये लिङ्गादिभेदादर्थभेद उपदर्शितः 1312-1315 भर्तृहरिमते शब्दनयमूलकत्वं संग्रहमूलकत्वमपि निर्विकल्पकमतेरभावो विशेषणज्ञानस्य विशिष्टबुद्धि प्रत्यकारणत्वं सौत्रान्तिकाभिप्रेतनि वकल्पकमतेरपाकरणञ्चेति दर्शितम् समभिरूढनयनिरूपणम् शाब्दिकनये एतन्नय प्रकृति 1316-9319 कत्वमुपपादितम् 1320-23 एवम्भूतनयनिरूपणम् 1324-26 ( उपदर्शित 1327-28 निःक्षेपनिरूपणम् नयभेदेन निःक्षेपाभ्युपगमप्रकारभेद उपदप्रशस्तिः' इति न्यायसिन्धुविषयानुक्रमणिका' (र्शितः 139-40 Page #36 -------------------------------------------------------------------------- ________________ // अई नमः ॥ ॥ परमकारुणिकगीतार्थत्वादिगुणोपेतनिजचरणविद्याप्रतिभातिशयादिगुणसंस्मारितातीतयुगप्रधानगुरुवर्यश्रीवृद्धिच न्द्रापरनामश्रीवृद्धिविजयसद्गुरुभ्यो नमः ॥ भन्यभव्यानुग्रहविहितानेकग्रन्थसन्दर्भसकलमूरिसार्वभौमशासनसम्राटतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिसंहब्धः 888@@@@@@@@00000 ||shriinyaaysindhuH|| ( मालिनीवृत्तम् ) जयति ऋषभदेवो बुद्धतत्त्वप्रबन्धः प्रथित इह जिनानामाद्यतीर्थप्रवक्ता ॥ क्षपितनिखिलकर्मावाप्तशुद्धस्वरूपो विभुरपि मितमाने सिद्धिदेशे य आस्ते ॥ 1 ॥ ( स्रग्धरावृत्तम् ) ग्र्वाकूपार्वादिप्र्थित्निज्म्ताकूत्विध्व्ण्स्लीलास्ध्रीचीन्स्व्प्क्स्स्प्र्थ्न्प्र्व्चोविस्मिताख्न्न्द्द्लादिन्। नेताऽस्मान् पातु वीरो मितनयनिलयो विश्वमाङ्ग ल्यकर्ता जन्मित्राताभिपूज्यो जयति जिनवरो योऽन्तिम स्तीर्थकर्ता ॥ 2 ॥ Page #37 -------------------------------------------------------------------------- ________________ (2) न्यायसिन्धौ. ॥ शार्दूलविक्रीडितम् ॥ prodyattattvavibodhabIjavidalanmithyAdharotthAkuraprotsappa'jinabhaktisantatilatA jaatopdeshaambutH|| यस्याशेषनयाम्बुधेर्मुनिवरस्योद्दामधामौकसः श्रीचन्द्रोत्तरवृद्धिनामविदितस्स्यान्मङ्गलायात्र स्ः॥3॥ ॥ स्रग्धरावृत्तम् ॥ सिद्धान्ताम्भोनिवासं प्रबलपरझषोंढेगकारिप्रवाह मानात्यक्तप्रयोगं सुनयतरिमिलत्स्फीतभङ्गोवि लसिम् ॥ सद्रव्यं बद्धतीर्थ गुणमणिनिलयं प्राप्तपर्यायभावं सद्वृत्तं न्यायसिन्धुं गुरुचरणरतो नेमिसूरिस्त नोति ॥ 4 ॥ ॥ मालिनीवृत्तम् ॥ घटपटशकटाद्यास्स्वस्वभावानुसारि व्यवहृतिविषयत्वं यान्ति बुद्धिं विना नो॥ यत इह तत एव ज्ञानतत्त्वं पुरस्ताद् भवति मननयोग्यं लक्षणान्मानतश्च ॥ 5॥ व्यवहृतिरिह लोके त्रिप्रकारा यया सा विबुधजनमता धीलक्षणं तत्तटस्थम् ॥ जिनमतप्रथितैषा त्वात्मरूपा कथञ्चि दिति भवति सदिष्टं लक्षणं तत्स्वरूपम् ॥ 6 ॥ विसदृशमतिरिष्टा भिन्नतो लक्षणेन यत इह तत एषा लक्षणादन्यतश्चेत् ॥ भवति ननु विलम्बात् तेन ताटस्थ्यमस्य स्वयमिह यदि सा स्यात् तत्स्वरूपंतदानीम् ॥ 7 ॥ Page #38 -------------------------------------------------------------------------- ________________ लक्षणभेदविचारः कथयति विबुधोऽन्यस्तत्स्वरूपाऽप्रविष्टं यदिह तदितरस्माद् भेदकं तत्तटस्थम् ॥ भवति पुनरथान्यत् तत्स्वरूपप्रविष्टं विसदृशमतिहेतुर्लक्षणं तत्स्वरूपम् ॥ 8 ॥ विषयविमुखमेतन्न प्रवृत्त्यादिकार्ये प्रभवति यत उक्तं तेन तस्य स्वरूपम् ॥ विषयघटितमन्यैर्बाह्यवत् स्वस्वरूपम् विशदयति परन्तन्नान्यतोऽस्य प्रकाशः ॥ 9 ॥ ॥ वसन्ततिलकावृत्तम् ॥ सूर्यो यथायमखिलार्थविभासकोऽपि मेघाऽऽवृतत्वविगमे स्वत एव भास्यः ॥ कर्मावृतत्वविलये च तथैव बोधो' थग्राहकोऽपि भवति स्वत एव भास्य्ः॥10॥ यद्यन्यबोधत इह व्यवसायभानं तस्यापि तर्हि परतस्तु bhvetprkaashH॥ इत्थं व्यवस्थितिलयादनवस्थितिः स्याद् दोषत्रयाऽऽकलितमूर्त्तिरियं न किं व्ः॥11॥ यद्यक्षजन्यमतिकारणमिष्टमत्र बोधे तु मानसभवे प्रतिबन्धकन्ते ॥ किं गौरवान्न हि बिभेषि विनापि तेन ___ स्वस्मात् प्रकाश उपपद्यत एव यस्मात् ॥ 12 ॥ ग्राह्यो हि बोधजनको यदि सम्मतः स्यान् Page #39 -------------------------------------------------------------------------- ________________ ( 4 ) न्यायसिधौ. न स्यात्तदा त्वजनकः स्वयमेव भास्यः ॥ व्याप्तिः प्रमाणविषया नहि विद्यतेऽत्र स्याच्चेत्तदेश्वरमतिश्शशशृङ्गकल्पा जन्यत्वतोऽप्यनुगता विशदावभासियोगीश्वरप्रमितितो विमुखा न किं सा ॥ ॥ 13 ॥ किं शुक्लशङ्खगतपीतिमरूपबुद्धे ग्राह्यं विनाऽपि जननं न मतं तवास्ति ॥ 14 ॥ एतेन लौकिकविशेषणसंविधानाद् योगीश्वरप्रमितिवारणमप्यपास्तम् ॥ साक्षात्करोम्यनुभवस्य बलाद्बुधैय दोषोद्भवेऽप्यभिमतन्ननु लौकिकत्वम् ॥ 15 ॥ न प्राप्यकार्यभिमतं नयनं ततो नोऽध्यक्षा मतिर्भवति हीन्द्रियसम्प्रयोगात् ॥ स्पष्टत्वमेव विबुधैर्जिनतन्त्रविज्ञैः स्पष्टीकृतं तदिह लक्षणमस्य युक्तम् ॥ 16 ॥ तेनेन्द्रियार्थघटनाप्रभवत्वमस्य स्वीकृत्य यैरिह निरूपितमन्यबुद्धेः ॥ ज्ञानस्य भानमिति तेऽपि विचारमार्गा दूरीकृता विशदयन्तु कथं प्रतिष्ठाम् ॥ 17 ॥ योग्यत्वमिन्द्रियनिरूपितमेकमत्र यैलौकिकत्व कलिताद्विषयत्त्वतोऽथ ॥ Page #40 -------------------------------------------------------------------------- ________________ ज्ञानस्वप्रकाशवाद: आश्रित्य मानसभवं कथितं नु बोध ज्ञानं न तेऽपि सुधियो विबुधाग्रगण्योः ॥ 18 ॥ यस्मान्महेशमतिगोचरवृत्तियोगाद् दोषोत्थधीविषयवृत्तिसमन्वयाच्च । / व्याप्तिन्न दर्शितपदे न तथाऽनुकूल. स्तर्को विपक्षविमुखीकरणे समर्थः ॥ 19 ॥ किंचेन्द्रियार्थघटनैव यदि त्वदिष्टा प्रत्यक्षबुद्धिजनिका भविता तदानीम् ॥ गन्धेऽपि चाक्षुषमतिन कथं रसादौ __ घ्राणोद्भवा मतिरियं ह्यखिले समाना ॥ 20 ॥ किं वा न मानसमतिस्तत एव धर्मे'___धम्म च बोध इव ते समुदेति तस्मात् ॥ योग्यत्त्वमेव प्रतिवस्तु विलक्षणं च __ स्वीकमिष्टमिति तर्कविर्दा सुपन्थाः ॥ 21 ॥ एतेन चाक्षुषमतौ प्रतिबन्धकाः स्यु. गन्धादयो न हि मतिस्तत एव तेषाम् ॥ धादि मानसमतौ च ततो न तस्ये त्येवं परस्य कथनं न तिरस्कृतं किम ॥ 22 ॥ एकेन्द्रियस्य विषयावपि कर्मरूपे __ योग्ये च चन्द्रमसि येन भवेत् प्रकाशः ॥ रूपे न कर्मणि तव स्वयमेव किन्नो जिज्ञासया बुध भविष्यति सत्प्रकाशः ॥ 23 ॥ Page #41 -------------------------------------------------------------------------- ________________ ( 6 ) न्यायसिन्धौ. ज्ञेये मतौ मतिमति प्रविभक्तमेव योग्यत्वमिष्टमिह जनमतानुगानाम् ॥ कार्यैकगम्यमिदमत्र ततो न कार्यः प्रश्नो विकल्परसिकैर्विबुधैरसारः नात्र प्रभाकरमतेन समानताऽपि शङ्कया यतो हि गुरुणा व्यवसाय एव ॥ प्राधान्यतो घट इति प्रतिपादितोऽत्र जानाम्यहं घटमिति प्रविभाग एषः ॥ 25 ॥ ॥ 24 // एतेन चेत् स्वविषयत्वमिह प्रसिद्धं स्यात् स्वप्रकाश उपदर्शितमानतस्ते ॥ तस्य प्रथा यदि तदा विषयत्वसिद्धिरित्थन्निरस्त इतरेतरसंश्रयोऽपि किञ्चास्य बोधविषयत्वमपेक्ष्य बोधो न स्वप्रकाश उदितोऽभिनवे तु तन्त्रे ॥ सत्ता यथाऽपरत एव सती तथैव बोधोऽवभासत इति प्रथितन्तु तेन ॥ 27 ॥ ज्ञानस्य धीरपि भवेन्न परप्रकाशे ॥ 26 ॥ यस्माद् विशेषणमतिर्जनिका मता ते ॥ पूर्व विशिष्टमतितः प्रकृते तु तस्या नो सम्भवो भवति दोषवितानयोगात् ॥28॥ अर्थे यतोऽक्षघटना प्रथमक्षणे स्याजज्ञानं घटादिविषयं तदनन्तरन्ते ॥ Page #42 -------------------------------------------------------------------------- ________________ ज्ञानस्वप्रकाशवादः ( 7 ) पश्चात् ततो मतिमतिर्ननु निर्विकल्पा तस्माद् विशेषणमतेस्तु विशिष्टबुद्धिः ॥29॥ एषा क्षणद्वयगते न विशेषणे स्याज्ज्ञाने विशेषणमतेस्समयेऽप्यवृत्तौ ॥ प्रत्यक्षबुद्धिजनको विषयो मतो यतत्कार्यकालगत एव न चान्यथाऽपि ॥ 30 ॥ तत्ता विशेषणमपि प्रथते विनैव सत्त्वं तथैव प्रकृते यदि सम्मतं ते ॥ ज्ञानं मयीति वद बोधविशेष्यिका धीः कस्मात् तदापि भवितेति बुधाग्रगण्य ॥31। आत्मा हि यद्यपि विशेष्यतया प्रधानो ज्ञानस्य बोधविषयत्वविवक्षणेऽस्ति ॥ अर्थस्तथापि विषयोऽत्र प्रधान एव यत्नादिकार्यजनने स्वविवक्षया स्यात् ॥ 32 ॥ एतेन यैरनुमितिस्त्विह लिङ्गबुद्धे मुख्यत्व संवलितपक्षविशेष्यतातः ॥ उक्ता स्वतः प्रमितिभाननिराक्रियार्थं ते खण्डिता अपसरन्तु विचारमार्गात् ॥32॥ स्वप्रकाशविगमस्तु निजप्रकाशो ब्रह्मात्मबोधगत इत्यभिमन्यमानाः ॥ वेदान्तिनो विधिमुखस्वप्रकाशकत्व स्वीकर्तृ जैन विमुखा इति भिन्नमार्गाः ॥ 33 ॥ Page #43 -------------------------------------------------------------------------- ________________ (8) न्यायसिन्धौ. वृत्तेस्तु यद्यपि मते स्वत एव भानं तेषां तथापि न जिनागमनीतितस्तत् ॥ यस्माच्च तैर्विषयदेशगतिं प्रकल्प्य प्रोक्ता हृदः परिणतिर्विषयस्वरूपा ॥ 34 ॥ वेदान्तिनामिव न कापिलनीतिभाजां ज्ञानप्रकाश इह इष्टो यतो न जड एव भवेत्प्रकाशो नो वास्तबिम्बप्रतिबिम्बविकल्पनं सत् ॥ 35 ॥ वीथिगानाम् ॥ साङ्ख्यैर्मतं तु विषयप्रतिबिम्बनं हि नेत्रे तथाऽस्य हृदि तस्य प्रधानबुद्धौ ॥ द्वारं स्वकृतिरपि प्रथितस्तयात्मा कूटस्थनित्य इह बिम्बनतस्तु तद्वत् ॥ 36 ॥ बौद्धोऽपि यद्यपि धियं स्वत एव भास्यां ते तथापि न जिनागमसिक्तचित्तः ॥ संवेदनं न सविकल्पक मिष्टमस्य स्वस्माद्धितं प्रकटयन्ति जिनानुगास्तु ॥ 37 ॥ वैशेषिकोऽक्षचरणश्च धियं वदन्तौ भास्यां परैर्न जिनदर्शितमार्गनिष्ठौ ॥ भट्टो मुरारिरपि नात्र तथा वदन्तौ ज्ञानं ह्यतीन्द्रियमनुव्यवसाय गम्यम् ॥38॥ इत्थं प्रसिद्धिपदवीं स्वत एव प्राप्तं ज्ञानं न मानमतिरिक्तमपेक्षते नः ॥ Page #44 -------------------------------------------------------------------------- ________________ प्रमाणलक्षणम्ः ( 9 ) स्याद्वादलाञ्छितपदार्थप्रथा समर्थ तगोचरत्वत इति प्रवदन्ति जैनाः स्वार्थावगाहि सविकल्पकमत्र सिद्धं ज्ञानं प्रमाणमिति तत्र तिरस्क्रियां ये ॥ कुर्वन्ति तेऽत्र सुगतानुचरा न जैनैः किं खण्डितास्स्वमततत्त्वविचारणायाम ॥40॥ सङ्क्षेपतस्तु परकीयमतप्रपञ्चं प्रोद्भाव्य खण्डनमिहास्य भवेत्तु युक्तम् ॥ न ह्यन्यदीयमतखण्डनमन्तरा यच्छ्रद्धास्पदं भवति तच्च परीक्षकाणाम् ॥ 41 ॥ अक्षाद्भवं भवति वस्त्ववगाहि पूर्व ज्ञानं विकल्पनधियः पृथगेव तस्मात् ॥ सामान्यगोचरमतिः सविकल्पिका ता माश्रित्य तद्भवति मानमिमां विना नो ॥ 42 ॥ लिङ्गोद्भवं तु सविकल्पकमेव तच्च सामान्यगोचरतयाऽपि भवेत् प्रमाणम् ॥ अर्थोद्भवत्व अहि यत्खलु निर्विकल्प - द्वारा प्रमात्वगमकं च परम्परातः प्रामाण्यमत्र परमार्थत उक्तमेभिः ॥ 39 ॥ ॥ 43 // सद्गोचरत्वमथ सांव्यवहारिकं तु ॥ संवादकत्वमत एव भवेच्च तस्य ज्ञानान्तरादधिगतिर्न मते स्वतोऽस्मिन् ॥ 44 ॥ Page #45 -------------------------------------------------------------------------- ________________ ( 10 ) न्याय सिन्धौ. संवादकत्वमपि तत्र प्रवत्तकत्वात् तत्प्राप्तिकारकतयाऽभिमतं च साऽपि ॥ दर्शकता तत एव बौद्ध द्वरं विकल्पकमनंशमतेमतं च तेनागतं प्रमितिलक्षणमुक्तमत्र जैनैन सर्वगमनं शमताववृत्तेः ॥ नो निर्विकल्पकमतिर्व्यवसायरूपा यस्मात् तथा यदि तदा न निरंशताऽस्याः ॥ 46 ॥ एतन्न युक्तमिह यद्भवति स्वरूपनिश्चायकं जिनमते ननु लक्षणं तत् ॥ प्रामाण्यलक्षणमिदं च तथैव मान त्वस्य व्यवस्थितिपरं न तदन्यथा तत् ॥ 47 ॥ तलक्षणं स्वयमनिश्चितरूपमेव ^^^^^^^^^^^ ॥ 45 // लक्ष्यव्यवस्थितिपरं न भवेत्ततोऽस्य ॥ सिद्धिः पराभिमतमानत एव वाच्या मानत्वमस्य गमकं खलु लिङ्गभावात् ॥ 48 ॥ एवं स्थितौ भवति बाधतयैव दोषो ष्व्याप्तिः परेण कथिता न तु सोऽत्र युक्तः ॥ प्रत्यक्षतो भवति किं खनुमानतो वा बाधो न तत्र प्रथमस्तव कल्पनाहः ॥ 49 ॥ नो निर्विकल्पनधियोऽक्षमतिर्भवेन्नो नास्मद्विशिष्टजनुषामपि सा प्रसिद्धा ॥ Page #46 -------------------------------------------------------------------------- ________________ बौडोक्तदूषणपरिहारः (11) संवेदनं स्वत इह प्रमितौ समर्थ नो सम्मतं क्षणिकतायनुमाप्रणेतुः ॥ 50 ॥ यस्मात् क्षणक्षयितया सकलाक्षबुद्धि नीलादिकन्तु विषयीकुरुते मतेऽस्मिन् ॥ सा साधयेद्यदि विक पमतिं विनार्थ सत्त्वेन कः क्षणिकताऽनुमया तवार्थः ॥ 51 ॥ स्यात् स्वानुरूपसविकल्पकसंविधाना न्मानत्वमस्य न च सोऽप्यनुभूयमानः ॥ संवेदनात्स्वत इहापि यदि प्रसिद्धिः किं स्यात् तदा क्षणिकताऽवगता न तेन ॥ 52 ॥ तस्यानुरूपसविकल्पकबोधतश्चेत् सिद्धिस्तदा किमनवस्थितिरत्र ते नो ॥ तस्मात्त्वयाऽनुमितितोऽत्र निरंशबुद्धे स्स्यात्साधनं तदपि नैव विचारमार्गे ॥ 53 ॥ यजायतेऽत्र सविकल्पकबुद्धि काले तन्निर्विकल्पकमिति प्रमिता यदि स्यात् । / व्याप्तिस्तदोऽक्षजधियोऽनुमितिप्रसिद्धं ___ स्यानिर्विकल्पकमतित्वमिमां विना नो ॥ 54 ॥ तत्राश्वकल्पनधियस्तमये त्वयोक्ता बुद्धिगवादिविषया नियमप्रसिद्धयै ॥ दृष्टान्तभावममलं प्रतिपद्यते नो सिद्धिर्यतो न सुगताऽनुमतापि तस्याः ॥ 55 ॥ Page #47 -------------------------------------------------------------------------- ________________ न्यायसिन्धौ दृष्टा यदैव विपिने भ्रमता मया गौश्वस्तदैव विदितोऽनिलतुल्यवेगः ॥ इत्यादिका स्मृतिरिहाभिमता प्रमाणं यस्मान्नसाऽपि सविकल्पकमन्तरा स्यात् ॥ 56 ॥ अभ्यासपाटवप्रसङ्गवशाद् यदि स्था दार्थित्वतोऽथ च निरंशमतेः स्मृतिस्ते ॥ किन्न क्षणक्षयधियोऽप्यविकल्पिकायास्स्यात्तत्स्मृतिः सुगतशिष्य ? तदोक्तहेतोः ॥ 57 ॥ सामर्थ्य तद्विरहसङ्घटनापि तस्याः स्यात् कथं वद निरंशमतित्ववादिन ? | येन त्वयापगतमप्यनुमोदितं स्या देकत्र सा तदितरत्र न सेति वाक्यम् ॥ 58 ॥ स्मृत्युद्भवाद् भवति सा सविकल्पिकैव तस्या न जन्म सविकल्पकजन्मकाले ॥ तस्मात् कथं कथय सौगत तेऽनुमानं स्यान्निर्विकल्पकमतिप्रमितौ समर्थम् ॥ 59 ॥ ( 12 ) मानान्तरं न च तवोपगतं यतः स्यात् तस्याः प्रसिद्धिरिति जैनमतं प्रमाणम् ॥ पूर्वोक्तलक्षणयुतं न कुतोऽपि बाध प्राप्नोति न स्वदुपदर्शितमत्र मानम् ॥ 60 ॥ यस्मात् स्वलक्षणमतित्वमनंशबुद्धौ स्वप्नेऽपि कस्यचिदिह प्रथते न चैव ॥ Page #48 -------------------------------------------------------------------------- ________________ बौद्धोक्तनिर्विकल्पकप्रामाण्यापाकरणम. (13) तत्पारमार्थिकमिदं शपथैकगम्यं मानत्वलक्षणमविज्ञजनोपगम्यम् ॥ 61 ॥ अर्थोपदर्शकतयाऽथ निरंशबोधो मानं विकल्पनधियो जननात्तथा च ॥ द्वारं सदेव सविकल्पकमत्र मानं __क्लप्तं निरंशमतितो व्यवहारकाले ॥ 2 ॥ यद्यर्थगोचरतयाऽभिमतो विकल्पः स्यात्तर्हि तस्य जननादुपदार्शका धीः ॥ यस्मान्न संशयविपर्ययकारणं धो मानं तथा च सविकल्पकमेव तत्वम् ॥ 63 ॥ सामान्यगोचरतया यदि मानताऽस्य सद्गोचरत्वविगमान्न तव प्रसिद्धा व्यापारताऽपि तत एव निरंशबुद्धे स्स्यादस्य नैव विपरीतमतेरिवार्थे ॥ 4 ॥ नो दृश्यकल्प्यविषया मतिरस्ति काचि द्भेदेऽप्यभेदघटनाऽत्र यया भवेत्ते ॥ नारोपितो भवति कोऽपि प्रभुः क्रियायां तृष्णा कृशा भवति किं मृगतृष्णिकातः ॥ 65 ॥ किञ्चाक्षजात्र सविकल्पकबुद्धिरेव । नेष्टा कुतो भवतु येन निरंशबुद्धः ॥ तद्धारतो नियतगोचरमानता ते मानप्रसिद्धिपदवीमवलम्बमाना ॥ 66 ॥ Page #49 -------------------------------------------------------------------------- ________________ (14) न्यायसिन्धौ. नन्वत्र बुद्धतनया विविधैर्विकल्पै दुस्सन्दिहानमनसः प्र्तिबोध्नीयाः॥ यस्मादिना नहि विशेषणगोचरत्वं बुद्धौ मते तव विशिष्टमतित्वमिष्टम् ॥ 6 ॥ शब्दो विशेषणतया नहि भासतेऽर्थे ऽध्यक्षान्न शाब्दिकमतं तत एव युक्तम् ॥ शब्दो न नेत्रविषयो न स वर्ततेऽर्थे न व्यापको न च ततोऽभिमतो ह्यभिन्नः ॥ 6 ॥ स्मृत्याऽपि तस्य नयनोत्थमतौ प्रकाशो' न्योन्याश्रयेण नहि युज्यत एव यस्मात् ॥ उद्बोधकाक्षजधियस्स्मरणस्य जन्म तस्माच्च सेति न भवेदुभयप्रसिद्धिः ॥ 69 / / जातिस्समानमतितो न च सम्प्रसिद्धा सापोहगोचरतयैव यतः प्रसिद्धा ॥ तहत्त्वतोऽपि न विशिष्टतया घटादौ ___बोधोदयो भवति गौतमतत्रसिद्धः ॥ 7 ॥ नो युज्यते त्ववयवी व्यतिरिक्त एकः स्थूलस्ततोऽपि न विशिष्टमतेविलासः ॥ द्रव्यं गुणाधिकरणन्न च विद्यतेऽत्र तस्मात् कथाऽपि न vishissttdhiyo'kssjaayaaH71|| बुद्धिघटादिविषया परमाणुपुञ्जाद् द्रव्यं न कोऽपि विषयीकुरुतेऽक्षमध्ये ॥ Page #50 -------------------------------------------------------------------------- ________________ सविकल्पकखण्डनात्मा बौडपूर्वपक्षः रूपादयो हि नयनादिमतौ प्रथन्ते द्रव्याणि नैव तु तदन्यतयेति विज्ञाः ॥ 72 ॥ संयोजनं विभजनश्च पृथङ् न चास्ति __ भावादिहाणुनिचयात् कुत एव ताभ्याम् । / कर्मप्रसिद्धिरपि येन विशिष्टबोध स्तहत्त्वतोऽक्षजनितोऽनुमतो बुधानाम्॥73॥ स्थैर्ये तथाऽस्य जननं च भवेत्कथञ्चि नो वै क्षणक्षयमते सुगतानुगानाम् ॥ अर्थक्रियादिघटना मत एव तस्मि स्थैर्यन्त्वविज्ञजनतानुमतं न युक्तम् ॥ 74 ॥ पूर्वापरादिविगतं खलु वर्तमान मेवाक्षसन्निधिबलाद्विशदावभासे ॥ बोधे परिस्फुटवपुः प्रथते न चान्यत् पूर्वादिताऽपि तत एव विशेषणं नो ॥ 75 ॥ दण्डीति बुद्धिरपि चाक्षसमुद्भवत्वे किन्नो भवेन्नियमतो वद सर्वपुंसाम् । / येनैव दण्डसहकारिबलात्समर्थो ___ दृष्टोऽत्र किन्तु पुरुषो ननु तद्गतैव ॥ 6 ॥ दण्डस्तथा न च विशेषणमेव पुंस. स्तस्यापि किन्तु स विशेष्यतया मतोऽत्र ॥ पुंसा तु येन पुरुषोपकृतेन दण्डे नालक्षितः फलभवो ननु तेन किन्न ॥ 77 ॥ Page #51 -------------------------------------------------------------------------- ________________ न्यायसिन्धौ. चेदस्तुतो यदि विशेष्यविशेषणत्वे नैतादृशा विनिमयो भविता तदानीम् ॥ तस्माद्विशिष्टमतिरक्षसमुद्भवा नो युक्ता निरंशमतिरेव ततोऽर्थतश्च ॥ 7 ॥ स्वात्मप्रतिष्ठितमिदं जगदेव नो वै वृत्तिः परस्य परधर्मिणि संप्रसिद्धा ॥ तत्त्वेऽनवस्थितिलतापरिवेष्टनं syA__ न्नो भूतलाश्रितघटादिमतिस्ततोऽपि ॥ 79 ॥ यश्चाणुदेश इह येन विशिष्ट इष्टो नो तस्य नेत्रघटनाऽपि तदावृतत्वात् ॥ योऽनावृतस्स तु न तेन भवेदिशिष्टी देशादितोऽपि न विशिष्टमतिस्ततोऽक्षः ॥ 8 ॥ किञ्चाक्षयोगविमुखानपि भावसार्थान् प्रत्यक्षबोध इह चेदवगाहते ते ॥ किन्नो भवेदखिलतत्त्वप्रकाशिका धी स्सर्वज्ञवत्सकलसत्त्वसमाश्रिताऽपि ॥ 1 ॥ पूर्वादिके यदि तु सन्निधिमन्तं राते वक्षोत्थबोध, बोध उपपद्यत एव तर्हि ॥ कस्मादनागतविनष्टपदार्थसार्थे' ध्यक्षामतिर्भवति नैव तथैव भिन्ने ॥ 2 ॥ तस्माद् विशेषणमिहाथ विशेष्यमाभ्यां संसर्गमज्ञजनता प्रथमं प्रकल्प्य ॥ Page #52 -------------------------------------------------------------------------- ________________ सविकल्पकव्यवस्थापनम् । (17) बोधं विशिष्टविषयं मनुते ततः किं, प्रत्यक्षतायुपगमोऽपि भवेच्च तस्य ॥ 8 ॥ एतन्न चारु सुगतानुगदर्शितं यत्, सर्व पलालनिकरस्य समं विभाति । स्याहादसाञ्छितपदार्थमहेन्धनेद्ध-- बोधाग्निना सममुपैति न च प्रतिष्ठाम् ॥ 8 ॥ नात्राक्षजस्त्वभिमतो निखिलोऽर्थबोध-- शब्दान्वितार्थविषयस्तव येन दोषः ॥ अन्योन्यसंश्रयभवस्मरणेन जन्ये, शब्दावगाहिनि भवेन्नयनोत्थबोधे ॥ 85 ॥ जातिः समानपरिणामतया स्वयापि, जैनरिक्यमतिविभ्रमवादिनेष्टा ॥ मन्तुं तथा विधिमुखस्य न प्रत्ययस्य, तुच्छावगाहनतयोपगमोऽपि युक्तः ॥ 86 ॥ नापोह एव तव जातिपदाभिषिक्तः स्यात्तां विनाऽनुगतबुद्धिभवे समर्थः ॥ भेदद्वयाकलितमूर्तिरयं यतस्ते'- . गोन्यत्वरूप इह सम्मत आगमेन ॥ 7 ॥ गोव्यक्तिभेद उत किं सकलस्य गोर्वा भेदो निविष्ट इह न प्रथमोऽत्र युक्तः । / तत्त्वे हि गोष्वपि परस्परभिन्नभावाद्गोभिन्नतैव न गवान्यविभिन्नता स्यात् । / 88 ॥ Page #53 -------------------------------------------------------------------------- ________________ (18) न्यायसिन्धौ. पक्षो द्वितीय इह तेऽनुमतो यदि स्या जातिस्तदा स्वरसतस्तत एव सिद्धा ॥ जाति विनाऽखिलगवप्रतियोगिकस्य भेदस्य निर्वचनमेव न शक्यते यत् ॥ 89 ॥ तत्राप्यपोहघटना यदि ते मता स्यात् किन्नानवस्थितिघटा परितस्तदानीम् ॥ जातिन तार्किकमताऽत्र मते ततो न स्वदोषभीतिरपि सम्भविनीति विद्धि ॥ 9 ॥ स्थानं जहाति नहि पूर्वमितस्तथा वा नान्यत्र गच्छति नवांशवती न जन्या ॥ तदशवृत्तिकलिता न च तस्कुतस्सा गोव्यक्तिमात्रनियताऽभ्युपगन्तुमिष्टा ॥ 11 ॥ एवं हि दोषसमुदायसमर्थनेन नैयायिकस्त्यजतु तामतिरिक्तभावाम् ॥ जैनो न किं शबलवस्स्वनुरक्तबुद्धि स्तां स्वीकरोतु विशदप्रतिभाससिद्धाम् । / 92 ॥ यस्मात्कथञ्चिदिह जायत एव जाति यंत्युझवेऽपि तदनन्यतया तथा सा ॥ तन्नाशतो लयवती ध्रुवभाविनी च नैतत्त्रयं हि विरहय्य मताऽत्र सत्ता ॥ 9 ॥ साचोर्खता जिनमते प्रथिता च तिर्यक्, स्वद्रव्यमेव प्रथमानुगता घटादौ । / Page #54 -------------------------------------------------------------------------- ________________ सविकल्पकव्यवस्थापनम् । (19) व्व्व्व्व्व्व्व्व्व्व्व्व्व्व्व्व्व्व्व्व्व्व्व्व्व्व् साधारणी परिणतिस्तु भवेद्वितीया, पूर्वा त्रिकालगमनेयमनल्पदेशा ॥ 9 ॥ सामान्यमत्र न विशेषपृथक्स्वरूपं नो वा स भिन्न इत इष्यत आहतैर्यत् ॥ एकान्ततोऽपृथगपीह मतं घ्यं नो जात्यन्तरं भवति तजिनसम्प्रदाये ॥ 15 ॥ व्यावृत्तिबुद्धिरथ चानुगतत्वबुद्धि स्तहस्तुतो भवति नो समवाययोगात् ॥ तादात्म्यमेव यत आर्हततत्त्ववादे संसर्गताश्रयतयाभिमतं कथञ्चित् ॥ 96 ॥ भिन्ने हिमे भवति नैव हि विन्ध्यवृत्ति ! वा घटस्य घट एव घटा प्रसिद्धा ॥ तादात्म्यता भवति तेन भिदानुविद्धा संसर्गमात्रनियता जिनसम्प्रदाये ॥ 17 ॥ संयुक्ततापरिणतेस्तु बलादभेदो द्रव्यहयस्य खलु भेद इह स्वरूपात् ॥ तादात्म्यमेव ननु भेदयुतन्ततोऽत्र संयुक्तयोरपि मतं जिनतन्त्रविज्ञेः ॥ 98 ॥ एकान्ततोऽक्षचरणानु मतो विभिन्नो योगो विकल्पमुखजर्जरितस्वरूपः ॥ भिन्ने स किं भवति किन्नु भवेदभिन्ने जात्यन्तरे भवति वा न गतिश्चतुर्थी ॥ 19 ॥ Page #55 -------------------------------------------------------------------------- ________________ (20) न्यायसिन्धौ. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . / आये भवेद्वद कथं न हिमेऽपि विन्ध्य वृत्तिस्ततो बुधमता तव सम्प्रदाये ॥ चेत्कार्यकारणसमाश्रयणेन नायं दोषस्तदा भवतु नो मतसिद्धिरेव ॥ 100॥ यस्सर्वथा भवति सन्न च तस्य जन्म नो वाऽसतो भवति हेतुबलात्तथा तत् ॥ जात्यन्तरस्य तु भवेदपि ते मतन्न तत्त्वे विवाद इह नैव भवेन्मया ते ॥ 101 ॥ पक्षे द्वितीय इह किन्न घटादयस्स्यु स्स्वात्माश्रिता वद ततो न च सोऽपि युक्तः ॥ अन्त्ये विवादविलयो बुधजैनतत्त्वे श्रद्धा त्वयापि कपटात्प्रकटीकृता यत् ॥ 102 ॥ संसर्ग एष तव किञ्च मते मतोऽस्ति संसृष्टरूप उत वा विपरीत आये ॥ स्वस्मात् स चेद्यदि तदा न तमन्तरापि किन्द्रव्ययोरपि तवानुमतस्स विद्वन् ॥ 103 ॥ चेदन्यतो ननु भवेदनवस्थितिस्ते तस्यापि सम्भवति सोऽन्यत एव यस्मात् ॥ नेष्टाऽनवस्थितिरियं न हि मानसिद्धा तामन्तरापि गतिरस्ति यतस्स्वरूपात् ॥ 104 ॥ हैतीयके न नियमोऽविनिगम्यभावात् सर्वस्य किं सकल एव ततो न वृत्तिः ॥ Page #56 -------------------------------------------------------------------------- ________________ सविकल्पक व्यवस्थापनम् । (21) युक्तिस्समैव समवायनिराक्रियायामेषा विशुद्धमतिभिस्स्वयमेव चिन्त्या ॥ 105 ॥ वायौ न किं भवति रूपविशिष्टबुद्धिरेको विभुश्च समवाय इहेष्यते यत् ॥ सम्बन्धसत्त्वनियतैव मतार्थसत्ता ना चेत्तदा भवतु तस्य प्रयोजनं किम् ॥ 106 ॥ स्याच्चेन्न रूपप्रतियोगिक एष वाय वाच्यस्तदा विनिगमो ननु कोऽपि येन ॥ भूम्यादिकेऽस्ति स तु नो पवनादिभावे ज्ञानाद् व्यवस्थितिरियञ्च न युज्यते ते ॥ 107 ॥ वायौ हि रूपविरहस्य मतिस्तवेष्टा सा रूपबुद्धिजनितैव न रूपबुद्धेः ॥ आरोपतावगतिरस्ति विनैव रूपाभावप्रमाप्रमितिमित्यवधारणीयम् लाघवात्तव प्रथा यदि तस्य तर्हि नास्त्येव तच्च बुध तद्व्यतिरिक्ततायाम् ॥ द्रव्यादिभेद घटनादिप्रकल्पनेन यगौरवं भवति तत्र तदात्मतातः तादात्म्यतो भवति जातिविशिष्टबुद्धिस्तादात्म्यमत्र तु कथञ्चिदनन्यतैव ॥ तस्मात्कथं कथय बौद्ध विकल्पबुद्धिरक्षोद्भवापि किमु नैव प्रयाति सिद्धिम् ॥ 110 ॥ - ॥ 108 || // 109 // Page #57 -------------------------------------------------------------------------- ________________ (22) न्यायसिन्धौ. नो सर्वथावयवतो व्यतिरिक्त एव स्थलो घटाद्यवयवी जिनसम्प्रदाये ॥ भिन्नस्ततोऽथ च कथञ्चिदयं ततः किं तस्माद् विशिष्टमतिरक्षभवा न तस्मिन् ॥ 111 ॥ अंशेन वृत्तिरुत किं nikhilAtmanAM'ze स्वरसम्मतावयविनोऽप्यथवा न सास्ति । इत्यादिदोषभयतो व्यतिरिक्ततैव स्यात् सर्वथाक्षिचरणानुमतास्य लुप्ता ॥ 112 ॥ सोऽनन्तशक्तिकतया च भवेदनन्तधर्मा ततोऽवयवसङ्घसमाश्रितोऽपि किञ्चिञ्चलत्यपि न गच्छति संस्थितोऽपि नो स्थैर्यवान् भवति चित्रमचित्ररूपः ॥ 113 ॥ देशेन दृष्ट इह नैव भवेच्च दृष्टो देशावृतोऽपि तदनावृत एष इष्टः ॥ रक्तोऽप्यरक्त इह नैव विरोधचर्चा 'नन्तस्वभाववति वस्तुनि मानसिद्धे ॥ 114 ॥ नास्य प्रथा भवति वा परमाणुपुञ्जा यस्मान्महत्त्वमणुषूपगतन्त्वया नो॥ संयुक्ततापि न च तेषु तव प्रसिद्धा' दृश्याणुपुञ्जजनितन्न च दृश्यपुञ्जम् ॥ 115 ॥ रूपादिभिन्नमिह नैव समस्ति किञ्चिद्द्रव्यन्वयेति कथितन्नहि तच्च युक्तम् ॥ Page #58 -------------------------------------------------------------------------- ________________ सविकल्पकव्यवस्थापनम् । ( 23 ) दृष्टं स्पृशामि कनकादि स एव चाहमित्यादिका मतिरुदेति न तद्विना यत् ॥ 116 ॥ स्पर्शो न नेत्रविषयो न च रूपमिष्टनवग्गोचरं कथय कस्य भवेत्तथा धीः ॥ द्रव्यन्तदाश्रयतयाभ्युपगम्यते चेत् तत्र द्वयोरपि तदा विषयस्वशक्तिः संयोगखण्डनमपि प्रथितन्वया यत् तत्तार्किकस्य मतमेव निराकरोतु ॥ पर्यायताऽस्य कथिता ननु येन तस्मिन् स्याद्वादवादिनि कथन्तव दोषपोषः ॥ 118 ॥ ॥ 117 // संयोगिनोऽत्र परमाणव एव किं स्युसंयोगहेतव उतेतरथाद्यपक्षे ॥ संयोगकल्पनमनर्थकमेव तेषां संयोगिता प्रथमतो ननु यत्प्रसिद्धा ॥ 119 ॥ द्वैतीयके तु किमु सातिशयास्तथा स्युः किं वा न तेऽतिशयतश्च विशिष्टरूपाः ॥ आद्येऽन्यतो यदि तु सातिशयत्वमेषां किन्नानवस्थितिलतापरिवेष्टनं स्यात् स्वस्माद्धि चेद्यदि तदा त्वविशेषतः किं देशान्तरस्थितिमतामपि तद्भवेन्नो ॥ दोषादतोऽतिशयशून्यतयापि नैषां ॥ 120 ॥ स्वीकारपक्ष उपपद्यत एव युक्त्या ॥ 121 ॥ Page #59 -------------------------------------------------------------------------- ________________ (24) न्यायसिन्धौ. अव्याप्यवृत्तिरथ तार्किकसम्मतोऽयं तद्वत्त्वतोऽणुषु कथन्नहि सांशता स्यात् ॥ इत्यादि दोषघटना जिनसम्प्रदाये स्याद्वादलाग्छिततनो न भवेच्च तस्मिन् ॥ 122 ॥ संयोगवद्विभजनश्च सथैव सिद्ध नो द्रव्यतस्तदुभयं व्यतिरिक्तमेव ॥ तत्कारणं भवति कर्म तथैव तस्मात् किन्नो विशिष्टमतिरक्षभवा ततो नः ॥ 123 ॥ कर्मोद्भवो भवति नो क्षणिकत्वपक्षे स्थैर्ये भवेदपि न स प्रमितस्तु पक्षः ॥ इत्यादि यत्पुनरिहाभिहितन्त्वया तत् स्यादेव तार्किकभयस्थ निदानभूतम् ॥ 124 ॥ नो नः क्षणक्षयतयाभिमताः पदार्था एकान्ततो न च तथा स्थिरतालयाश्च ॥ स्याद्वाद एव ननु तत्र निरस्तदोषः कादिभूतिफलकोऽभ्युपगन्तुमर्हः ॥ 125 ॥ यस्माद् भवेन्न च निरन्वयमेव जन्म तस्मात् कथं क्षणिकपक्षकृतादरस्त्वम् । पूर्वापरक्षणगताश्च विभिन्नधर्मा ध्यासात् कथं स्थिरतयेव त्थोप्ग्म्याः॥126॥ यरचैकदा भवति यजनने समर्थ तत्सर्वदेति नियमेन प्रसङ्गतो यत् ॥ Page #60 -------------------------------------------------------------------------- ________________ सविकल्पकव्यवस्थापनम् । (25) ANNNNNNN सामर्थ्यतद्विरहरूपविरुद्धधर्माध्यासान्मतं क्षणिकतानियतश्च सत्त्वम् ॥ 127 ॥ अर्थक्रियाजनकतैव मताऽत्र सत्ता तस्या बलात् क्षणिकता तव सर्वभावे ॥ एतद्वयन्ननु विचारसहन्न यस्मान्नैयायिकैरपि कृता स्थिरताव्यवस्था ॥ 128 ॥ एकन्न किश्चिदपि कारणमर्थकारि सामग्रयमेव जनकन्तत एव कार्यम् ॥ यस्मात्ततस्तु सहकारिसहायतोऽर्थ कुर्युन्न कुर्युरपि तद्विरहात् पदार्थाः ॥ 129 ॥ किं वा यथाऽत्र करणाकरणे न कालभेदे स्थिरे भवत एकपदार्थनिष्ठे ॥ एते तथैव भवतो ननु देशभेदेऽप्येकत्र धर्मिणि कथं क्षणिकेऽपि बौद्ध ॥ 130 ॥ यच्चैकदेश इह कार्यजनौ समर्थस्तत्सर्वदेश इत एव करोतु कार्यम् ॥ नो चेविरुद्धघटनादिह चापि भेद एवं तवोपरि कथन्न पतेत् प्रसङ्गः ॥ 131 ॥ योऽयं क्षणः प्रकृतकालगतं पदार्थं कर्तुं समर्थ इह सोऽन्यगतं तथा चेत् ॥ कार्यं त्रिकालगमसौ जनयेत्तथा च साधु क्षणक्षयमतं भवता न्यगादि ॥ 132 ॥ Page #61 -------------------------------------------------------------------------- ________________ (26) न्यायसिन्धौ. ............................................... यो वै क्षणः प्रकृतकालगदेशवृत्तिकार्योद्भवे प्रभुरसौ यदि ते समर्थः ॥ कार्यं त्रिकालगतदेशगतं विधातुं नित्यं विभु प्रथितमेव तदा त्वयाऽपि ॥ 133 ॥ पूर्वप्रसञ्जनभयादयदि तद्विरुद्ध मिष्टं तदा क्षणगतेऽपि भवेच्च भेदः ॥ तत्त्वेऽनवस्थितिघटा तव शून्यता वा पक्षे क्षणक्षयकथा न तु सावकाशा ॥ 134 ॥ इत्थं स्वबुद्धिविभवो ननु तार्किकेण व्यक्तीकृतस्तु प्रतिवन्दिबलान्न तत्त्वात् ॥ एकक्षणेऽपि बहुधर्मयुतं पदार्थ यस्माद्विवेद न च सोऽपि कुत्र्क्मोहात्॥135॥ शक्तिः स्वरूपसहकारिविभेदतोऽत्र वेधा मता घटपटादिपदार्थनिष्ठा । / बौद्धोक्तदोषनिवहस्य कुतोऽवकाशः स्याहादवादिनि वृथा प्रतिवन्दिचर्चा ॥ 136 ॥ स्थैर्ये स्थिते क्षणिकताऽनुगते क्रियायाः किन्नोद्भवो न च विशिष्टमतिस्ततः किम् ॥ संयोगतो विभजनाच तदुद्भवाहा किन्नाक्षजा भवतु धीविशदाऽवभासा ॥ 137 ॥ यद्वर्तमानमिह केवलमक्षबोधे वस्तु प्रकाशत इति प्रतिपादितन्तत् ॥ Page #62 -------------------------------------------------------------------------- ________________ सविकल्पकव्यवस्थापनम् । (27) ध्यान्ध्यं यतो नहि भवेत् तव केवलस्य पूर्वापरायविषयीकरणेऽवभासः ॥ 138 ॥ ऐक्यं यथात्र प्रतियोग्यनुयोग्यपेक्षं नो भासते तदुभयं विरहय्य बुद्धौ ॥ भेदस्तथैव प्रतियोग्यनुयोग्यपेक्षः किं भासतान्तदिव केवलशब्दवाच्यः ॥ 139 ॥ भेदः स्वलक्षणतयैव मतो हि तेन तबुद्धितो यदि भवेत् स गहीत एव । / ऐक्यं स्वलक्षणतयैव मतं कथन्न । तच्चापि तर्हि तत एव गृहीतरूपम् ॥ 14 ॥ सान्निध्यतो भवति चाक्षमतेर्विलांसः पूर्वापरौ न विषयोकुरुते ततः सा ॥ इत्यादिकन्तव मते न हि युज्यते यत् सान्निध्यमेव तु न चास्ति पृथक्पदार्थात् ॥ 141 ॥ नैक्यत्वतो ग्रहणमत्र भवेत्तथात्वे भेदत्वतो ग्रहणमप्यनुमोदितं किम् ॥ धर्मिस्वरूपमुभयत्र समानमेव तस्मात् कथन्न सविकल्पकबुद्धिरणः ॥ 142 ॥ रूपे यथैव नयनस्य तथैव गन्धे सान्निध्यमस्ति नयनान्न तु ग्न्ध्बुद्धिः॥ योग्यत्वमेव नियतन्तत आहतानां ग्राह्यस्वभावगमकम्मतमिन्द्रियाणाम ॥ 143 ॥ Page #63 -------------------------------------------------------------------------- ________________ ( 28 ) न्यायसिन्धी स्याच्चदतीतविषये तदनागते वा तीक्षजापि मतिरस्तु ततश्च तेषाम् ॥ पूर्वापरौ च भजनान्न विना विभिन्नौ स्तो वर्त्तमानत इयं क्व तदा कथा ते ॥ 144 ॥ ययाग्रहस्तव तयोश्च विभिन्नकालवृत्तित्वतो न विशदाभमतिस्तदानीम् ॥ सर्वज्ञता सुगततोऽपहृता स्वयैवं तात्कालिकान्यविषयावगतेरभावात् ॥145॥ एतेन केवलविशेषणमन्तरैव बोधो निरंशविशदो ननु वर्त्तमानम् ॥ अर्थ प्रकाशयति नान्यमिति प्रलापोऽव्यस्तङ्गतस्सुगतशिष्यगणोपजीव्यः ॥ 146 ॥ दण्डान्वितः पुरुष इत्यपि बुद्धिरण एवं स्थित शबलवस्तुत एव युक्ता ॥ सर्वस्य सा भवति किन्तु विवक्षितोऽर्थो यस्स्यात् स एव वचनप्रथितस्तु लोकैः ॥ 147 ॥ चित्रात्मके घटपटादिपदार्थजाते यस्यैव येन पुरुषेण कृता विवक्षा ॥ तत्रैव तस्य पुरुषस्य वचोविलासो ज्ञातेषु सत्स्वपि च धर्मगणेषु बौद्ध ॥ 148 ॥ एतावतैव नियमो वचने न चास्ति बुद्धिस्तु सर्वविषयाक्षभवार्थजन्या ॥ Page #64 -------------------------------------------------------------------------- ________________ शब्दस्य पौद्गलिकत्वव्यवस्थापनम् । (29) धर्मस्वरूपवदतोऽत्र मतश्च धर्मी धर्मे विशेषणमपीति जिनानुगानाम् ॥ 149 ॥ धर्मो यथैव न च धर्मिविभिन्नरूपो धर्मी तथैव न च धमविभिन्नरूपः । / एकान्ततो हि तत एव विशिष्टबुद्धिरन्योन्यतोऽस्तु न च काचिदिहास्ति हानिः150 एवञ्च मुग्धजनतापि विचित्ररूपं पश्यश्च दण्डपुरुषघ्यमेव बद्धम् ॥ पूर्वक्षणेऽपि नयनेन न वक्ति यत्तु तत्रान्यहेतुविरहो न च बुद्ध्यभावः ॥ 151 ॥ स्वात्मप्रतिष्ठितमिदं जगदुक्तवान्य तयुक्तमेव जिनतन्त्रसमाभयेण ॥ भेदेऽप्यभेद इह यत्सकलेषु जैने स्सत्वादिधर्मघटनाकृत उक्त एव ॥ 152॥ या चानवस्थितिघटाऽन्यसमाश्रितत्वे प्रोक्ताऽत्र सूक्ष्ममतिना न च सा तु युक्ता ॥ आकाश आश्रयतयैव मतोऽखिलानां नास्याश्रयो भवति कोऽपि कुतोऽन्व्स्था|[153॥ एकप्रदेशवति तत्र तदन्यदेशावच्छिन्न एष ननु तिष्ठतु तावतापि ॥ साधारतानियम आहतसम्प्रदाये उक्तः परौनिखिलभावगतोऽपि युक्तः ॥ 154 ॥ AAM Page #65 -------------------------------------------------------------------------- ________________ ( 30 ) न्यायसिन्धौ, नन्वत्र तार्किकमतेन विभुर्निरंशशब्दाश्रयः प्रथित एष न किन्तवापि ॥ येनांशकल्पन परिश्रमतोऽपि मुक्तिः श्रेयस्करी नभसि ते भविता तदानीम् ॥ 155 ॥ शब्दो गुणो यदि भवेन्ननु युक्तमेतत् स्यात्किन्तु पौगलिक एष मते जिनानाम् ॥ सङ्ख्याक्रियादिमतिरत्र यतो गुणत्वा भावप्रसाधनपरा विशदा न बाध्या ॥ 156 ॥ साक्षान्न तस्य यदि किन्तु परम्परात सङ्ख्या तवाश्रयगता किमु हेतुगा सा ॥ द्वित्त्वादिधीनहि भवेत् प्रथमे द्वितीये स्यादेकतामतिलयो बहुकारणोत्थे ॥ 157 ॥ दूरादयं झटिति शब्द उपागतोऽयं शाङ्खश्रुतिञ्च बधिरीकुरुते बलीयान् ॥ शैले स्वयं प्रतिहतः पुनरेति कर्णे द्वारदतोऽयमखिलो मम भाति नो ते ॥ 158 ॥ इत्यादिधर्भवति तत्र विना न कर्म सत्त्वे च तस्य गुणता नहि युक्तिसिद्धा ॥ सर्वा मतिर्मतिमतामुपचारतो नो मुख्यात्तथाभ्युपगमे वद कोऽत्र दोषः ॥ 159 ॥ नाकाशरूपमिह तु श्रवणं मतं च तत्त्वेऽखिलस्य युगपत्पुरुषस्य बुद्धिः ॥ Page #66 -------------------------------------------------------------------------- ________________ चक्षुषस्तैजसत्वापाकरणम् । (31) शब्दे भवेष्ट्यवहितेऽपि ततश्च शब्दो द्रव्यं श्रुतिः परिचितैव तयोस्तु प्राप्तिः ॥ 160 ॥ शक्तिस्तथात्र बहिरिन्द्रियमात्रवृत्तिः प्रत्येकमेव नियता जिनसम्प्रदाये ॥ तस्याः क्षयाबधिरताद्युपपद्यतेऽत्र नादृष्टकल्पनभवोऽपि महान्प्रयासः ॥ 16 ॥ तस्या बलान्नयनजा युगपन्मतिस्तु संजायते शशिनि शाखिनि चैव विहन् । संयोगतो यदि भवेत् क्रमतस्तदानीं चन्द्रे च शाखिनि मतिहयमेव नैका ॥ 16 ॥ नो रश्मिमन्नयनमस्ति कुतोऽपि मानात सिद्धं यतोऽत्र नयनात्तव निःसृतास्ते ॥ चन्द्रश्च शाखिनमपि प्रजवेन गत्वा संयुज्यमानतनवो ह्यवभासयन्तु ॥ 163 ॥ मध्ये रसादिषु भवेद्यदि रूपमात्रप्रोद्बोधकत्वत इदन्ननु तैजसन्ते ॥ तस्माच्च दीपकलिकेव समस्ति रश्मि चकास्पदन्तदपि तन्न विचाररम्यम् ॥ 16 ॥ प्रत्यक्षबाध इह पक्षगतो हि दोषश्चक्षुन्न रश्मिसहितं क्वचिदप्यलोकि ॥ योग्या न रश्मय इतीक्षणगोचरा नो चेतर्हि भास्करकरा अपि किन्न रात्री ॥ 165 ॥ Page #67 -------------------------------------------------------------------------- ________________ न्यायसिन्धौ. मार्जारचक्षुरिह बाह्यप्रकाशयुक्तं चक्षुष्ट्वतो भवति रूपमतौ समर्थम् ॥ यद्वदिवा मनुजनेत्रमिति प्रमाणं किन्नास्त्यदृश्यरचिरश्मिषु रात्रिषु ॥ 166 ॥ उद्भूततापरिगतास्स्वत एव ते चेन् - मार्जारचक्षुषि पदार्थमतौ समर्थाः ॥ नो तादृशा मनुजचक्षुषि तेन तेषां रात्रौ न सूर्यकिरणस्य भवेद्व्यपेक्षा ॥ 167 ॥ यादृशं भवति दर्शनगोचरस्तत् ( 32 ) त्वं स्वीकरोषि यदि तादृशमेव विद्वन् ॥ नेत्रे दिवा कथमदर्शनगोचरास्ते रात्रौ न किं रविकरा अपि तादृशास्स्युः ॥ 168 ॥ किं वा सुवर्णमपि समानमेवा, नुद्भूतरूपमपि ते न प्रकाशकं स्यात् ॥ योग्यत्वमत्र शरणं यदि तैजसत्वं व्यर्थन्तदा नयनगं परिकल्पितन्ते ॥ 169 ॥ सूर्याशवोऽथ यदि सन्निहिता रजन्यां किं रूपगोचरमतिर्न भवेन्नराणाम् ॥ नैवं कथं भवति तार्किक सूर्यरश्मौ नोकपक्षिण इहाहि मतिर्विशुद्धा ॥ 170 ॥ दीपो यथा भवति रूपमतौ समर्थ - स्तद्वत्तमोऽपि कथमस्य न तैजसत्वम् ॥ Page #68 -------------------------------------------------------------------------- ________________ शब्दस्य पौद्गलिकत्वव्यवस्थापनम् । ( 33 ) रात्रिञ्चरादि तदपेक्ष्य यतो रजन्यां स्पष्टं विलोकयति तद्व्यभिचारि हेतुः ॥ 171 ॥ नाभावता तमस आर्हतसम्प्रदाये इष्टा तु पौगलिकताऽतितरादियोगात् ॥ तेजोऽणुभिर्भवति तस्य जनिस्तथाऽस्मिन् स्पर्शश्च शीतलतयाभिमतो बुधानाम् ॥ 172 ॥ नो जातिभेद इह जैनमतानुगाना मिष्टेषु पुगलतयाऽणुषु सम्मतो यत् ॥ तेजोऽणवोऽपि तत एव भवन्ति शीतास्तज्जन्तमः पवनतोऽस्य मतिश्च शीते ॥ 173 ॥ तस्मान्न चाक्षिचरणानुमतोऽत्र शब्दो नाकाश श्राश्रयतयाभिमतोऽस्य जैनैः ॥ भिन्नाश्रितं जगदिदन्न ततः कथं स्यान्नेत्रोद्भवापि सविकल्पनबुद्धिरेषाम् ॥ 174 ॥ येनैव योऽत्र सहितोऽसहितोऽपि तेन नैकान्ततः किमपि सम्मतमागमेऽस्मिन् ॥ योऽनावृतः स तु न तेन भवेद्विशिष्ट इत्यादि ते न वचनं वचनीयमेव ॥ 175 ॥ प्राप्तप्रकाशपटु नेन्द्रियमत्र किञ्चावष्ठब्धदेशमतिरक्षभवा न किं स्यात् ॥ आधारसङ्घटितमूर्त्तिरतोऽक्षजन्य आधेय इष्ट इह भास्यतया च बोधे ॥ 176 ॥ Page #69 -------------------------------------------------------------------------- ________________ (34) न्यायसिन्धों योग्यत्वमत्र फलगम्यमतः प्रतीतौ यस्यैव यत्र विषयस्य भवेत्प्रकाशः ॥ पूर्वः परो भवतु वा निकटोऽथ दूर स्तस्यास्स एव विषयस्सविकल्पिकायाः ॥ 177 ॥ तस्मात् कथं सकलपूर्वपरादिभावः स्याद् गोचरोऽक्षजधियोऽथ च सर्ववित्त्वम् ॥ किं वर्तमानमखिलन्तव भासते नो किं वा तथा निकटवर्तिसमस्तभावाः ॥ 178 ॥ नन्वेवमस्तु सविकल्पबोधसिद्धिस्साकारताऽस्य किमु तद्विपरीतता वा ॥ साकारता सुगतशिष्यमता तु तत्र जागर्ति युक्तिनिवहानुगता न हेया ॥ 179 ॥ आकारमुक्तमिह नैव निरीक्ष्यते यज् ज्ञानं तदज्ञजनकल्पितमेव सन्नो ॥ साकारपक्षविमुखाद्विषयव्यवस्था ज्ञानात् तथा न नियतान्यमते कथञ्चित् ॥ 190 ॥ कुम्भः पटोऽयमिह नीलमियञ्च शुक्तिरेषा नदी पनस एष इयं व्नाली॥ इत्यादिबोधजनिता व्यवहारयोग्या साकारवादिनि भवेद् विषयव्यवस्था ॥ 181 ॥ विज्ञैरपि व्यवहृतो ननु किं घटायाकारा मतिन्नयनतो विशदावभासा । / Page #70 -------------------------------------------------------------------------- ________________ ज्ञानेसाकारत्ववादिनस्सौत्रान्तिकस्यापाकरणम् । (35) PR.. दीपैर्विना न भवतीति निगद्यते नोऽनाकारपक्ष इह तेन बुधैरुपेक्ष्यः ॥ 182 ॥ स्वाकारतोर्पकतयैव घटादयः स्युः सौत्रान्तिकस्य च मते ननु सिद्धिभाज्ः॥ बाह्यानुरागविमुखीकृतचित्तयोगाचारस्य तेऽपि नहि बोधविविक्तरूपाः ॥ 183 ॥ आपातमात्ररमणीयमिदं हि बौद्धसन्तानबालवचनं वचनीयमेव ॥ स्याहादवादिन इहापि महास्त्रमेष स्याहाद एव विमुखीकुरुते विपक्षम् ॥ 184 ॥ साकारता मतिगता विषयव्यवस्थाहेतुर्मता भवति सा ननु तां विनाऽपि ॥ नेत्रादिना नियमितान्नियतस्य बोधात् तत्रैव तनियमनश्च तथा स्वभावात् ॥ 185 ॥ वस्तुस्वभाव इह पर्यनुयोगतो नो हेयस्स्वहेतुबलतोऽचलितस्वरूपः ॥ किन्नान्यथा तव मतेऽपि भवेच्च नीला कारोऽप्यतादृशतयेति परस्य प्रश्नः ॥ 186 ॥ नीलाद्यथाऽयमभवन्नयनात्तथैव स्वाकारतार्पकमभून्नयनं कथन्न ॥ वस्तुस्वभावममलं शरणं विहाय कान्या तवापि गतिरत्र तथैव कल्प्ये ॥ 187 ॥ Page #71 -------------------------------------------------------------------------- ________________ (36) न्यायसिन्धौ. साकारबोधमतिरस्ति नवा तथा ते नान्त्ये प्रसिद्धिरपि तस्य भवेत्कथञ्चित् ॥ आयेऽनवस्थितिमुखान्न भवेद्विमुक्ति स्साकारता यदि भवेन्ननु बोधबोधे ॥ 188 ॥ साकारता न यदि तत्र तदा कथं स्याद् बोधव्यवस्थितिकथापि भवन्मतेन ॥ किं वा तयैव न कथं विषयव्यवस्था साकारताविरहितादपि बोधतस्ते ॥ 189 ॥ साकारबोध इह किञ्च न चेत्पदार्थ बाह्यं तवोपगमतो विषयीकरोति ॥ सिद्धिस्तदा भवतु तस्य कुतो न चार्था पत्तर्हि तस्य विषयोकरणन्ततो नो ॥ 19 ॥ किश्चानुमानत इयं न पृथक् त्वयेष्टा व्याप्तिग्रहन्तु विरहय्य न तस्य जन्म ॥ व्याप्तिग्रहोऽप्यविषयीकरणे न तस्य बाह्यप्रथाविलय एव भवेन्मते ते ॥ 19 ॥ बिम्बानुमा भवति या प्रतिबिम्बनेन तत्रापि बिम्बप्रतिबिम्बनभावबन्धः ॥ आकार एष ननु तादृश इष्यते चेद् बिम्बप्रसिद्धिरपि तर्हि तदन्यतः स्यात्॥192॥ यो वेद बिम्बमतिरिक्तमिहानुबिम्बान्मानान्तराद्भवति त्त्प्र्तिबिम्भेतोः॥ Page #72 -------------------------------------------------------------------------- ________________ ज्ञानेसाकारतावादिनः सौत्रान्तिकस्यापाकरणम् । (37 ) तस्यैव बिम्बविषयानुमतिनं तेषां साकारता निखिलबोधगता मता यैः ॥ 193 ॥ बोधक्षणे क्षणिकवादिमते न सत्ता कारार्पकस्य विषयस्य मता ततो नो ॥ स्यादन्यकालगतयोर्मतिबाह्ययोस्ते बिम्बादिकल्पनकथापि विचारमार्गे ॥ 124 ॥ बाह्यो यथैव प्रतिबिम्बति ते मतो किं तन्मतिन्न प्रतिबिम्बति बाह्य एव ॥ तत्र स्वभावमुररीकुरुषेऽथ किन्नो तेनैव नोऽप्यभिमता विषयव्यवस्था ॥ 195 ॥ एतेन तार्किकमताद्विषयत्वबन्धाद् ग्राह्याहिभिन्नतनुतो विषयव्यवस्था ॥ क्षिप्ता स्वभावशरणा यदि ते तदा स्युः स्याहादिनां सुहृद एव न तद्विपक्षाः ॥ 196 ॥ वेदान्तिनामपि मते विषयप्रदेश गत्वा मनोऽपि बहिरिन्द्रियकप्रणाल्या साकारवृत्तिपरिणामभवे घटाद्या कारत्वयोगि भवतीति न तच्च सत्यम् ॥ 197 ॥ यस्माच्च तैरपि मता विषयव्यवस्था साकारवृत्तिजनितैव परश्च सापि ॥ नो चेत्स्वभावशरणा व्यवतिष्ठते नो nasmi~stu नेत्रगमनादिककल्पनाऽलम् ॥ 198 ॥ Page #73 -------------------------------------------------------------------------- ________________ (38) न्यायसिन्धौ. बौद्धोक्तवत्कपिलशिष्यनिभालितोऽपि साकारवाद इह वृत्तिगतो न युक्तः ॥ कूटस्थनित्यपुरुषोऽत्र न युक्तियुक्तस्तत्प्रक्रिया भवतु येन प्रमाणसिद्धा ॥ 199 ॥ साकारबोध इह किश्च मतोऽपि जैनैबौद्धप्रदर्शितदिशा न तु सोऽभ्युपेतः ॥ ज्ञानं विशेषविषयं प्रतिपाद्यते यत् साकारमेतदुपयोगतया प्रसिद्धम् ॥ 20 ॥ साकारताविरहितं प्रवदन्ति बोधं सामान्यगोचरमनल्पविदां वरिष्ठाः ॥ यत्सोपयोग इह दर्शनसंज्ञया वै । नीतः प्रसिद्धिपदवीं जिनतत्रविज्ञैः ॥ 201 ॥ अर्थाभिधानमतयो व्यवहारिभिर्यच्चैकेन सद्व्यवहृतौ तु प्रयुज्यमानाः । / शब्देन तेन नहि सिद्धयति बोधधर्मः साकारतापि बुध तेऽनुमताऽत्र किन्तु ॥ 202 ॥ साकारबोध इह येन न चाभ्युपेत शब्दाभिलाप्य इह तेन न किम्मतस्तः ॥ ग्राह्यार्थशक्तवचनान्ननु येन तस्य न स्याच्च बोध इह स्व्य्व्हार्योग्य्ः॥203॥ एकाभिलापविषयत्वबलादभेदो भेदेऽपि बोधबहिरर्थकयोमतोऽत्र । / Page #74 -------------------------------------------------------------------------- ________________ वैभाषिकयोगाचारयोरपाकरणम् । (39) भेदेन सङ्घटितमूर्तिरभेद एव संसर्गमात्रनियतो यत आहतानाम् ॥ 204 ॥ वैभाषिकः सुगतशिष्य इहाल्पविज्ञस्साकारताविरहितार्थमितिं यदापि ॥ ते तदापि न जिनागमनीतितस्तां स्पष्टीकरोति तत एव बुधैरुपेक्ष्यः ॥ 205 / / बोधं तदर्थमपि येन समानहेतु सामग्रघतस्स समकालमुवाच बौद्धः । युक्तस्स किं यत इह व्यतिरिक्तहेत्वोभिन्नक्षणे तदुभयोजननं प्रसिद्धम् ॥ 206 ॥ ग्राह्य बहिः स्थितमबाधितबोधभास्यं किन्नत्तकीनयनचेष्टितमीक्ष्यते नो साधारणं परिषदा तत एव योगा चारप्रपञ्चितमतन्न विचाररम्यम् ॥ 207 ॥ नोलादिता भवतु तेऽत्र कुतः प्रमाणात् ग्राह्ये न किन्तु मतिमात्रगतैव बौद्ध ॥ साकारतादिघटना नियता न बाह्यमर्थ विना नियतमज्ञ तवापि बोधे ॥ 208 ॥ यस्मात्पृथग्भवति यो नियमेन तस्माद्भिन्नोपलम्भविषयस्स निरीक्ष्यतेऽत्र ॥ नीलादिकस्तु मतितो न कदाचिदेव भिन्नोपलम्भविषयस्स कथन्तदन्यः ॥ 209 ॥ Page #75 -------------------------------------------------------------------------- ________________ (40) न्यायसिन्धौ. इत्थन्न चानुमितिरत्र तव प्रमाण सुस्पष्टदृष्ट इह हि व्यभिचारदोषः ॥ भिन्ना प्रभापि नियमेन घटादिना यत् सार्द्ध प्रकाशविषयो न पृथक्त्वतस्तु ॥ 210 ॥ किं वा न चित्रमतिरत्र पृथक्पदार्थात् संवेद्यते भवतु येन न हेस्व्सिद्धिः॥ निलादिभिन्नतनुरेव यतस्तु पीता कारो मतो स्फुटवपुः प्रथते न चेक्यात्॥21॥ ज्ञानादभिन्नतनुता यदि चेत्तवार्थे पीतान्न नीलमपि भिन्नमभेदतः स्यात्॥ ज्ञानं यदेकमुभयादपृथक्स्वरूपं चित्रन्वयेव विनिभालितमत्र चित्रम् ॥ 212 ॥ नो नीलपीतरचितव्यतिरिक्तचित्रा कारोऽपि चित्रमतिगोऽत्र निरीक्ष्यते ज्ञ्यैः॥ नीलादिभिन्नतनुतैव भवेच्च येन ते चित्रबुद्धिनियता खलु चित्रताख्या ॥ 213 ॥ अर्थक्रिया घटपटादिपृथक्स्वभावान्नैका विरुद्धघटनात् तत एव बाह्ये ॥ भेदो यथा ननु तथा प्रतिभाससाङ्क r2यांपत्तितो न च कथम्मतिगोऽपि भेद्ः॥214॥ किन्नो घटोऽयमितिवत्तव सम्प्रदाये ज्ञानं घटः पटमठाविति वाग्विलास्ः॥ Page #76 -------------------------------------------------------------------------- ________________ // योगाचारमतखण्डनम् ॥ (41 ) पूर्वः परोऽथ नियमो न च दश्यते योऽभिन्नो हि येन प्रथितश्च तयोः प्रयोगे ॥ 215 ॥ तादात्म्यतो विषयता नियता मतेर्हि ग्राह्य घटादि यदि तेन मतेरभिन्नम् ॥ सर्वज्ञता सुगततोऽपगता तदा ते सर्वस्य चैक्यमुत वा तदभिन्नतातः ॥ 216 ॥ नो लाघवाद भवति मानवहिष्कृताहा वस्त्वैक्यसिद्धिरिह येन तव व्यवस्था । तत्त्वे कथं घटपटादिपदार्थजातो नेकस्वरूप इति किन्न भवेत्प्रसङ्गः ॥ 217 ॥ पूर्व य एव भवता विनिभालितोऽश्वो दृष्टोऽद्य सेव तु मयेति बहिष्पदार्थे । सजायते मतिरसो सदृशस्वतस्ते सादृश्यमत्र मतितो न कथं विभिन्नम् ॥ 218 ॥ नीलस्य बोधत इयं पृथगेव बुद्धिः पीतत्वगोचरतयेति मतिस्तथा नो ॥ विज्ञानतैव यदि सर्वपदार्थगा स्याद् बाह्यक्षयाद् भवितुमर्हति तर्हि विद्वन् ॥ 219 ॥ बुद्धोऽस्म्यहं परिजना मम सर्वबौद्धा इत्यादिबुद्धिरिह चेद्यदि चान्स्यजानाम् ॥ किन्तर्हि ते न गुरवो भवतां भवेयुलब्धो महानिह गुणस्सुगतेन शिष्यात् ॥ 220 ॥ Page #77 -------------------------------------------------------------------------- ________________ (42) न्यायसिन्धौ. किञ्चास्ति मुक्तिरिति बोधत एव मुक्ति स्सम्पत्स्यते तव वृथा सुगतस्य सेवा ॥ प्रेक्षावताऽपि सुगतेन वृथैव शास्त्रे धर्मप्रदर्शनमकार्यपवर्गसिद्धये ॥ 221 ॥ यहासनातिपरिपाकवशाहिनाऽर्थ ज्ञानादिभेद इह तेऽनुमतो न सोऽपि ॥ युक्तो यतो भवतु सापि कथं विचित्रा बाह्यं विना न परिपाककथाऽपि तस्याः ॥ 222 ॥ स्वप्नोपमं यदि तु बोधतयैव सर्व ज्ञानं सतस्सविषयं नहि तहदेव ॥ इत्थन्तदा तव भवेद्यदि बाधितार्था जाप्रदशामतिरपीह न चैवमेषा ॥ 223 ॥ यः स्पष्टबोधविषयस्स मृषैव बोध्यः स्वप्नोपलब्धकनकादिपदार्थवञ्चेत् ॥ बोधोऽपि सिद्धिपदवीन्न तदाऽत्र गच्छेत् संवेदनाद्विशदतस्स्वत इत्यनर्थः ॥ 224 ॥ विज्ञानवादमवलम्ब्य तथा कथायां वादी जयेन्न प्रतिवादिजनं कदापि ॥ वादी न चास्ति प्रतिवाद्यपि नैव नो वा मध्यस्थ इत्यपि विचारय बोद्ध चित्ते ॥ 225 ॥ वैज्ञानिकं भवति सत्वमथात्र तेषां नो पारमार्थिकमिदन्तव सम्मतश्चेत् ॥ Page #78 -------------------------------------------------------------------------- ________________ // योगाचारमतखण्डनम् ॥ विज्ञानमत्र किमु सत्यतया मतन्ते किंवा भ्रमात्मकमिह प्रथमं यदीष्टम् ॥ 226 ॥ नान्यत्तदा भवति सत्त्वमतो मते नो नामान्तरं भवतु तच्च न तेन हानिः ॥ ततेस् तु निखिलोऽपि विनैव बाधां भ्रान्तः कथं भवतु बोध उपेय आप्तैः ॥ 227 ॥ अर्थो ह्यसंस्तवमतोऽथ च तेन बोधो' भिन्नः कथम्भवतु वा किमु सोऽप्यसन्नो ॥ अर्थोऽथवा भवतु सन्सदभेदवत्त्वान्नोऽभिन्नता सदसतोरुपपद्यते यत् ॥ 228 ॥ भिन्नङ्किमर्थमवगाहत एष बोधोऽभिन्नञ्च वा न तदुभयव्यतिरिक्तमस्ति ॥ आधे कथन्न भुवनत्रयवर्तिभाव ( 43 ) सार्थप्रथा भवति ते व्यतिरिक्ततातः ॥ 229 ॥ द्वैतीयके तु बहिरर्थविलोप एव विज्ञानवादिमत सेवनयाऽऽगतस्ते ॥ किं वत्तमानमुत तद्वयतिरिक्तमेवं ग्राह्यं प्रकाशयति बोध इहाद्यपक्षे ॥ 230 ॥ आधे कथन्नहि भवेन्निखिलस्य बोधो देशान्तर स्थितिमतोऽप्यविशेषतो वः ॥ नो वर्त्तमानविषया मतिरन्त्यपक्षे इत्यादिदोषघटना तव किन्न विद्वन् ॥ 231 ॥ Page #79 -------------------------------------------------------------------------- ________________ (44) न्यायसिन्धौ ARC Hy. AN yo भासते स विषयो बुध नो मतोऽत्राभिन्नोऽथ भिन्न इति वा नियमो न चास्ति ॥ स्याद्वर्तमानमथवा विपरीतमेवा नेकान्ततः सुगतशिष्य कथं हि दोषः ॥ 232 ॥ ज्ञानेऽपि वा भवतु किश्च मतिः कथन्ते तादात्म्यतः क्षणिकतादिविशिष्टरूपे ॥ तत्वे क्षणक्षयितया स्वत एव बोधः सिद्धो भवेदनुमितेरनपेक्षणं स्यात् ॥ 233 ॥ नानन्तधर्मघटनाऽभिमतैकरूपेऽप्यस्त्याश्रये तव यतोऽशविभागतस्स्यात् । / बोधेऽप्यबोध उत वाऽक्षणिकत्वमिथ्या रोपादिकल्पनमिति प्रविचारयान्तः ॥ 234 ॥ किश्चानुमानमपि नैव विभिन्नमर्थ स्वस्मात प्रकाशयति येन ततोऽपि सिद्धयेत ॥ ज्ञानं क्षणक्षयितया न च ते मते स्याद् व्याप्तिप्रसिद्धिरपि सर्वसमन्वयेन ॥ 235 ॥ एतेन तेऽनुमितितोऽनुमतञ्च बोधे तादात्म्यमर्थप्रतियोगिकमप्यपास्तम् ॥ व्याप्तिग्रहस्य विलयादखिलानुमाया उच्छेद एव नयतस्तव सिद्धिमेति ॥ 236 ॥ ज्ञानेषु चेद्यदि विभिन्नधियः प्रकाशो बाह्येषु तर्हि न स किन्नु मतोऽपि येन ॥ Page #80 -------------------------------------------------------------------------- ________________ // योगाचारमतखण्डनम् ॥ (45) अप्पाआआआआआआआआआआआआआआआआआआआआआआआआआआआआआआआआआआआआआआआआ द्वेषोऽपि तेषु न भवेत् तव निनिमित्तो जन्मान्धताऽपि तव नश्यतु बाह्यदृष्टेः ॥ 237 ॥ स्थूलो न बोध इह तेऽनुमतश्च किञ्च यस्मात् स्वलक्षणमणूपगतन्त्वयैव ॥ अण्वात्मकस्तु न कदाचिदपीक्ष्यते स बोधः कथं भवतु बोधविभासिताङ्गः ॥ 238॥ उत्पत्त्यवस्थितिविनाशसमन्वयेन सत्त्वं स्वरूपत इहार्थगतं प्रसिद्धम् ॥ ज्ञानं विनापि न कथं व्यवतिष्ठतेऽर्थों दृष्टयार्थस्सृष्टिपरिकल्पनमप्रमाणम् ॥ 239 ॥ योग्योपलब्धिविरहाढिरहो घटादेस्सिद्धिं प्रयाति न तु केबलबुद्धधभावात् ॥ योग्यत्वमत्र प्रतियोग्युपलम्भकस्य स्वव्याप्यभिन्ननिखिलस्य भवेच्च स्त्त्व्म्॥24॥ एवञ्च सन्नपि घटोत्र यदा न दृश्यो ऽयोग्यत्वमेव तु तदोऽभ्युपगन्तुमर्हम् ॥ नैतावता विरह एव भवेच्च योगा चारप्ररूपितदिशा जगतोऽखिलस्य ॥ 241 ॥ प्रद्वेष एष तव चेद्यदि बाह्यभावे ज्ञाने क्षणक्षयनिरूपणमर्थवन्नो ॥ आत्मा त्रिकालकलितो ननु बोधरूपो वेदान्तिनामिव कथन्न मते तवापि ॥ 242 ॥ Page #81 -------------------------------------------------------------------------- ________________ (46) न्यायसिन्धौ. ....................................................... सामर्थ्यतढिरहरूपविरूद्धधा ध्यासादभिन्नतनुरेष मतो न ते चेत् ॥ ज्ञानं क्षणक्षयमपि प्रमितन्त्वया नो युक्तं विरुद्धघटनात इहैकरूपम् ॥ 243 ॥ ज्ञानं स्वसन्ततिगतं विदधाति बोधो नो भिन्नसन्ततिगतन्तव सम्मतन्तत् ॥ इत्थं विरुद्धघटना क्षणिकेऽपि बोधे किं स्वान्यसन्ततिसमाश्रयणान्न चास्ति ॥ 244 ॥ स्वादशनान्न परसन्ततिरस्ति तर्हि तेनास्य दृष्टिविरहान्न कथं ह्यसत्त्वम् । / संवेदनात् स्वत इहास्य यदि प्रसिद्धिः किन्तर्हि तस्य तत एव भवेन्न सिद्धिः॥245॥ किश्चान्यसन्ततिलये सुगतोऽपि नो ते सर्वज्ञ इष्ट उत वा निखिलोऽपि स स्यात् ॥ ज्ञानं विलक्षणमथास्य विनैव युक्त्या । नान्यस्य चेतसि पदं विदधाति बौद्ध ॥ 246 ॥ किञ्चालयाद्भवतु बोधत एव कस्मा ज्ज्ञानं द्विधा तव प्रवत्तकमालयश्च ॥ तत्त्वेऽथ वा शबलवस्तु न किन्त्वयाऽपि . तहजिनागममतं बहिराहतं स्यात् ॥ 247 ॥ नो सन्ततिभवति किञ्च मता तवैका स्याञ्चेद्विवाद इह नानि तु केवलं स्यात् । / Page #82 -------------------------------------------------------------------------- ________________ सौत्रान्तिकादिमतखण्डनोपसंहारः शून्यवादिमतप्रदर्शनम् (47) बन्धो न मुक्तिरपि नो न च वासनादिः सन्तानतस्तव मतो भविता तदानीम् ॥ 248 ॥ ( तदुक्तमुदयनाचार्येण ), ( न ग्राह्यभेदमवधूय धियोऽस्ति वृत्तिस्तबाधने वलिनि वेदनये जयश्रीः ॥ नो चेदनिन्द्यमिदमीदृशमेव विश्व न्तथ्यं तथागतमतस्य तु ko'vkaashH॥) सौत्रान्तिकोऽस्तु विमुखो विमुखोऽस्तुयोगाचारो हि तौ न सुगताभिमतार्थविज्ञौ ॥ वैभाषिकोऽपि तत एव न युक्तवादी किं शम्यता भवतु माध्यमिकैर्मता नो ॥ 249 ॥ नात्मा न बोध इह नैव घटादिबाह्यस्साकारतादिघटना कुत एव बोधे । सर्वे विचारपदवीमुपनीयमानास्तिष्ठन्ति नो यत इमे विबुधैस्तु युक्त्या॥250॥ संवृत्तिसत्त्वमुपगीयत एतदेषां ययावहारिकप्रथा सकलापि लोके । / बाह्यो यथा भवति नैव धिया विना सन् बुद्धिस्सती नहि तथा स्वधियं विनैव ॥ 251 ॥ अन्त्यस्य सत्त्वविगमो यदि बुद्धद्यभावात तत्पूर्वपूर्वमपि किन्न भवेच्च शन्यम् ॥ Page #83 -------------------------------------------------------------------------- ________________ (48) न्यायसिन्धौ. स्वेनैव सिद्धिरपि नात्र निजाश्रयेण बुद्धधन्तरानुसरणे त्वनवस्थितिः स्यात् ॥ 252 ॥ ग्राह्योऽणुरूप उत वात्र महान् घटादिः किं वोभयन्न प्रथमोऽत्र प्रतीयतेऽक्ष्णा ॥ अंशादिवृत्तिविलयान्न भवेद द्वितीयो व्याघाततो नहि भवेच्च तृतीयपक्षः ॥ 253 ॥ किं कारणं विषय इष्ट उतान्य एव ज्ञानस्य तत्र प्रथमो यदि सम्मतस्ते ॥ वाच्यस्तदा भवति सातिशयस्स हेतुः । किं वा विनाऽप्यतिशयं चरमोऽत्र स्न्नो॥254॥ तत्त्वे प्रथा भवति किं व्यवधानभाजां हेतुत्वतो न विशदाक्षधियोऽविशेषात् ॥ आये यदि त्वतिशयोऽतिशयान्तरेण किन्नानवस्थितिरपर्यवसानतस्तत् ॥ 255 ॥ यद्यन्तरातिशयमेव भवेत्स हेतौ सर्वत्र किं भवति न ह्यविशेषतस्तत् ॥ द्वैतीयकेऽजनकमप्युपगम्यते चेद् ग्राह्यन्तदा न नियमोऽत्र धियां prkaashye॥256॥ किञ्च व्यवस्थितिरियं निखिलेषु मानात् प्रमाणिकैरुपगता न तु बोधमात्रात् ॥ मानान्तराद्भवति तस्य पुनः प्रसिद्धिरेषाऽनवस्थितिलतार्थमतावनी ॥ 257 ॥ Page #84 -------------------------------------------------------------------------- ________________ // शून्यवादिमतप्रदर्शनम् ॥ (49) भ्रान्तिः प्रमेति नहि बोधगतो विशेषः स्वप्ने प्रबोधसमये च यतो vishessH॥ संवादितादिघटनाप्युभयोस्समाना नापातमात्रमधुरा ह्यविवेकिनां किम् ॥ 258 ॥ बोधो भ्रमो भवति बाधितगोचरत्वात ज्ञानान्तराद्बहुविधोऽत्र विकल्पजालः ॥ ज्ञानान्तरेण किमु तस्य निजस्वरूपहानिर्भवेत् किमुत तद्विषयस्य लोपः ॥ 259 ॥ आये विनाशजनकात् प्रमितेविनाशो यहत्तथा भ्रममतेः स न बोधतोऽस्मात् ॥ किं बाधिता पटमतिघटबुद्धितो नो पूर्वा तथोत्तरजनेरित एव हेतोः ॥ 260 ॥ लोपस्सतोऽथ विषयस्य न शक्यतेऽम्स्ये कत्तुं नु कश्चिदसतोऽपि न युज्यते स्ः॥ मिथ्यात्वमस्य स हि बोधयतीति चेत्स तद्ग्राहकः किमु मतः किमु वाऽन्य एव्॥261॥ चेद्ग्राहकः स्वविषयं स हि बाधतां नो तत्त्वे भ्रमत्वमपि तस्य भवेत्कथन्न ॥ अग्राहको यदि तदाऽग्रहणान्न वाधा स्याहा कथन्निखिलमेव ततो न वाध्पम् ॥ 22 ॥ मिथ्यात्वबोधनमपीष्टमभिन्नकाले भिन्नक्षणेऽथ प्रथमो यदि सम्मतस्ते ॥ Page #85 -------------------------------------------------------------------------- ________________ (50) न्यायसिन्धौ नो तर्हि पूर्वमतिगोचरवाधनं स्या दन्त्ये विभिन्नसमयाग्रहणान्न बाधा ॥ 263 ॥ किं वा यथोत्तरमतेः प्रथमा मतिस्स्याद् बाध्या तथैव किमु नोत्तरधोश्च तस्याः ॥ अन्योन्यगोचरविरुद्धमतित्वमाभ्यां व्यावर्त्तते न हि यतः प्रथमस्य बाधः ॥ 264 ॥ संवादनं भवति सत्यमतौ यथा ते ज्ञानान्तराद् भवति तहदिहापि किन्नो ॥ द्वित्त्वन्न चन्द्रमसि तैमिरिका अनेके पश्यन्ति किं ह्यभिलपन्ति न किं मिथ्स्ते॥265 जाग्रदशोत्थमतितो ननु यहदेव स्वप्नोत्थधीविषयबाधनमस्ति तहत् ॥ स्वप्नात् प्रबोधविषयस्य न बाधनं किं नैते दशे अपि मिथो भवतो विभिन्ने ॥ 366 / / यद्बाधकं तदपि बाध्यमबाधकं स्या न्मानान्तराच्च तदबाध्यतया मतञ्चेत् ॥ मानान्तरन्तदपि वाध्यतया प्रतीतन्तत्साधकं भवति नेति दृढानवस्था ॥ 267 ॥ संवादकं यदपि तत्र मतं भवेत्तत्, किञ्चित्करं किमुत वा न करोति किञ्चित् । / आये त्वभिन्नमुत वा व्यतिरिक्तमेव संवाद्यबुद्धित इदं prakaroti tacca // 268 // Page #86 -------------------------------------------------------------------------- ________________ ||shuunyvaadimtprdrshnm // (51) संवाद्यबुद्धिजननं प्रथमे न युक्तं संवादकात् क्वचिदसौ न च दृष्टपूर्वम् । अन्त्येऽतिरिक्तजननेऽपि न पूर्वबुद्धौ व्यावर्तकं भ्रममतेरभवच्च किश्चित् ॥ 269 ॥ यश्चोपकार उपदर्शितबुद्धितोऽभूत् संवाद्यबुद्धयसमकालतयैव नास्याः॥ भिन्नस्स वा किमपि तत्र करोति नो वा तत्रानवस्थितिघटा प्रथमेऽनिवार्या ॥ 270 ॥ अन्त्ये विशेषविरहाद्धमतुल्यतैवासम्बन्धतो भवति तेन हि पूर्वबुद्धेः ॥ अन्त्ये विशेषविरहाभ्रमतुल्यतैव संवादकात् किमपि न क्रियते य्तोऽस्याः॥271॥ अर्थे फलं किमपि किञ्च करोति बोधो नो वा करोति यदि किं व्यतिरिक्तमर्थात् ॥ अर्थस्वरूपमुत वा प्रथमेऽनवस्था पूर्वप्रदर्शितदिशाऽत्र दुरुद्धरैव ॥ 272 ॥ अन्त्ये यथार्थजननं प्रमया तथैव भ्रान्त्यापि किन्न न विशेष इहास्ति कश्चित् ॥ बोधः फलं किमपि नार्थगतं विदध्या दन्त्ये यदा न नियमोऽपि तदा क्थ्न्य्चित्॥273 ज्ञाने घटायपि करोति यदा विशेषो भिन्नेऽनवस्थितिरिहापि च पूर्वनीत्या ॥ Page #87 -------------------------------------------------------------------------- ________________ (52) न्यायसिन्धौ. ज्ञानस्वरुपजनने न विशेष एव कश्चियतो भवतु ते नियमोऽर्थतोऽपि ॥ 27 ॥ प्रामाण्यमर्थघटितं न विनार्थसिद्धि ज्ञाने प्रसिद्धपति न सापि तमन्सरेण ॥ प्रामाण्यबुद्धिमनपेक्ष्य प्रमा न मान्या तत्त्वेऽप्रमापि तव किन्न प्रमाभ्युपेण ॥ 275 ॥ प्रामाण्यबुद्धिरपि नैव प्रमास्वरूपा स्वस्मिन् प्रमास्वमतिमङ्कगताग्निवेश्य ॥ किन्वन्यया भवति साप्यतिरिक्तबुद्ध्या सिद्धयेत्प्रमात्मकतयेत्यनवस्थितिश्च ॥ 276 ॥ एवं भ्रमस्वमपि न प्रमिति विनेव, भ्रान्तो प्रसिद्धथति प्रमापि तथाऽन्यथा स्यात् ॥ इत्यादिदोषगणभीतिविविक्तरूपं शून्यत्वमेव सकलानुगतन्तु तत्त्वम् ॥ 277 ॥ एतन्न बौद्धपरिशोलितयुक्तिजालं युक्तं स्वशिष्यगणमात्रमनोऽधिरूढम् । / स्याहादलाञ्छितपदार्थतिरस्क्रियायां सामर्थ्यलेशमपि नैव दधाति यस्मात् ॥ 278॥ यन्स्वं विचारमधिकृत्य जगहयलोकं ब्रूषे स sa~stava भवेदुत वा व्यलीकम् ॥ आये तथैव न भवन्तु समस्तभावाः किं सिद्धिभाज इतरेऽपि न शन्यता ते ॥ 279 ॥ Page #88 -------------------------------------------------------------------------- ________________ // शून्यवादिमतखण्डनम् ॥ अन्त्ये स्वयं ह्यसत एव विचारतो न शून्यत्वसिद्धिरपि येन जगद्व्यलीकम् ॥ प्रामाणिकै सह कथापि न युज्यते ते कस्ते भवेच्च प्रतिमल्ल इहाल्पविज्ञ ॥ 280 ॥ शून्यत्वगोचरप्रमा यदि सम्मताऽस्ति मानन्तदा तव मतेऽपि न शून्यतावत् ॥ नो चेत्तदा प्रमितिगोचरचारिणी नो स्याच्छून्यता जगति येन भवेत्प्रसिद्धा ॥ 281 ॥ ज्ञानं विनाऽपि जगतः स्वत एव सत्त्वं संवृत्तिसत्वमत एव न सम्मतं नः ॥ ज्ञानानवस्थितिभयान्न ततोऽप्यसत्त्वं ( 53 ) जाग्रत्सु वस्तुषु भवेत्तव रोदनेन ॥ 282 ॥ नात्माश्रयो भवति बोधमतेः स्वतस्त्वे प्रामाणिके विबुध दोषतयाऽभ्युपेयः ॥ संवृत्तिसत्त्वमपि जैनमताऽवलम्बाधुक्तन्न किं व्यवहृतेरुपयोगि लोके ॥ 283॥ ग्राह्यं विकल्प्य तव खण्डयतोऽत्र भावः कः किं घटादि नहि भासत एव बोधे ॥ तद्भासमानमपि वा न विचारमार्ग युक्त्या प्रयाति तत एव न चाभ्युपेयम् ॥ 284 ॥ आस्तवापि नहि सम्मत ईष्यते यत् संवृत्तिसत्त्वमखिलेष्वपि लोकदृष्ट्या ॥ Page #89 -------------------------------------------------------------------------- ________________ (54) न्यायसिन्धौ. एकान्तमेव न विचारविशुद्धरूप मन्त्ये प्रसिद्धयतु कथन्न जिनोक्तभावः ॥ 285 ॥ स्थूलो घटादिरणुरूपतयाऽपि जैन द्रव्यस्वरूपमवलम्ब्य निमित्तभेदात् ॥ इष्टस्तथा स बहुशक्तिसमन्वयेना नेकांशवृत्तिरपि तैश्च कथञ्चिदेकः ॥ 286 ॥ यत्कारणं भवति तद्विषयस्तदन्य वेत्थन्न चात्र नियमो जिनसम्प्रदाये ॥ यत्तत्तदावरणकमलयोपशान्त्यादेर्जायते नियतगोचर एव बोधः ॥ 287 / / यत्कारणं बहुविकल्प्य विचारमार्गाद् दूरीकृतन्तदपि वाक्छलमेव सर्वम् । यस्मादिकल्पनिकरो जनकापलापे किं कारणं तव मतं किमु वा न चैव ॥ 288 ॥ आये विकल्पनिकर स्वयमेव तत्राप्यालोच्य वाईनयमनं भवता विधेयम् । अन्त्ये कथन्न जनक स्थिरतामुपैतु बाधां विकल्पनिकरान्न च प्राप यत्तत् ॥ 289 ॥ मानन्न मानमतिरिक्तमपेक्षते त नवानवस्थितिरपीह विचारतस्ते ॥ किं वा विचार उपदर्शित एष तेऽपि सिद्धिं प्रयातु कथमत्र तथैव बौद्ध ॥ 290 ॥ Page #90 -------------------------------------------------------------------------- ________________ // शून्यवादिमतखण्डनम् ॥ स्वप्नेऽस्थिरं चलमसम्भवितात्मजन्मा द्यालोचनादि च परस्परबाधितश्च ॥ ज्ञानं प्रबोधसमये तु विविक्तमस्मा देवं स्थितौ हि न तयोर्व्यतिरिक्तता किम् 291 यत्काकतालमिव सत्यमताविव स्यात् स्वप्नेऽपि यद्यपि समानमतेर्विलासात् । / संवादितादिघटनान्धपरम्परेव किं स्यात्तथापि नहि बाधितगोचरत्वम् ॥ 29 ॥ सत्यत्वनिर्णयमतिस्तु भवेच्च जाग्रत् स्वस्थप्रबोधमतितोऽर्थविनिर्णयेन ॥ स्वप्नेऽप्यसत्प्रथनमिष्टमनल्पविशे जैनेन यद् भवतु तेन कथन्न भावः ॥ 293 ॥ नासन्मतो तव तु कारणमस्ति किञ्चि नो वासनापि नियता तु विना पदार्थम् ॥ किन्त्वन्यथा प्रथनमेव जिनागम - स्स्वप्ने निरूपितमतोऽन्यप्रथैव तस्मात् ॥ 294 ॥ नैयायिकैरपि न तत्र मतं व्यलोक भानन्न वा कपिलजैमिनितन्त्रविज्ञः ॥ किन्त्वन्यथाप्रथनमेभिरपि प्रशस्तं वेदे त्वनिर्वचनगोचरतेव तस्य ॥ 295 ॥ ख्यातिस्सतां भवति न त्वसतामभावात् स्वाकारसंवरणतोऽन्यपरिग्रहाच्च । Page #91 -------------------------------------------------------------------------- ________________ न्यायसिन्धौ. त्र प्रथास्निकरस्य यथैव शुक्तेश्वाक्चक्यदोषवशतो रजतस्वभावात् ॥ 296 ॥ (56) प्राभाकरेण भयतस्तव बोधमात्रे याथार्थ्य मेव प्रथितं भ्रमताविरोधि ॥ भेदाग्रहस्त्वभिमतः स्मरणाक्षबुद्धयोस्तत्ताप्रमोष उपपादित एतदर्थम् ॥ 297॥ वन्ध्यासुताच्च खसुमं पृथगेव लोके - सत्त्वाविशेषकलनेपि मतं भवेत्तत् ॥ किञ्चान्यथाप्रथन एव तथा विवक्षावैचित्र्यमप्यसति तन्न भवेत्कथञ्चित् ॥ 198 ॥ प्रत्येकशब्दसमयाच्छशशृङ्गवाक्याद् बोधोऽन्यथाप्रथन एव भवेद्गृहीतात् ! सङ्केतहेतुघटनाऽपि न च व्यलीके शाब्दप्रवृत्तिरपि नो नियता विना ताम् ॥ 299 ॥ पूर्व मया रजतरूपतयैव दोषा च्छुक्तिस्त्वियं विशदतोऽवगता पुर: स्थाइत्यादिबुद्धिबलतो भ्रमताप्रसिद्धि न रोदनात्तव भवेदपहातुमर्हा ॥ 3000 ॥ प्रभाकारस्य मतमप्यनयैव युक्त्या किं खण्डितं भवति नो यदि नो मतं सः ॥ भित्य तिष्ठतु तदा न भयस्य लेशस्तत्तादिमोषमननश्रमतोऽपि मुक्तिः ॥ 309 ॥ Page #92 -------------------------------------------------------------------------- ________________ // शून्यवादिमतप्रदर्शनम् ॥ (57) एतेन सिद्धमसदेव तवोक्तिजालं यबाधितार्थविषयत्वनिराक्रियार्थम् ॥ येन भ्रमत्वमननं सुदृढं भ्रमे स्यात् तत्सर्वमेव ननु बाधकमिष्टमिष्टैः ॥ 302 ॥ तग्राहकोऽन्यविषयोऽथ च तुल्यकालः किम्वान्यकाल इति नात्र विशेष इस्स्त्त्ः॥ स्याहादिना भ्रममतित्वविनिर्णयो ये स्ते बाधका बुधविकल्पभरेण तेऽलम् ॥ 303 ॥ अन्योन्यगोचरविरुद्धमतित्वसाम्येऽप्येकं भ्रमत्वमपरत्र प्रकाशयेद्यत् ॥ तबाधकं भवति तस्य प्रमास्वरूपं पूर्वं भवेद् भवतु वोत्तरमन्यदेतत् ॥ 304 ॥ शुक्तौ यथोत्तरमतेः प्रथमस्य बोधो दृष्टस्तथा प्रथमतो न किमुत्तरस्य । किं वर्तमानमपि शौक्ल्यमतिन्न शङ्के पीतत्वबोधमुपहन्ति जनस्य पूर्वा ॥ 305 ॥ द्वित्वञ्च चन्द्रमसि यद्यपि दोषसाम्यात् पश्यन्ति येऽपि मिथ एव तदालपन्ति ॥ तेषान्तथापि किमु नैक्यमतेः स्मृताया भ्रान्तित्वनिर्णय उदेति तथाप्तवाक्यात् ॥ 306 ॥ नैकान्ततो भवति च भ्रमतैव तस्य चन्द्रे च सत्यमतिताऽपि मतार्हतानाम् ॥ Page #93 -------------------------------------------------------------------------- ________________ (58) न्यायसिन्धौ. तस्मात्कथं कथय शन्यतयैव विश्वं स्वीकार्यमन्धजनताप्रणिगद्यमानम् ॥ 307 ॥ संवेदनात् स्वत उभे च दशे प्रबोध स्वप्नात्मके प्रतिजनं पृथगेव भातः ॥ प्रामाण्यतद्विरहरूपतया तथाऽत्र स्वप्ने व्यलोकप्रथनन्नहि सर्वथाऽस्ति ॥ 308 ॥ अर्थक्रियावगतिरन्यप्रमां विनैव मानं स्वतो भवति मानतया गृहीता ॥ तस्यास्तु साधनमतेः प्रमितत्वबुद्धि नैकान्ततः परत एव प्रमात्वबुद्धिः ॥ 309 ॥ एतेन गौतममतन्तव युक्तिजालान् मीमांसकस्य च मतन्निरुपद्रवन्नो ॥ एकान्ततः परत एव प्रमात्वसिद्धिरेकान्ततोऽपरत एव मता हि ताभ्याम् ॥ 310 ॥ यैस्तु प्रमात्वमतिरन्यमतौ प्रसिद्धयेत्, संवादका ननु भवन्ति त एव बोधाः ॥ तुल्यावगाह्यसमगोचरतादि जैनै नैकान्ततो नियमतश्च मतन्तथात्वे ॥ 311 ॥ किञ्चित्करादिकविकल्पभरेण ते चेत् संवादखण्डनमगामविज्ञ तर्हि ॥ सिद्धयेठिकल्पनिकरोऽपि कथं स्वहेतोस्तत्राप्यरण्यरुदितनिखिलन्वदुक्तम् ॥ 312 ॥ Page #94 -------------------------------------------------------------------------- ________________ // शून्यवादिमतखण्डनम् ॥ संवादखण्डनमनेन यदि व्यलीकं, संवादसिद्धिरिह तर्हि भवेदबाध्या ॥ सत्यं मतं यदि तदा नहि सर्वमेव, शून्यं तवोपगमतोऽपि प्रसिद्धिमेतु, ॥ 313 ॥ ग्राह्यो जडोऽत्र किमु नो न तथास्वभावात्, किं ग्राहकोऽपि तत एव भवेन्न बोधः ॥ वह्नियथा दहति काष्ठमसौ तथा किं, नाग्नि स्वभावबलमेव भवेदिहापि ॥ 31 ॥ शून्यत्वसिद्धिरिह ते ननु यैर्विचारैस्सत्यत्वसिद्धिरपि तैन कथं जगत्सु ॥ इत्यत्र किं बुध तवापि तमन्तरास्ति, वादे विपक्षदलने हि गतिहितीया ॥ 315॥ ग्राह्योऽपि बोध इह संविदितो निजेन, नो नो विरोधघटना प्रमिते स्वभावे ॥ स्वेष्टप्रसाधकतया तव सम्मतः किं, नान्येष्टबाधकतयाऽभिमतो विचारः ॥ 316 ॥ ग्राह्यस्वभावपरिणामतया तु बाह्यो, ज्ञानेन बोध इह बोधकतास्वभावः ॥ अर्थेन किन्नहि कथञ्चिदनन्तधर्मा, सजायते भवतु येन विकल्पदुष्टः ॥ 317 ॥ एकान्तवादमवलम्ब्य प्रदर्शितो न, . दोषोऽत्र जैनसरणौ लभते प्रतिष्ठाम् ॥ Page #95 -------------------------------------------------------------------------- ________________ (60) www न्यायसिन्धौ मोच् आपादनं भवति सर्वमनिष्टरूपं, स्याहादवादिनि न तस्य यतोऽवकाशः ॥ 318 ॥ अर्थप्रसिद्धिरपि न प्रमितेविभिन्ना, प्रामाण्यबुद्धिरपि तत्र च पूर्वनीत्या ॥ अन्योन्यसंश्रयघटा नहि विद्यतेऽत्र, भ्रान्तित्वसिद्धिरपि तदिह प्रसिद्धा । / 319 ॥ अर्थाननर्थजनकाननुचिन्त्य बौद्ध, नैरात्म्यदर्शनमतं प्र्क्त्तीक्रोस्सि॥ तत्रापि तेऽस्ति नहि वासनया विनैव, लोकव्यवस्थितिरतस्तु महाननर्थः ॥ 320 ॥ मा वासनाजलभृतान्धुपरम्परायां, लोकाः पतन्विति पदार्थततौ विचिन्त्य । / लोकोपकाररसिकोऽपि किमर्थमज्ञ, स्याहादतन्त्रममलं न करोषि चित्ते ॥ 321 ॥ नैयायिकोपगतमिन्द्रियमप्रमाणं, साक्षात्प्रमाजनकताविरहात्तथा चेत् ॥ अन्नादि तर्हि न परम्परयाऽपि किन्तै निम्मतं जनकताघटनाच्च तहत् ॥ 322 ॥ जैनर्दिधेन्द्रियनिरूपणमुक्तमत्र, द्रव्येन्द्रियं प्रथमतो द्विविधश्च तत्र ॥ शक्तिमतोपकरणेन्द्रियमिन्द्रियाणानिर्वृत्तिरूपमपरं खलु गोलकादि ॥ 323 ॥ Page #96 -------------------------------------------------------------------------- ________________ // इन्द्रियविचारः प्रमात्वेस्वस्त्वपरतस्त्वविचारश्च ॥ (61) भावेन्द्रियन्तदिव लब्ध्युपयोगभेदा दन्त्यं द्विधा प्रथममावरणक्षयादि । ज्ञानं द्वितीयमुपयोगतया प्रसिद्ध, साक्षात्तदेव जनकं प्रमितेर्ह मानम् ॥ 324 ॥ किञ्चेन्द्रियं भवति नार्थमतौ समर्थ कुम्भादिवजडतयाऽस्वप्रकाशकत्वात् ॥ तद्भौतिकन्तित्र मतञ्च सुषुप्तिकाले किन्तूलिकादिषु मतिन करोति स्त्त्वात्॥325॥ नो मानसं भवति चाणु यतस्तदास्य बाह्येन्द्रियेण घटनाविलयान्न बोधः ॥ स्यादिन्द्रियत्वत इदं च महत्त्वयोगि नेत्रादिवत्तव मतेन कथन्न विद्वन् ॥ 326 ॥ लब्धीन्द्रियक्रमविशेषवशात् कमोऽपि नेत्रादिजन्यमतिषूपगतोऽत्र जैनैः । नास्मिन्मते मनस इन्द्रियताऽप्यभीष्टा प्रोक्तं ह्यनिन्द्रियमिदं जिनतन्त्रविज्ञैः ॥ 327 ॥ स्वांशे प्रमा निखिल एव मतोऽत्र बोधो ऽर्थे त्वप्रमापि विपरीतप्रकाशकत्वात् । / याथार्थ्यगोचरमतित्वमिह प्रमात्वं स्यादप्रमात्वमितरत्तत आर्हतानाम् ॥ 328 ॥ एतदद्वयं स्वजनने परतस्स्वतो न ज्ञप्तौ स्वतश्च परतश्च मतं जिनानाम् ॥ Page #97 -------------------------------------------------------------------------- ________________ (62) न्यायसिन्धौ. उत्पत्तिबोधनफलत्रितये प्रमात्वं मीमांसकस्य कपिलस्य मतं स्वतस्तु ॥ 629 ॥ वेदान्तिनोऽपरत एव प्रमात्वमिष्ट मान्वीक्षिकीमतविदः परतो द्वयन्तु बौद्धस्तथैव परतः कथितं वयं तत् त्वर्थाशमात्रमवलम्ब्य न च स्वरूपम् ॥ 330 ॥ एकान्तवादमवलम्ब्य प्रवृत्तिभाज एते न युक्तिपदवीं जिनदेवतानाम् ॥ आश्रित्य याति किमु सिद्धिपदं विदोषा एकान्ततैव परमेष्वपि युक्तिबाध्या ॥ 331 ॥ सामान्यवोधजनकव्यतिरिक्तहेतु जन्या प्रमा भवति बोधविशेषतातः । / भ्रान्तियथा तव मता व्यतिरिक्तदोष जन्या तथा गुणभवा प्रमितिन किन्नः ॥ 332 ॥ प्रत्यक्षतो यदि गुणो नयनादिगोऽत्र वाभ्यस्ततोऽनुमितितोऽपि न चास्य सिद्धिः॥ दोषोऽपि तर्हि तत एव न च प्रसिद्धये भ्रान्तिः प्रमेव जनने स्वत एव किन्नो॥333॥ झाने प्रमात्वमथ शक्तिरदृष्टवस्तुप्रोबोधिका भवति सा स्वत एव बोधे ॥ शानेऽप्रमास्वमपि शक्तिरसत्प्रथाऽर्था किन्न स्वतस्तव तथैव मताऽत्र विद्वन् ॥ 334 ॥ Page #98 -------------------------------------------------------------------------- ________________ // प्रमात्वस्य स्वतस्त्वपरतस्त्वविचारः ॥ (63) हेतौ प्रमात्वमथ नास्ति यतो न तस्मा खेतोः प्रमात्वभवनश्च मतो मतन्ते ॥ ज्ञानत्वमप्यनुमतन्न च तर्हि ते स्यात् किं वा भ्रमत्वमपि ते स्वत एव त्द्व्त्॥335॥ यत्कारणाद् घटपटादिपदार्थजन्म, शक्तिश्च तेषु तत एव न जायते किम् ॥ नैर्मल्यतो नयनगात्प्रमितिः प्रतीता प्रामाण्यशक्तिरपि तस्य गुणात्ततोऽस्तु ॥ 336 ॥ मीमांसकैन पृथगेव मतोऽप्यभावो भावाच्च दोषविरहोऽत्र गुणः प्रमायाम् ॥ येनास्तु हेतुरपि न व्यतिरिक्तभाव जन्यत्वमस्य तत एव भवेत्स्वतस्त्वम् ॥ 337 ॥ दोषोऽथवा भवतु किन्न गुणस्वभावा भावोऽप्रमाजनक इत्यपि भावयान्तः । / प्रामाण्यमेव परतोऽस्तु गुणस्वभावात्, स्याद्धान्तिताऽपरत एव विपर्ययेण ॥ 338 ॥ पित्तादिको नयनगोऽथ यथैव दोषो, लोकप्रसिद्धपदवीमवगाहते ते ॥ किन्नो तथैव जनताप्रमितो गुणो नस्सिद्धिं प्रयातु न विशेष इहास्ति कश्चित् 339 औत्सर्गिकं भवति बोधगतं प्रमात्वं, तस्मात् स्वतो यदि मतन्न च तच्च युक्तम् ॥ Page #99 -------------------------------------------------------------------------- ________________ न्यायसिन्धौ. ( 64 ) हेतुं विना न नियमोऽस्य भवेत्तथा च, किं भ्रान्तिवृत्तिरपि नानियतस्य वास्य ॥ 340 ॥ ज्ञानत्ववन्निखिल बोधगतं प्रमात्वं, स्वाभाविकं भवितुमर्हति न क्वचित् ॥ दोषान्न तस्य यदि जन्म तदा कथं न, पूर्वोक्तनीतिबलतः परतोऽस्य जन्म ॥ 349 ॥ किं वाप्रमात्वमपि तत्समकक्षमेव, स्वाभाविकन्न तव सम्मतमत्र विद्वन् ॥ किं प्रक्रिया भवतु युक्तिमृते त्वदुक्ता, हास्यास्पदं न शतधाऽपि प्रलप्यमाना ॥ 342 ॥ संवादितादिपरहेतुत एव तस्य, ज्ञप्तिस्तथा जनकबोधगतस्य युक्ता ॥ भ्रान्तित्वबुद्धिरिव नात्र विशेषलेशो, लोकानुसारिसरणावुपलक्ष्यते यत् ॥ 343 ॥ अर्थक्रियामतिगतं प्रमितित्वमिष्टं, ज्ञप्तौ स्वतो जिनमतानुगतैस्ततो नो ॥ मानानवस्थितिरपीह भवेच्च येन, प्रामाण्यबुद्धिरखिलेषु परानपेक्षा ॥ 3 44 ॥ प्रामाण्यसंशयमतिन्न भवेत् स्वतस्त्वे, ज्ञानग्रहे तदपि निश्चितमेव यस्मात् ॥ ज्ञानाग्रहे तु न भवेत्सुतरां यतोऽस्यां, धर्मिग्रहो बुधमतो जनको बुधाय ॥ 345 ॥ Page #100 -------------------------------------------------------------------------- ________________ // प्रामाण्यस्य स्वतस्त्वपरतस्त्वविचारः ॥ (65 प्रामाण्यमंशमिह बोधगतं विशेष कर्मक्षयोपशमतो जिनसम्प्रदाये ॥ बोधोऽवगाहत इतीष्यत एवमेव ज्ञानस्वरूपमपि तत्प्रथते न पूर्वम् ॥ 446 / / एतेन केवलमतौ प्रमितित्वबुद्धिः स्वस्माद्भवेनिखिलकमलयान्न भिन्नात् ॥ इत्युक्तमेव तत एव तदुत्थबोधे प्रामाण्यसंशयकथाऽपि न सावकाशा ॥ 347 ॥ किञ्च प्रमाणमपरं यदि नैव किञ्चित् संवादितादिकमपेक्षत आत्मसिद्धौ ॥ मीमांसकाहत इवास्तु तथागतोक्तः । प्रामाण्यभागिह तदागम आप्तमान्यः ॥ 348 ॥ बुद्धोक्तवाक्यजनिते यदि न प्रमात्वं, बाधात्तदा भवतु तढिरहेण बोधे । / प्रामाण्यसिद्धिरिति किं परतो न सिद्धि भंड्यन्तरात्तव मता प्रमितौ हिजाग्रय ॥ 349 ॥ यस्मात्पृथक्तव मते विरहो न तुच्छो बाधस्य किन्तु स भवेच्च तदन्यभावः ॥ संवादिता भवतु वा गुणजन्यता वा किं वाऽन्य एव परतः प्रमितिस्तु सिद्धा॥350 कण्ठादितोऽक्षरजनिर्जनताप्रसिद्धा तेषान्ततिः कथमजन्यतयाऽभ्युपेया ॥ Page #101 -------------------------------------------------------------------------- ________________ (66) न्यायसिन्धौ. नित्यवतो भवतु तेन प्रमाणभावः कस्मात्त्वदागमगतः पुरुषापलापात् ॥ 351 ॥ दोषाकलडितमतिः पुरुषो न कोऽपि तस्मात्त्वया श्रुतिरजन्यतयाऽभ्युपेता । / प्रामाण्यरक्षणकृते न च सोऽपि कामः सम्पत्स्यतेप्रमितिबुद्धिजनिप्रसङ्गात् ॥ 352 ॥ नो सत्त्वमात्रत इह प्रभवन्ति शब्दा. शाब्यां परन्तु समयग्रहसव्यपेक्षाः ॥ सङ्केतकर्तृपुरुषा न च दोषमुक्तास्तस्मात् कथं कथय मानमतिः श्रुतेस्स्यात्353 नैकान्ततो भवति कोऽपि विनाशधा नित्योऽथवा प्रमितिगोचरसञ्चरिष्णुः ॥ अर्थक्रियाजनिरनित्यत एव नैवं नो नित्यतो भवति किन्तु तदन्यतो यत् ॥ 354 कण्ठोस्थिता मरुत एव विचित्रशक्ति सामर्थ्यतस्तव मते ध्वनिशब्दवाच्याः ॥ ये व्यजका अभिमता जनकत्वभाजः काधक्षरस्य च भवन्ति त एव किन्नो ॥ 355 ॥ नित्यो विभुश्च तव सम्मत एष कादि wGgayaH कथं भवतु तैरविकारिरूपः ॥ अव्यङ्गयरूपविगमे च कथन्न जन्यः पूर्वस्वभावविगमादपरस्य लाभात् ॥ 356 ॥ Page #102 -------------------------------------------------------------------------- ________________ || वेदापौरुषेयत्वा पाकरणम् ॥ व्यङ्गोऽप्ययं यदि तु देशत एव तर्हि सर्वात्मना भवति देशगतोऽथ देशात् ॥ आधे विभुवलियो नियतैकदेशस्थित्याऽन्तिमे किम्न्व्स्थितिदोस्स्मुक्तिः॥357॥ (67) सर्वात्मना यदि तथाऽत्र मतोऽथ कादिदेशान्तरस्थ पुरुषैरपि किन्न ताह ॥ तस्य श्रुतिर्भवतु वा निकटस्थितस्याप्यश्रावणन्तदिव किन्न तदेकभावे ॥ 358 ॥ एकेन्द्रियग्रहणयोग्यतयाऽपि वर्णा व्यङ्गथा पृथङ्नियतवायुबलात्कथं स्युः ॥ तत्त्वे समाधिकरणेषु विभिन्नतो न व्यङ्ग्यत्वमत्र विबुधैरवलोकितं यत् ॥ 359 ॥ तस्मात्कथं वद भवेन्न यदैकवर्णोऽध्यक्षप्रथामुपगतो निखिलोऽपि कादिः ॥ तत्काल एव प्रमितेः पदवीं प्रपन्नो, युक्तन्न चावरणकल्पनमेषु युक्त्या ॥ 360 ॥ नो वायवो वरणकारिण आप्तमान्या स्ते व्यञ्जकास्तव यतोऽभिमता बुधायच ॥ यद्व्यञ्जकं भवति तत्समजातिकन्नो दृष्टः क्वचिद्ररणकारितया च तस्य ॥ 361 ॥ शब्दे त्वयास्स्वरणकारिण आहताः किं श्रोत्रेऽथवा यदि पुरस्सरकल्प इष्टः ॥ Page #103 -------------------------------------------------------------------------- ________________ (68) न्यायसिन्धी तत्रापि किं वचनवद्विभवो मतास्ते किं वाऽपकृष्टपरिमाणपवित्रिताश्च ॥ 362 ॥ आये लयो नहि भवेद्विभुतान्वितेषु नित्यत्वमेव भवताऽदृतमत्र यस्मात् ॥ शब्दोपलब्धिकथयापि गतं तथा च बाधिर्यमेव जगति प्रथितन्न किं स्यात् ॥ 363 ॥ अन्त्ये न चैकपवनेन विभोस्तु कादेः स्यादावृत्तिर्बहव एव ततः प्रकल्प्याः । / प्रत्येकमेव न तु तेषु प्रमाणमस्ति तैरन्तराऽपि च गतिः खलु जन्यपक्षे ॥ 364 ॥ स्याव्यञ्जकेन पवनेन विरोधिवायो स्तद्देशगस्य विलये किमु सर्वदा नो । तत्रस्थतठचनबुद्धिरतोऽप्यनेके कल्प्या गुरुत्वमधिकं किमतः परं स्यात् ॥ 365 ॥ दोषस्त्वयं श्रुतिगताबरणेऽपि तस्मात् कल्पोऽन्तिमोऽपि कथमत्र तवोपपन्नः ॥ किश्च क्रमोऽपि नहि युज्यत एव नित्ये वर्णे द्विधा स हि य्तोऽभिम्तोबुधानाम्॥366॥ देशात् क्रमोऽविरलदेशसमाश्रितेषु, मूर्तषु पुष्पनिकरेषु यतोऽत्र दृष्टः ॥ जन्येषु तन्तुवसनेषु च कालजन्यो, दृष्टः क्रमस्तदुभयं प्रकृते न चास्ति ॥ 367 ॥ Page #104 -------------------------------------------------------------------------- ________________ // वेदापौरुषेयत्वापाकरणम् ॥ (69) वायोर्यथैव गमनेऽपि न मध्यदेशे, स्वारभ्भकावयवयोगविनाशजन्यः ॥ नाशस्तथैव वचनस्य भवेन्न नाशो, विश्लेषतोऽवयवकस्य विशेषबन्धात् ॥ 368 ॥ एतेन पौद्गलिकतोपगमे परेण, प्राप्तिश्रुतेन्नहि भवेद्वचनस्य नाशात् ॥ द्रव्यान्तरप्रबलयोगत इत्यपास्तं, वायोन किन्तव मतेऽपि तथैव नाशः ॥ 369 ॥ शक्तिग्रहोऽस्ति ननु यस्य न सोऽस्ति शब्दस्तजन्यताऽभ्युपगमे व्यवहारकाले ॥ यो वर्ततेऽथ स भवेन्न गहीतशक्तिस्तस्मान्न शाब्दमतिराहतसम्प्रदाये ॥ 370 ॥ इत्यादिदोषघटनापि परप्रयुक्ता, स्यात्तस्य येन न मता वचनेषु जातिः ॥ कत्वादिका निखिलकादिगता तु भिन्नाभिन्ना समानपरिणामतया मता यैः । / 371 ॥ तेषां न दोषकणतोऽपि जिनानुगानां, स्पर्शो मते भवति पौद्गलिकेऽपि शब्दे ॥ जातिं विना नहि तवापि घटादिकेऽर्थे, शक्तिर्मताऽनुगतजात्यभिधाप्रलापिन् ॥ 372 / / शक्या न जातिरिह वाहनदोहनादि- (युग्मम्) कार्यान्वयापगमतो hi vishessbhinnaa| Page #105 -------------------------------------------------------------------------- ________________ (70) न्यायसिन्धौ. आक्षेपतो भवति नैव मतिस्तु शाब्दी नो लक्षणाऽप्यनुपपत्तिमतिं विनाऽर्थे ॥ 373 ॥ सामान्यतो विरहितो न विशेष एव शक्यस्तथाऽननुगमेन भ्वेत्प्र्न्तु। एतद्वयं भवति भिन्नमभेदयोगि संसृष्टमेव वचसामिह शक्यमिष्टम् ॥ 374 ॥ शक्तस्तथा भवति नानुगतस्वरूपो नो व्यक्तिरूप इह कादिर्स्त्त्व्योगात्॥ सामान्यसंवलित एष विभिन्नरूपो जन्योऽपि किन्नहि bhvedgmko'rthraasheH||375|| नित्यत्वतोऽस्ति वचसां यदि दोषमुक्तेन्! भ्रान्तिबुद्धिजनने पटुता तदा किम्॥ तेनैव तेषु न भवेड्गुणयोगलभ्यं प्रामाण्यमप्यनुमतं बुध ते मते तु ॥ 376 ॥ बौद्धागमादिषु यथा पुरुषस्य कर्तुः स्मृत्या मता पुरुषकर्तृकता तथैव । / वेदे स्मृतिनहि किमस्ति यतो न तस्य कर्ता प्रसिद्धयति पुमान् तव नीतिभीत्ः॥377॥ सिद्धार्थकं च वचनन्न मतं प्रमाणं मीमांसकस्य तत एव न क्र्त्सिद्धिः॥ विध्यंगतां स्तुतिपरत्वबलेन किन्तु तस्याभ्युपेत्य फलवत्त्वमपि प्रशस्तम् ॥ 378 ॥ Page #106 -------------------------------------------------------------------------- ________________ // स्र्व्ज्ञ्य्विचार्.॥ (71) एतद्वचो नहि विचारपथं बुधानां मीमांसकस्य क्थ्म्प्य्व्गाह्तेऽत्र्। स्वार्थे न चेदयदि प्रमाणमसौ तदास्य विध्यङ्गताऽपि नियतस्य न भेदतः स्यात्॥379॥ सर्वस्य सर्वविधिबोधितकर्मयोगः स्यादर्थवादवचनस्य निर्र्थ्क्त्वे॥ बाध्यार्थकस्य यदि चान्यपरत्वमस्य नैतावता सकलमेव निजार्थशून्यम् ॥ 380 ॥ सिद्धार्थकाच्च वचसः स्मृतिरेव कर्तु न्नों चेत्तदा सुगतकर्तृकतादिसिद्धिः ॥ बौद्धागमादिषु कथं भविता तथा च वेषोऽपि तेषु भवतामनिमित्तिकः स्यात् ॥ 381 ॥ सर्वज्ञ एव यदि कोऽपि भवेन्न वक्ता युक्तस्तदा पुरुषदोषकृतस्तु दोषः ॥ शब्दे परं विदितसर्वपदार्थतत्त्वस्तीर्थङ्करो न भवतां श्रुतिगोचरः किम् ॥ 381 सर्वज्ञता वचनकर्तृतया विरुद्धा सिद्धा भवेद्यदि तदा न भवेत् स व्क्ता। न त्वेतदस्ति वद काऽत्र तवास्ति युक्तिः सिद्धयेद्यया नहि पुमान्निखिलार्थविज्ञः ॥ 383 ॥ स्वार्थावगाहिमतिजन्यमिह प्रसिद्धं वाक्यं प्रमाणमिति tena vilkssnnen|| Page #107 -------------------------------------------------------------------------- ________________ ( 72 ) न्यायसिन्धौ. वक्ता प्रसिद्धयति विलक्षण एव लोके व्याप्तिस्तथैव नियता न विपर्ययेण ॥ 384 ॥ दृष्टार्थकञ्च वचनन्न जिनप्रणीतं बाधां प्रमाणनिकरेण यतो निजार्थे ॥ स्याद्वादलाञ्छिततनौ भजते तदैक्यवाक्यात् तदन्यदपि मानतयैव मान्यम् ॥ 385 ॥ एतादृशेन वचनेन निजप्रणेतृ सिद्ध कथन्न सकलार्थविदः प्रसिद्धिः ॥ बाधप्रमाणविगमादपि किञ्च युक्ता सर्वज्ञसिद्धिरनुमात्मतया प्रमाणम् ॥ 386॥ यवृद्धितोऽपचयवानिह यः प्रसिद्धो ऽस्यन्तप्रकर्षगमने ननु तस्य तस्य ॥ आत्यन्तिकक्षय इतस्सकलार्थविज्ञाद्रागादिदोषघटनाऽप्यतिदूरमात् ॥ 387 ॥ एतेन युक्तिनिकरोऽपि विभोः परस्य सर्वज्ञतापनयनेऽभिमतो न युक्तः ॥ तत्सम्मतं कथकपद्धतिमत्र युक्त्या - स्स्नीयोपहन्ति जिनदर्शनविज्ञ इत्थम् ॥388 ॥ नन्वप्रमाणकमिहाभ्युपगन्तुमर्हम् प्रामाणिकैः किमपि नो तत एव वाच्यम् ॥ सत्वे प्रमाणमिह सर्वविदः किमस्ति प्रत्यक्षमत्र लभते न निजस्वरूपम् ॥ 389 ॥ Page #108 -------------------------------------------------------------------------- ________________ // स्र्व्ज्ञ्य्विचार्ः॥ यस्मात् परात्ममतिगोचरबुद्धिशाली नास्मद्विधोऽक्षजमतेः कथमप्यशक्तेः । / अस्मद्विशिष्टजनुषां मतिरस्य चेत्त च्छद्धास्पदं जडमतिं विरहय्य कस्य ॥ 390 ॥ प्रत्यक्षपूवकतयैव न चानुमानं नो वास्य साधकतया प्रथितोऽस्ति हेतुः । / नैतादृशे तु विषयेऽस्त्युपमाप्रचार शब्दोऽपि नात्र कुरुते म्तिमुज्ज्व्लाभाम्॥391 यस्मादचो भवति सर्वविदः प्रमाण मेतादृशे तु विषये न तु चम्मदृष्टेः । / सिद्धे तु सर्वविदि तद्वचनत्वसिद्धि रन्योन्यसंश्रयघटा प्रकृते ततस्स्यात् ॥ 392 ॥ एकस्य सिद्धिरिह चेद् यदि भिन्नसर्व ज्ञोक्तागमादपरतो ननु तस्य कस्मात् ॥ तस्यापि भिन्ननिखिलार्थविदुक्तवाक्यात सिद्धिर्भवेद् यदि तदा सुदृढाऽनवस्था ॥ 393 ॥ अन्योन्यवाक्यजमतेः प्रभवा न सिद्धिरन्योन्यसंश्रयलतापरिवेष्टनात् स्यात् ॥ स्याच्चक्रकस्तदतिरिक्तसमाश्रये तु नैतावता नियतसर्वविदः प्रसिद्धिः ॥ 394 ॥ ज्ञानं तथा निजगतं वचनेन सोऽपि नोध्यक्षमन्यजनवृत्तितयाऽत्र कर्तुम् । / Page #109 -------------------------------------------------------------------------- ________________ (74) न्यायसिन्धौ. सामर्थ्यवानिति न तत्समकालिकैश्च ज्ञातो भवेन्ननु जनैरपि तत्वदृष्टया ॥ 395 ॥ नो भिन्नकालपुरुषैर्व्यवधानभाग्भिः सर्वज्ञता परगता विदिता ह्ययोग्या ॥ तामन्तरा त्वनुपपन्नमिहास्ति किञ्चिन्नवार्थतोऽपि तव सिद्धयतु येन विज्ञः ॥ 396 ॥ भावो ह्ययं भवति न प्रतिषेधदक्षा भावप्रमाणविषयोऽस्य ततो न सिद्धिः॥ नैवोक्तभिन्नमिह तेऽपि मतं प्रमाणं प्रामाणिकस्य स च केन प्रसिद्धिमेतु ॥ 397 ॥ नोत्पत्तमहति तथा सकलार्थबोधो हेतुं विना नियतदेशकतादिहानेः ॥ हेतुस्तु तस्य नयनादि यदीन्द्रियं स्यात् प्रत्यक्षता ननु तदोपगता तव स्यात् ॥ 398 ॥ तत्त्वे न तस्य सकलार्थप्रकाशकत्वं नेत्रादिना नियमनाद्विषये स्वकीये ॥ यस्मान्न चाक्षुषमतिः प्रतिबन्धकानामुच्छेदतोऽप्यविषयेऽत्र जनस्य दृष्टा ॥ 399 ॥ यद्यन्यगोचरचरोऽपि भवेत् कदाचि दक्षान्तरस्य विषयो न तदेन्द्रियाणि ॥ कल्प्यानि नेत्रप्रभृतीनि बहूनि यस्मास्पर्शेन्द्रियेण सकलेन्द्रियकार्यभावः ॥ 400 ॥ Page #110 -------------------------------------------------------------------------- ________________ // सर्वज्ञविचार. ॥ (75) तस्माद्यदा नयनतोऽस्य मतिस्तदा नो गन्धादिवस्तुविषया न च सर्ववित्त्वम् ॥ अक्षान्तरादपि जनियदि तस्य तत्राप्यक्षान्तरस्य विषयो विषयो न युक्तः ॥ 401 ॥ नो मानसश्च बहिरिन्द्रियमन्तरेण बाह्ये प्रवृत्तिमदतो न ततोऽपि तस्य । युक्ता जनिन्न च तथा विषयं विनैव प्रत्यक्षबोध उपपद्यत एष विहन् ॥ 402 ॥ नालौकिको भवति गौतमसम्मतोऽपि, सम्बन्ध इन्द्रियगणस्य समस्तभावैः ॥ प्रत्यक्षबोधजनकोऽभिमतो बुधानां तत्त्वेऽथवा सकल एव न सर्वविकिम ॥ 403 ॥ वाच्यत्वतस्सकलमेव समानभावात् सम्बद्धमत्र मनसो भवताम्मतेन ॥ तस्मात् समस्तविषयप्रतिभासनं कि नालौकिकाद् भवितुमर्हति स्न्निक्र्स्सात्॥404॥ लिङ्गादयं यदि भवेदनुमानरूपो व्याप्तिग्रहः प्रथमतस्सकलेषु वाच्यः । / नाध्यक्षरूप इह सोऽपि भवेद्धि तस्य लिङ्गान्तरप्रभवतैव मता त्वया स्यात् ॥ 405 ॥ तत्रानवस्थितिलतापरिवेष्टनान्न मुक्तिः कथञ्चिदपि ते भविताऽनुमायाम् ॥ Page #111 -------------------------------------------------------------------------- ________________ (76) न्यायसिन्धौ. अन्ननोरनोओन् र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र् किश्चानुमामतिमतो यदि सर्ववित्त्व मस्मादृशामपि कथन्नहि सर्ववित्वम् ॥ 406 ॥ वाच्यत्वतस्सकलमेव भवेत् प्रमेयमित्यादिकानुमितिरस्ति न किन्तथापि ॥ नास्मादृशां यदि भवेदिह सर्ववित्त्वं किं श्रद्धयोऽपि तव केवलया भवेत्तत् ॥ 407 ॥ सहिश्यबुद्धिजनितोपमितेबलान्नो सर्वज्ञता भवितुमर्हति पुंसि यस्मात् ॥ सादृश्यगोचरतयैव मता बुधानामेषा न चान्यविषया प्रमिताऽस्ति लोके॥408॥ प्रत्येकशस्तकलवस्तुमतौ समर्थ शब्दोऽथ कोऽपि नहि विद्यत एव लोके ॥ अस्त्यागमः परमसौ बहुविस्तृतत्वान्नाशेषतोऽध्ययनगोचरसच्चरिष्णुः ॥ 409 ॥ सर्व विना किमपि नानुपपन्नमर्था पत्त्यापि सर्वविषयावगतिन्न युक्ता ॥ नाभावमानविषयः खलु वस्तुराशि स्तस्यासदर्थकतयैव यतः प्रसिद्धिः ॥ 410 ॥ नाभ्यासतोऽपि सकलावगमोद्भवः स्या च्छक्तिं विहाय नहि सोऽपि प्रभुः क्रियायाम् ॥ किन्ताप्यमानमपि नीरमनेकशो वै वह्नित्वमेति निजतत्त्वपरिक्षयेण ॥411 ॥ Page #112 -------------------------------------------------------------------------- ________________ // स्र्व्ज्ञ्य्विचार्ः॥ (77) - नोल्लङ्घनश्च शतशः क्रियमाणमेव मात्यन्तिकं क्वचिदपि प्रविलोक्यतेऽत्र ॥ व्यापारराशिसहकारिसमन्वयेऽपि नेत्रेण सौरभमतेजननं न दृष्टम् ॥ 412 ॥ भ्रान्तिन्तथा परगतामवबोद्धुमीशो भ्रान्तो भवेदपरथा नहि सर्ववित्स्यात् ॥ ज्ञानं यतः स्वविषयेण विना कृतं न बोधेऽवभासत इति प्रथितोऽत्र पन्थाः ॥ 413 ॥ प्रत्यक्षबाधिततयाऽप्यनुमा प्रतिष्ठां प्राप्नोति सर्वविदि नैव पराभ्युपेता ॥ किश्चानुमापि परकल्पितपुंसि सर्व ज्ञत्वापवादकतयाऽप्रतिघास्ति किन्नो ॥ 414 ॥ पुंस्त्वादसावहमिवाल्पषिदभ्युपेयो नो सर्वविन्न च तथागमसम्प्रणेता ॥ . वक्तृत्वतोऽहमिव सोऽपि च सर्वविन्नो रागादिमानहमिवायमपि प्रमाता ॥ 415 ॥ पूर्वापरौ न समयौ निखिलज्ञयुक्तौ कालत्वतोऽभिनवकाल इव प्रसिद्धः ॥ देशान्तरे प्रकृतदेश इवास्ति नैव सर्वज्ञ इत्यनुमितीरवधारयान्तः ॥ 416 ॥ वक्तृस्वतो भवति तेन समानधर्मा किन्नास्मदादिरित एव भवेच्च सोऽपि ॥ Page #113 -------------------------------------------------------------------------- ________________ (78) न्यायसिन्धौ. अस्मादृशैश्च सदृशोऽल्पपदार्थवित्त्वात् तस्मात् कथं भवति नोपमितेस्तु बाधा॥417॥ शब्दस्स्वलौकिक इहास्ति विधिप्रधानो नो सिद्धिगोचरचरो न ततोऽस्य बाध्ः॥ किन्त्वस्मदादिरचिता बहवः प्रतीतास्तद्बाधका न भवतां श्रुतिगाचराः किम्॥118॥ स्यास्सर्वविद्यदि तदा तव सम्मतोऽत्र पञ्चप्रमाणविषयोऽपि भवेन्न चैवम् ॥ तस्मान्न चास्ति स इदं किमु बाधकन्नो भावप्रमाणमपि तविषयानुमायाः ॥ 419 ॥ किश्चास्य कीटमशकादिमतिः किमर्था प्रेक्षावताऽपि भवताऽभिमताऽत्र puNsH॥ सौख्यास्पदाभिमतसर्वमति प्रकल्प्य नानुग्रहः किमु कृतोऽस्य निजोपदेष्टुः ॥ 420 ॥ दुःखानुभूतिवशतः खलु दुःखभोगी दुःखीति लोकसरणौ जनताप्रसिद्धः ॥ दुःखं परस्य विशदप्रमया विजानन् दुःखी भवेत् सकलविन्नहि किन्तवाप्तः ॥ 421 ॥ इत्थं वदन् स्वगृह एव जनैरुपास्यो मीमांसको भवतु नो बुधमण्डपेऽपि । / वाङ्मात्रतोऽत्र नहि सिद्धिमुपैति किञ्चि. युक्तिन का चिदपि तेन सती प्रयुक्ता ॥ 422 ॥ Page #114 -------------------------------------------------------------------------- ________________ // सर्वज्ञविचारः ॥ ( 79 ) प्रत्यक्षबुद्धिरिह नैव ममापि मान्या तत्खण्डनं क्षतिकरन्न च सर्ववित्वे ॥ नैवाऽनुमा तदुदयाऽपि च तत्र मानं केनोपमानमिह मानतया प्रयुक्तम् ॥423 ॥ सामान्यतो भवति दृष्टमिहानुमानन्तत्साधनाय निरुपद्रवयुक्तिसिद्धम् ॥ ज्ञानप्रकर्षजनितो वचनप्रकर्षः किन्नास्मदादिनियतो नियमो न येन ॥ 424 ॥ स्पष्टेकबोधविषया ननु सर्वभावाः कस्यापि सातिशयबोधवतोऽत्र पुंसः ॥ पञ्चाङ्गुलीवदभिधेयप्रमेयतादे व्यप्तर्न चात्र विरहो न च दोषलेशः ॥ 425 ॥ सामान्यतो भवति यो मतिगोचरस्सोष्साधारणेन मतिगोचर इत्यतोऽपि ॥ सत्त्वादिना मतिगता ननु सर्वभावाः कस्यापि बोधविषया नियतस्वरूपैः ॥ 426 ॥ व्याप्तिग्रहोऽपि सुलभो मनसोहतो वा किं वान्यतोऽस्तु भवतामपि मान्य एषः ॥ धूमानुमानमपि तेन विना कथं स्याद् यत्रोभयोरिति गतिर्भवतैव दत्ता ॥ 427 ॥ सिद्धार्थकस्य वचनस्य च पूर्वनीत्या । प्रामाण्यमत्र भवतामपि सम्प्रसिद्धम् ॥ Page #115 -------------------------------------------------------------------------- ________________ (80) न्यायसिन्धी NAAM www तत्त्वे च तस्य भवदागमतोऽपि सिद्धिहस्तस्थरत्नमतिवत्किमु नास्ति घिद्वन् ॥ 428 ॥ प्रत्यक्ष एव स च केवलबोध इष्टो जैनैस्तदावरणकर्मलयोऽस्य हेतुः॥ नाक्षोद्भवत्वमिह लक्षणमस्य किन्तु स्पष्टत्वमेव विशदीकृतमाहतैर्यत् । / 429 ॥ तस्माद्विकल्पनिकरो भवतोऽर्थवान्नो हेतद्भवत्वविषये जिनतन्त्रसिद्धः । / स्वाभाविको हि गुण आत्मनि बोधरूपो निश्शेषकर्मविलये प्रथते विशुद्धः ॥ 430 ॥ अभ्यासतो भवति नैव प्रकर्षनिष्ठाऽन्यौपाधिकस्य प्रकृते तु कथं न सा स्यात् ॥ नैर्मल्यमम्भसि न किं कतकप्रयोगेऽत्यन्तप्रकर्षपरिणामि जनेन दृष्टम् ॥ 431 ॥ भ्रान्ति तु यद्यपि परस्य स वेत्ति तेन भ्रान्तत्वमस्य च तथापि न युज्यते यत् ॥ भ्रान्तेः प्रमाणविधयाऽवगतौ भवेत्तत् भ्रान्तित्वतोऽवगमने तु प्रमातृतैव ॥ 432 ॥ ग्राह्यांशतोऽपि प्रकृतेऽस्ति न तस्य भावो भ्रान्तौ तु तद्विषयतायवगाहनेऽपि ॥ यन्नास्ति यत्र ननु तस्य मतो तु तत्र तत्किं न तहिषयतास्ति तदप्रमायाम् ॥ 433 ॥ Page #116 -------------------------------------------------------------------------- ________________ // सर्वज्ञविचार ॥ (81) अध्यक्षबाध इह योग्यतया प्रसिद्धं ग्रा भवेन्नहि परस्तु परस्य योग्यः ॥ त्वद्दर्शितानुमितितो न भवेच्च बाधा नैकत्र दर्शनबलान्नियमा हि युक्तः ॥ 434 ॥ मीमांसकत्वमपि जैमिनितोऽन्यथा स्यात् पुंस्त्वादितोऽपहृतसत्त्वमदर्शनं किम् ॥ रथ्यानरे भवतु नो नियमोऽत्र येन कश्चिद्विशेष इह नैव निभालितोऽस्ति ॥ 435 ॥ प्राभाकरोऽपि पुरुषत्वसमन्वयेन मीमांसको नहि भवेत्स इवाल्पबुद्धिः ॥ एतादृशानुमितयस्स्ववधाय कृत्यो- त्थानं भवेयुरिति तद्धृदये कुरुष्वं ॥ 436 ॥ तात्कालिकैरविदिताखिलवेदतत्त्व ज्ञतो बभूव तत्र जैमिनिरत्र यद्वत् ॥ तद्वज्जनोऽपि विदिताखिलवस्तुतत्त्वो ज्ञातो विनेयभविकैरिह किन्न मान्यः ॥ 437 ॥ व्याख्यातृतागुणबलेन यथा त्रिवेदी वेदैकभागविदुषामपि जैमिनिर्वः ॥ ज्ञातो बभूव किमु नोऽपि तथैव नोऽर्हन् सिद्धान्तदेशविदुषां विदितोऽखिलज्ञः ॥ 438 ॥ साधर्म्यतो यदि भवेन्नहि सर्ववित्स मीमांसकोऽपि तव जैमिनिरत्र न स्यात् ॥ Page #117 -------------------------------------------------------------------------- ________________ (82) न्यायसिन्धौ. सामान्यतोऽथ नियमो वचनस्य चास्ति बुद्धथैव नाऽल्पविषयावगमेन विद्वन् ॥ 439 ॥ स्वात्मस्थितं ह्यनुभवन्ननु दुःखराशिं स्वाभेदतो भवति कर्मठ दुःखभोगी ॥ अन्यात्मनिष्ठमवयन्नपि च प्रमाता दुःखं कथं भवतु सर्वविदस्य भोक्ता ॥ 440 ॥ आप्तोक्ततागुणबलाहचनं प्रमाणं प्रामाण्यसिद्धिरपि तत्र ततस्ततोऽस्तु ॥ किञ्च प्रमाणमपि जैमिनितन्त्रसिद्धं नास्ति स्वतो भवतु कस्य प्र्मात्व्मिस्स्त्त्म्॥441॥ व्यापार एष कथितो ननु तैः प्रमातु आथार्थ्यमर्थनियतं प्रथते हि तस्मात् ॥ व्यापारयुक्त इह कार्यभबे समर्थो हेतुर्न तन्तु विरहय्य पटुः क्रियायाम् ॥ 442 ॥ नन्वीहशो नियम आद्रियते भवद्भिठापार इष्ट इह हेतुरथाप्यहेतुः । / यायेऽनवस्थितिरथानियमप्रसङ्गो व्यापारतविरहकल्पनया भवेत्ते ॥ 443 ॥ अन्त्ये स्वभावविलयोऽजनको यतो न व्यापारतापरिगतो विबुधप्रसिद्धः ॥ व्यापारभिन्नजनकस्य च सह्यपेक्षा नो तस्य सेति यदि कोऽत्र विशेष इष्टः ॥ 444 ॥ Page #118 -------------------------------------------------------------------------- ________________ // मीमांसकमतेप्रमाणाद्यसिद्धिप्रतिपादनम् ॥ (83) नो तत्स्वभावशरणेन पदप्रसारो युक्तोऽत्र युक्तिशरणैकप्रकल्प्यरूपे ॥ प्रत्यक्षसिद्धिविषये खलु तत्र तस्या पत्तितो भवति कल्पनमत्र नैवम् ॥ 445 ॥ व्यापार एष किमु जन्यतया मतस्ते किं वा न जन्य इति नात्र तृतीयकल्पः ॥ आये न हेतुमनपेक्ष्य भवेच्च जन्म निर्हेतुकस्य नियमो नहि युज्यते यत् ॥ 44 ॥ व्यापारयुक्त इह चेद्यदि तस्य हेतु स्तत्राप्यपर्यवसितिर्भवतामवार्या ॥ व्यापारमुक्तमपि तजनकम्मतञ्चेत् तस्येव तर्हि नहि कस्पनमर्थवत्स्यात् ॥ 447 ॥ अन्त्ये सदैव विषयावगतिः प्रसक्ता आत्मो तदन्वित इहास्ति सदा प्रमाता ॥ अन्धोऽपि पश्यतु घटादिपदार्थराशीन् नेत्रादिकं विफलमेव तव प्रसक्तम् ॥ 448 ॥ भट्टेन किञ्च स हि नेन्द्रियगोचरस्तु प्रोक्तोऽनुमाविषय एव मतस्तथा च ॥ स्याज्ज्ञातताऽनुमितिहेतुरथास्य किंवा ज्ञप्तिस्तु तेन जनिता प्रथमो न युक्तः ॥ 449 ज्ञानस्य बाह्यविषयेण न चास्ति बन्धो नो तं विना नियतबाह्यगता तु सा स्यात् ॥ Page #119 -------------------------------------------------------------------------- ________________ (84) न्यायसिन्धौ. सम्बन्ध इष्ट इह चेत्तव कोऽपि तर्हि किं ज्ञातताभ्युपगमेन निरर्थकेन । / 450 ॥ ज्ञानश्च सर्वमिह साम्प्रतगोचरन्न भूतं भविष्यदपि यद्विषयीकरोति । / नो ज्ञातता भवितुमर्हति तत्र तस्माज ज्ञानं प्रसिद्धयतु तयाऽनुमितेः कथन्ते । / 451 ॥ किञ्चेष्टतादिकमपि प्रथितन्न कस्मा दिच्छादयोऽप्यनुमितेविषयास्ततस्स्युः ॥ ज्ञाता तथा भवति साऽनुमितौ समर्था तत्रानवस्थितिरपर्यवसानतः स्यात् । / 452 ॥ व्याप्तिग्रहोऽपि च तया सह तस्य वाच्यः सोऽपि प्रसिद्धयति न तामपरां विहाय । / एषानवस्थितिलता त्वपरोदिता स्यात तस्मात् कथं कथय तस्य त्याऽनुमास्तु॥153॥ ज्ञप्तिः फलं यदि भवेदनुमापके सा स्वेनैव सिद्धयति तदोस विभिन्नबोधात् । / आये तयैव निखिलो व्यवहार इष्टः स्यात्तेऽन्यबोधपरिकल्पनमर्थवन्नो ॥ 454 ॥ अन्त्येऽनवस्थितिनिपातभयान्न मुक्ति आता यतो भवति सानुमितौ तु हेतुः ॥ व्यापारतोऽस्ति नहि कोऽपि विशेषलेशस्तस्याः किमर्थमिह कल्पनमादृतं स्यात्॥455॥ Page #120 -------------------------------------------------------------------------- ________________ || देदान्तमतखण्डनम् ॥ (85) प्राभाकरोत्र विषये न कथाधिकारी संवेदनं भवतु येन तदुक्तमिष्टम् ॥ ज्ञानत्वमेव प्रमितित्वमनेन बोधे प्रोक्तं भ्रमथमपरन्न च तस्य किञ्चित् ॥ 456 ॥ भेदाग्रहः खलु प्रवर्तक इष्यते तैभ्रन्तिस्थले परमसौ न विचारमार्गे ॥ सुप्तस्य तेन नहि जायत एव यत्नस्तुच्छस्ततो नहि स तेऽपि मते भवेच्च ॥ 457 दाहो भवति ते ननु पर्युदासवृत्त्या त्वभेदमतिरेव तथा च सिद्धा ॥ भ्रान्त्यात्मिका मतिरिति स्वत एव नैव बोधतो भवति मात्वमतेः प्रसिद्धिः ॥ 458 ॥ ज्ञप्तौ यथैव परतश्च भवेत् प्रमाणं कार्ये तथैव परतो विनिभालनीयम् ॥ हेतुप्रमात्वधिकृता प्रकृते ततो न स्याद्वादपक्षविमुखः परतोऽपि पक्षः ॥ 459 ॥ मीमांसके प्रतिहते न च सर्ववस्त्वद्वैतप्रवादिमतमप्यनुमोदनीयम् ॥ युक्तिस्समा तदुभयोर्हि निराक्रियायां पूर्वप्रदर्शितदिशा त्ववधारणीया ॥ 460 ॥ शून्यत्ववादिमतखण्डनदर्शितोक्त नीतिस्तथा भवति तस्य निराक्रियायाम् ॥ Page #121 -------------------------------------------------------------------------- ________________ न्यायसिन्धौ. विज्ञानवादपरिमर्द्दनयुक्ति जालोऽप्यस्त्येव किञ्च तदुपज्ञप्रकारमार्गे ॥ 461 ॥ ( 86 ) सर्व सदेव नहि विश्वमसत्तथा नो आविद्यकं भवति किन्त्वह दृश्यवस्तु ॥ एतच्च तैरुपगतं परमत्र तत्त्वं ज्ञात्वापि नो विशदयन्ति तदेव चित्रम् ॥ 462 जात्यन्तरे भवति वस्तुनि नैव दोषः प्रत्येक पक्षमवलम्ब्य यतोऽस्य वृत्तिः ॥ यद्व्यावहारिकमिदन्तव सस्वमिष्ट न्तत्पारमार्थिकतयैव विचारयान्तः ॥ 463 ॥ शून्यत्वमस्य जगतो न विना प्रमाणं प्रामाणिकस्य निकटे तव सिद्धिमेति ॥ प्रत्यक्षमानमिह सस्वप्रसाधकन्न मिथ्यात्वसाधकतयाऽभ्युपगन्तुमर्हम् ॥ 464 ॥ मानान्तरं भवति किन्तु ततोऽपि नैव प्रत्यक्षवाधिततया तदुपैति सिद्धिम् ॥ स्याद्वादतस्सकल एव तथा च हेतुर्जात्यन्तरस्य गमको न तु शून्यतायाः ॥ 465 ॥ दृश्यत्वतो जगति तेऽभिमतन्न सिद्धिं मिथ्यात्वमेति बुध दोषततेविलासात् ॥ लिङ्गविदं यदि न दृश्यमतो न सिद्धिज्ञतं यतो भवति लिङ्गमिह प्रमाणम् ॥ 466 ॥ Page #122 -------------------------------------------------------------------------- ________________ // वेदान्तमतखण्डनम् ॥ (87) दृश्यं भवेद् यदि तदा स्वयमेव मिध्या नान्यानुमाजननशक्तियुतं भवेतत् ॥ व्याप्तिस्तथा भवति नात्र न पक्षतास्ति रूपत्रयन्तव मतश्च न युज्यतेऽस्मिन् ॥ 467 ॥ शब्दस्स्वयं तव मते नहि सत्यरूपो मिथ्यात्वसिद्धिरपि तेन कथं घटेत ॥ शक्तिग्रहाद्यपि न चास्ति न शाब्दबोध श्रोता न चास्ति न चकोऽपि तवास्ति वक्ता468 ब्रह्मात्मकं यदि भवेत्प्रथितञ्च विश्व मद्वैतवाद इह तर्हि तव प्रसिद्धयेत् ॥ स्तम्भो घटः पट इति प्रविभेदतो न प्रत्यक्षबुद्धिरुपपद्यत एव तत्त्वे ॥ 469 ॥ निष्टङ्कानं भवति चाक्षमतेघंटादे न स्वान्यभेदकलनां हि विनैव तस्मात् । / भेदावगाहिमतितस्तव बाध्यमाना नाद्वैतबुद्धिरपि सिद्धिपथं प्रयोति ॥ 470 ॥ सत्त्वं रजस्तम इति त्रितयस्वरूपा माया मता मम तु सा निखिलेषु सत्ता ॥ वादोऽपि नाम्नि परमत्र न तत्र काचि द्धानिजिनकशरणानुगतप्रकारे ॥ 471 ॥ सत्वं स्थितिभवति जन्म रजोगुणोऽत्र नाशस्तमोगुण इति त्रितयात्मकं यत् ॥ Page #123 -------------------------------------------------------------------------- ________________ (88) न्यायसिन्धों .. ... MALAMAN.A सत्त्वं मतं सकलवस्तुगतं जिनानां तादात्म्यसंवलितभेदयुतं मिथस्तत् ॥ 472 ॥ यत्स्वप्रकाशमिह तत्र तमो न दृष्टं ब्रह्मस्वरूपनियता कथमस्त्वविद्या ॥ विद्या तथा भवति नो विषयं विनैव तत्त्वेऽथवा ननु तयोरिह को विशेषः ॥ 473 ॥ वाङ्मात्रतो विशदबोधप्रकाशमानं विश्व न चापलपितुं खलु शक्यमन्यैः । / एवं स्थितौ भवति तन्मतमेव मिथ्या तत्प्रक्रियाश्रयणमत्र बुधैर्न कार्य्यम् ॥ 474 ॥ ज्ञानस्वरूपमपि यस्य मते न सिद्धथे न्नैयायिकस्य न कथाकरणेऽधिकारः । / व्यक्तिं विनैव ननु धर्मपरीक्षणं हि खे चित्रनिर्मितिसमं प्रवदन्ति विज्ञाः ॥ 475 ॥ आत्मा यतो भवति तस्य मते प्रमाता ज्ञानं प्रमा तदुभयोः स्म्वाय्ब्न्ध्ः॥ एतत्रयन्नहि प्रमाणपथं प्रयाति प्रामाण्यतत्त्वमननं क्व तदाऽस्वतोऽस्तु ॥ 476 / / नित्यो महान्सकलमूर्तगतोऽयमात्मा नैकान्तो भवितुमर्हति सत्त्वहानेः । / बौद्धोक्तयुक्तिकवलेन भवेन्न नित्यो माने महस्यपि न मानमिहास्ति kinycit॥477॥ Page #124 -------------------------------------------------------------------------- ________________ // न्यायमतखण्डनम् ॥ प्रत्यक्षतस्सकलदेहभृतां स्वदेह तुल्यात्ममानविषयेव मतिः प्रसिद्धा ॥ प्रत्यक्षबाधिततयाऽनुमितिन्न चात्रात्यन्तप्रकृष्टपरिमाणप्रसाधिका स्यात् ॥ 478 ॥ नैवापकृष्टपरिमाणतया महत्त्वे कार्यत्वतो भवति नाशप्रसञ्जनश्च ॥ व्याप्तिस्तयोन्नहि प्रयोजकमन्तरेण येनात्मनोऽपि विलयोऽथत आगतः स्यात्॥479 किञ्चास्य मानमपि नस्तनुनामकम्र्मो द्भुतं मतम्भवति तन्न च नित्यमेव ॥ नाशेऽथ तस्य च भवेदनुगामिनोऽपि जीवस्य तत्परिणतस्य लयः कथञ्चित् ॥ 480 ॥ नो सर्वथा जिनमते विलयोऽस्ति कस्याप्येवं स्थिते न परदर्शितदोषपोषः । / यत्खण्डनेऽप्यवयवस्य तनोः करादेस्तद्देशखण्डनमिह प्रवदन्ति वृद्धाः ॥ 481 ॥ कम्पोपलब्धिरत एव च खण्डितेश आत्मप्रदेशगमनादुपपद्यते न्ः॥ नो नो मनोऽन्तरप्रवेशविकल्पनेन कम्पोपपादनपरिश्रमदुःखलेशः ॥ 482 ॥ एतेन सावयवताऽल्पमहत्त्वयोगात् संयोगजत्वमुपगम्य विनाशिताऽस्य ॥ Page #125 -------------------------------------------------------------------------- ________________ (90) न्यायसिन्धौ. तन्नाशतो ननु परेण प्रदर्शिता या सेष्टप्रसञ्जनतया क्षतिकारिणी नो ॥ 483 ॥ नो प्रक्रियाऽपि परमार्थत इष्यते सा नैयायिकोपरचिता परमार्हतैस्तु । / संयोगनाशमनपेक्ष्य यतो विनाशः केयूरभावपरिणामककुण्डलस्य ॥ 484 ॥ किश्चानुमानमपि देहसमानमान आत्मन्यबाधिततयाऽत्र प्रवर्तते नः ॥ यत्रैव यो भवति दृष्टगुणस्स तत्र कुम्भादिवद् भवति चात्र न दोषलेशः ॥ 485 ॥ नित्ये विभौ च नहि कर्मकलापबन्धो ऽभावे च तस्य सुतरान्नहि मुक्तियोगः ॥ नो जन्म मृत्युरपि नैव न कर्तृभोक्तृ भावो तथाऽविचलितात्मनि तार्किकाणाम 486 नोऽदृष्टमिष्टमखिलेऽपि च जन्यभावे हेतुर्बुधाग्य ननु येन विभुस्तवासौ ॥ सिद्धयेत्समस्तजनिमत्सु च तस्य योग सम्पादनार्थमिति भावय तार्किक त्वम् ॥ 187॥ वायोगतिर्हतभुजो ज्वलनं स्वभावात् स्वस्वस्वभावनियता हि समस्तभावाः ॥ किञ्चोपराद्धमणुभिस्तव येन तेषु नानन्तशक्तिमवलोकयसे स्फुटाभाम् ॥ 488 ॥ Page #126 -------------------------------------------------------------------------- ________________ // न्यायमतखण्डनम् । / किञ्चास्त्वदृष्टमिह कारणमर्थराशौ नैयायिकस्य न ततोऽपि विभुत्वसिद्धिः ॥ स्वाधारयोगपरिकल्पनमन्तराऽपि शक्त्यैव यद्भवितुमर्हति हेतुताऽस्य ॥ 489 ॥ वैचित्र्यमेव शरणं विभुवादिनोऽपि यत्नो यतो नहि ततोर्थभवे स्म्र्थ्ः॥ यत्ने कृतेऽपि बहुशो न मुख प्रयाति ग्रासो विनैव च करग्रहणं जनानाम् ॥ 490 ॥ आकर्षणं भवति तञ्च विनापि मान्यं स्पर्शादयोमणिगुणादयसस्तवापि ॥ सान्निध्यतो न च परोऽस्ति तयोस्तु प्राप्ति न्र्नोऽदृष्टकल्पनमिहापि तव प्रशस्तम् ॥ 491 ॥ शत्रोर्यथा मरणहेतुरयं तथैव श्येनादियागजनितः सुहृदो न किं स्यात् ॥ उद्देश्यताद्यपरबन्धमुरीकरोषि चेत्तह्यलं विभुतयाऽऽत्मप्रकल्पनेन ॥ 492 ॥ संसर्गसंघटितमेव न कारणत्वं शक्त्यात्मकं भवति किन्तु जिनागमे तत् ॥ शक्तिः स्वकायनियता नियतात्मभावस्थित्या भवेन्नियतकारणगैव किञ्च ॥ 493 ॥ स्याद् गौरवन्तव विरोध्यविरोधकत्वेऽवच्छेदकस्य नियतस्य प्रवेशनेन ॥ Page #127 -------------------------------------------------------------------------- ________________ (92) न्यायसिन्धौ. यस्माद् घटात्मनि मतेविरहेऽपि देहा स्मन्यस्ति बुद्धिघटनैकविभुस्वरूपे ॥ 494 ॥ ज्ञानादिकं प्रति तनोजनकत्वमेवं स्यात्कल्पनीयमिति गौरवमत्र किन्न । थापादकापगमतोऽविभुतामते नो नापत्तिरस्ति तत एव न गौरवं स्यात् ॥ 495 ॥ ज्ञानादिकञ्च नहि तत्र परप्रकाशे सिद्धयेत् कुतोऽस्य ननु साश्रयता गुणत्वात् ॥ तत्तच्छरीरनियमोऽपि विभोन युक्तो ज्ञानादि तन्नियमितं सुतरान्न च स्यात् ॥ 496 ॥ नादृष्टतोऽपि नियमस्तव युज्यतेऽत्र तस्यैव यन्न च नियामकमस्ति किञ्चित् ॥ स्वस्वामिभावनियमोऽपि कथन्तथैवा' दृष्टोत्मनोनियतयोरुपपद्यते ते ॥ 497 ॥ नन्वेतदर्थमिह सर्वपदार्थविज्ञोऽधिष्ठायकोऽक्षिचरणानुमतो महेशः ॥ पश्यन् स एव नियतात्मगतन्त्वदृष्टं स्वस्वामिभावनियमेन करोतु किन्नो ॥ 498 ॥ कार्य सकतकमिति स्वत एव लोकैः, सामान्यतोऽत्र नियमोऽवगतो घटादौ ॥ भूम्यङ्कुराद्यवयवित्ववशात् प्रसिद्धं कार्य स्वकर्तृशिवसाधनतत्परन्नः ॥ 499 / / Page #128 -------------------------------------------------------------------------- ________________ // nyaaymtkhnnddneishvrvicaarH|| (93) स्याल्लाघवात् स विभुरेकतयैव मान्यो ज्ञानाद्यजन्यमत एव भवेच्च तस्य ॥ नित्यत्वतो भवति चाविनिगम्यभावाज्ज्ञानादि सर्वविषयं परमेश्वरस्य ॥ 500 / / एतावता सकलवित्सकलप्रणेता युक्त्या प्रसिद्धयति तथा सति तत्र मानम् ॥ शब्दोऽपि तद्विरचितो नहि धर्म्यसिद्धिदोषादितोऽनुमितितोऽस्य निराक्रियास्ति ॥ 501 ॥ इत्यादि गौतमसुतैरुपगीयमानं न्यायानुसारिपथवत्ति न युक्त्यभावात् ॥ युक्तिस्सती भवति वस्तुप्रसाधिका या नैकान्तवादिमतनिर्भरतो भवेत्सा ॥ 502 ॥ नाचेतनं भवति चेतनसव्यपेक्ष- . मेव स्वकार्यजनने पटुरित्यमन्दैः ॥ व्याप्तिर्मता तव तु येन प्रवृत्तिभाज स्तत्प्रेरिता अणुमुखाः स्वत एव नैवम् ॥ 503 ॥ नाकारणाद् भवति कार्यमतोऽनुमा स्यात् कार्येण हेतुविषयो न ततो महेशः ॥ कर्ता प्रसिद्धयति यतो नहि जन्यमाने का विनाऽभवनमव्यभिचारि दृष्टम् ॥ 50 ॥ यदृष्टिमात्रत इह स्मृतिरस्ति कतुस्तादृग्पदार्थजनको भवतोऽस्तु कर्ता ॥ Page #129 -------------------------------------------------------------------------- ________________ (94) न्यायसिन्धों क्षित्यङ्कुरायनुभवेऽपि न जायते यत् कर्तुः स्मृतिन च सकर्तृकमिष्यते तत् ॥ 505 ॥ एकत्र दर्शनबलाद्यदि कार्यमात्रे का मतो जनक ईश इहेन्द्रमूनः । / किं कारणन्नहि नरो भवतां मते स्यात् कुम्भादिवद् भवति सोऽपि मृदो विकार्ः॥506। कर्ता शरीररहितो न च संप्रसिद्धो ऽदृष्टोऽपिचेत्तव मतो नियमानुरोधात् ॥ क्षित्यङ्कुरायपि घटादिविलक्षणन्न कार्यन्तदा किमिह दृष्टमकर्तृकं स्यात् ॥ 507 ॥ कार्यत्वतो भवतु कारणजन्यताऽस्य तत्रापि लाघवबलादणुजन्यतैव ॥ भासेत लैङ्गिकमतो भवजन्यता तु नो गौरवप्रतिहता तव नीतिरीतेः ॥ 508 ॥ एकान्ततस्तव मता न च कार्यताऽत्र पक्षेऽस्त्यतो भवति नो किमु हेत्वसिद्धिः ॥ सामान्यतो भवति साऽव्यभिचारिणी नो आत्माद्यपक्षगमनादिति चिन्तनीयम् ॥ 509 ॥ एतेन नावयविताऽपि मता तव स्यात् कार्यत्वसिद्धयनुगुणा शशशृङ्गकल्पा ॥ सामान्यतो भवतु सा न तयार्थसिद्धिः काचित्तवाभिलषितेति विचारयान्तः ॥ 510 ॥ Page #130 -------------------------------------------------------------------------- ________________ // न्यायमतखण्डनेईश्वरविचारः ॥ (95 ) ज्ञानत्वतो निखिलमेव भवेच्च जन्यं ज्ञानं तदन्यदपि तेऽनुमतं कथं स्यात् । / किं वा तथैव न घटादिविलक्षणं सत् कार्य मृदाद्यपि मतन्तव कत्रजन्यम् ॥ 511 ॥ संवेदनं स्वत इहोपगतं त्वया नो जीवात्मबोधगतमीश्वरबोधगन्तत् ॥ ज्ञानत्वतो भवितुमर्हति नैव तहत् सर्वज्ञता वद तदाऽस्य कथन्नु युक्ता ॥ 512 ॥ जात्या समानमपि तन्निखिलावगाहि स्वात्मावभासि च विलक्षणमिष्टमस्य ॥ कार्यत्वतस्तदिव तुल्यमकतकञ्च कुम्भादिनाऽङ्कुरमृदादि विलक्षण सत् ॥ 513 ॥ जन्यस्य वृत्तिनियमो ननु कायभावा यद्येन जन्यमिह तन्नियतं तदस्तु ॥ ज्ञानन्तु तत्तव मते नहि जन्यमिष्टं कस्मात् ततो न सकलात्मगतं भवेत्तत् ॥ 514 ॥ एतेन सर्वविषयत्वप्रसाधिका ते युक्तिभवेत्सकलयत्तिप्रसाधिकाऽपि ॥ अत्र स्वभाव उररीक्रियतेऽथ तर्हि कर्तुर्विनाऽपि तत एव न किं मृदादि ॥ 515 ॥ स्याल्लाघवाद्यदि न सर्वगतस्स बोधस्तेनैव सर्वविषयोऽपि न युज्यतेऽथ ॥ Page #131 -------------------------------------------------------------------------- ________________ (96) न्यायसिन्धौ. एकत्र तदिनिगमो न परत्र चेत्तत् तुल्यं निभोलय मृदादिषु कार्यतायाम् ॥ 516 / / कर्तत्वमस्य यदि वोधप्रयत्नकाम संसर्ग एव ननु तर्हि समस्तभावे ॥ कर्तत्वमापतितमस्य ततो न नित्यं किश्चित्तवाप्यभिमतं स्थिरतामुपैतु ॥ 517 ॥ यद्धेतुगोचरमतिन्ननु तस्य कर्त्ता नान्यस्य तहिगमतो यदि सम्मतस्ते ॥ ज्ञानादि तर्हि नहि केवलमर्थकारि कार्यव्यवस्थितिरिहान्यबलाद्यतोऽभूत् ॥ 518॥ कर्ता न सर्वजनकावगतौ समर्थः कुम्भादिकार्यजननेऽप्यवलोकितोऽस्ति ॥ यस्माददृष्टमपि कारणमस्त्यदृष्टकालादिकं घटपटादिविधानदः ॥ 519 ॥ एवं समस्तजनकावगतेरभावे ऽपोशोऽकुरादिविदधातु ततो न तस्य ॥ स्यात्कल्पनं सकलकारणप्रेरकत्वा दज्ञातहेतुरपि किन्न करोतु कार्यम् ॥ 520 ॥ सामान्यतो न वपुषाऽनुविधातनस्ति कार्यस्य तेन नहि कारणमिष्यते तत् ॥ कापि नैव सममस्ति विलोक्यमानं प्रेक्षवता तदिति सोऽपि न कारणन्ते ॥ 521 ॥ Page #132 -------------------------------------------------------------------------- ________________ // न्यायमतखण्डन ईश्वरविचारः (97) न प्रक्रियानुसरणेन भवेद् व्यवस्था कर्ता प्रसिद्ध्यतु यतो निखिलेऽपि कार्ये ॥ किञ्चान्वयो न नियतो व्यतिरेक एव । किन्त्वत्र कारणतयाऽभ्युपगम्यमाने ॥ 522 ॥ ईशस्त्वया सकलकालगतो मतोऽस्ति । काले ततो न विरहोऽस्य तथा न देशे ॥ व्याप्त्यान्वयादिति कथं व्यतिरेकशून्ये हेतुत्वमप्युपगतन्तव सिद्धिमेतु ॥ 523 ॥ ज्ञानादयो निखिलकार्यजनौ समर्था व्यापारतामनुभवन्ति सदैव तस्य ॥ कार्यन्ततो निखिलमेव सदैव किन्न सामध्यभाजि janake na jnevilmbH||524|| सोऽपेक्षते यदि परं सहकारिणं त. न्नित्यं भवेदुत ततो व्यतिरिक्तमेव ॥ आये भवेजनिमतान्न जनेर्विलम्बः कर्ता सदाऽस्ति सहकारिकरम्बितो य्त्॥525॥ अन्त्ये स ईश्वरकृतोऽभ्युपगम्यते चेत् तस्यापि किन्नहि भवेच्च सदेव जन्म ॥ तत्राऽपि सोऽन्यसहकारिसमाश्रयेण हेतुर्भवेद्यदि तदा सुदृढाऽनवस्था ॥ 526 ॥ इष्टानवस्थितिरियं हि प्रमाणमुला विश्वव्यवस्थितिरियं न यतोऽन्तरा ताम Page #133 -------------------------------------------------------------------------- ________________ (98) . न्यायसिन्धी इत्यादितार्किकवचो न विचाररम्यं भावावबोधविरहेण प्रवर्तमानम् ॥ 527 ॥ अन्यानि यानि जनकानि त्वयोदितानि, वस्तूनि तान्यपि महेशकृतानि चेत्स्युः ॥ सर्वाणि तानि न भवन्ति सदैव कस्मा देवं स्थितौ च जनकानि कुतः क्रमेण ॥ 528 ॥ तत्रानवस्थितिलता न हृदि स्थिता ते जैनैरपीह ननु सोपगतैव यस्मात् ॥ किन्वीडशापेक्षण ईश्वरस्यापेक्षानवस्थितिघटा त्वपरैव काचित् । / 529 / / तत्कारणानि यदि नेश्वरसम्भवानि तैरेव किं भवति नो व्यभिचारि लिङ्गम् ॥ प्रेक्षावतां भवति किञ्च प्रयोजनेन व्याप्ता प्रवृत्तिरिह नेतरथा क्रियायाम ॥ 530 ॥ सम्प्राप्तकामनिकरस्य महेश्वरस्य नो ते प्रपञ्चकरणाकिमपीष्टमिष्टम् ॥ क्षित्यङ्कुरादिकमयं विदधातु कस्मास्प्रेक्षाऽथवा किमु भवेन्न त्वयाऽस्य लुप्ता ॥ 531 कारुण्यतो भगवतो यदि ते प्रवृत्तिः सृष्टिभवेच्छभमयी न च तद्विरुद्धा ॥ क्रीडा तु रागनियता न भवेन्महेशे न क्रीडयाऽपि तत एव जगत्प्रवृत्तिः ॥ 532 / / Page #134 -------------------------------------------------------------------------- ________________ || न्यायमनखण्डन ईश्वरविचार: दुःखापनोदनकृते च भवेद्विलासः किं वा सुखाय तदुभावपि नो महेशे ॥ स्वातन्त्र्यमात्मनियतं सकलेषु पश्यन् दुःखान्वयं जगदिदं प्रकरोतु कस्मात् ॥ 933 ॥ धर्माद्यपूर्व सहकारिवशान्महेशो वैचित्र्यशालि जगदेव करोति नान्यत् ॥ एवं मतं यदि तदा परतन्त्रतैव (99) स्वातन्त्र्यमस्य नहि तेऽभिमतन्तु युक्तम् 534 धर्मं विलोक्य ननु तेन सुखं करोतु पापं विलोक्य विरतोस्स्तु च दुःखस्सृष्टेः ॥ एवं कृते भवति नो परतन्त्रताऽनु कम्पापि सर्वजनिमत्सु प्रकाशिता स्यात् ॥ 535 पापं विधाय पुनरस्य विनाशकर्त्तु भगेन मूढजनतोऽप्यपकृष्टताऽस्य ॥ नूनं भवेन्न नियमोऽस्ति तथा विनाशो भागेन कर्मपटलस्य न चान्यथेति ॥ 536 ॥ ज्ञानाग्निनाऽप्यशुभकर्म्मततेर्विनाशः शास्त्रे तवापि ननु सम्प्रतिपन्न एव ॥ ज्ञानं स्वसन्ततिगतन्न कथं विधाय सर्वोपकारनिपुणोऽप्यभवन्महेशः ॥537 ॥ दण्ड्याय दण्डमिह यन्नृपतिर्ददाति रागादिदोषकलितो व्यपदिश्यते तत् ॥ Page #135 -------------------------------------------------------------------------- ________________ (100) न्यायसिन्धौ. दण्ड्यापकारविषये च न कर्तताऽस्य शम्भुस्तवाभिलषितस्तु ततो विरुद्धः ॥ 538 ॥ राजा स्वतन्त्र इह नैव तथा क्रियायां मन्ध्यायनेककरणोपकृतः प्रभुस्सः ॥ राज्यक्षयादिभयतो नयमार्गगामी नैवं शिवस्तव मतोऽखिलकार्यकर्त्ता ॥ 539 / / राजा प्रसन्नहृदयो द्रविणं ददाति क्रुद्धो हरत्यखिलमेव धनञ्च किं वा ॥ कोपप्रसादविगतो भवतां महेशः कस्येष्टकृद् भवतु कस्य च दुःखकारी ॥ 540 ॥ धर्मादयो नियमिता नियमेन कार्य कुर्वन्ति नोऽनियमिता इति शम्भुसिद्धिः ॥ शम्भुस्स्वयं यदि न कार्यजनौ प्रभुस्स्यात् सिद्धिस्तदो भवतु तस्य कथं पटिष्ठा ॥ 541 ॥ नेत्रादिकं नियतगोचरमत्र दृष्टं क्षेत्रज्ञतोऽनियतगोचरतस्स्वकीये ॥ ग्राह्ये प्रवृत्तिमदधिष्ठितमेव तहत् क्षेत्रज्ञराशिरपि किन्न ततो महेशः ॥ 542 / / एतन्न युक्तमनवस्थितिदोषतस्ते' धिष्ठायकानुशरणस्य यतो न काष्ठा ॥ विश्रान्तिरस्ति यदि तहि न शम्भुसिद्धिव्याप्तेर्लयाद् भवितुमर्हति गौतमानाम् ॥ 543 ॥ Page #136 -------------------------------------------------------------------------- ________________ // nyaaymtkhnnddneiishvrvicaarH|| (101) पक्षाप्रसिद्धिरिह दोषतया न चेष्टो जैनैर्यतो भवतु तस्य शरीरिताये ॥ साध्येऽप्रसिद्धिघटना खलु धर्म्यसिद्धया वैकल्पिकी त्वभिमता बुध धम्मिसिद्धिः ॥ 544 किश्च स्वतन्त्रगमके खलु धर्म्यसिद्धि दोषो भवेन्न च प्रसङ्गतयाऽप्यभीष्टे ॥ एवं स्थिते भवतु किन्न च कर्ततादे रीशे शरीरघटनादिप्रसञ्जनन्नः ॥ 545 ॥ ईशोऽथवा किमु न जैनमते मतोऽस्ति धर्म्यप्रसिद्धिवचनं वचनीयमेव ॥ कर्ता परन्न च भवेत्तत एव तस्य कर्तत्वखण्डनपरं शिवखण्डनन्नः ॥ 546 ॥ तीर्थप्रवर्तनपटुर्भवतां मतेऽपि कस्माद् भवेत्स इति नैव परेण चोयम् ॥ कामादिदोषरहितोऽपि हि तीर्थकृत्त्वस्वाभाव्यतो भवति तीर्थकरो जिनेन्द्र्ः॥547॥ यत्तेन तीर्थकरनाम शुभैरनेकैः कार्जितन्तदुदयाद्भविकोपकृत्यै ॥ तीर्थ प्रवर्तयति कर्मवशेन सिद्धो निःशेषकर्मवियुतोऽतनुराहतानाम ॥ 548 ॥ नैतद्गुणात्मकमिहाभिमतं जिनानां ज्ञानादिवद् भवति पौगलिकं परन्तु ॥ Page #137 -------------------------------------------------------------------------- ________________ (102) न्यायसिन्धौ. स्वाभाविकोर्ध्वगतिमानपि यस्य योगादात्मा भवे भ्रमति मत्त इवेह मद्यात् ॥ 549 ॥ नन्वत्र गौतमसुतानुमतो न मातो ज्ञानन्नवा न च तयोस्समवायबन्धः ॥ इत्थं त्वयैव विनिभालितमेतयैव नीत्या न किं गुरुमतं मतमद्वितीयम् ॥ 550 ॥ न स्वर्गलोकमनुगच्छति कोऽपि जीवो देहाभिन्न इह सोऽपि न मानसिद्धः ॥ पूर्वः परो न च भवो नरकादिकन्नो प्रत्यक्षभिन्नमथ मानममानमेव ॥ 559 ॥ किं पूजया किमु तथेन्द्रियनिग्रहेण दारादिभोगविमुखैश्च मुधा तपोभिः ॥ कश्चागतोऽत्र परलोकत इत्यविज्ञा धूर्तप्रलापवचनैः किमु वञ्चिता नो ॥ 552 ॥ चत्वारि सर्वजनताऽक्षजगोचराणि भूतानि सन्ति नहि तद्व्यतिरिक्तमस्ति ॥ तान्येव देहपरिणामविशेषलाभे किञ्चेतनानि न भवन्ति यतोऽन्य आत्मा553 दृष्ट हविर्गुडकणिकसमष्टिरूपे किं मोदके न हि विचित्ररसप्रकर्षः ॥ किं वा तथा न मदशक्तिरनन्यरूपे संयोगतस्समुदयात्मनि दृष्टपूर्वा ॥ 554 ॥ Page #138 -------------------------------------------------------------------------- ________________ // चावकमतप्रदर्शनम् शृङ्गं शशीयमपि किन्न मतन्त्वयाऽङ्ग नो दृश्यते क्वचिदपीति न तन्मतं चेत् ॥ आत्मोपलब्ध इह किं भवता कदाचि - नेत्रादिना ननु यतो न भवेत् स मिथ्या 555 नाहं प्रतीतिविषयो भवतामिहात्मा गौरोऽहमित्यनुभवो हि शरीरधम्मैः ॥ एकत्र धर्मिणि सहावगतौ प्रवीणोऽहन्त्वस्य सुख्यहमिति प्रथनन्तु मिथ्या ॥ 556 ॥ लिङ्गं न चात्र निरुपद्रवमीक्ष्यते यत् तेनानुमानमपि तस्य भवेन्न सिद्धौ ॥ नो व्याप्तिबुद्धिमनपेक्ष्य तवानुमायाः faralaistbhamato बुध लिङ्गजायाः ॥ 557 ॥ व्याप्तिग्रहो भवति न व्यभिचारशङ्काभङ्गानुकूलमनपेक्ष्य च तत्र तर्कम् ॥ व्याप्तिग्रहञ्च विरहय्य न तर्कजन्म तत्रापि किं भवति न व्यभिचारशङ्का ॥558॥ तस्याः क्षयोऽपि यदि तर्कसमाश्रयेण (03) स्याच्चक्रको भ्रमणतोऽभ्रमणेऽनवस्था ॥ व्याप्तिग्रहोऽक्षजनितः किमु लिङजो वा तत्राक्षजो यदि मतो न च युज्यते सः ॥ 559 ॥ यस्मात् पुरःस्थितपदार्थमतौ प्रवीणन्नैत्रादिक व्यवहितार्थमतावलन्नो ॥ Page #139 -------------------------------------------------------------------------- ________________ ( 104 ) न्यायसिन्धौ. व्याप्तिग्रहो निखिलसाधनसाध्यधर्मिग्राही कथं भवतु तेन न लिङ्गजोऽपि ॥ 560 ॥ नैवागृहीतनियमो ऽनुमितौ समर्थो हेतुस्ततो नियमबुद्धिरिहापि लिङ्गात् ॥ तत्रापि तद्ग्रहणमन्यत एव लिङ्गादेषाऽपरा नियमबुद्धिकृताऽनवस्था ॥ 561 ॥ गौणं प्रमाणमिह नैव मतं बुधानां प्रत्यक्षमात्रमत एव भवेत्प्रमाणम् ॥ गौणात् त्वयाऽनुमितिकारणवृत्तिरुक्ता, गौणत्वतो न तव मानमतोऽनुमानम् ॥ 562 ॥ पक्षो यतो भवति साध्यविशिष्टधम्मी व्याप्तिग्रहे स तव साध्यपरो मतोऽथ ॥ व्याप्यस्य पक्षघटनाग्रहणे स धर्मी गौणाद्विना कथय काऽत्र तवास्ति नीतिः ॥ 563 ॥ सामान्यमत्र यदि साध्यतया मतन्ते तत्साधनं भवति तर्हि वृथैव सिद्धेः ॥ किञ्च प्रवृत्तिरपि नैव फलार्थिनां स्थाज्ज्ञानं विनाऽन्यदिह तस्य यतो न कार्यम् 564 व्याप्यग्रहाद् भवति नैव विशेषरूपररिस्रएआदिघटना न विशेषतो यत् ॥ प्रत्येक पक्षपरिदर्शित दोषतस्तु, नैवोभयं भवति साध्यतयाप्यदुष्टम् ॥ 565 ॥ Page #140 -------------------------------------------------------------------------- ________________ // चार्वाकमतप्रदर्शनम् ॥ ( 105) लोके तु धूममतितो गिरिगहरे या धूमध्वजावगतिरस्ति न सानुमाख्या ॥ सम्भावना भवति किन्त्वथवा स्मृतिस्सासंसर्गभानविकला व्यवहारयोग्या ॥ 566 ॥ यच्चास्त्यनुव्यवसितावनुमात्वभानमस्यास्ततो भवति नानुमितित्वसिद्धिः ॥ यस्मादसम्मतिबलादुपनीतमेवासत्ख्यातिबोधविषयोऽनुमितित्वमस्याः ॥ 567 ॥ तन्मान सत्वनियतन्न परोक्षवृत्ति किं वास्तवतो भवति लाघवमत्र पक्षे ॥ सामान्यतो भवति मानसबोधमात्रे बाह्याक्षवोभजनकं प्रतिबन्धकं यत् ॥568 ॥ तस्मिन् परोक्षमतियोगिनि कल्पिते तु किं गौरवन्न प्रतिबन्धकतान्यतातः ॥ प्रत्यक्षता निखिलविज्ञजनप्रसिद्धा हेया न तर्क रसिकैरनुमात्मबोधे ॥ 569 ॥ साङ्कदोषघटना तु कुतार्किकाणां जातित्वबाधकतयाऽभिमता न विज्ञैः ॥ आत्मत्वजातिरपि येन न भूतसङ्के देहात्मके गुरुमतेन भवेत्प्रसिद्धा ॥570 ॥ संयोग इन्द्रियभवे न पृथक्प्रकल्प्यो व्यापार आत्मविषये मनसोऽपि बोधे ॥ Page #141 -------------------------------------------------------------------------- ________________ (106) न्यायसिन्धौ. संयोगिनो हि समवायत एव देहे नेत्रादिना मतिरुदेष्यति तार्किकाणाम् ॥ 571 ॥ शालूकतो भवति गोमयतोऽपि जन्म शालूकजातिनियमेऽपि च वृश्चिकानाम् ॥ ज्ञानैकजातिनियमेऽपि विभिन्न जाते तोर्भवेत् किमु न बुद्धिजनिस्तथैव ॥ 572 ॥ पित्रोः कदाचिदिह शुक्ररजस्समुत्थो बोधो रसायन प्रयोगभवः कदाचित् ॥ अभ्यासतो भवति सोऽथ च तेन नात्मा देहात् पृथक्तव प्रसिद्धिमुपैति युक्तया ॥ 573 ॥ प्रज्ञादिकं प्रतिदिनञ्च शरीरवृद्धया प्राप्तप्रकर्षमिह सर्वजनप्रसिद्धम् ॥ दृष्ट्वापि देहगुणतां यदि तस्य नैव मन्ता तदा भवतु तस्य तु को विपक्षः ॥ 574 ॥ बालस्य जन्मसमयेऽपि च दुग्धपाने, वृत्तिस्स्वभावबलतो न च वासनातः ॥ शङ्का न तत्र विदुषां खलु युज्यतेऽर्थे स्वाभाविकी हि बहुधा जगतो व्यवस्था ॥ 575 शीतं जलं कथय केन कृतन्तथाग्निरुष्णस्वभाव इह केन विनिर्मितोऽभूत् ॥ आकर्षणानुगतशक्तिरयोमणीनां कस्मादभून्न च तथा प्रकृते वितर्कः ॥ 576 ॥ Page #142 -------------------------------------------------------------------------- ________________ // चार्वाकमतप्रदर्शनम् ॥ नो कार्यकारणसमाश्रयणेन कोऽपि कार्यों विचार इह तर्कवितर्कदक्षैः ॥ नो वस्तुतो गुरुमतेऽनुमतः कयोश्चि द्यत्कार्यकारणतया नियमेन बन्धः ॥ 577 ॥ प्रत्येकशो घटपटादिषु वर्तते नो त्रित्वादिकं पुनरिदं समुदायवृत्ति ॥ तदन्न भूमिजलवह्निमरुत्स्वपि स्यात् प्रत्येकशश्च किमवृत्त्यपि चेतनत्वम् ॥ 578 ॥ कुम्भादिभावमिह योग्यमवाप्य दृश्योऽदृश्योऽपि चाणुनिकरस्समुदाय्यभिन्नः ॥ देहस्वभावमवलम्ब्य तथैव किन्न भूतानि चेतनतया परिणामवन्ति ॥ 579 ॥ मुक्तात्मनां विबुधगौतमतन्त्रसिद्धो ज्ञानादिकस्य विरहोऽपि यथा तथैव ॥ प्राणादियोगविगमे ननु चेतनाया देहे लयोऽपि मृतके गुरुतन्त्रसिद्धः ॥ 580 ॥ श्रात्मप्रसिद्धिजनकं न यथाऽत्र मानं तदाधकञ्च न तथैव विभाति मानम् ॥ यस्मादिचोरकतयाऽक्षजबोध इष्टो नाप्तेस्तु यद्यपि तथापि भवेत् प्रसङ्गः ॥ 581 ॥ यद्यतितस्य शशशृङ्गनिषेधनेऽपि तस्यैव यद् भवति वृत्तिरवाधितस्य ॥ Page #143 -------------------------------------------------------------------------- ________________ न्यायसिन्धौ. (108) आत्माऽस्ति नेति न निषेधविधानमेवं यद्यस्ति तत्र तव किन्तु किमस्ति मानम 582 सर्वत्र तेन बुध पर्यनुयोगमात्रं कृत्वा बृहस्पतिरमन्दमतिप्रभावात् ॥ ध्यान्ध्यं विमूढजनचित्तसमाश्रितन्तु स्वर्गादिखण्डनगिराऽनयदन्तधाम ॥ 583 ॥ चार्वाकबाललपितं गुरुगौरवेण मान्यं भवेदनुपसेवितसद्गुरूणाम् ॥ एतद्वचो न च जिनागमतत्त्वनिष्ठाकाष्ठाविशुद्धमनसां पुनराहतानाम् ॥ 584 ॥ चार्वाकमन्दमतयो हि परात्मसंस्था अज्ञानसंशयविरुद्धमतीरनक्षाः ॥ ज्ञात्वेन्द्रियइन्न प्रभविष्णव आढधाना बुद्धि यथार्थविषयामपनेतुमेते ॥ 585 ॥ स्वर्गादिकञ्च जिन गौतमतन्त्र विज्ञरिटकिकमिति प्रमितन्त्वया यत् ॥ तन्नाक्ष प्रमितितो नयनाद्ययोग्यं चेष्टादिलिङ्गजनितानुमितेः परन्तु ॥ 586 ॥ अध्यक्षगोचरतया नियमोऽस्ति नो वा य इहाप्रशस्यः ॥ सत्त्वस्य तेऽभिमत यस्मात्तथा सति तवापि मते प्रमाणं प्राप्तं भवेदनुमितेर्जनकं विविक्तम् ॥ 987 ॥ Page #144 -------------------------------------------------------------------------- ________________ // चानीकमतखण्डनम् आत्माऽन्तिमे वद तवापि कथन्न सत्योप्रत्यक्षगोचरचरोऽपि मृषा प्रलापिन् ॥ व्याप्ता व्यवस्थितिरियं किमु मानतो वा मेयस्य किन्तु तव नैव मतेऽस्ति विद्वन् । 588 आधेऽनुमानमपि किन्न करोषि चित्ते भङ्गयन्तरेण वचसा प्रतिपादितं यत् ॥ अन्त्ये कथन्न शशशृङ्गमपि प्रमेयं सिद्धबृहस्पतिमतन्तु ततो विचित्रम् ॥ 599 ॥ स्वाध्यक्षबोधविगमात् किमु नास्ति जीवो देहाद्विविक उत वा निखिलैरदृष्टेः ॥ आधे स्वकीयनयनाद्यपि नैव सिद्धेधदन्धस्य ते किमु घटाद्यपि सिद्धिमेतु ॥ 590 ॥ प्रत्यक्षतो नहि कदाचिदपि क्वचिद्वा (109) कैश्चित्तनोस्वगतो व्यतिरिक्त आत्मा ॥ एवन्तवाभिलषितोऽन्तिमकल्प एषा बुद्धिर्मता जनितात परैव काचित् ॥ 591 ॥ कल्पो न चाद्य इह तेऽभिमतो यतो नो नेत्रादिकस्य विषया व्यवधानभाजः ॥ अन्त्ये परोक्षमतिरेव भवेत्ततस्ते मान्याऽनुमाऽपि च मते किमु नैव विद्वन् 592 या लौकिकैरुपगताऽनुमितिर्यथार्था लोकप्रवृत्तिचतुरा तत्र सम्मता सा । / Page #145 -------------------------------------------------------------------------- ________________ न्यायसिन्ध शास्त्रेऽपि लौकिकपरीक्षकयोर्विशेषो नो कश्चिदत्र विबुधैरवलोकितो यत् ॥ 593 ॥ ( 110 ) AAJ प्रामाण्यलक्षणमवाधितगोचरत्वं संवादितेति तवसम्मतमेतदेव ॥ प्रामाण्यसाधकतयाऽक्षभवे तु बोधे तत्रानुमाऽभ्युपगमोऽरुचितोऽपि किन्नो । / 594 ॥ शब्दार्थयोश्च समयग्रहसव्यपेक्षोबुद्धस्वभाव इह वाचकतादिरूपः ॥ संसर्ग आर्हतमते प्रमितोऽस्ति किन्नो आप्तागमोऽपि तव येन न च प्रमाणम् ॥ 595 ॥ सर्वज्ञसिद्धिरिह दर्शितनीतितस्ते मान्यैव तद्वचनतः प्रतिपादिता ये स्वर्गादयो नहि भवन्ति च तेऽप्यसत्याः प्रत्यक्षगोचरचराः परमस्य पुंसः ॥ 596 ॥ यथागमो न च भवेत्तव मानमिष्टं अस्त्र नहि परस्य भवेत्प्रमार्थे ॥ नो वा परोक्तवचनात्तव बोधलेशो लोके कथास्पि च परेण निरर्थिका ते ॥ 597 ॥ शास्त्रनिरर्थकतयैव गुरुप्रणीतं - वाच्यन्न कैश्चिदपि तत्त्वमतावहेतु ॥ प्रेक्षावताऽपि गुरुणा स्वयमेव प्रेक्षाकारित्वमात्मनियतं विफलीकृतं किम् ॥ 598 ॥ Page #146 -------------------------------------------------------------------------- ________________ // चर्वाकमतखण्डनम् ॥ (111) किञ्च प्रसिद्धिपदवीन्न गुरुस्तवापि, शब्दानुमानप्रमिती विरहय्य याति ॥ शाब्दप्रमाणमुररीकृरु लोकदृष्ट्या - प्यास्था गुरोरपि मते तव तद्विना नो । / 599 ॥ देहस्वरूपपरिणामबलेन भूता न्येवास्ति चेतनमिति प्रतिपादितं यत् ॥ तत्रापि किं स च ततो व्यतिरिक्त इष्टोभिन्नोऽथवा न प्रथमस्तव सम्मतोऽस्ति ॥ 600 ॥ तत्त्वे वृहस्पतिविलोकिततत्त्वसंख्यालोपोस्धिकस्य वचसा च तवैव प्राप्तेः ॥ पक्ष द्वितीय इह ते यदि सम्मतस्तत् किन्नो घटादिषु भवेदविशेषतस्तत् ॥ 601 ॥ नो मोदकाद्यपि हविर्गुडकाद्यभिन्न मेकान्ततो जिनमते प्रथितं परन्तु ॥ भिन्नस्वभावगमनाद्व्यतिरिक्ततावत् स्याद्वादतो भवति भिन्नमभिन्नमेभिः ॥602 ॥ प्रत्येकवृत्तिरिह चापि न चेद्रसादि यतो भवति तर्हि कथं प्रकृष्टः ॥ यद्धविर्गुडकणिक्कसमुद्भवस्स तद्वत्कथन्न तिलरेणुजलादिभिस्सः ॥603 ॥ मद्ये न मादनफलो समुदाय्यभिन्ने भिन्नेऽपि किन्तु समवैति मतेऽत्र शक्तिः ॥ Page #147 -------------------------------------------------------------------------- ________________ न्यायसिन्धौ. ( 112 ) चार्वाक तत्तदुभयन्तव सम्मतन्न दृष्टान्तभावममलं प्रतिपद्यतेऽत्र ॥ 604 ॥ नो शक्तितो भवति चेतनता मते ते प्रत्येक भूतपरमाणुगता यतस्सा ॥ दृश्या न चास्ति न च तद्व्यतिरिक्ततायां प्रत्यक्षमानमपरन्तव सम्मतन्न ॥ 305 ॥ शक्तिश्च चेतनतया यदि सा विभिन्ना सम्बन्ध एव भविता न तयोस्तदानीम् ॥ तादात्म्यमेव यदि तेऽनुमतन्तयोस्तत् प्रत्येकशो भवतु चेतनताप्रकाशः ॥606 ॥ नायोग्य मिष्टमिह शृङ्गमतो यदि स्यात् तद्वै शशे किमु न तन्मतिरक्षजा तत् ॥ प्रत्यक्षबोधविरहाच्च ततो न तस्य सद्भावसिद्धिरियमेव गतिर्न जीवे ॥607 ॥ दृष्टे - आत्मा परो न च परस्य हि योग्यस्ततो विशदबुद्धिचरो न चान्यैः ॥ सर्वज्ञबोधविषयास्तु समस्तभावा स्तत्रात्मनोऽपि निखिलस्य कथन्न भानम् 608 चेष्टादिलिङ्गजनिता मितिरस्मदादे मनं परात्मविषयाऽपि च चर्मदृष्टेः ॥ स्वात्मा स्वसंविदितबोधत एव साक्षात् सिद्धो न चान्यदिह मानमपेक्षते नः ॥ 609 ॥ Page #148 -------------------------------------------------------------------------- ________________ // चावाकमतखण्ढनम्' (113) तत्राहमित्यधिगतिन शरीरतोऽस्ति यस्मात् तमस्यपि महानिबिडे रजन्याम ॥ देहप्रबोधविरहे नयनादितोऽस्या भावो जनैः स्वविदितो निरपह्नतोऽस्ति ॥ 610 ॥ नेत्रायजन्यविषयखवतस्त्वहन्त्वं स्वाभाविकं भवति नो नयनादियोग्ये ॥ किन्त्वोपचारिकमतो व्यतिरिक्त यात्माऽहन्त्वप्रतीतिविषपो न शरीरमेवम् ॥ 12 ॥ अत्यन्तसन्निधजने निजकार्यनिष्ठे दृष्टाहमित्यधिगतिननु लौकिकानाम् ॥ देहे स्वभोगजनकत्वबलात् तथैवा हन्त्वप्रतीतिरुपपद्यत एव पुंसाम् ॥ 612 / / तस्मान्न सुख्यहमिति pramitima'SArthA गौरोहमित्यधिगतरुपतास्तव ॥ आत्मा ममायमिति केवलमुक्तिलासो देहे स्वयं भवति वस्तुत एव वोधः ॥ 613 ॥ व्याप्त्यग्रहादनुमितिन्न परात्मनश्चेद् धूमाद्भुताशनमतिस्तव किन्निमित्ता ॥ नैवानुमानमिह सम्मतमित्यवाच्यं पूर्वोक्तदोषगणभीतिमता त्वया तु ॥ 614 ॥ देशान्तरन्तव मते न गृहीतमक्षैः कालान्तरन्न तव भूतविविक्तिमस्ति । Page #149 -------------------------------------------------------------------------- ________________ (114) न्यायसिन्धौ. तस्मात् कथं कथय ते व्यभिचारशङ्का स्यादन्तरानुमितिमज्ञ परोक्षभावे ॥ 615 ॥ नो पञ्चलक्षणमिहानुमतन्तु लिङ्गं नो वा त्रिलक्षणमथानुपपन्नता या । / साध्यं विना भवति हेतुगता तु सैका सद्धेतुलक्षणमतो न च दोषपोषः ॥ 616 ॥ सा कार्यकारणबलादुत वा स्वभावाकि वान्यतः क्वचिदपि प्रथिता यदि स्यात् ॥ लोकप्रवृत्तिविरहादिप्रसङ्गतर्का जय्या तदा नहि बिभेति च शङ्कया ते ॥ 617 ॥ प्रत्यक्षतोऽनुमितितोऽथ च शाब्दतो वा व्याप्तिग्रहो न च मतो बुध जैनतन्त्रे ॥ तत्खण्डनन्निखिलमेव सहायकन्नो वंशेन तेऽपि हृदि पल्लविता जिनोक्तिः ॥ 618 ॥ तर्कात्मकस्सकलसाध्यसमग्रहेत्वा. क्षेपेण मोनमिह जैनमतानुगानाम् ॥ व्याप्तेर्मतावलमयं श्रुतिगोचरः किं जातः कदाचिदपि ते न गुरोस्सकाशे ॥ 619 ॥ शब्दप्रवृत्तिरिह चेयदि गौणवृत्त्या नैतावता भवति बाधितगोचरस्वम ॥ नो तं विना भ्रममतिस्वमुपेयमस्या येन प्रमात्वमविगीततया न सिद्धयेत् ॥ 20 ॥ Page #150 -------------------------------------------------------------------------- ________________ // चार्वाकमतखण्डनम् ॥ हेतोन पक्षघटनामितिराहताना किञ्चानुमाफलतयोपगता मते तु ॥ पक्षप्रयोग इह गौणतयोत मुख्यादित्यादिपक्षरचनानुचिता विकल्पैः ॥ 21 ॥ अम्भोनिधो भवति वृद्धपनुमोदयेन चन्द्रस्य वृष्टयनुमितिस्तु पिपीलिकादेः ॥ साण्डस्य संचरणतोऽथ च कृत्तिकादेः पूर्वोदयादनुमितिस्त्वपरोदयस्य ॥ 622 ॥ ब्राह्मण्यसाध्यविषयाऽनुमितिश्च पुत्रे ब्राह्मण्यतस्सकललोकमतेव पित्रोः॥ नैतादृशेष्वपि परिश्रमतो बुधेन लिङ्गेषु पक्षघटनाऽनुगतिर्विधेया ॥ 623 ॥ यत्रैव यो भवति येन विनाऽत्र हेतुः साध्येन धार्मिणि यतोऽनपपन्नरूपः ॥ तत्रैव तस्य गमकस्स निजोपपत्यै स्यात्पक्षसाध्यनियमोऽपि च तावतैव ॥ 624 ॥ नाम्भोनिधेरुदरवर्त्यनलेन धूमो दृष्टो गिरौ खलु विनाऽनुपपन्नरूपः ॥ तस्मान्न तस्य गमको वद सोपयुक्ता हेतोऽस्तु पक्षघटना क्व तव स्थिताऽपि ॥ 25 ॥ हेतो समस्ति तत एव न धीधनेन, वाच्यानुमाफलतया परमार्थतस्सा ॥ Page #151 -------------------------------------------------------------------------- ________________ (116) न्यायसिन्धौ किं ज्ञाततादिरपि तत्र च विद्यमानो'. भीष्टस्तथा विबुध गौतमतन्त्रयुक्त्या ॥ 26 ॥ सामान्यमात्रमिह साध्यतया मतन्नो नो वा विशेष उभयात्मकमेव किन्तु ॥ प्रत्येकपक्षपरिदर्शितदोषजालः स्याहादतन्त्रविमुखो लभतां क्व सिद्धिम्॥627॥ सम्भावना नहि प्रमाभिमता प्रमात्वं, संवादतो भ्रमधियाऽवगतन्तु तस्याम् ॥ कार्यार्थिनोऽभिमतहेतुप्रवृत्तये स्यात् संवादितार्थविषयत्वमयी न चास्ति ॥ 28 ॥ संभावना हि सविकल्पकबुद्धिरूपा सा नार्थगोचरतया तव सम्मताऽस्ति ॥ संवादितामतिरपि भ्रम एव तस्यां चेत्तर्हि किन्तव भवेदनवस्थितिन्न ॥ 629 / / स्यान्निर्विकल्पकसमुत्थविकल्पभास्य ग्राहित्वमत्र सविकल्पनमात्रवृत्ति । / संवादिता परमसौ न च निर्विकल्पे तिष्ठत्यतः कथमिह प्रमितित्वबुद्धिः ॥ 630 ॥ सा निर्विकल्पकभवावगतार्थधीत्वं स्यानिर्विकल्पसविकल्पनमात्रवृत्ति ॥ इष्टा तदानुमतिरेव प्रमात्वसाध्या तस्माच्छलादभिमता भवताम्मतेऽपि ॥ 631 ॥ Page #152 -------------------------------------------------------------------------- ________________ // चावकिमतखण्डनम् ॥ संवेदनं स्वत इहानुमितेः प्रमात्वे चास्मन्मते भवितुमर्हति तस्वयागात् ॥ सम्भावनायदिमा तव सम्मता स्यात् संवेदनं स्वत इहापि भवेन्न चैवम् ॥ 632 ॥ सामान्यमत्र नहि तुच्छमबाध्यबोधग्राह्यत्वतो नियतलिङ्गजबोधभास्यम् ॥ येन प्रमाऽनुमितिरेव भवेत्स्वतो न संवेदनं तदवगाहि कथं प्रमात्वे ॥ 633 ॥ प्रत्यक्षमेव तव सम्मतमत्र नान्यत् सम्भावनाऽप्युदयमेतु कथम्मते ते ॥ प्रत्यक्षहेतुविरहाद्धि परोक्षवहेर्भानं भवेन्नहि परन्तु विपर्ययस्य ॥ 634 ॥ कोटिद्वयावगतितो ननु संशयः स्यात् कोटिद्वयावगतिहेतुरतस्तु वाच्यः ॥ एकैकको टिविषयीकरणे समर्थ बोधोऽक्षजन्य इति नोभयकोटिभानम् ॥ 335 ॥ स्यादियं स्मृतिरतो नियतप्रदेशे वृत्तिस्तदाऽनुमितितो न भवेच्च पुंसाम् ॥ पूर्वानुभूतिविषये स्मृतितः प्रवृत्ति - दृष्टा न सन्निहितधर्मिणि लौकिकानाम् 636 नासत्पदार्थविषयावगमेऽस्ति हेतुः ख्यातिस्ततो भवति सद्विषयैव सर्वा ॥ (117) Page #153 -------------------------------------------------------------------------- ________________ न्यायसिन्धौ. अभ्यत्र दृष्टविषयस्य यदन्यदेशे ज्ञानं भवेद् भ्रममतिस्तु तदेव यस्मात् ॥ 637 ॥ एवं स्थिते त्वनुमितित्वमतिर्यथार्था कुत्रापि चेत्तव मताऽनुमितिस्तदास्ति ॥ नो चेदनुव्यवसितावसतस्तु तस्य भानं कथं भवितुमर्हति हेत्वभावात् ॥ 638 ॥ अध्यक्षतोऽपि तव बोधगता न सिद्ध्येत् किञ्चासतोऽप्युपगते मतिगोचरत्वे ॥ तस्यास्त्वनुव्यवसितौ न कथन्तथैवासत्ख्यातितो भवति भानमिहाक्षवोधे ॥ 639 ॥ नो निर्विकल्पकमत्तिस्स्वत एव सिद्धा स्वप्नेऽपि भाति ननु येन तयैव सिद्धयेत् ॥ प्रत्यक्षता स्वनियता किमु शून्यता नो सिद्धयेच्च कल्पनमते भ्रमतामते ते ॥640 ॥ नो मानसत्वनियताऽनुमितित्वजाति (118) र्व्याप्तिग्रहोद्भवमतौ नियमेन भावात् ॥ स्यादन्यथा घटपटाद्यपि मानसेऽस्मिन् सामान्यहेतुबलतः किमु नैव भास्यम् ॥ 641 ॥ तद्व्याप्यवत्त्वविषया मतिरन्यबोधे त्वत्सम्मतेह प्रतिबन्धकभावतश्चेत् ॥ वोधस्सुखादि विषयोऽप्यनुमानहेतो सत्त्वे कथं भवतु मानस इष्यते यत् ॥ 642 ॥ Page #154 -------------------------------------------------------------------------- ________________ // चार्वाकमतखण्डनम् ॥ ( 119) भोगोद्भवो नियमतस्सुखदुःखभावे तत्तद्वयं तव मतं यदि बोधमात्रे ॥ जात्यैकयास्नुगतया प्रतिबन्धकंतदुत्तेजकं च कथितप्रतिबन्धकेऽथ ॥ 143 ॥ किं लघवादनुमितिव्यतिरिक्ततां त्वं त्यक्त्वा न कल्पयसि मानसबोधमात्रे ॥ पूर्वोक्तयुक्तिबलतः प्रतिबन्धकत्वं तस्वेऽनुमा किमु न मानसबोधभिन्ना ॥ 644 ॥ एतेन यैरनुमितिव्यतिरिक्त एव भोगान्यमानसभवेऽनुगतान्तु जातिम् ॥ स्वीकृत्य तद्वति मतं प्रतिबन्धकत्वं तेषां मतं भवति गौरवतो निरस्तम् ॥ 645 ॥ आत्मत्वजातिरिह देहगता यदि स्यात् किं चक्षुषा भवति नात्ममतिस्तु तत्र ॥ ज्ञानादिकञ्च परदेहगतन्न कस्माद् रूपादिवन्नयनतः स्फुटमेव भाति ॥ 646 ॥ स्वात्मप्रकाश इह जैनमते प्रमाता, संयोगकल्पनभवा गुरुता न चास्ति ॥ न प्राप्य कार्यभिमतं नयनं मनश्च सम्बन्ध इन्द्रियभवे निखिले न हेतुः ॥ 647 ॥ नापेक्ष्य गौतममतञ्च तथा लघुत्वं तत्प्रक्रियात इह यन्नियमेन तस्य ॥ Page #155 -------------------------------------------------------------------------- ________________ (120 ) न्यायसिन्धौ. संसर्गता त्रुटिमतेरनुरोधतस्तु कल्प्यैव नात्र विषयेऽन्यगतिस्तवास्ति ॥ 38 ॥ संयोगिनो हि समवायबलान्न चाणोरूपस्य चाक्षुषमतिबंध येन तस्मात् ॥ संयोगिनो भवति योग्यतया निवेशो नोभिन्नजीवपरिकल्पनतो गुरुत्वम् ॥ 649 ॥ शालूकगोमयभवावपि वृश्चिको न वैचि यतोऽत्र भवतस्तु समानजातो ॥ शालूकतोऽथ च न गोमय इष्यते वा vaijAtyayogya'pi च पोद्गलिकत्वभावात् ॥ 650 ॥ अभ्यासशुक्ररसयोगजचेतनासु वैजात्यमण्वपि न च प्रतिपद्यते ज्ञ्यैः॥ तत्कारणेषु तु तथा तव सम्मतेषु साजात्यमस्ति न च बोधजडत्वभेदात् ॥ 651 अभ्यास एव नियतो ननु तेष हेतु न्नों शुकशोणितरसायनसेवनादिः ॥ दृष्टो यतो यमलयोस्तु रसायनादेः । साम्येऽपि तेन जनितोऽत्र मतेः प्र्क्र्स्स्ः॥65॥ कस्मिंश्चिदेकविषयेऽभ्यसनेन शास्त्रे शास्त्रान्तरे भवति यन्मतिपाटवादिः ॥ तेनापि सिद्धपति बटोरपरप्रयत्ना बुद्धिविनाऽप्यनुपमाऽभ्यसनप्रकर्षात् ॥ 653 ॥ Page #156 -------------------------------------------------------------------------- ________________ // चावीकमतखण्डनम् ' (121) एतद्भवे नहि यतोऽभ्यसनादिरस्य जन्मान्तरस्य स तु सिद्धयति कार्यलिङ्गात् ॥ कार्यकजातिनियमोऽसति बाधके नो . स्या तुजातिनियमव्यतिरेकतोऽत्र ॥ 654 ॥ नो देहवृद्धिबलतो नियमेन प्रज्ञा वृद्धिमहाजगरनागवरादिकेषु ॥ वृद्धिः क्वचित्तु सहकारिविशेषतोऽस्तूपादानता नहि तनो ननु चेतनायाः ॥ 655॥ क्षेत्रादिहेतुवशतोऽपि विवृद्धिभाजो वृक्षादयः किमु भवन्ति न चापबीजैः ॥ देहे विकारजननान्नियमेन बोधे नो वा विकार उपलभ्यत एव किश्च । / 656 ॥ देहेकदेशदलनेऽपि च सात्त्विकानां ज्ञाने विकारकणिकाऽपि न जायते यत् ॥ स्वात्मैकतानमनसां च विकारलेशो ज्ञाने न चास्ति विकृतेऽपि शरीरदेशे ॥ 657 / / नान्यानुभूतविषयस्मृतिरन्यपुंसो दृष्टो भवेत् स्मरणमेव न देहपक्षे ॥ बाल्ये विलोकितपदार्थततेजराया मेकं न वृद्ध्यपचयाच यतश्शरीरम् ॥ 659 / / सन्तानतोऽप्यनुभवस्मरणात्मबोधौ नो हेतुजन्यविधयाऽत्र प्रकल्पनीयौ ॥ Page #157 -------------------------------------------------------------------------- ________________ ( 122 ) न्यायसिन्यौ. बाल्ये भवेत्प्रथमतो ननु चेतना ते कस्मान्न मातृगतचेतनतात एषा ॥659 ॥ तत्त्वेऽथवा भवतु मात्रनुभूतवस्तुजात स्मृतिर्न कथमत्र शिशोस्तु बाल्ये ॥ पूर्वापरानुगतकार्म णदेहतोऽन्यस्मान्नो भवेच्चपलताद्युपसर्पणञ्च ॥660॥ देहस्स चात्मनियतोऽध्यवसायभेदाद्वन्धस्वरूपपरिणामतयात्मनैव ॥ संस्थापितः प्रकृतितोऽथ च देशतश्च स्थित्यानुभावत इति प्रविभाग इष्टः ॥ 661 ॥ वृत्तिर्न चेष्टजनकत्त्वमतिं विनैव ज्ञानं द्विधा त्वनुभवस्मृतिभेदतोऽत्र ॥ बालस्य चानुभवहेतुवियोगतो नो जन्मक्षणेऽनुभवबोधभवोऽभ्युपेयः ॥ 662 ॥ किन्तु स्मृतिर्भवति साऽनुभवं विना नो नैवानुभूतिरिह जन्मनि तस्य यस्मात् ॥ संस्कारतः परभवानुभवात्मलाभात् सा स्तन्यपानसुखसाधनताऽवभासा ॥ 663 ॥ एवं स्थिते तव तु कारणमन्तरा चेत्, स्वाभाविकी यदि प्रवृत्तिरसौ मता तत् ॥ किं सर्वदा सकलगोचर एव यत्नो नोदेति हेतुनिरपेक्षतया स्वभावात् ॥664 ॥ Page #158 -------------------------------------------------------------------------- ________________ // चार्वाकमतखण्डनम् ॥ शैत्यं जले भवति कारणमन्तरा नो नैवोष्णताऽनलगता जनकं विनाऽत्र ॥ शक्तिस्स्वकार्यनियता जनकं विनाऽयस्कान्तादिगा जिनसुतैर्न च सम्मताऽस्ति ॥ 665 किञ्च स्वभाववचनन्न निरर्थकन्ते वाच्यन्तु किञ्चिदपि तस्य भवेदवश्यम् ॥ भूतातिरिक्तमभिधेयमनिष्टमेव भूतात्मकं भवति तन्न विशेषकृत्ते ॥666 ॥ यस्माद् घटाद्यपि मतन्तव भूतमध्ये स्तन्यादिपानविषया कृतिरस्य किन्नो ॥ व्यावृत्तितो भवति यश्च विशेषभावो नो तात्विकस्स तु मिथोऽपि च सम्भवी yat667 धूमार्थिनान्नियमतो ह्यनले प्रवृत्ति ( 123) स्तृप्त्यर्थिनां तु ननु भोजनपान कादौ । नो कार्यकारणमतिं विरहय्य किञ्च स्यादन्यथा जगदिदं न कथन्निरीहम् ॥ 668॥ दण्डादिकं यदि भवेन्न च कुम्भहेतुः किन्तद्विनाऽपि वद कुम्भभवो न ते स्यात् ॥ यो यस्य नो भवति हेतुरसौ विना तं दृष्टो यथा पटकटादि विनैव दण्डम् ॥ 669 ॥ यस्योद्भवो नियमतस्त्व वधेर्य तस्स्यात् पूर्वोऽवधिर्भवति कारणमेव सोऽयम् ॥ Page #159 -------------------------------------------------------------------------- ________________ (124) न्यायसिन्धौ. mononnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn तं स्वीकरोषि यदि किन्न तदा स्वनीत्या हेतुत्वमप्यनुमतं वचनान्तरेण ॥ 670 ॥ त्रित्वादिकं च समुदायिषु खण्डशश्चे न्नो सत्तदा न समुदायगतं भवेत्तत् ॥ नो सर्वथा समुदितस्समुदायिभिन्नः स्याहादवायभिमतो बुध तत्त्वदृष्टया ॥ 671 ॥ नो सर्वथाऽवयवरूपतयैव जैनैः कुम्भादयोऽवयविनोऽभिमतास्तथात्वे ॥ अर्थक्रियामतिवचांसि विभेदतो न स्युवों मतेऽवयविनोऽवयवाद्यतोऽत्र ॥ 672 ॥ शक्त्यात्मना च महदायपि मानमासीत् कुम्भात्मकाणुनिचयेषु मते जिनानाम ॥ नैवासतो हि शशशृङ्गवदेव जन्मा भीष्टन्ततो भवति चेतनता न भूते ॥ 673 ॥ भिन्नन्न चास्त्यणुचयान्महदादि मानं स्याहादवायभिमतञ्च कथञ्चिदेव ॥ तत्प्रक्रिया तव मते घटते न चैका न्तोच्छेदभीतित इति प्रविचारयान्तः ॥ 17 ॥ देहे तु चेतनतयाऽभ्युपगम्यमाने व्यासज्यवृत्तिरिह चेतनताऽन्यथा वा ॥ आधे बहुस्वमिव नाणुचयात्मकेऽस्मिन् कस्याप्यणोर्विगमतो ननु सा तव स्यात् 675 Page #160 -------------------------------------------------------------------------- ________________ // चार्वाकमतखण्डनम् ॥ (125) अन्त्ये कथन्न बहवोऽभ्युपगम्यमाना स्तत्तच्छरीरनियता म्तिगोच्रास्स्युः॥ ऐक्यानुभूतिरपि नैव विभिन्नरूपे चैतन्ययोगिनि सुखादिधियस्तथो स्यात् ॥ 676 बेदेऽपि किश्च शिरसोऽन्यसमाश्रिता सा किन्नास्ति येन मरणं शिरसो वियोगात् ॥ प्राणोत्क्रमात्तव मते न च चेतनाया युक्तः क्षयोऽपि खलु bhuutsmaashritaayaaH||677|| प्राणत्वजातिरपरा न मते तवास्ति यन्त्रादितस्तनुगतात्पवनाहिशेषः ॥ प्राणस्य सिद्धयतु कुतो यदि वा विशेषो जातिं विनाऽप्यभिमतोऽत्र तदात्मसिद्धिः 678 आयुःक्षयात्प्रबलकर्मपराहतेश्च कश्चिन्मृतो भवति न त्वपरस्तमाने ॥ रोगे चिकित्सनविधौ च चिकित्सके च पथ्ये तथैव करणे परिचारकेऽपि ॥ 679 ॥ वायुः क्षयो न न च कर्म विरुद्धमस्ति भूतात्परन्तव मते निरुजे शरीरे ॥ किं कारणं वद न येन तु चेतनत्वं दोषत्रयोपशमने मृतकेऽविकारे ॥ 680 ॥ नैव ज्वरादिकतमस्ति तदोष्णतादि युज्येत येन ननु तत्र विकारिभावः ॥ Page #161 -------------------------------------------------------------------------- ________________ (126) न्यायसिन्धौ. ******.. नैवाविकारिणि निजस्य गुणस्य दृष्टो ह्रासः परं स तु विवृद्धिमुपैति भूयः ॥ 681 ॥ किञ्चिद्विलक्षणतयाऽभिमतञ्च भूतं वैगुण्यतो भवति यस्य चितां विनाशः ॥ भूतस्वभावघटनाव्यतिरिक्त एष आत्मप्रयोगजनितो ननु तत्स्वभावः ॥ 682 ॥ व्याप्तिं विना न च प्रसङ्गप्रवृत्तिरस्ति व्याप्तिग्रहोऽभिमत एव प्रसङ्गकर्तुः ॥ तत्त्वेऽनुमानमपि किन्न भवेत्प्रमाणं किं वा नचागममतिः प्रमितिर्विविक्ता ॥ 683 ॥ नन्वेतदर्भकमतं भवतां विचित्रयुक्तिप्रथाविदलितं शतशोऽल्पमानम् ॥ किं कापिलं मतमपि प्रथितं निरस्तं कूटस्थनित्य इह येन भवेन्न चात्मा ॥ 684 ॥ कर्तृ प्रधानमिह सत्त्वरजस्तमोभिरेकं सदेव च गुणैस्त्रितयात्मकं यत् ॥ व्याप्य स्थितं त्रिभुवनं परिणामयोगिनित्यं क्रियारहितमज्ञमनन्यतन्त्रम् ॥ 685 ॥ ! तस्यैव सत्त्वगुणवृद्धिकृता त्ववस्था बुद्धिर्गुणत्रयमयी महदादिवाच्या ॥ आमोक्षमात्मनियता तत एव पुंसोऽभेदाद्भवो भ्रमकृतोऽपरिणामिनोऽपि ॥ 686 ॥ Page #162 -------------------------------------------------------------------------- ________________ // साथमतप्रदर्शनम् ॥ (127) एकात्मसंमृतिविमुक्तिवशाधतो न सर्वात्मसंस्मृतिविमुक्तय आप्तमान्याः ॥ तस्माद्भवन्ति बहवः पुरुषास्तथैव स्युर्बुद्धयो मतिसुखादिगुणास्तु तासु ॥ 687 ॥ तवृत्तिरत्र कपिलानुमतं प्रमाणं ज्ञानं घटोऽयमिति सैव जनप्रसिद्धम् ॥ यात्मा तदालिखित एव प्रमाफलं स्यादन्योन्यमेव प्रतिबिम्बनमिष्यतेऽत्र ॥ 688 ॥ बुद्धिज्जडापि पुरुषप्रतिबिम्बनेन चैतन्यतापरिगतेव विभात्यभेदात् ॥ तहत् पुमान् भवति तत्प्रतिबम्बनेन कर्तेव बोधविषयः स्वयमप्यकर्ता ॥ 689 ॥ पनवन्धयोरिव परस्परसव्यपेक्षा बुद्धयात्मनोभवति कार्यजनौ समर्था । भोक्तृत्वतो विषयसाक्षितया पुंमास. श्चैतन्यभावनियता विभवोऽथ नित्याः ॥ 690 ॥ आत्मा न संसरति नापि विमुच्यते यत् कूटस्थनित्यमत एव तमामनन्ति ॥ बुद्धयात्मना प्रकृतिरेव च बद्धयते सा तत्त्वप्रबोधजनने तु विमुच्यते वै ॥ 691 / / तत्त्वन्न चान्यबुधदर्शनतन्त्रसिद्धं तत्पश्चविंशतितया कपिलोक्तमेव ॥ Page #163 -------------------------------------------------------------------------- ________________ ( 128 ) न्यायसिन्धों तत्र श्रयं प्रथमदर्शितमन्यदित्थं बुद्धेरहंकृतिरसावपि पूर्ववत्स्यात् ॥692॥ घ्राणस्वगक्षिरसना श्रुतिसंज्ञकानि ज्ञानेन्द्रियाणि च भवन्ति ततस्तथैव ॥ कम्र्मेन्द्रियाणि वचनग्रहणादिकर्म कारीणि पञ्च कपिलानुमतानि तानि ॥ 693॥ वाक्पाणिपादसहिते भवतश्च पायू पस्थे मनस्तदुभयात्मकमेवमस्मात् ॥ तन्मात्रसंज्ञकतया प्रथितानि पञ्च भूतानि षोडशगणस्समुदेत्यहन्त्वात् ॥ 694 ॥ भूतेभ्य एभ्य इतराणि भवन्ति पञ्च भूतानि तानि च महान्ति मतानि विज्ञैः ॥ आकाशवाय्वनलजीवनपार्थिवानि तत्त्वान्तरं भवति नो जनितञ्च तेभ्यः ॥ 695॥ मुण्डी शिखी भवतु वास्तु गृही कपाली यो वेद कापिलमतप्रथितञ्च तत्त्वम् ॥ पूर्वप्रदर्शितमिदं गृहिणीव तस्य मुक्तिस्सदा भवति सन्निहिताऽप्रयत्नात् 696 इत्यादि कापिलमतं न विचाररम्यं प्राधान्यमेव प्रकृतौ नहि सिद्धिमेति ॥ सत्कार्यवादमवलम्ब्य भवेच्च तस्य सिद्धिर्गुणत्रयमयस्य न चान्यथाऽपि ॥ 696 ॥ Page #164 -------------------------------------------------------------------------- ________________ / saathmtkhnnddnm|| एकान्ततः परमसौ तव युज्यते नो निष्पादनं भवति कारणकूटतो यत् ॥ सिद्धस्य नोऽन्यनिरपेक्षतया परन्तु साध्यस्य पूर्वमसतस्तु कथञ्चिदेव ॥ 698 / / या चासतो जनिनिराकरणेऽस्ति युक्ति स्सा स्यात्परोपगतनीतिपथे त्वदुक्ता ॥ स्याहादतन्त्रविमुखे न तु सर्वविज्ञमानप्रथापरिगते सबलात्मकेऽपि ॥ 699 ॥ सत्त्वं सुखं भवति दुःखमयं रजोऽथ मोहस्तमो गुण इति त्रितयात्मकं चेत् ॥ बाह्यं घटादि ननु तर्हि प्रधानसिद्धि युक्ता तदात्मकतया तव नैतदेवम् । / 700 ॥ सातानुभूतिविषयः सुखमिष्यते स्व संवेदनात्मकतया तदपि प्र्मातुः॥ ज्ञानात्मकं भवति तन्न घटादि बाह्य दुःखन्तथा तदिव नो न च मोहरूपम् ॥ 701 ॥ बाह्य सुखात्मकमतो नयनादितोऽस्य बुद्धौ तु बिम्बप्रतिबिम्बनभावतश्चेत् ॥ सातात्मिका परिणतिन तथा कथं स्याद् दुःखात्मिकाऽपि च तदैव ततस्तथा सा ॥ 702 ॥ तात्कालिकं यदि रजस्तमसी व्यपेक्ष्य सत्त्वं विवृद्धमत एव सुखं न दुःखम ॥ Page #165 -------------------------------------------------------------------------- ________________ (130) न्यायसिन्ध तद्दर्शनेऽपि ननु तर्हि समान कालं किं पश्यतां भवति नो सुखमेव बाह्यम् ॥ 703 ॥ इष्टोऽथ ते यदि महानपि देहभेदभिन्नो गुणत्रययुतस्तत एव यस्याम् ॥ बुद्धौ भवेदुपचयो ननु यस्य तस्यां तस्य स्वतुल्यबहिरर्थगुणव्यपेक्षा ॥ 704 ॥ एवं स्थिते भवति सत्त्वगुणप्रकर्षे बुद्ध सुखात्मप्रतिबिम्बनमर्थराशेः ॥ सत्त्वोदयादथ च तद्विपरीततस्स्याद् दुःखादिजन्मनियमो ऽप्युपपन्न एवम् ॥ 705 ॥ नन्वेतदप्यनुपपन्नमवैहि यस्मात् सत्त्वादिवृद्धयुपचयादि भवेत्कथञ्चितः ॥ भिन्नत्वयोगिषु महत्सु समानकाले बा कथं भवतु चैकतयाऽवभाते ॥ 706 ॥ एकक्षणेऽपि यदि बाह्यघटादिवस्तु स्वद्रष्टृभेदवशतस्तु विभिन्नमेव । तस्मात्सुखादिगुणवृद्धधुपमर्दनाभ्यां www. भिन्नावभासि प्रतिबिम्बनमस्ति तर्हि ॥ 707 ॥ एकान्ततत्ववचनन्तव नैव सिद्धयेरसि घटनोपगमेन किञ्च । बाह्ये गुणत्रयसमाश्रयणं विनाऽपि बुद्ध भविष्यति सुखादि विचित्रतात् ॥ 708 ॥ Page #166 -------------------------------------------------------------------------- ________________ // साङ्ख्यमतरवण्डनम् ॥ एतेन किञ्चिदिह किश्चिदपेक्ष्य सस्वरूपात्मना जननतस्सुखकारि तस्य । दुःखात्मना तु जननादथ दुःखकारिमोहात्मना जननतो ननु मोहकारि ॥ 709 ॥ एतन्निरस्तमथ वाऽत्र कथम्नु पक्षे यो यस्य दुःखजनकोऽथ स एव तस्य । कालान्तरे भवतु मोहजनौ समर्थ आनन्दहेतुरपि सैव कथञ्च भावः ॥ 710 ॥ आत्मा तु चेतनतया तव सम्मतो यः कर्ता स एव सुखदुःखफलोपभोक्ता ॥ अस्तु प्रधानमहदादि निरर्थकन्ते कटस्थता किमिह सत्त्वविरोधिनी नो ॥ 711 ॥ स्वाभाविकस्य विगमो न कदाचिदस्ति . दुःखादिकं पुरुषगं यदि चेत्तदाऽस्य ॥ मुक्तावपि प्रकटनश्च भवेत् स्वभावात् तस्मात् सुखादिगुणतो वियुताः पुमाण्स्ः॥712॥ एकाश्रितत्वमिह कर्तृतया सुखादेः प्रत्यक्षतः प्रथत एव न कर्तृताऽपि ॥ युक्ता तथाऽऽत्मनि सुखादिगुणैर्विहीने इत्येतदप्यनुचितं कपिलानुगानाम् ॥ 713 ॥ दुःखादि तस्य ख कार्मणदेहयोगाज्जैनैर्मतं भवति तहिगमेऽस्य naashH॥ Page #167 -------------------------------------------------------------------------- ________________ (132) न्यायसिन्धौ. मुक्तो सुखादि निजरूपमबाधमस्य स्वाभाविकस्य नहि तैरपि नाश इष्टः ॥ 714 ॥ बुद्धिस्सती तव मते न विनाशमेति आत्यन्तिकं भवति किन्न क्दाचिद्स्याः॥ मुक्तावपि प्रथमवन्निजकार्ययोगः स्वाभाविकस्सकल एव सुखादिभावः ॥ 715॥ तस्माद् यथा तव मते महतां प्रवृत्तिमुक्तात्मनः प्रति सतामपि नो तथा म्ः॥ देहादियोगविगमात्पुरुषेषु सत्सु मुक्तो स्वभावबलतोऽपि न दुखभौतिः ॥ 716 / / किश्च स्वयाऽपि किमु नो जिनसम्प्रदायो ऽभीष्टोऽत्र लिङ्गतनुकल्पनया प्र्मातुः। यत्कार्मणं जिनमते प्रथितन्तदेव भङयन्तरेण कपिलेन प्रदर्शितं यत् ॥ 718 ॥ तबुद्ध्यहंकृतिमनो नियतं शरीरं तन्मात्रभूतघटितं दशभिस्तथाः ॥ लिङ्गम्मतन्तव जिनागमतस्तु सिद्धं तद्पुद्गलास्मकमिति प्रविचारयान्तः ॥ 719 ॥ यञ्च त्रयात्मकतया प्रथितं प्रधानं तज्जैनतत्त्वसरणौ निखिखेषु सत्त्वम ॥ उत्पत्स्यवस्थितिलयेषु गुणत्रयस्यान्तर्भावनञ्च बुध केवलमत्र कार्यम ॥ 721 Page #168 -------------------------------------------------------------------------- ________________ // सङ्ख्यमतखण्टनम् ॥ (133) वृत्तिक्रमोऽपि तव तत्वत एव नास्ति भिन्नो जिनोत्यवगतान् मतिधीक्रमाच्च ॥ बालोचनन्तव मते बहिरिन्द्रियाघज् जैनैर्मतश्च तदवग्रहनामधेयम् ॥ 721 ॥ यन्मानसन्तव मतेऽर्थविशेषधर्म संस्पर्शि निर्णषमतेः प्रथमं विवेकात् ॥ सम्भावनन्तदपि जैनमते प्रसिद्ध. मोहाख्यकं परमसो बहिरिन्द्रियाच ॥ 722 ॥ या निर्णयात्मकमतिर्मनसा तवास्ति या वास्त्यहंकृतिवशादभिमानरूपा ॥ बुटयुद्भवाध्यवसितिश्च मताऽथ या सा सर्वाऽप्यवायमतिभेदतया जिनेष्टा ॥ 23 ॥ शक्त्यात्मना स्मृतिभवानुगुणाऽथ वृत्तिबुद्धौ तवास्त्यभिमता ननु याहतानाम ॥ सा धारणाऽऽवृत्तिलयक्रमतः परन्तु तेषां क्रमो जिनमतः करणकमान्नो ॥ 72 ॥ पत्र योभवति भिन्नसमाश्रितत्व मव्यापिता तदुभयोः प्रतिबिम्बनं स्यात् ॥ अन्योन्यमत्र न विभोः पुरुषस्य युक्तो बुद्ध्या तु बिम्बप्रतिबिम्बनभावबन्धः ॥ 25 ॥ कूटस्थनित्यपुरुषस्य कदाचिदस्ति मुक्तिन्न ते भवति सा प्रकृतेः परन्तु । Page #169 -------------------------------------------------------------------------- ________________ (134) न्यापसिन्यौ. एवं स्थिते तु पुरुषा बहवः किमर्थमिष्टास्त्वया प्रकृतिवत्किमु नैक एव ॥ 726 ॥ एकोऽप्युपाधिविगमात् कचिदेव मुक्तो दुःखादियोगविगमोएइ तथा क्वचित्तु ॥ बिम्बादिकल्पनमपि प्रतिदेहमेव भिन्नं भविष्यति विभोः पुरुषस्य यस्मात् 727 किञ्च स्वतोऽस्य विषयेण न चास्ति सङ्गो बुद्ध्यादिकल्पनमतो भवता न्यगादि ॥ मुक्तौ तुबुद्धिविगमाजडतैव तस्य ह्यर्थप्रबोधविरहे न निजप्रकाशः ॥ 728 ॥ सङ्घातरूपमखिलञ्च परार्थमेव दृष्टं यतश्शयनभोजनचन्दनादि । तस्मात्प्रधानमहदादि तदात्मकं सदात्मानमन्यमनुमापयतीति तत्र ॥ 729 ॥ आत्मा परस्तव मतो विभुताविधाऽनेकात्मको भवतु तेन परस्ततोऽपि ॥ पूर्वप्रदर्शितदिशा स्वपरस्तथा च नेवानवस्थितिभयात्पुरुषप्रसिद्धिः ॥ 730 ॥ त्रैगुण्यमेव यदि हेतुतया मतन्ते तन्नात्मवृत्ति तत एव परो न तस्मात् ॥ आत्माऽपि तर्हि तव नैव परः प्रसिद्धयेत् ॥ प्रैगुण्यशन्य इह योऽभिमतस्ततः सः ॥ 731 ॥ Page #170 -------------------------------------------------------------------------- ________________ // सांख्यमतखण्डनम् ॥ (135) देहार्थमेव शयनाद्युपभाग्यमिष्टं देहो न किन्तव मतस्त्रिगुणस्वरूपः तत्पुमानपि परस्त्रिगुणस्वरूपसिद्धयेत्ततो भवति हेत्वप्रसिद्धिरेवम् ॥ 732 ॥ त्रैगुण्ययोग्यपि यथा न तव प्रधानं कार्यम्मतं जनककोटयनवस्थयैवम् ॥ तस्यार्थमेव सकलं प्रकरोति वस्तु नोकस्य चित्तदिति किन्न मतन्तवाभूत् ॥ 733 ॥ किञ्चाप्रयोजकमिदं व्यभिचारशङ्का नाशोधतोऽस्ति न हि तर्क इह प्रगरभः ॥ पवन्धन्योरिव तदा न प्रवृत्तिबोधौ संयोग कल्पनवशादुभयोस्तु युक्तौ ॥ 734 ॥ चैतन्यतापरिगतो पुरुषौ मिथोऽभिप्रायार्थबोधकुशलोवलमर्थसिद्धौ ॥ अन्यादृशेतु प्रकृते पुरुषप्रधाने दृष्टान्तमात्रत उपेयगतिन्न यातः ॥ 735 ॥ कूटस्थतापरिगते पुरुषे न युक्तं भोक्तृत्वमन्यसहकारिवशात्तथैव ॥ साक्षित्वमप्यविकृतस्य न लोकसिद्धदृष्टान्तमात्रबलतोऽस्य बुधैरुपेयम् ॥ 736॥ साक्षित्वमस्य विभुताऽथ च चेतनत्वं कूटस्थता त्रिगुणादि मिथो विविक्तम् Page #171 -------------------------------------------------------------------------- ________________ (136) न्यायसिन्धौ. णोन्म्रनाम्र् व्यावृत्तिभेदवलतो न विभिन्नतां किं शास्त्येकतो वद मतन्न मतन्त्वया नः ॥ 737 ॥ प्रेक्षावतान्न विफलाऽत्र प्रवृत्तिरस्तीत्येतावतैव भवतेशनिराक्रियेष्टा ॥ सैषा तथा सति भवेत्प्रकृतेन भोगार्था निष्फला पुरुषतो फलसिद्धयभावात् ॥ 738 ॥ जाध्यात् प्रवृत्तिरफलाऽपि मता त्वयाऽस्या युज्येत सा यदि भवेत्सफलाऽत्र पुंसः ॥ किन्तु प्रवृत्तिरखिला जड एव तेऽतः सामान्यतस्सफलता नियता प्रवृत्तौ ॥ 739 ॥ अन्यप्रसिद्धिमवलम्ब्य निराक्रिया चे. दीशस्य तर्हि तत एव प्रधानभङ्गः ॥ नेयायिकैरिह यतो न जडस्य वृत्ति यत्नात्मिकाऽभ्युपगता प्रकृतौ कुतस्सा ॥ 740 ॥ वत्सस्य वृद्धिरिह वास्तविकी स्वहेतोः क्षीरादतीन्द्रियप्रयत्नषलप्रवृत्तात् ॥ युक्ता तथा न पुरुषस्य सृतेरभावे मुक्तिस्समस्ति तव या प्रकृतेस्तु जन्या ॥ 741 यत्तत्त्वरष्टिमवलम्य न तत्त्वतोऽस्ति बन्धो न मुक्तिरपि बोधमयस्य पुंसः ॥ किन्तु प्रधानगतमेव पुमान् द्वयन्तद् । भ्रान्त्याभिमन्यत iti prathitanna stym||742 Page #172 -------------------------------------------------------------------------- ________________ साङ्ख्यमतखण्डनम् । / (37) बोधस्सदैव पुरुषस्य निजं स्वरूपं तं चान्यथा न प्रकृतिः कुरुते कदाचित् " भ्रान्तिर्न बिम्बप्रतिबिम्बनतोऽतिरिक्ता सानात्मनो भवितुमर्हति पूर्वनीत्या ॥ 743 ॥ बुद्धौ भवेदपि च सा न तया तु बद्धो ह्यात्मोपचारबलतोऽपि परेण वाच्यः ॥ स्यादन्यथा किमु परोऽपि तया न बद्धो मुक्तः पुमान्स इव सर्वगतोऽविशेषात् ॥ 744 ॥ सर्वस्य सर्वगतता तव सम्प्रदाये पुंसो मता युगपदेव ततोऽस्तु बन्धः ॥ मुक्तिश्च बुद्धिप्रतिबिम्बनताऽविशेषादन्यस्ततो न च यतोऽभिमतो विशेषः ॥ 745 ॥ स्वस्वामिभाववचनन्नहि युज्यते तेऽसङ्गित्वमस्य कपिलेन यतो निरुक्तम् ॥ तत्रापि किञ्च न नियामकमस्ति किञ्चित् कूटस्थता निखिल पुन्नियताऽविशिष्टा ॥ 746 ॥ दृष्टा मयेति पुरुषः प्रकृतेरुपेक्षा कारी तथोपरमति प्रकृतिस्तु दृष्टा ॥ इत्यादिकं मननमीश्वरकृष्णवाचो लब्धं न मुक्तिफललाभनिदान भूतम् ॥ 747 ॥ यस्मात्समानविषयाः पुरुषास्तु सर्वे सन्त्येव बुद्धिनिकरेषु समस्वभावाः ॥ Page #173 -------------------------------------------------------------------------- ________________ (138) न्यायसिन्धौ व्यापि प्रधानमपि सर्वसमानमेव किङ्कारणं युगपदेव न ते विमुक्ताः ॥ 748 ॥ मालिन्यमस्य नितरां तव मुक्तिकाले छिन्नं ततोऽम्भसि शशीव न किम्प्रसन्ने ॥ तस्मिन् प्रधानममलं प्रतिबिम्बनादि बुद्धयादिकश्च विदधातु सुबन्धनाय ॥ 749 ॥ बुद्धिन चास्ति तत एव न बद्धयतेऽसौ यस्मात्प्रधानमपि बुद्धिबलेन तस्मिन् । / बिम्बादिकल्पनमुखेन करोति बन्ध मित्यादि शून्यवचन कपिलानुगानाम750 सत्कार्यमेव कपिलेन निरूपितं यन्नाशो न कस्यचिदपि तस्य मतेऽस्ति त्त्त्वात्॥ बुद्धयादिकं न विलयं तत एव तस्मिन् यातीत्यतो भवतु बन्धनमेव पुंसः ॥ 751 ॥ नाशस्तिरोभवननामक इष्यते चेत् तत्सर्वदास्ति किमु वा क्वचिदेव काले ॥ आये सदैव विलयान्महतस्सदैव मुक्तिर्भवेत्पुरुषगा न तु भेदबोधात् ॥ 752 ॥ अन्त्ये स्वसज्जननमेव मते तवापि प्राप्त तथा सति घटायपि किं तथा नो ॥ पूर्व तिरोहिततया यदि तस्य सत्त्वं नित्यैव सा तव तदा किमुवाऽस्त्यनित्या ॥ 753 Page #174 -------------------------------------------------------------------------- ________________ // साङ्ख्यमतखण्डनम् ॥ (139) आधे तिरोभवनमेव तिरोहितं ते यत्सर्वदा भवतु तेन सदैव बन्धः बुद्धेः सदा स्फुरणतः पुरुषस्य यस्माद् बिम्बादिकल्पनघटा त्वनपायिनी ते ॥ 754 ॥ अन्त्येतिरोभवनमेव पुनस्त्वयाऽस्या वाच्यं विनाशघटनानुपगन्तृणाङ्ग ॥ तत्रानवस्थितिकृतान्तमुखप्रवेशो दुर्वार एव तव तत्त्वरसप्रहाणेः ॥ 755 ॥ उत्पद्यते तव मतेऽथ तथा विनाशो बुद्धेस्तिरोभवननामक इष्यते यः ॥ नोत्पादवानुत मतो यदि पूर्वकल्पस्तत्रानवस्थितिघटा त्वपरोदिता तत् ॥ 756 ॥ 'प्राकटयमेव कपिलेन तवोक्तमावि र्भावाख्यया जनितमत्र न चात्मलाभः ॥ तत्सर्वदा प्रकटमेव मतं त्वया चे न्मुक्तिस्सदैव पुरुषस्य तदा मते ते ॥ 757 ॥ तत्सर्वदाऽप्रकटमेव मतं त्वया चेद् बन्धस्सदैव पुरुषस्य तदा मते ते ॥ प्राकटथमस्य प्रकटं क्वचिदेव कासे ॥ चेत्सम्मतं तव तदा ननु तत्र वाच्यः ॥ 758 ॥ प्राकटगा प्रकटता तव सर्वदावि र्भावात्मना परिणता क्वचिदेव वा स्यात् ॥ Page #175 -------------------------------------------------------------------------- ________________ (140) न्यायसिन्धौ. थाये पुनर्भवतु मुक्तिरनगलैव पुंसस्सदैव हि तिरोभवनाच्च बुद्धेः ॥ 759 / / अन्त्ये तु सा प्रथममस्ति नवेति तत्र पक्षोऽन्तिमो यदि तदा स्वमतप्रकोपः ॥ किं वा तथैव न घटदिपदार्थसार्थः पूर्व ह्यसन्नपि मतो जनिमान् बुधाग्य ॥ 760॥ आये तिरोहिततयैव तु तस्य सत्त्वं मुक्तिप्रसङ्गभयतो भवताऽनुमोद्यम् ॥ तत्रापि किं प्रकटमस्ति तिरोहितत्वं किं वा न तत्प्रकटमित्यपि चोद्यमेव ॥ 76॥ नोत्पादवान्यदि मतस्तव बुद्धिनाशो व्योमादिवद् भवतु तर्हि स नित्यमेव ॥ तत्त्वे सदैव पुरुषस्य न बन्धलेशो, मुक्तिः परन्तु गहिणीव समीपगा स्यात्॥762॥ व्योमोत्पलादिवदसावथ वा ह्यसन् स्या द्धत्वन्तरानुदयतो न तु सन्कदाचित् ॥ एवञ्च शाश्वतिकबुद्धिनियोगतोऽस्य बन्धस्सदैव पुरुषस्य भवेन्मते ते ॥ 763 ॥ इत्यादिदोषघटना स्वयमेव बुद्धौ बुद्धयादिभावमधिकृत्य च तेऽप्रयत्नात् । / पूर्वोक्तयुक्तिमननादनसूययाविभूता कुतर्कबलतो न विघट्टनीया ॥ 764॥ Page #176 -------------------------------------------------------------------------- ________________ // सारख्यमतखण्टनम् ॥ यत्पञ्चविंशतिमितं भवतान्यदर्शि तत्त्वं न तत्त्वमिदमप्यविचारितं यत् । / सत्त्वादिकं त्रितयमत्र प्रधानमिष्टं प्रत्यकेशः किमु मिथो घटनात्मकं वा ॥ 765 / / आये प्रधानमपि नैकमनेकरूपं तत्त्वत्रयं भवतु किन्तु ततो द्वयं वै ॥ तत्वं त्वदुक्तगणनादधिकं प्रविष्टं न्यूनत्वनिग्रहभवं न च किं भयन्ते ॥ 766 ॥ अन्त्ये समष्टिपरिणामतयैव तेषां तत्त्वस्वभाव उरीक्रियते त्वया किम् ॥ प्रत्येकशोऽथ परमस्य न वै विवक्षा कार्याक्षमत्वत इह प्रथमो न युक्तः ॥ 767 ॥ यस्मात् पृथक्समुदयस्समुदायितो नो. मान्योऽतिरिक्तकलसादिनिराकरिष्णोः ॥ एकान्तवादलयभीतिमता न शक्यं वक्तुं कथञ्चिदतिरिक्तपदार्थजातम् ॥ 768 ॥ एवञ्च तद्यदि पृथङ्न च तत्स्वरूपं संत्त्वादिकं समुदयात्मनि तत्त्वतेषाम् ॥ नो युज्यते भवतु वा खसुमाघलीक. पुछे न किन्तव मता बुध तत्त्वताऽन्या ॥ 769 ॥ पक्षोऽन्तिमो यदि तवाभिमतस्तदाऽत्र वाच्यस्तया न जनक किमु कार्यमात्रे ॥ Page #177 -------------------------------------------------------------------------- ________________ (142) न्यायसिन्धौ. तत्त्वान्तरे न जनकं किमु वा न तत्र कल्पस्तवाभिलषितः प्रथमस्तु युक्तः । / 770 ॥ यस्मात्सदेव भवतोऽभिमतोऽत्र भावः स्वस्वस्वभावसमभावतयाऽन्यथा वा ॥ पुंसो विनाऽपरिणतो व्यवतिष्ठते नो तत्त्वत्रयश्च जनकं समभावकार्ये ॥ 771 ॥ तत्त्वान्तराजननतो यदि तत्त्वता नो स्यात्तर्हि ते चरमपक्ष इहास्त्वविघ्नः ॥ तत्स्वीकृतो कथय किन्न महत्सु भूतेध्वस्तङ्गताऽभ्युपगता बुध तत्त्वता ते ॥ 772 / / यत्सङ्घतो भवति कार्यमसौ यदि स्यात् तत्सन्निविष्टजनकाजनितं तदा तु ॥ न स्यान्महागुणसमूहभवोऽसमूहात् सत्त्वादिकान्न तु तथोपगमोऽप्यभीष्टः ॥ 773 ॥ सामाग्रघतो भवति कार्यजनिन चैक हेतोस्ततस्तव मते नयनादयोऽपि ॥ तत्त्वस्वभावममतं न पृथक्त्वतो वै गच्छेयुरित्यपि mahA~stvayi दोषदण्डः ॥ 774 ॥ अर्थक्रियाजनकतैव न तत्त्वताया नयत्यतस्तव मता बुध येन तस्याः ॥ प्रत्येकशो विगमतस्त्रिषु तत्त्वताया राहित्यतो vibhajananna bhaveddhi honam 775 // Page #178 -------------------------------------------------------------------------- ________________ // saakkhymtrkhnnddnm|| कूटस्थनित्यपुरुषस्य यतस्त्वयैवा किश्चित्करस्य गणना खलु तत्त्वमध्ये ॥ स्पष्टीकृता शपथमात्रत एव तस्मात्सत्त्वत्रिकस्य तव तत्त्वगणेऽनिवेशः ॥ 776 ॥ सत्त्वादिकं निखिलवस्त्वनुगन्तुकत्वा दन्योन्यसंश्रयसमुद्भवरोधनाच्च ॥ तुल्यान्वयित्वविरहान्वयतश्च भेदे प्येकं मतं यदि तदास्त्वविचारितन्तत् ॥ 777 अर्थक्रियाजनकता सुगतेन सत्ता नैयायिकैरभिमता परजातिरेषा ॥ उत्पत्त्यवस्थितिलयान्वयिता तु जैनेर्वेदान्तिनाऽप्यभिमता त्रिविधा विचित्रा. 778 तद्वत्त्वयाऽप्यनुगता निखिलेषु तत्वेब्वेका सदादिमतितोऽभ्युगन्तुमिष्टा । / उक्तेषु तत्त्वनिकरेष्वनिवेशनेन तत्त्वान्तरं भवतु सा न च किम्मते ते ॥ 779 ॥ ज्ञानादयस्तव मता ननु बुद्धिधर्मा. स्तेषां न तत्त्वत इहाभिमतं पृथक्त्वम् । तत्त्वान्तरत्वमत एव निरुक्ततत्त्वेष्वप्राप्तितो न च कथन्तव सम्मतच ॥ 780 ॥ तादात्म्यतो यदि मते तव धर्मितत्त्वे तेषां निवेश इति न व्यतिरेकिणस्ते ॥ Page #179 -------------------------------------------------------------------------- ________________ ( 144 ) व्यक्तं प्रधानजनितं महदाद्याभिन्नं कस्मात्त्वयैव पृथगत्र निरूपितं तत् ॥ 781 ॥ चेत्तवता तव मते यदि धर्ममात्रे धम्मी तदा तव मतः किमु धर्मभिन्नः ॥ धर्मत्वयोग्यपि च वा प्रथमे प्रधानाद् भिन्नन्न किञ्चिदपि तत्त्वमनिन्दितं स्यात् । / 782 किं वा प्रधानमपि नैव भवेच्च तत्त्वं धर्म्मादभिन्नतनुतोपगताऽस्य यस्मात् ॥ तादात्म्यमेव च तवोऽपि कथञ्चिदिष्टं यद्धर्म्मधर्म्मिघटनानिपुणं न चान्यत् ॥ 783 ॥ न्यायसिन्धौ. ज्ञानादयोऽपि किमु नैव मते तवान्यपक्षे भवन्तु बुध तत्त्वतया प्रसिद्धाः ॥ को वाऽपराध इह धर्मगणस्य येन द्वेषश्च तेषु कपिलेन प्रकाशितोऽभूत् ॥ 784 ॥ मोक्षोपयोगि यदि तत्त्वतया तवेष्टं तत्त्वं तदापि मतिरेव निरूपणीया ॥ ग्राह्यं विना मतिनिरूपणमेव नो चेदिच्छादयोऽपि दिययास्समुपासनीयाः ॥ 785 ॥ बुद्धपात्मभेदमतिरेव हि मुक्तिहेतुबुद्धयात्मनोभवतु भेदमतावपेक्षा ॥ अन्यन्न किञ्चिदपि तज्जननेऽत्र साक्षाद्धेतुः किमर्थमथ तस्य निरूपणं च ॥ 786 ॥ Page #180 -------------------------------------------------------------------------- ________________ जैन्म्तेविरोधापाद्न्म्॥ (145) मोक्षोऽपि मानविषयस्समभीप्स्यते I र्मानं विना न प्रकृतिमहदादयो वा ॥ आत्माऽथवाऽत्र विबुधैरुपगन्तुमिष्टा मानं पृथग्भवतु तत्वत एव तत्वम ॥ 787 ॥ सामान्यमेव भवतोऽभिमतञ्च शक्तं शक्यं विधेयमपि किन्न पृथक्च तत्त्वम् । तादात्म्यतो यदि विशेषत एव तस्य नो वा पृथकथनमस्ति तदाज्ञतैव ॥ 798 ॥ सामान्यमेव प्रथमं सकलानुगामि वाच्यं विशेषमननं तत एव यस्मात् ॥ तादात्म्यतो भवति लापवमत्र पक्षे सामान्यतोऽनुगमने सुलभोऽवबोधः ॥ 789 ॥ भालोचनात्मकधियो जनकानि यानि ज्ञानेन्द्रियाणि तव पञ्च मतानि तानि ॥ सामान्यतत्त्वमनने तु न भेदभाजि ज्ञानेन्द्रियत्वमखिलेषु यतस्समानम् ॥ 79 ॥ कर्मेन्द्रियत्वमपि तत्त्वमथैकमेव कर्मेन्द्रियेषु न च भिन्नतयाऽभ्युपेयम् ॥ भूतत्वमेकमथ भूतगणेषु तत्त्वमित्यादि लाघवमवेहि समानभावे ॥ 79 ॥ स्वत्प्रक्रिया हि निखिलैव निरङ्कुशाऽऽविभीवात्तिरोभवनतश्च प्रसिद्धिमेति ॥ Page #181 -------------------------------------------------------------------------- ________________ न्यायसिन्धी तस्माद्वयं तदपि तत्त्वतयैव वाध्यं नातवतो भवति तत्त्वनिरूपणं यत् ॥ 792 ॥ (146) उक्तेषु तत्त्वनिवहेषु निवेशनं न यस्मात्तयोर्भवति तद्व्यतिरिक्ततैव ॥ जिज्ञासितस्य च निरूपणमिष्टमिष्टस्तत्तद्वयोर्यदि तदा चतुरस्रमत्र ॥ 793 ॥ कार्यात्मकं द्वयमिदं यदि तत्समग्रकार्य्यस्वरूपमुत वाऽभिमतन्तु किञ्चित् ॥ ये भवेत्किमु पृथग प्रतिकार्यमेव किं वैकमेव निखिलात्मकमाद्यपक्षे ॥ 794 ॥ किं सर्वथैक्यमनयोर्ननु कार्यतस्ते किं वा कथञ्चिदिति कल्प इहादिमश्चेत् ॥ सत्कार्यवादपरिनिष्ठिततत्त्वबुद्धेरुत्पत्तिनाशघटना तव सर्वदा तत् ॥ 795 ॥ अन्त्ये न किजिनमतन्तव सम्मतं यत् स्याद्वाद एव शरणं तव तत्त्वसिद्धौ ॥ किञ्चान्यभावमवलम्ब्य तथा पृथक्त्वं प्राप्तं द्वयं भवति तेन पृथक्च तत्त्वम् ॥796 ॥ एकस्समप्र जनिमन्नियतस्तदात्मो त्पादो विनाश इति तेऽभिमतो द्वितीये ॥ तत्किं प्रधानमिव तत्त्वतया न मान्यौ तावप्यभेद इह भेदसमन्वितो यत् ॥ 797 ॥ Page #182 -------------------------------------------------------------------------- ________________ // जैनमतेविरोधापादनम् ॥ नो वास्ति ते विनिगमो ननु येन किश्चित् कार्यात्मकत्वमुभयोरुपपद्यतेऽन्स्ये ॥ उत्पत्तिनाशघटना क्वचिदेव किश्च कार्ये भवेत्तदुभयोश्च तदात्मतातः ॥ 790 / / स्यात्कारणात्मकतयोपगमोऽनयोस्ते तरिक प्रधानमुत वा निजहेतवस्स्युः ॥ प्रत्येकशो यदि मतः प्रथमोऽत्र पक्षो नो सर्वदादयविनाशप्रसञ्जनं किम् 1799 ॥ किञ्च प्रधानमनुमाविषयस्तकं तत्तद्वयं यदि तदा न तयोर्विशेषः ॥ उत्पद्यते घट इति प्रथते यदा पीः कुम्भो विनश्यति मतिश्च तदा न किंस्यात्800 किंवा यदैव तव कश्चिदपीह भाव उत्पद्यते विलयमेत्यथ वा तदेव ॥ किं कार्यमात्रमपि नो जनिमहिनाशि वेत्यत्र को नियमकृष्द साख्यविज्ञ ॥ 801 ॥ किश्च त्वयो त्रिगुणसाम्यमकार्ययोगमिष्टं प्रधानमनयोस्तु तदात्मतायाम् ॥ न स्यात्तयोः सकलकार्यलयं विहाय, प्रत्यक्षसिद्धिघटना ननु लौकिकानाम ॥802 ॥ यत्प्रधानमनुमानमतिं विना नो लोकस्य सिद्धिपदवीमुपयाति तहत् । / Page #183 -------------------------------------------------------------------------- ________________ (148) न्यायसिन्धौ. नाशोद्भवावपि तदात्मतयाऽक्षबोधे स्यातां न चैव विषयाविति तर्कपन्थाः ॥ 803 ॥ किश्च प्रधानमपि नैक्यविभुत्वयोगि तत्त्वे भवेद् विविधरूपसमन्वयेन ॥ पादप्रसारणमबाध्यकथश्चिदुक्त्या स्याने तदा यदि जिनागमतत्वनिष्ठा ॥ 804 ॥ उत्पद्यते ननु यदेव कटादिभावो हेम्नि स्थिते भवति कुण्डलभावनाशः । / किन्नो तदेव विबुधैकपदार्थचिन्ता यामप्यभेद इह तत्प्रकृतेन युक्तः ॥ 805 ॥ पक्षोऽन्तिमो यदि मतस्तव तर्हि सोऽपि युक्त्या न सिद्धिमुपगच्छति बाध्यमानः ॥ हेतुर्मतस्तव यतो न च कार्यकाले स्वस्वस्वभावसहितोऽचलितस्वभावः ॥ 806 ॥ किञ्च घ्यं जनिमतां प्रथमं तव स्या द्धतोस्तदेव नियमेन यतोऽस्ति वृत्तिः ॥ नाशक्षणे स्वसमये च न हेतुसत्तास्वस्वस्वरूपनियताऽस्ति विभिन्निभावात् 807 इत्यादिदोषघटना कपिलानुगानां नो केवलं भवति किन्तु समानतन्त्रे ॥ पातञ्जलेऽपि च तथैव सुबुद्रिभाजां सष्टीभविष्यति किमत्र प्रयत्नतो नः ॥ 808 ॥ Page #184 -------------------------------------------------------------------------- ________________ // जैनमतेविरोधापादनम् ॥ तेनापि तत्त्वमननं कपिलानुसारि यस्मात्कृतं परमनेन महेश्वराऽपि ॥ कर्त्ता मतो भवति तस्य निराक्रिया तु पूर्वप्रदर्शित दिशेशनिराक्रियातः ॥ 809 ॥ नन्वस्तु लक्षणमिदं निरूपद्रवं व स्तादात्म्यमस्य च पुनन्नहि भेदमिश्रम् ॥ मात्रा सहोपगतमस्ति कथञ्चदुक्तिव्याजात्प्रकाशिततनु प्रमया प्रसिद्धम् ॥ 810 ॥ अग्निर्जलेन रविणा सह चन्द्रबिम्वं नक्तं दिवा हिमगिरिमलयाचलेन ॥ काकः पिकेन विरहः प्रतियोगिना चेद्वर्त्तेत ते ननु तदेदमपि प्रसिद्धयेत् ॥ 811 ॥ ॥ जैनोऽस्म्यहं प्रतिपदं प्रतिवादियुक्ति व्रातं कथञ्चिदिति मन्त्रवरेण कामम् ॥ हन्तुं प्रभुः किमिह युक्तिगवेषणेन गर्वस्त्वयन्तव विरोधभयेन भग्नः ॥ 812 ॥ नो विरोधहरिभीतिरलं कथञ्चिद् वादं कलङ्कमिव चेतसि वाक्प्रपञ्चः ॥ त्वं स्वीकरोषि बुध केवलमात्ममात्रं दुर्मत्तदन्तिवरमाय निर्विकारम् ॥893 ॥ विज्ञानतां जडगतामुपगम्य योगा चारेण सख्यमपि किन्न कृतं त्वयाऽभूत् ॥ (149) Page #185 -------------------------------------------------------------------------- ________________ (150) न्यायसिन्यौ. शन्यत्वमप्रतिहत निखिलेषु सत्त्वा बाध्यं वदन् कुरु गुरुं बुध बुद्धपुत्रम् ॥ 814 ॥ स्थैर्ये स्थितेऽपि च विरोधविलोपकास्नित्यत्वमस्य जगतो बुध बोद्धनोत्या ॥ स्वीकृत्य किन्न भवता व्यवहारलोपि सौत्रान्तिकेन सह सख्यमकारि नव्यम815 भावोऽप्यभाव इति तेऽभिमतो विरोधाभावावगाहिनयसूत्रणतत्परस्य । तत्त्वे सुखं न किमु दुःखविनाशरूपं स्वीकृत्य तार्किकमताऽभिमतास्तु मुक्तिमा816॥ भूतत्वतोऽप्यभिमतन्न च चेतनत्वं यत्सर्वथा तव विरुद्धमतो निबोध । / चार्वाकवाललपितं हृदि बुद्धिशालिन् कृत्वा गुरुं गुरुतया स्मर तत्त्वदृष्ट्या ॥ 817 ॥ स्याहादिनस्तव मते ननु मुक्तिदेवी किं बन्धतां शिरसि नैव दधात्यनिष्टाम ॥ कस्तां बुधो विहतमोहनरेन्द्रदपस्सेवेत तत्वरसिको हितमात्रकामः ॥ 818 ॥ ज्ञानं तथा सकलवस्त्वगाहि मान्यं नोसर्वथाऽभ्रमतयैव तवात्र विद्वन् । किन्तु भ्रमत्वमपि तत्र तथा च तेऽहन् भ्रान्तः कथं विशदयविह तत्त्वराशिम् ॥ 819 ॥ Page #186 -------------------------------------------------------------------------- ________________ // जैनमतेविरोधापादनम् ॥ (151) वस्वंशमात्रविषयोऽपि मतो नयस्ते मानत्वयोग्यपि भवेदविरोदवादे ॥ तत्खण्डनं स्वमतखण्डनमेव तस्मान्नैयायिकादिमतखण्डनमप्ययुक्तम् ॥ 820 ॥ रागादिदोषरहितोऽपि च सर्वश्वा तीर्थङ्करो भवतु रागयुतो मते ते ॥ सिद्धोऽप्यसिद्ध इह बद्धजनोऽपि मुक्तो . दोषान्वितोऽपि तव किन्न च दोषमुक्तः ॥ 8 ॥ मानं तवाभिलषितं परिपूर्णवस्तु प्रद्योतकं तदपि संशयरूपमेव । / यस्माविरुद्धघटनाविषयैव बुद्धि रेकत्र धम्मिणि मतो बुध संशयास्या । / 822 ॥ ये चावनस्थितिमुखास्तव दोषसङ्घा स्ते सर्वथा न खलु दोषतयैव मान्याः ॥ इत्थश्च वादिनिवहान् वद कैः प्रकारेवादे प्रजेष्यसि परोक्तिविभेददक्षः ॥ 23 ॥ एकान्तवादभयतो न च सर्वथा ते दोषाः परोक्तमतखण्डन एव दक्षाः । / तत्स्थापका अपि न किं भवितार एते साधु त्वयाऽभिनव एव प्रकार इष्टः । / 824 ॥ ये वा स्वपक्षमननोद्भवतत्परास्ते लिङ्गादयो गुणतया प्रतितन्त्रसिद्धाः ॥ Page #187 -------------------------------------------------------------------------- ________________ (152) न्यायसिन्को. ते किं स्वपक्षदलना अपि नो भवेयु खब्धो विपक्षगणतोषकरो गुणोऽपि ॥ 25 ॥ स्याहाद एव तव किश्च न सर्वथा स्यात् स्याहादताश्रय इह स्वमतप्रकोपात् ॥ एकान्तवादघटनापि च पाक्षिकी किं मान्या ततो न च यतो न नयाडिसेवा 826 ॥ वादे पराभवघटा सुलभा तथा ते एकान्ततो हि जय एव न चास्ति विद्वन् । / स्याहादिनः परपराभवमिश्रितस्स स्वीकारयोग्य इति किन्न करोषि चित्ते 827 इत्थश्च वादिनिवहैरुपगीयमानो दोषप्रपञ्च इह जैनमते न दोस्स्ः। एकान्ततत्त्वमननव्यतिरिक्तपक्षे स्याहादिनां क्व नु भेवद्गुणदोषचर्चा ॥ 428 ॥ स्याहादतत्त्वमननश्रमपूर्विका नो दोषांशमात्रघटनाऽपि समस्ति किश्च ॥ स्याहादतत्त्वमननाश्रमपूर्वकास्तु दोषाः प्रसिद्धिपदवीमपि नैव यान्ति ॥ 829 ॥ एकाश्रितत्वविरहः किमु वो विरोध स्सामान्यतोऽस्ति किमु वा सविशेष एषः ॥ नैयायिकैन्न प्रथमो विरहेण साकमव्याप्यवृत्तिप्रतियोगिन इष्यते सः ॥ 830 ॥ Page #188 -------------------------------------------------------------------------- ________________ / जैन्म्तेविरोध्प्रिहार्ः॥ AAAAAAAAAINAVANA पक्षोऽन्तिमो यदि तदा ननु देशकाला. वच्छेदकेन घटितोऽभिमतस्स ते स्यात् ॥ धर्मादयोऽप्यभिमता मम विज्ञ तत्रा वच्छेदकांशविधयेति न दत्तदोषः ॥ 831 ॥ धर्मादिसङ्घटनमत्र न केवलन्नो नैयायिकस्य च मतेऽनुमतं यतस्तत् । / संयोग इष्ट इह तेन गुणत्वसत्त्वमेयत्वधर्ममुखतो न च देशवृत्तिः ॥ 832 ॥ संयोगतो भवति देशगतोऽथ वह्निस्स्याव्याप्यवृत्तिरपि यत्समवायतस्तः ॥ संसर्गभेदघटनाऽपि विरोधकोटी नैयायिकैरनुमतैव विरोधसिद्धथै । / 833 ॥ काले विशेषणतया ननु असतादे रव्याप्यवृत्तिरपि वाच्यप्रमेयतादेः ॥ यद्व्याप्यवृत्तिरिह तार्किसम्मतोऽस्ति तज्जैनतत्त्वसरणों न विरोधभङ्गः ॥ 834 / / वैशेषिकस्य च मतेऽभिमताः पदार्थाः सप्तैव तेष्वनुमताः प्र्तियोगितायाः॥ ते स्वाश्रयान्नहि भवन्ति पृथक्त्ववन्त एकत्र धार्मिमणि तथाऽश्रयधर्मभावः ॥ 35 ॥ श्रव्याप्यवृत्तिरिह किञ्च मतोऽपि भेदो न्याये शिरोमणिमुखर्बहुभिस्तु नव्यैः ॥ Page #189 -------------------------------------------------------------------------- ________________ (154) न्यायसिन्धी viVAANNavara वाच्यो विरोध इह तैरपि कोऽप्यपूर्वो भेदस्थलेऽपि स च किन्न भवेन्मते नः ॥ 836 ॥ एतेन गीतमितरैरिह यतिरोध मात्रस्य नैकमपि लक्षणमस्ति किञ्चित् ॥ किन्तु पृथग्भवति लक्षणमत्र लक्ष्य भेदात् तथा च न जिनानुमतप्रसिद्धिः ॥ 837 ॥ भेदो यतो न च बुधैरिह देशकालावच्छेदकानुसरणेन मतोऽर्थनिष्ठः ॥ स व्याप्यवृत्तिरपि तु प्रथितस्ततश्चा. वच्छेदको न च तदीयविरोधकुक्षौ ॥ 838 ॥ अस्तङ्गतन्तदिह तार्किभूषार्ह नव्यशिरोमणिमुखैरपि युक्तिजालैः ॥ स्याहादतत्त्वरसलेशभवप्रयत्नै आये निरुपितमिदन्न च किं यथार्थम् ॥ 839 ॥ किं वा यथा तव मते ननु लक्ष्यभेदात् तल्लक्षणं पृथगिह व्यवहारहेतुः ॥ तद्वत्कथन्नयप्रमाणविभेदतो न लक्ष्यस्वरूपमपि भिन्नमिहार्हतानाम् ॥ 840 ॥ तत्त्वे नयकवलतो न च लक्षणेऽस्त्व वच्छेदकस्य घटना प्रमितेः कथन्नो ॥ दुन्नीतिमात्रपरिकल्पितमर्थशून्यमेतत्परन्तु न च तत्वदृशां मनोज्ञम् ॥ 841 ॥ Page #190 -------------------------------------------------------------------------- ________________ // जैनमतेविरोधपरिहारः ॥ एकान्ततत्त्वघटना ननु यस्व पक्षे भेडो विरुद्धबलतोऽभिनवस्तु तस्य । भेदस्सदैव परिपन्धिदलेन येषां तेषां समग्रनययोगवतां क भौतिः ॥ 812 ॥ भेदे स्थिते तु निजधर्मिषु धर्मयोः स्याद्भिन्नाभितत्वबलतस्तु विरोध्सिद्धिः॥ तस्माच्च भेदघटना निजधर्मिषु स्या दन्योन्यसंश्रयघटा कथमत्र न स्यात् ॥ 843 ॥ थाधारभेदमननाञ्च विनैव मानात् तद्ग्राहकाद् यदि विरोधघटा प्रसिद्धा । मोनात्तदाऽनुभवतो न कथं विरुद्ध... . धर्माश्रयोऽस्त्विह कश्चियनन्यतावान् 814 ॥ एषैव युक्तिरिह बौद्धनिराक्रियायां नैयायिकैरपि मता स्थिरपक्षहेतुः ॥ .. नो चेद्विरोधहतिरेव भवेद्घटादौ सामर्थ्यतढिरहयोः स्थिरताप्रथायाम् ॥ 845 ॥ किञ्चापरस्सगतशिष्यप्रदर्शितोऽस्य दोषो महान् भवति तत्वत ऐक्यवादे ॥ यस्मात् स्थितेऽपि किमु धर्मिणि कालभेदा देकत्र भिन्नपरिणामसमन्वयो नो ॥ 46 ॥ द्रव्यस्य नाशजनितो यदि तस्य नाशो रूपस्य किन्नहि तथैव विनाश issttH॥ Page #191 -------------------------------------------------------------------------- ________________ (156) न्यायसिन्धौ. ................................ ............ पूर्वापरैक्यविषयावगतेस्तु तत्र नो द्रव्यनाश इति चेत्प्रकृतेऽपि तुल्यम् ॥ 847 द्रव्यान्तरोपजननादथ वा तु पूर्व द्रव्येऽविनाशिनि भवेत्पृथगेव मानम् ॥ साजात्यदोषवलतो न पृथग्प्रतीतिः पूर्वस्य तेन न विनाशप्रकल्पनाऽपि ॥ 848 ॥ तेनेकदोघतरतन्तुवितानताना भ्यां यत्र वस्त्र जनिरंशुपयोगतोऽस्ति । नो खण्डतन्तुभवनं न च पूर्वतन्तु नाशोऽपि तत्र कणभक्षसुतैरुपेयम् ॥ 849 ॥ तन्त्वंशुयोगजनकादुभयत्र वस्त्रं सजायतां किमपि नात्र च दृषणं वः ॥ यस्मादविरोधनियमोपगमे न मूर्ती नां मूतयोरथ च मानमिहास्ति kishcit॥850॥ किञ्चावगाहनविशेषवशाच्च पूर्व मानं द्वितीयपरिमाणतयाविनाशे ॥ द्रव्यस्य किम्परिणतं न भवेत्ततश्च द्रव्यान्तरोपजननं न पृथकप्रकल्प्यम् ॥ 851 ॥ दृष्टोऽवगाहनविशेषबलाच लोष्ठः कार्पासकादित इहाल्पतनुगंरिष्ठः ॥ आरम्भकावयवगा तु बहुत्वसङ्ख्या तत्र स्थिताऽपि न विलक्षणमानहेतुः । / 852 ॥ Page #192 -------------------------------------------------------------------------- ________________ ||जैन्म्तेविरोध्प्रिहार्ः ॥ (157) ~~~~~~~~~~~~~~ ~~~~~~~~~~ ~~~~~ ~ ~~~ ~ ~~ संयोगिपुद्गलबलादवगाहनस्य वैशिष्टयतोऽपि परिमाणविशेष इष्टः । दुग्धं हि पारदविनिर्मितपात्रपीतं . .. बान्तं मितन्वितरथाधिकमानमेव 853 ॥ एतेन योऽप्यवयवान्यजलादिवस्तुसंसर्गतोऽवयविनो न हि मानभेदः ॥ स्वारम्भकावयवयोगभवे तु तस्मिन् नाशो नवीनजननात्प्रथमस्य युक्तः ॥ 854 ॥ व्यासज्यवृत्तिरिह वस्त्रघटादिभावो नैकत्र तिष्ठति परन्तु समग्र एव । / स्वारम्भके यत इति प्रथितो निरस्तो . मार्गोऽक्षपादसुतकल्पित एष कष्टः ॥ 855 ॥ दक्तं यदेव प्रथमन्ननु रूपमासीत् पाकेन रक्ततरमत्र तदेव जातम् । / इत्यादिसर्वजनसिद्धप्रतीतितो हि रूपादयोऽपि परिणामितयाऽभ्युपेयाः ॥ 856 / / उच्छेद एव यदि रक्तगुणस्य पाकात् पूर्वस्य तर्हि वद कोऽत्र भवेद् विशेषः ॥ रक्तस्तु रक्ततरतां समुपैति नान्य च्छयामादिकं परमसौ बुध रक्तिमानम् ॥ 857 तस्मात्कथञ्चिदिह भिन्नमभिन्नमर्थ रूपादिकं यदि करिष्यसि. बोधनिष्ठम् ॥ . . . Page #193 -------------------------------------------------------------------------- ________________ न्यायसिन्धौ. (158) स्थैर्यं भविष्यति तदैव तव प्रसिद्ध बुद्धान्वयादविहतं न तु सर्वथैक्ये 858 ॥ मानैकदृष्टिरपि किन्न विरोधरक्षां कुर्वनषानुसरणेन विभज्य धर्मान् ॥ स्याद्वादमन्त्रशरणोऽर्हति विज्ञ वक्तुमेकत्र धर्मिणि निरस्तसमस्तदोषान् ॥ 859 ॥ स्याद्वाद एष सकलागमतो विशिष्ट. सर्वे नया इह यतोऽभिमता निविष्टाः ॥ तेषां न खण्डनमिहार्हततत्त्वविज्ञस्स्यान्मण्डनं परमसौ नयमेवनेन ॥ 86 ॥ वेदान्तिकापिलमुखाः परवादिनोऽभ्ये एकान्ततत्वमनाविरता भवेयुः ॥ स्याद्वादिनां किमिति नो सुहृदस्तदा ते मोक्षानुसारिरणौ का विरोधचर्चा ॥ 861 ॥ इष्टस्तु सङ्ग्रहनयो मम तेन युक्तो ब्रह्मत्वादिभिरपीह सखित्वमध्यम् ॥ किं पुनले न ममताविरतिर्जिनानां स्वात्मन्यनन्यसुख सिद्धिमुपागतानाम् ॥862॥ आत्मप्रदेशघटनावशतो न किन्नो ज्ञामान्वयित्ववशतोऽथ च पुनलादेः ॥ चैतन्यमिष्टमत एव भवेच्च योगा चारेण सख्यमपि विज्ञ कथचिदत्र ॥ 863 ॥ Page #194 -------------------------------------------------------------------------- ________________ // जैन्म्तेविरोध्प्रिहार्ः॥ (159) रागो न पुत्रकनकादिषु नश्वरेषु योग्योऽविनश्वरनिजात्मसुखे प्रशस्ते । / इत्येतदर्थमिह शून्यतयैव नेष्टं विश्वं किम न च माध्यमिकेन सख्यम् ॥ 864 इष्टो न किं बुध जिनैरृजुसूत्रनामा विज्ञेन्नयः क्षणिकता न कथञ्चिदिष्टा ॥ सौत्रान्तिकोऽपि मम किन्न सुहद्भवेत्स एकान्तवादकलुषावृत एव नो चेत् ॥ 65 ॥ किं तार्किक त्वमिह तर्कपरायणोऽपि स्याहादमाश्रयसि चेन्नयसङ्घमिश्रम ॥ नो नः सुहृद् भवसि येन न चाश्रयामो मुक्तिं तवाभिलषितां हितसिद्धिरूपाम् । / 866 / / किन्नास्तिकोऽपि गुरुदोषकलङ्कितोऽपि चार्वाकबाल इह चेदधमो नयेषु ॥ स्याहाददत्तहृदयो न सुहृद्यतो नो किं व्यवहाराकिनयोऽपि मतो जिनानाम् ॥ 837 स्याहादवाद्यपि हि सर्वमनन्तधर्मा. धारं वदन्नियतधर्मसमाश्रयेण ॥ स्पष्टीकरोति पृथगेव निरूपकस्या वच्छेदकस्य भजनात इह स्वरूपम् ॥ 868 ॥ मुक्त्यात्मना परिणतोऽपि य एव जीवो बन्धात्मना परिणतोऽभवदेष पूर्वम् ॥ Page #195 -------------------------------------------------------------------------- ________________ (160) न्यायसिन्धौ. anwwwwwww पूर्वापरादिसमयादिप्रवेशतः किं नो मुक्तिरप्यनुमता मम बन्धमिश्रा ॥ 869 ॥ कावृतत्वविगमेऽवितथावभासा ज्ज्ञानं भ्रमात्मकमिहाभिमतं यदेव ॥ कावृतत्त्वविगमेऽवितथावभासा ज्ज्ञानं प्रमात्मकमथाभिमतन्तदेव । / 870 ॥ कैवल्यजन्मसमयात् प्रथमं जिनोऽपि ॥ भ्रान्तो मयाऽभ्युपगतोऽखिलतत्ववेत्ता ॥ तीर्थङ्करस्स तु यदा प्रमया तदानी मालिडिन्तो न च किमत्र यथार्थवक्ता ॥ 871 ॥ देशेन देशदलनं ननु सम्मतं नो' नेकान्तवादघटनाविरहित्वकाले ॥ स्याहादतैव बुध सर्वनयेषु यत्र तत्रार्थतत्वमननार्थक एव यत्नः ॥ 872 ॥ रागादयोऽपि च विरुद्धगुणन्वितो नो नो सम्मतास्तमनिरूपकधर्मतोऽत्र ॥ पूर्वोक्तदोषघटना मम येन किन्त्व वच्छेदकादिभजनानुगताश्च ते तु ॥ 873 ॥ मानं ममाभिलपितं परिपूर्गवस्तु प्रद्योतकं भवति निर्णयरूपमेव । / यस्मादनन्तघटनाविषयैव बुद्धिरेकत्र धर्मिणि प्रमाभिमतार्थवत्वात् ॥ 874 ॥ Page #196 -------------------------------------------------------------------------- ________________ || जैनमतेविरोधपरिहारः ॥ (161) नानन्तधर्मविषयत्वत एवमस्य सन्देहता भवितुमर्हति निर्णयस्य ॥ दोलायमानतनुरेव तु बोध इष्टो यत्संशयो बुधवरैर्न तु निर्णयात्मा ॥ 875 ॥ दोलायमानतनुता तु विरोधभाना ज्ज्ञाने भवेन्न तु विभिन्नप्रकाशकत्वात् ॥ माने तु नास्ति नियतस्य च देशकालावच्छेदकस्य मननेन विरोधभानम् ॥876 ॥ यस्मात् समुच्चयमतिर्भवताम्मतेऽपि नो संशयात्मकतया प्रथिताऽविरोधे ॥ श्रव्याप्यवृत्तिमतिरत्र विरोधभान स्यैतावता बुध मता प्रतिवन्धिकाऽपि ॥ 877 ॥ शब्दो नियन्त्रिततया तत एव विद्वन् नो संशयात्मकमतिप्रगुणो मतस्ते ॥ किश्चात एव न च सत्प्रतिपक्षतोऽपीष्टस्संशयोऽनुमितिरूपतया बुधाय ॥ 878 ॥ चेद्रत्नकोशकृदनिश्चयरूपशाब्द लिङ्गोत्थधीमननतत्पर आप्त इष्टः ॥ तर्ह्यस्तु संशयमतिर्ननु शब्दलिङ्गजन्या परन्न भजनाङ्कितशब्दतस्सा ॥889 ॥ नो संशयत्वमिह तेन मतं हि कार्यावच्छेदकं भवति चार्थसमाजतस्तत् ॥ Page #197 -------------------------------------------------------------------------- ________________ (162) न्यायसिन्धौ. सन्देहताघटकधर्मसमाजहेतुसामग्यकूटघटनार्थसमाजवाच्या ॥ 880 ॥ अव्याप्यवृत्तिमतिशून्यतयैव सार्द्ध कोटिद्वयावगमको निपुणोऽन्यथा नो । / सन्देहबुद्धिजनने न कथञ्चिदुक्ता वव्याप्यवृत्तिमतिसन्निधितोऽस्ति सा तु ॥ 881 ॥ किञ्च प्रमाणमतिगा न विशेष्यतेके. कत्रास्त्यनेकगप्रकारतया निरूप्या ॥ भिन्ना परन्तु तत एव न संशयत्व मापाद्यमानमिह युज्यत आक्षपादैः ॥ 882॥ ये चानवस्थितिमुखा मम दोषसङ्काः स्याहादतत्त्वविषये नहि ते तु दोषाः ॥ एकान्ततत्त्वमनने तु कथन्न दोषा जय्या मयैव प्रतिपक्षिजना हि दोषैः ॥ 883 ॥ सर्वे नया जिननयेऽभिमताः कथञ्चित् तत्त्वप्रवेशबलतो न च किन्तथा च ॥ तत्स्थापका अपि भवन्ति त एव दोषा एकान्ततैव परमेष्वपि तैनिवार्या ॥ 884 ॥ प्राधान्यगौणविधया द्विविधोऽत्र मार्गस्स्याहादिनां सकलवस्तुगतः प्रसिद्धः ॥ एकत्र चैकसमये नियतैकहेतोरेको द्वयं न पुरुषः प्रथितुं समथः ॥ 885 ॥ Page #198 -------------------------------------------------------------------------- ________________ / जैन्म्तेविरोध्प्रिहार्ः॥ (193) एवं स्थिते भवंति बस्य प्रधानभावात संस्थापना ननु यतो गुणतस्ततो ना ॥ एतावता भवति खण्डकताऽपि तस्य स्याहादिनामनुगुणैव प्रमाणभाजाम् ॥ 886 ॥ किं विस्मृतं च भवता जिनतन्त्रविज्ञैस्सन्दर्शितं हि शतशोऽत्र प्रकारभेदात् ॥ एकत्र धर्मिणि विरुद्धपदार्थसार्थ संयोजनं न च निरूपकतोऽद्वितीयात् ॥ 887 ॥ यस्यैव यो भवति साधक थाहतानां तस्यैव बाधकतयाऽभिमतस्स किन्तु ॥ स्थाआदनीतिशबलां भजनां विना नो क्वैकान्तवादिगणतोषकरोऽयमर्थः (1888 ॥ स्थाहादसिद्धिप्रवणे नयसिद्धिभाजी द्वेषो नयैकशरणे म च मुक्तिभाजाम ॥ स्याहादपक्षविमुखो नय एव नास्ति येन प्रसक्तिरपि तस्य भवेच्च तेषाम् ॥ 889 ॥ वादे पराभवघटा सुलभा तु ते स्या देकान्ततोऽत्र जय एव न चास्ति यस्मात् ॥ स्याहादिनां स तु पराभवमिश्रितोऽस्ति स्वीकारयोग्य इति किन्न करोषि चित्ते ॥ 890 तस्मात् प्रमाणमनवद्यमिह प्रमातरूपं प्रमाऽपि च भवेन्नयभेदतस्तत् ॥ Page #199 -------------------------------------------------------------------------- ________________ (164) न्यायसिन्धौ द्रव्यावगाहियतो हि प्रमात्रभिन्नं पर्यायगोचरनयात्तु प्रमास्वरूपम् ॥ 899 ॥ किश्चार्थगोचरतया प्रमितौ प्रमात्वं स्वात्मप्रकाशकतया तु प्रमाणभावः ॥ अर्थावगाहनघटा परतो विभिन्नाऽभिन्नात्मवोधरचना स्वत एव यस्मात् ॥ 892 ॥ बोधः स्वपूर्वमतितो जननात्प्रमात्मा स्वोदोच्योधफलतोऽथ प्रमाणरूपः ॥ बोधात्मनाऽऽत्मनियतश्च प्रमातृरूपो वर्थता भवति तेन प्रमाणतादेः ॥ 893 ॥ थैकदेश इह नार्थतया प्रसिद्धो यश एव स तु विज्ञजनैर्निरुक्तः ॥ तद्गोचरोऽर्थविषयत्ववियोगतस्तु प्रोक्तो नयो बुधवरैरधिकः प्रमाणात् ॥ 894 ॥ एवञ्च लक्षणगतोऽभिमतोऽर्थब्द स्स्याद्वादलाञ्छित पदार्थपरो नयज्ञैः ॥ नातिप्रसञ्जनमतोऽस्य भवेन्नयेषु वस्त्वंशमात्रविषयेषु मते जिनानाम् ॥ 895 ॥ मुख्यं प्रमाणमिह केवलबोध एव सैव प्रमा भवति वस्तुप्रकाशकत्वात् ॥ यः सर्वविद् भवति सैव पदार्थमेकं वेतीति यन्नयविदां प्रथितोऽत्र पन्थाः ॥ 896 ॥ Page #200 -------------------------------------------------------------------------- ________________ // ज्ञ्म्तेविरोध्प्रिहार्ः॥ .. . . . ... ~ ~ ~ ~ ~ -r उ .. .. . . . ~ ~ - ~ . एकत्र धम्मिणि यतो निखिलस्य बन्धः साक्षात्परम्परतया च मतो बुधानाम् ॥ युक्तस्ततो निखिलवस्तुमतो घटादेस्संसर्गिणोऽवितथबोध इमां विना नो ॥ 897 ॥ मत्यादयस्त्विह तु यद्यपि मानमध्ये प्रोक्तास्तथाऽपि गुणतः प्र्मितित्व्भाज्ः॥ यस्मादसर्व विषयाः प्रथिता मतेऽस्मिन्नक्षायिकत्वत इमे जिनतन्त्रविज्ञैः ॥ 898 भेदस्वभेदसहितः प्रथमन्निरुक्तस्संसर्ग आर्हतमते निखिलेषु यस्मात् ॥ तस्माद् घटादिमतयोऽपि प्रमा अभेदां शालम्बनात् खलु भवन्ति प्र्धान्भावात्॥899॥ कुम्भोऽयमित्यवगतिस्तु घटत्वमेकं कुम्भेऽवभासयतु मात्वमथापि त्स्याः॥ सत्त्वादयोऽप्यवगतास्तदभिन्नतादास्म्यादेकताश्रयतयाऽऽश्रयतो यतोऽस्याम् ॥ 900 / भेदांशगोचरतया तु नयत्वमस्यां सुस्पष्टमर्थविषयत्वलयाद् विभाव्यम् ॥ यत्सर्वथा विबुध मानविभिन्नरूपे नो सम्मता सुनयता नयकोविदानाम् ॥ 901 ॥ मानं च यइन्नयसमृहतया निरुक्तं, तेषामपि प्रथमदर्शित एव भावः । / Page #201 -------------------------------------------------------------------------- ________________ न्यायसिन्धौ. नो चेन्नया इह प्रमामतितो विभिन्ना, दुतितोऽथ च कथन्न विवेचनीयाः ॥ 902 ॥ एवञ्च नान्धसमुदायवदस्य वस्त्वद्रष्टृत्वमज्ञजनसञ्जितमस्ति किञ्च ॥ नो योगपद्यत इहाघटनान्नयानां, मानापलापघटना जिनदेवतानाम् ॥ 903 ॥ अस्त्येव कुम्भ इति दुर्नयवाग्विलासस्स्याच्छब्दयोजनबलात्स च मानशब्दः ॥ अस्तीति नीतिवचनं पुनरत्र विज्ञेर्भेदेन तद्विभजनं कृतमेव शब्दे ॥ 904 ॥ प्रत्यक्षमेव गुरुसम्मतमत्र मानं, अत्रिसमानसहितं तदवैति मानम् ॥ वैशेषिकोऽपि च तदेव करोति चित्ते, साङ्ख्यस्तु शब्दसहितं तदुरीकरोति ॥ 905 ॥ तच्चोपमानसहितं ननु गौतमीयाः प्राभाकरास्तदपि कल्पनतो विमिश्रम् ॥ भावास्त्वभावसहितं ब्रुवते तदेव, वेदान्ततत्त्वविदुषामपि मान्यमस्ति ॥ 906 ॥ सङ्क्षेपतो भवति तद्विविधं जिनानां, प्रत्यक्षमेकमपरञ्च परोक्षमिष्टम् ॥ यत्रानुमादिमतितोऽधिकधर्मभानं, स्पष्टं तदार्हतमतं प्रथमं प्रमाणम् ॥ 907 ॥ (166) Page #202 -------------------------------------------------------------------------- ________________ ||jnyaandrshnyoyauNgpkssaadivicaarH // (167) Anna-numan dvaividhyamasya पुनराहतसम्प्रदाये ॥ तत्रादिमं भवति सांव्यवहारकाख्यम् । / स्यात्पारमार्थिकमनन्यसहायजीवापेक्षानिजावरणकर्मलयादितोऽन्यत् ॥ 908 ॥ साकल्यवद्विकलतावदिति द्विधाऽन्त्यं, स्यानिनिजावरककर्मलयात्तु तत्र ॥ यद्रव्यपर्ययसमग्रप्रकाशशालि तत्केवलं प्रथममादिमदक्षयश्च ॥ 909 ॥ तज्ज्ञानदर्शनभिदा द्विविधं बुधेन्द्र रुक्तं समग्रनिजगोचरभाजि पूज्यैः । / स्वस्वस्वभावबलतो व्यवधान शून्यमुत्पत्तिमनवति तत्परहेतुशून्यम् 1910 / / ग्राह्यक्षयोदयवशात्तु कथञ्चिदस्य नाशोदयावपि मतो जिनसम्प्रदाये ॥ .. उत्पत्त्यवस्थितिलयान्वयितापि सत्ता युज्येत तेन ननु तत्र न चान्यथा सा ॥ 911 ॥ तञ्च द्वयं युगपदेव समामनन्ति श्रीमल्लवादिप्रमुखा व्यवहारमाप्ताः ॥ ... शुद्धर्जुसत्रमुपगम्य द्वयं क्रमोत्थं प्राहुश्रुतैकरसिका जिनभद्रमुख्याः ॥ 912 ॥ एकन्तु सङ्ग्रहनयस्य समाश्रयेण वादी समादिशति योक्तिकसिद्धसेनः ॥ Page #203 -------------------------------------------------------------------------- ________________ (168) न्यायसिन्धौ. इत्थं विरोधविमुखा ननु सूरिपक्षा नो ज्ञस्य मोदमिह कस्य ददत्यल्पम् ॥ 993 ॥ यस्य कार्यमिह तत्तत इष्टमन्य च्छाद्मस्थिकं भवतु तच्च तदन्यकालम् । ज्ञानेन तुल्यसमयं त्विह दर्शनं स्यात् स्वाभाव्यतो रविगताविव तापदीप्ती ॥ 994 ॥ नैवेह जं समयमित्यपि सूत्रमन्यै र्वाच्यं विघातकतया समयस्य यस्मात् ॥ तुल्यार्थतैव प्रमिता समयार्थता नो तत्त्वेऽर्हतो नहि भवेदुभयस्य योगः ॥ 995 ॥ हेत्वोस्तदावरणकर्म विनाशयोश्च स्याद्यौगपद्यबलतोऽपि च यौगपद्यम् ॥ नात्रानयोर्मिथ उपैमि च हेतुभावं छद्मस्थवद्भवतु येन न यौगपद्यम् ॥ 996 ॥ यत्साद्य पर्यवसितत्वविधायि सूत्रं तद्यौगपद्यमत एव भवेद्यथार्थम् द्रव्यादिगोचरतयाऽस्य गतिर्न युक्ताप्रश्नोत्तरे अपि यतो न तथा प्रतीते । / 997 ॥ इथं प्ररूपयति युक्तिकदम्बमत्र वादी विपक्षमतखण्डनमल्लमस्लः । तत्पक्षमागमविरोधमहाप्रचण्ड वातेः क्षिपन्ति जिनभद्रमुखाश्रुतज्ञाः ॥ 998 ॥ Page #204 -------------------------------------------------------------------------- ________________ | ज्ञानदर्शनयोर्योगपद्यादिविचारः ॥ (169) तद्भाष्य एव मतमस्य तु सप्रपञ्चमालोकनीयमनवद्यम कुण्ठबोधैः ॥ दृश्याऽत्र तन्मतरहस्यविदोऽपि सूरेः श्री हेमचन्द्र विबुधस्य प्रगल्भवृत्तिः ॥ 999 ॥ सामान्यगोचरतया खलु दर्शनं तज्ज्ञानन्तदेव तु विशेषप्रकाशकत्वात् ॥ अस्पृष्टगोचरतयाऽथ च दर्शनं स्था नेत्रादिवदिति वक्ति च सिद्धसेनः ॥ 920 ॥ एकक्षणे तदुभयावृत्तिकर्मनाशादेकं द्विधर्मकमिदं भवदर्थतस्स्यात् ॥ सामग्र्यभाजि जनके न जनेर्विलम्बो दृष्टो यतो भवति तत्कमिकं द्वयन्नो ॥ 929 ॥ नो यौगपद्यमपि तत्र ततो नयज्ञ र्वाच्यं तथानुपगमागमभङ्गभीत्या ॥ पार्थक्यतः कथनमप्यनयाश्श्रुते तु धर्मैयावगतये न पृथक्त्वसिद्धयै ॥ 922॥ इत्यादितन्मतरहस्य मखण्ड्यमन्यैविस्तारतस्त्वभयदेवकृतेस्सुवृत्तेः ॥ ज्ञेयं बुधैर मलबोधविधानदक्ष र्भाव्या परस्परविरोधहतिश्च बुद्धया ॥ 923 ॥ ज्ञानं द्विधा विकलमार्हतसम्प्रदाये तत्पारमार्थिकतयाऽभिमतं यदन्त्यम् ॥ Page #205 -------------------------------------------------------------------------- ________________ ( 170 ) न्यायसिन्धौ. नो क्षायिकं भवति तेन समग्रता नो स्पात् परमार्थमवहिःकरणोद्भवत्वात् ॥ 924 ॥ ज्ञानं भवेद्भवगुणोद्भवमत्र रूपि द्रव्यार्थमावरणकर्मलयोपशान्तेः ॥ यत्तद्बुधैरवधिबोध इति प्रतीतं न्तिर्विभङ्ग इति तस्य च कीर्त्यतेऽत्र ॥ 925 ॥ उत्पत्तिमात्रत इदं खलु नारकेषु देवेषु चेति भवहेतुतया प्रसिद्धम् ॥ सद्दर्शनात्मगुणतो भवतीह नृणां यस्माद गुणोद्भवमिदन्तु तथा तिरश्चाम ॥ 926 छायातमः क्षितिजलानलवायुचित्तद्रव्याणि पुलभवान्यथ रूपवन्ति ॥ क्रोधादिकर्मपटलञ्च तथाऽऽगमज्ञै रिष्टं त्वनुद्भवरसाद्यणुबन्धजन्यम् ॥ 927 ॥ यन्न गौतमनये कठिनादिभिन्नस्पर्शोऽपि पाकवशतः पृथिवीविकारः ॥ भिन्नः परन्तु पृथिवीत्वसमानभावस्तन्न किं भवतु पुद्गल एकजातिः ॥ 928 ॥ स्पर्शान्त इष्ट इह यः खलु गौतमेन भूमौ स एव च जलाद्यणुपुद्गलेषु ॥ उद्भूतमेव सकलं न च तत्समुत्थे कार्येऽखिलेऽप्यभिमतं परतथिकानाम् ॥ 929 ॥ Page #206 -------------------------------------------------------------------------- ________________ ||shktivicaarH|| (171) वा wovvwww वैशेषिकस्य च मते परमाणुमात्र पाके घटादिपिठरस्य यथैव नाशे ॥ जातेऽपि स्मृष्टिरपरा परमाणुमात्राचित्रा तथैव न च पुद्गलतोऽपि किं सा॥930॥ पाकप्रभेदघटना यदि तत्र तेषां शक्तिप्रभेदभजना न च तत्र किन्नः ॥ शक्त्यैकजातिरपि पुद्गल एव भिन्नान् भूम्यादिकान् सृजति नात्र कुतर्कबाधः ॥ 931 ॥ मीमांसको विहतशक्तिरबाध्यमानां शक्तिं परैर्यदि न साधयितुं समर्थः ॥ किं तावता जिनमताखिलतत्वविज्ञाः स्याहादशक्तिशरणा न च शक्तिमन्तः ॥ 932 ॥ वहौ स्थितेऽपि मणिसन्निधितो न दाहो पज्जायते भवति तद्विगमे च दाहः ॥ सत्वेऽपि सूर्यमणिसन्निधितो मणेर्वा ... वहौ ततश्श्रुतिविदा ननु शक्तिरिष्टा ॥ 933 / / नेयायिकैः पुनरिहानुभवापलाप दोषाकुरैरधिककल्पनभीतिमद्भिः ॥ स्याद्वादमुद्रितपदार्थविवेकशून्यै स्सा लाघवोहबलशालिभिरिष्यते नो ॥ 934 ॥ दाहे मणेस्तु प्रतिबन्धकता तथा तद्राहित्यमस्य जनकं इयमेव कल्प्यम । Page #207 -------------------------------------------------------------------------- ________________ न्यायसिन्धौ. नैयायिकस्य रविकान्तमणेस्तु तस्मिन् उत्तेजकत्वमत एव न शक्तिची । / 935 ॥ मीमांसकस्य तु भवेद् व्यतिरिक्तशक्ति. पक्षे गुरुत्वमपरापरशक्तियोगात् ॥ तजन्मनाशपरिकल्पनतो गुरुत्व मेकान्ततत्त्वमननानिपुणस्य किञ्च ॥ 936 ॥ वहौ तृणादिजनिते पृथगेव किञ्च वैजात्यमक्षचरणानुगतैः प्रकल्प्य ॥ हेतुत्वमभ्युपगतं नियतं तृणादेस्तत्तद्विलक्षणहुताशनजातिमत्सु ॥ 937 ॥ वहित्वजातिमति नो व्यभिचारतस्स्या द्धेतुत्वमस्य तु तृणत्वमणित्वधम्मैः ॥ शक्त्यैव किन्तु दहनार्जिकया ततो नो वैजात्यकल्पनमिह श्रुतिपाठकानाम् ॥ 938 ॥ फूत्कार एव सहकृत्तणतोऽग्निभावे नो मन्थनादि नियमो न समानशक्तौ ॥ शत्याऽन्यया तदुपपादनयत्नवत्सु वैजात्यमेव वरमित्यपि यौगपन्थाः ॥ 939 ॥ नो हेतुता भवति जातिरखण्डधर्मों ना वा सखण्ड इह किन्तु भवेत्तथा च ॥ नास्यास्स्वतो भवति धीरत एव सावच्छिन्नत्वमभ्युपगतन्नियमेन तस्याम् ॥ 940 ॥ Page #208 -------------------------------------------------------------------------- ________________ // shktivicaarH|| (173) एवं स्थिते यदि भवेदिह शक्तिरेवावच्छेदिका जनकताग्रहणात्तदाऽस्याः ॥ पूर्व ग्रहोऽभिमत एव सखण्डबोधोऽवच्छेदकावगमनन्न यदन्तरेण ॥ 941 ॥ शक्तिस्त्वतीन्द्रियतयाऽक्षभवावबोधग्राह्या भवेन्नहि परन्वनुमानवेद्या । सा चानुमा जनकतामतिमन्तरा नोऽन्योन्याश्रयः स्फुटमिहेति च गौत्मोयाः॥942 शक्तिस्तथा भवति किं स्वत एव किंवा स्वाधारकारणबलादथ वाऽन्यहेतोः ॥ स्वस्मात्स्वजन्म नहि युज्यत एव नैकं यत्कार्यकारणतयाभिमतं जनानाम् । / 943 ॥ आये न चेदभिमतो जनक विनैव शक्तेर्भवस्तव तदा नियता न सा स्यात् । स्वाधारकारणगता स्वपरा द्वितीये शक्तिर्मता यदि तदा वनवस्थितिवः ॥ 944 ॥ शक्तिं विनैव यदि शक्तिरुपेयतेऽस्मात् किन्नो भवेत्त्वदुपदार्शत एव दोषः ॥ नाधारदेशनियमो भवितान्तिमे ते शक्यतोऽन्यजनकादुपपत्तिरस्याः ॥ 945 ॥ यहद् गुणादि समवायिषु वस्तु विद्वन् सञ्जायते न जनकव्यतिरिक्तभावे ॥ Page #209 -------------------------------------------------------------------------- ________________ (174) न्यायसिन्धी manovinhvvvvminnnnnvAVIVA-AARARowwww शक्तिस्तथैव भवता समुपासनीयास्स्. धारस्ततो जनक एव तवापि मान्यः ॥ 946 ॥ शक्तिं विना भवति नैव स चापि शक्त शक्ती त्वदुक्तनयतो ह्यनवस्थितिस्ते ॥ इत्यादिदोषभयतो न च शक्तिसिद्धि र्वेदान्तिनामपि मते भवितेति योगाः ॥ 947 ॥ नेतेऽक्षपादसुततोऽभिमतास्तु दोषा जैनोक्तशक्तिविषये प्रभवन्ति तत्त्वे ॥ शक्तिस्स्वरूपसहकारिविभेदतो यज्जैनाहधा प्रकटिता ननु तैरबोध्या ॥ 948 ॥ या हेतुता जनकगा ननु सैव शक्तिः जर्जात्यादिवद् भवति साऽनुगता कथञ्चित् ॥ साधारकारणबलाञ्च तदात्मभूतोत्पन्ना स्वरूपनियता निजशक्तिरिष्टा ॥ 949 ॥ या स्वान्यकारणसमग्रसमन्वयोत्था स्वस्मिन् स्वभिन्नजनकेषु च कार्यतः प्रात् ॥ यामन्तरेण नहि कार्यभवे समर्थो वन्यादिको भवति ता सहकारिशक्तिः ॥ 950 एषा विधाऽपि वचनान्तरतोन्यतन्त्रे वप्यस्ति सिद्धिविषयो न जिनकल्प्या ॥ यद्योग्यतात्मकफलोपहितत्वभेदाहेतुत्वमत्र कथितं द्विविधञ्च हेतौ ॥ 951 ॥ Page #210 -------------------------------------------------------------------------- ________________ || शक्तिविचारः ॥ आत् यथा जनकशक्तिरनन्यरूपा शक्तिस्तथैव प्रतिबन्धकतास्वरूपा ॥ (175) दाहादिकार्यजननाक्षमतानुकूला मण्यादिभावनियता तदनन्यरूपा ॥ 952 ॥ सापि स्वरूपसहकारिविभेदतोऽत्र द्वेधाऽऽश्रयस्य जनकात् प्रथमा तु तत्र ॥ उत्तेजकापगमसन्निधितो द्वितीया सोत्तेजके सति न जायत एव यस्मात् ॥ 953 ॥ मण्यादि भाव सहचारबलाद्विनाशः किं वास्तु दाहजनकानलहेतुतायाः ॥ शक्तेस्तदुद्भवफला त्वपरापि शक्ति नौ समस्ति तत एव पुनर्भवोऽस्याः ॥ 954 मण्यादिकेऽग्निनिकटेऽपिच दाहशक्ति इशक्त्या स्वजन्मफलया मुहुरेव जाता ॥ मण्यादिनाशदकवशावतिष्ठ तेनो नो तावता भवति दाहभवोऽपि तस्याः ॥ 955 ॥ मण्यादिकेष्वपगतेषु तु सैव दाहं वहिनस्थिता ननु करोति मते जिनानाम् ॥ उत्तेजकाननुगतः पुनरत्र शक्ते मण्यादिको भवति नाशकृदन्यथा नो ॥ 956 शक्त्यारिमका जनकताऽभिमता यतो नावच्छेदकस्य तत एव भवेद्व्यपेक्षा ॥ Page #211 -------------------------------------------------------------------------- ________________ न्यायसिन्धौ. नो जात्यखण्डनियताऽभिमतस्त्वयाऽप्यवच्छेद्यतानियम इत्यवधारयान्तः ॥ 957 ॥ हेतुत्वमत्र यदि शक्तिपदाभिलप्यं नो तर्हि दुर्वचतया तदलीकमेव ॥ नैयत्यतो जनिमतां व्यवधानशून्य पूर्वक्षणानुगतता नहि हेतुता ते ॥ 958 ॥ तत्त्वे न किं गगनमप्यनुमोदितं स्या हेतुत्वतस्तव बुधाग्य घटादिकार्ये ॥ दण्डत्वदण्डपरिणामकुलालहेतु वैशाखनन्दनमुखाः किमु हेतवो नो ॥ 959 ॥ सङ्केततोऽभिनवतो ऽभिनवाऽन्यथासि त्वं स्वलक्षणबलादुपगम्य तेषाम् ॥ तदभिन्नतां जनकलक्षणसन्निविष्टा स्वीकुर्वतोऽपि तव विज्ञ न दोषमुक्तिः ॥ 960 ॥ यस्माद विभाग इह तेऽभिमतो न हेतु स्संयोगकार्यजनने खलु तादृशोऽपि ॥ नो तत्र पञ्चविधमस्ति तवान्यथासि द्धत्वञ्च नव्यमपि कार्यमपेक्ष्य तत्तु ॥ 16 ॥ यद्यन्न यं प्रति जनेष्विह सम्प्रसिद्धं हेतुत्वतो जनकलक्षणगास्तु तेषाम ॥ भेदा मता यदि तदा निखिलज्ञभिन्नदुर्बोधता भवतु लक्षणगोऽत्र दोषः ॥ 962 / / Page #212 -------------------------------------------------------------------------- ________________ ||क्तिविचार्ः ॥ (177) वैजात्यकल्पनकथाऽपि न चोत्र वहनी, नो वा तृणारणिमणित्वमुखैश्च धम्मैः । / शक्तिस्वरूपजनकत्वमुपेयतेऽव च्छेद्यं न जैमिनिनयादविशेषताऽपि ॥ 963 ॥ शक्तिग्रहोऽन्वयविलोकनसव्यपेक्षात्, सञ्जायते च जनके व्यतिरेकबोधात् ॥ ऊहाख्यबोध इति सोऽभिमतो जिनानां, व्याप्तिग्रहात्मकतयाऽपि स एव सिद्धः ॥ 964 ॥ तव्यञ्जकास्तृणमणित्वमुखास्तु धर्मा, नो व्याकेषु नियमोऽस्ति तवाप्यभेदात् । / यद्व्यञ्जकत्वमिह लिङ्गतयाहतोऽस्ति, नानाविधेषु च विशेषगुणेषु पुंसः ॥ 915 ॥ वैकल्पिकी भवति यत्र तु हेतुता वो, वेदप्रमाणविषयो व्यतिरेकतो न ॥ तत्रास्ति किञ्च जनकत्वमतिस्तथैव, किन्नान्वयैकमतितो ननु साऽपि लोके ॥ 966 ॥ एवं स्थिते दहनहेतुतया प्रसिद्धा, ये वै तृणारणिमणिप्रमुखाः प्दार्थाः॥ तेषां भवेजनकताऽन्वयमात्रबोधा दित्यादयोऽननुगुणा न जिनानुगानाम् ॥ 967 ॥ मीमांसकोपरि पतेदपि दोष एषोऽवच्छेयता नियमतो जनकत्व इष्टा ॥ Page #213 -------------------------------------------------------------------------- ________________ (178) न्यायसिन्धौ. शक्तिस्सृणादिषु वयं प्रतिपादयामो' खण्डां तु तां जनकतात्मतयैव तेषु ॥ 968 ॥ अन्योन्यसंश्रयघटा तत एव नो नो, मीमांसकस्य तु भवेदपि सोक्तनीत्या ॥ नैवानवस्थितिघटापि च हेतुतात्म शक्तौ तु गौतमसुतैरुपगीयमाना ॥ 969 ॥ वहनित्वतो यदि तु कारणताऽनलस्य, दाहं प्रति प्रतिभया ननु गौतमानाम् ॥ वनित्वमस्य सकलं प्रति निर्विशेषं, किन्तर्हि शान्तिरनलान्न पिपासितानाम्॥970॥ साधारणो भवतु वनिगता तु जातिः, किन्वन्धयादिमतितोऽवगता विशेषात् ॥ दाहं प्रतीत्य जनकत्वनिरूपकत्व वत्त्वेन नो तडुपशान्तिमुखेऽपि कार्ये ॥ 971 ॥ इत्याक्षपादवचनं वचनीयमेव, मण्यादिकेऽपि सति यन्न च वनितस्तत् ॥ दूरं प्रयाति वद कस्य लयेन दाहो, ना जायते हुत्भुजोऽविच्लात्त्दानीम्॥972॥ मण्याद्यभाव इह तु प्रतिबन्धकाभा वत्त्वेन हेतुरत एव न चाग्निमात्रात् ॥ दाहो न वा भवति तद्गतशक्तिसिद्धिरित्येतदप्यनुचितं वचनञ्च तेषाम् ॥ 973 ॥ Page #214 -------------------------------------------------------------------------- ________________ शक्तिविचारः ॥ (179) भावात् पृथङ् नहि यतोऽस्ति प्रमाणसिद्धोऽभावो नृशृङ्गवदसो न च कारणं स्यात् ॥ आधार एव विरहो जिनसम्प्रदाये मण्यादिकस्य हुतभुग्गतशक्तिरूपः ॥ 974 ॥ किश्चाक्षपादमतदर्शित एव भिन्नो' भावोस्त्वसौ नहि भवेजनकस्तु दाहे ॥ तत्त्वे मणौ सति न किं प्रतिबन्धकस्य मन्त्रादिकस्य विरहादनसेन दाहः ॥ 975 ॥ यत्कारणं भवति तत्समजातिकस्य सर्वस्य कार्यजननात् प्रथमन्न सत्त्वम् ॥ इष्टं यतो न भुवनत्रयवर्तिदण्ड मात्रत्य कुम्भजननात् प्रथमं ह्यपेक्षा ॥ 976 ॥ मण्यादिकस्य विरहो निखिलोऽथ हेतु स्त तुता नियमिताऽनुगतनेन केन । कूटत्वतोऽथ प्रतिबन्धकमात्रशन्य वस्थेन चेत्क्वचिदपीह तदा न दाहः ॥ 977 ॥ सर्वस्य किचिदपि कार्यमपेक्ष्य यस्मात् प्रत्येकशोऽस्ति प्रतिबन्धकतैव लोके ॥ दाहोपघातनिपुणप्रतिबन्धकानां राहित्यकूटमिह चेज्जनकन्तदा तु ॥ 978 ॥ भजयन्तरेण भवताऽपि च शक्तिरिष्टा नैपुण्यमर्थबलतो हि न शक्तिभिन्नम् ॥ Page #215 -------------------------------------------------------------------------- ________________ ( 180) न्यायसिन्धौ. शक्तिं विना निपुणता प्रतिबन्धकेषु दाहोपघातफलिका न च काचिदेका ॥ 979 ॥ यद्यन्य एव ननु कोऽपि तवात्र मान्यो नैपुण्यताश्रयतया बुध तर्हि वाच्यः ॥ किं कारणं स मणिमन्त्रमुखेषु येन नान्यत्र नैव हि विशेष इहान्यभावात् ॥ 980 ॥ कूटत्वमत्र गुणरूपतया न तेष्व भीष्टं यतस्स नियमेन च द्रव्यवृत्तिः ॥ किन्वन्यदेव मतिगोचरताविशेष रूपं भवेन्न तु भवेत्प्रकृतोपयोगि ॥ 981 / / हेतुत्वबोधजननाय यतस्त्वयैवा वच्छेदकोऽप्यभिमतो मतिगोचरोऽत्र ॥ नैवान्तरेश्वरमतिं प्रकृतस्य तस्या वच्छेदकस्य तु भविष्यति रूपसिद्धिः । / 982 ॥ दूरेऽस्तु बोधघटना ननु रूपमेव नो यस्य किश्च प्रतिबन्धकशन्यताऽपि । संसर्गतो नियमिताऽभिमतोऽन्यथा वा नान्यस्तु कल्प इह तेऽपि मतो बुधामय ॥ 983 सत्त्वे मणेरपि यतो विरहोऽस्य भिन्न सम्बन्धतोऽस्ति न च दाहभवस्ततस्तु ॥ आद्यः परन्वभिमतो न च सोऽपि युक्तस्ससर्ग इष्ट इह नोऽनियतस्तु कश्चित् ॥ 984 ॥ Page #216 -------------------------------------------------------------------------- ________________ // shktivicaarH|| (181) यस्मान्न कश्चिदपि तस्य समाश्रये त्व सम्बन्धपक्षत इहापि भवेद्विशेषः ॥ स्यात्वन्मतस्स नियतो ननु तर्हि वाच्य स्तादात्म्यमेष उत वा व्यतिरिक्त एव ॥ 985 भेदो भवेच्च प्रतिबन्धकशन्यताऽऽद्ये नो वै विरोधघटना प्रतियोगिनाऽस्य ॥ एवञ्च किं भवति सप्रतिबन्धकेपि देशे न दाहघटना बुध तेऽविशेषात् ॥ 986 ॥ अन्त्ये तु येन प्रतिबन्धकता भवेत् स संसर्ग एव नियतो ननु सन्निविष्टः ॥ तद्भेदतोऽपि प्रतिबन्धकशून्यतास्तु, भिन्नाः कथं स्युरिह तेऽनुगतेन वाच्याः॥987॥ किश्चोभयादिप्रतियोगिकशन्यताऽपि मण्यादिकस्य च भवेजनिका तथा च ॥ सत्वे मणेरपि न किं तव दाहभावोऽवच्छेदको निविशते यदि तत्र धर्मः ॥ 988 ॥ ध्वंसो भवेन्न जनको न च प्रागभावो मण्यादिकस्य बुध तर्हि तवैव शास्त्रे ॥ यस्मात्तयोन्नहि मता प्रतियोगितायां संसर्गधर्मघटना फलशन्यतातः ॥ 989 ॥ एवञ्च सिद्ध इह ते प्रतिबन्धकात्यन्ताभाव एव जनकस्स तु नैव युक्त्ः॥ Page #217 -------------------------------------------------------------------------- ________________ (182) न्यायसिन्धौ. प्राचीनपद्धतिविलोपभयाद्यतस्तै स्ताभ्यां च तस्य नहि देशसमानतेष्टा ॥ 990 / / ध्वंसोऽपि यत्र प्रतिबन्धकभावराशेः कार्योद्भवो विबुध तत्र ज्ञ्प्र्सिद्ध्ः॥ चेन्नव्यतार्किकनयाश्रयणेन सोऽन्त्य-- न्ताभावतो ननु भवेत्प्रतिबन्धकानाम् ॥ 991 ॥ नित्यस्त्वया स तु मतो विभुरेकरूप स्सत्त्वे मणेरपि तथैव च तत्र देशे ॥ वहन्यादिहेतुसहितः किमु नैव दाह कार्ये करोति मणिशून्य इव प्रदेशे ॥ 992 ॥ मण्यादिसत्त्वबलतो यदि तत्र दाह सामर्थ्यमेव विहतन्ननु शक्तिसिद्धिः ॥ किञ्च स्वभावविगमेन विनाशिताऽपि स्यात्तस्य तेन न भवेत्स च नित्यरूपः ॥ 993 ॥ संसर्गतो भवति कार्यजनो समर्थों हेतुस्स्वयन्न तु तथा च भवेन्न तत्र ॥ दाहो मणौ सति यतो विरहस्य नैव संसर्ग इष्यत इति प्रलपन्ति योगाः ॥ 994 ॥ संसर्ग इष्ट इह नो व्यतिरिक्तरूपः किन्तु स्वरूपमिदमप्युभयस्वरूपम् ॥ नित्यत्वतो न मणिताविरहो विनष्टो नाधार एवमथ किन्न च तस्य सस्स्यात् 995 Page #218 -------------------------------------------------------------------------- ________________ // शक्तिविचारः । / (183) संसगता न यदि तस्य तदा त्वयेष्टा रूपढयस्य च विशिष्टमतेरभावात् ॥ कस्माद् विशिष्टमतिरेव तदा ततो नो तद्योग्यताविगमतो यदि shktisiddhiH॥996|| अन्योन्यसंश्रयघटाऽपि विलोक्यतेऽत्र योग्यत्वतो भवति धीरनया च तद्यत् ॥ भ्राम्स्यात्मबुद्धिजननाय च योग्यतापि सत्त्वे मणेरपि कथन्न भवेत्त्वयेष्टा ॥ 997 / / बुद्धौ प्रमास्वमपि तत्र निवेश्यते चेत् सम्बन्धसत्त्वबलतस्तदपीह तर्हि ॥ किञ्चतदेव भवतो हृदयं विचिन्त्यान्योन्याश्रयः प्रथममेव प्रदर्शितोऽत्र ॥ 998 ॥ एतादृशस्य विरहस्य न युक्तमत्यन्ताभावता कथनमप्यविशेषतो वः ॥ भेदादितो भवति नो खलु रूढमेव योगेऽपि सम्भवति तद्वचनं बुधाग्य ॥ 999 ॥ तादात्म्यता परिणतिन्न कदापि यत्र यस्यास्स्यसो भवति तद्विगमः परन्तु ॥ अत्यन्ततापरिगतः प्रतिबन्धकस्य नेताहशोऽस्ति स तु दाहभवेऽपि काले॥1000॥ उत्तेजकस्य विरहोऽपि मणौ निवेश्यः कूटस्वतो भवति नात्र गतिर्हितीया ॥ Page #219 -------------------------------------------------------------------------- ________________ (184) न्यायसिन्धी anwwwmom AAAAAAAAAAAN पूर्वप्रदर्शितदिशा सकलोऽपि दोषस्तत्रापि तार्किकमते विनिभासनीयः ॥ 1001 ॥ स्वातन्यतोऽथ प्रतिबन्धःकशन्यतानां हेतुत्वमभ्युपगतं मम दाहकायें । / उत्तेजको अपि तथैव च कारणानि पूर्वोक्तदोषघटना न च विद्यतेऽत्र ॥ 1002 ॥ युक्तन्न चैतदपि दाहसमानता नो तत्त्वे यतो नियतकारणतो मता सा ॥ नो वृश्चिकेऽस्ति नियमोऽयमवाच्यमेतच्छत्याहतानुमतया ननु सोऽस्ति यस्मात1003 श्राधेयशक्तिरधिकाऽन्यमतप्रसिद्धा नो नो मताऽस्ति नहि सा सहकारिशक्तिः ॥ शब्देऽपि बोधफलिकाऽभिमतार्थबन्धस्तव्यञ्जकस्तु समयोऽभिमतो जिनानाम्1004 तस्मादशक्त इह शक्तिनिराक्रियायां नैयायिकस्यजतु पुद्गलजातिभेदान् ॥ स्याहादवाद्यवधिबोधमपेतदोषं ज्ञो रूपिमात्रविषयं प्रकटीकरोतु ॥ 1005 ॥ चारित्रशुद्धिजनितात्क्षयशान्तितो यो हृत्पर्ययावरणकर्मण माविरस्ति ॥ बोधोहृदिस्थपरिणामकदम्बनिष्ठो हृत्पर्ययोऽत्र विकलोऽभिमतो द्वितीयः ॥ 1006 ॥ Page #220 -------------------------------------------------------------------------- ________________ // मनःपर्यवज्ञाननिरूपणम् । / (185) यञ्चिन्त्यते मनसि किञ्चिदपीह वस्तु येस्तन्मनो भवति तत्परिणामशालि ॥ द्रव्यात्मकं तदपि वेत्ति पुमान्विशिष्टो हृत्पर्ययाख्यमतिभृद्विषयस्तथाऽस्य ॥ 7 ॥ साक्षात्स यद्यपि मनोगतभावमेव जानाति नो विषयमस्य तथापि वेत्ति ॥ लिङ्गान्मनोगतविकल्पभरात्तु तत्त दाकारतोऽनुमितितस्तमपि प्रमाणात् ॥ 8 ॥ स्याघ्यावहारिकमथापरसव्यपेक्ष जीवान्निजावरणकम्मलयोपशान्तः । / तस्येन्द्रिणेद्भवमनिन्द्रियजन्यमेवं दैविध्यमत्र कथितं जिनतन्त्रविज्ञैः ॥ 9 ॥ तत्रेन्द्रियाण्यभिमतानि नयेऽत्र पश्च ज्ञानं ततो भवति सहिषयावभासि ॥ ज्ञानं मनोद्भवमनिन्द्रियजन्यमत्र यस्मादनिन्द्रियतया मन इष्यते ज्ञैः ॥ 1010 ॥ न प्राप्यकार्यभिमतं नयनं मनश्चा धिष्ठानभिन्नगतवस्तुप्रकाशकत्वात् ॥ श्रोत्रादिकन्वभिमतन्ननु प्राप्यकार्यधिष्ठानदेशगतवस्तुप्रकाशकत्वात् ॥ 11 ॥ नात्राणुमानमपि जैनपदार्थविज्ञेरिष्टं मनो महदिदं प्रतिपादितन्तु ॥ Page #221 -------------------------------------------------------------------------- ________________ (186) न्यायसिन्धौ. ज्ञानक्रमोवरणकर्मलयोपशान्ति भेदक्रमादुपगतो न मनोऽणुभावात् । / 12 ॥ एतद्वयन्वथ चतुर्विधमाहताना मेकैकशो मतमवग्रहनामधेयम् ॥ ज्ञानं भवेत्प्रथममक्षघटादियोग्या वस्थानसानितदर्शनजन्यमत्र ॥ 13 ॥ सन्मात्रगोचरमवग्रहपूर्ववर्ति यदर्शनं तदिह नेव मतं नवीनेः किन्त्वक्षपातसमनन्तरमेव सत्त्व व्याप्यप्रकारकमवग्रहज्ञानमिष्टम् ॥ 14 ॥ यच्चेन्द्रियस्य विषयेण समं नयज्ञे स्संयोजनं मतमवग्रहभेदरूपम् ॥ तव्यञ्जनं न मनसो नयनस्य चास्ति योगस्तयोन्नहि मतो विषयेण यस्मात् ॥ 15 ॥ यस्स्यादवग्रहधियाऽवगतो विशेष ईहाख्यबोध इह तस्य विशेषधम्मैः । सम्भावनात्मकतया स च संशयात् स्याद्भिन्नस्त्ववग्रहभवान्नियमेन पश्चात् ॥ 16 ॥ ईहाग्रहावगतवस्तुविनिर्णयात्मा बोधस्त्ववाय इति जैनमतप्रसिद्धः ॥ तिष्ठन्स एव समयं ननु कश्चिदत्र स्याद्धारणा स्मृतिपटुनिजशक्तियोगात् ॥ 17 ॥ Page #222 -------------------------------------------------------------------------- ________________ // अवग्रहादिनिरूपणम् ॥ (187) एवं क्रमोत्थनिजकमलयोपशान्तेस्तेषां क्रमो भवति किश्च तथोपलब्धेः ॥ स्यात्पूर्वपूर्वमथवोत्तरबुद्धिहेतु न्नों सांख्यवत्त करणक्रमतः क्रमोऽत्र ॥ 18 ॥ तस्मात् स्थितं सदवगाहिमतिस्तु पूर्व तस्मान्मनुष्य इति वृक्ष इति प्रकारा ॥ प्रायो ह्यनेन मिथिलास्थजनेन भाव्यं सेवायमित्यवगतिक्रम आर्हतानाम् ॥ 19 ॥ यत्रापि न क्रमतयाऽवगतिर्जिनाना. मभ्योसगोचरपदार्थप्रकाशकेषु ॥ बोधेषु तत्र शतपत्रविभेदवरस्या च्छीघोद्भवत्वबलतोऽनुपलक्षणन्तु ॥ 1020 / / मानं परोक्षमथ पञ्चप्रकारमिष्ट मस्पष्टता भवति लक्षणमस्य युक्तम् ॥ संस्कारजन्यमनुभूतचरन्तदित्या कारं मतं स्मरणमत्र प्रमाणमाद्यम् ॥ 21 ॥ ज्ञातार्थभासकतया यदि मानताऽस्य नेष्टाऽनुमापि तत एव तदा न मानम् ॥ व्याप्तिग्रहो निखिलदेशगसाथ्यहेतु ग्राही यतः प्रथमतो नियमेन तस्याः ॥ 22 ॥ तन्न्यूनगोचरतया यदि मानताऽस्यास्तद्वत्स्मृतेरपि भवेन्नहि मानता किम् ॥ Page #223 -------------------------------------------------------------------------- ________________ (188) न्यायसिन्धी ............nrn . s xci. vVAY A N यस्मान्न चानुभवगोचरमात्रभास स्तस्यां समस्ति परमर्थविशेषभानम् ॥ 23 ॥ यत्प्रमात्वमनुमानमतो स्वतन्त्रं तहत्स्मृतेरपि न चात्र विशेषलेशः ॥ किञ्च स्मृतिर्यदि प्रमा न भवेत्तदा नो व्याप्तिस्मृतेरप्रमितेरनुमा प्रमा ते ॥ 24 ॥ धारावगाहिप्रमितो न यतोऽस्ति वृत्तिरज्ञातगोचरमतित्वम लक्षणन्तत् ॥ मीमांसकाभिमतमस्य परन्तु पूर्वसंदाशताद्मवति लक्षणतः प्रमात्वम् ॥ 25 ॥ भूयः स्मृतेभवति किश्च गुरौ च देवे भक्तिदृढा भवति मित्रगणेषु मैव्यम् ॥ स्नेहस्सुतादिषु महानधिकस्तु शत्री हेषोऽनुभूतिमतितोऽस्य फलं विविक्तम् ॥ 26 ॥ ज्ञानं भवेदनुभवस्मृतिहेतुकं सामान्यादिगोचरकसङ्कलनास्वरूपम् ॥ यत्रोपमादिघटनाऽप्यथ प्रत्यभिज्ञा नन्तत्प्रमाणमपरं जिनतन्त्रसिद्धम् ॥ 27 ॥ सादृश्यबुद्धिरिह जैमिनितन्त्रसिद्धा. शक्तिप्रमाऽक्षचरणानुमतोपमा या । सान्तर्गताऽत्र न भवेदधिक प्रमाणं तेनोपमानमिति जैनमतप्रसिद्धिः ॥ 28 ॥ Page #224 -------------------------------------------------------------------------- ________________ // परोक्षप्रमाणनिरूपणम् ॥ (189) तस्मादयं विसहशो गवयस्य शक्यो नायं स एव स च दीर्घतरस्तथास्मात् ॥ हस्वो लघुर्गुरुरयं स च तस्य पुत्र इत्यादिका भवति सङ्कलनेव बुद्धिः ॥ 29 ॥ न ज्ञानलक्षणमतोऽभिमतो जिनानां संसर्ग इन्द्रियगणस्य तु गौतमोक्तम् ॥ ज्ञानं यतस्सुरभिचन्दनमित्यभिज्ञा रूपं परोक्षमिह न त्वपरोक्षरूपम् ॥ 1030 ॥ वेदान्तिभिस्सुरभिचन्दनबोध इष्टो' वच्छेदवृत्तिवशतो द्विविधस्वरूपः ॥ प्रत्यक्षता भवति चन्दनवृत्तियोगात् सौरभ्यवृत्तिघटनाञ्च परोक्षतापि ॥ 31 ॥ सौरभ्यवृत्तिरपि तैः स्मरणस्वरूपा:भ्यस्तस्थलेऽभ्युपगताऽनुमितिः क्वचित्तु । / चैतन्यमेकमथ तदद्वययोगशालिज्ञानं प्रमेत्यभिमतं तदवद्यमेव ॥ 32 ॥ पूर्वक्रमेण तदभाववगत्य लोकः पश्चादिशिष्टमवगच्छति धीविशेषात् ॥ यस्मात्ततो भवति तद्व्यतिरिक्तमेव ज्ञानं परोक्षमथ तवयतस्तु जन्यम् ॥ 33 / / सामान्यधर्मविरहात् स्थिरवस्त्वभावान्नेदं प्रमाणमिति बुद्धसुता वदन्ति ॥ Page #225 -------------------------------------------------------------------------- ________________ ( 190 ) न्यायसिन्धौ. सामान्यसिद्धिबलतः स्थिरसाधनाच्चाभिक्षा प्रमाणमिति जैन कुलोद्भवास्तु ॥ 34 ॥ किञ्चैकताभ्रमनिमित्तमवश्यमेभि स्सादृश्यमभ्युपगतं क्षणिकेषु तत्र ॥ सादृश्यमस्ति यदि तर्हि प्रमाणमेवाभिज्ञा भवेत् सदृशवस्त्ववगाहिनी यत् ॥35॥ सादृश्यमेषु यदि नैव विलक्षणेषु भावेषु तेऽभिमतमस्ति तदाऽप्यभिज्ञा ॥ मानं विलक्षणतयाऽणुसमूहमेव यस्मात्प्रकाशयति तेऽपि मते बुधाय्य ॥ 36 ॥ नो वै विलक्षणतयाऽवयवो मतास्ते ते सम्मताः प्रचयमात्रतयैव विद्वन् ॥ मानन्तथापि प्रचयाल्पमहत्वभासा भिज्ञा कथन्न तव सङ्कलनास्वरूपा ॥ 37 ॥ नीलादिरूपमणुमात्रमथाभिधत्से तद्रूपताप्यणुगतोपगता किमर्थम् ॥ वैचित्र्यतो मतिगताद्यदि वा मता सा पूर्वोक्तधर्म्मघटनाऽपि न किन्तथैव ॥ 38॥ स्याद्वासनैव सदृशादिधियोऽनुकूला नीलादिबुद्धिरपि किन्न तयैव ते स्यात् ॥ चित्रा तु सा विषयमन्तरतो मता चेत् सर्वाऽपि धर्म्मघटना तव तर्हि मान्या ॥39॥ Page #226 -------------------------------------------------------------------------- ________________ | प्रत्यभिज्ञाप्रमाणानभ्युपगन्तबौद्धस्यापाकरणम् केशादिवस्तुविषया यदि न प्रमाण नैतावता भ्रममतिस्सकलाऽप्यभिज्ञा ॥ अध्यक्षमेकमनृतं द्विशुधांशुभासं दृष्टं समग्रमपि तन्न तथैव सिद्धम् ॥ 1040 ॥ यद्दृष्टयदृष्टिजनितं नियमस्य साध्यहेत्वोस्त्रिकालगतयोरवगाहि तत्स्यात् ॥ तर्कप्रमाणमिदमत्र न तम्विना स्यादित्यादिरूपमनुमाप्रमितौ समर्थम् ॥ 41 ॥ शब्दार्थयोरपि भवेदत एव मानात् सामस्त्यतोऽवगत आहेतसम्प्रदाये ॥ संसर्ग श्राप्तवचनोद्भवबोधहेतुस्स्यात्कार्यताद्यवगमोऽप्यत एव मानात् ॥ 45 ॥ सामान्यलक्षणमलौकिकसन्निकर्षे नैवामनन्ति चरितार्थमनेन जैनाः ॥ बौद्धाः कुतर्करसिका हतबुद्धयस्तु नेच्छन्ति तर्कमिह मानतया प्रसिद्धम् ॥ 43 ॥ तेषां मते घटपटाद्यपि नैव सिद्धये (91) न्मानं विना नहि प्रमेयगतिः प्रसिद्धा ॥ संवाद लिङ्गजनितानुमितिं विना नोऽध्यक्षोऽपि सिद्ध्यति प्रमाणतयाऽत्र बोधः ॥ 44 ॥ नैवानुमा नियतलिङ्गमतिं विना स्यात् तर्क विना न नियमग्रह एव कोऽपि ॥ Page #227 -------------------------------------------------------------------------- ________________ (192) न्यायसिन्धौ. अध्यक्षबोध इह तद्विषयो न यस्मान्नैवानवस्थितिभयादनुमाऽपि तत्र ॥ 1045 ॥ शून्यत्वपक्षमपि माध्यमिकप्रदिष्टं मानं विना न च तथैति प्रसिद्धिमार्गम् ॥ सामान्यगोचरतया यदि मानता नो, किन्नानुमानमपि तहि निरस्तमेभिः ॥ 46 ॥ या चात्र दोषघटना ननु तैरभीष्टा सर्वाऽपि साऽनुमितिबोधगताऽपि तेषाम, / / तहोषखण्डनप्रकारगतेस्तु तत्रा दिष्टोहगापि सकला परिभावनोया ॥ 47 ॥ स्याल्लिङ्गबुद्धिनियमतितोऽनुमानं साध्यावभासकमिदं विविधं च तत्र ॥ स्वार्थ स्वतो भवति यद्वचनं परार्थ लिङ्गादिकस्य तु भवेदुपचारतस्तत् ॥ 48 ॥ लिङ्गस्य लक्षणमिहानुपपत्तिरेव साध्यं विना न तु पराभिमतं त्रिकादि ॥ यस्मात्रिलक्षणयुतोऽपि भवेन्न हेतुस्तामन्तरेण गमकस्सु गतानुगानाम् ॥ 19 ॥ साध्यन्वबाधितमभीप्सितमप्रतीतमिष्टं न चान्यदिह लक्षणमस्य युक्तम् ॥ धूमादिना भवति यत्र तु वह्विसिद्धिधम्मा स एव ननु पक्षपदाभिलप्यः ॥ 1050 ॥ Page #228 -------------------------------------------------------------------------- ________________ // अनुमाननिरूपणम् ॥ (193) नो गौतमानुमतमत्र.मतं च साध्यव्याप्यस्य पक्षघटनामननं तृतीयम् ॥ हेतुत्वतो भवति किन्तु विनापि तेन छाभ्यां प्रदर्शितदिशाऽनुमितेर्हि जन्म ॥ 51 ॥ धर्मिप्रसिद्धिरिह जैनमतानुगानां मानाद्यथा खलु विकल्पमतेस्तथैव ॥ धर्म्यप्रसिद्धिरत एव जिनागमज्ञै र्दोषत्वतो नहि मता परतन्त्रसिद्धा ॥ 52 ॥ ये न्यायशब्दत इहाभिमता प्रतिज्ञाहेत्वादयस्त्ववयवाः परबुद्धिहेतुः । / उद्भावनं जिनमते प्रथितञ्च तेषां सामस्त्यतः क्वचिदिह क्वचिदन्यथापिः ॥ 53 ॥ विज्ञः परो.यदि तदा ननु हेतुरेव वाच्यो यतोऽनुमितिरस्य तु ताक्तैव ॥ व्याप्तिस्मृतेजडमतिस्तु परो यदि स्यात् सर्वेऽपि तवयवाः प्रतिपादनीयाः ॥ 54 ॥ एतेन बुद्धकपिलादिस्तोपगीत मेकान्ततोऽत्र नियतावयवात्मकस्य । / न्यायस्य वाद उपदर्शनमस्तमेषु न्यूनादिनिग्रहभवोऽपि महाननर्थः ॥ 55' / गौणं परार्थमनुमानमवैति vihA~lliGgAdikAvayacakIttanamatra तहत् । / Page #229 -------------------------------------------------------------------------- ________________ (194) न्यायसिन्धौ. . स्वाध्यक्षगोचरपदार्थमतिप्रवीणं प्रत्यक्षमप्यथ परार्थमवैति वाक्यम् ॥ 56 ॥ पश्योदयाचलगतं रविबिम्बमङ्ग पश्यास्तपर्वतगतं शशिबिम्बमेवम् ॥ वाक्यं पराथमुदितं जिनतन्त्रविज्ञा अध्यक्षमेव गुणतः समुदाहरन्ति ॥ 57 ॥ पूर्वन्निजस्मृतिपथं समुपागतेऽथ, मेये परस्मृतिकृते वचनं परार्थम् ॥ उक्तं बुधैः स्मरणमेव तु गौणवृत्त्या मानान्तरेष्वपि च तत्स्वयमहनीयम ॥ 58॥ वस्त्वागमे सदसदंशतया जिनानां सिद्धं द्विरूपमनुमाजनकञ्च तस्य । / लिङ्गं द्विधा विधिनिषेधप्रथाप्रवीण मुक्तं बुधैस्तदुपलम्भतदन्यभेदात् ॥ 59 ॥ तत्रासदंशवचनेन च तार्किकाणां भावातिरिक्तविषये विरहादिवाणी ॥ एकान्तवादपरिनिष्ठितबुद्धिभाजां क्षिप्ता नृशङ्गवचनादिसहोदराऽभूत् ॥ 1060 ॥ इष्टश्चतुर्विधतया स जिनानुगानां यः कार्यपूर्वसमये स च प्रागभावः ॥ मृत्पिण्डमेव कलसात्प्रथमञ्च तत्र तिष्ठत्तदात्मकतयाऽभिमतन्न चान्यत् ॥ 61 ॥ Page #230 -------------------------------------------------------------------------- ________________ || परोक्षप्रमाणनिरूपणाभाव निरूपणम् ॥ ( 195 ) यन्नाशतो भवति यस्य जनिस्स एव सामान्यतो नियमतस्स च प्रागभावः ॥ यस्मान्मतः क इह पिण्डविभिन्नरूपो दृष्टो मृदो भवतु गौतमसम्मतो यः ॥ 62 ॥ यज्जन्मतो भवति यस्य निवृत्तिरेव ध्वंसस्स एव ननु तस्य मतो जिनानाम । ध्वंसो घटस्य च कपालकदम्बरूपा दन्यस्ततोऽक्षचरणानुमतो न युक्तः ॥ 63 ॥ रूपान्तराद् भवति यस्तु विलक्षणस्स आत्मा निजस्य कथितो ननु भेदनामा ॥ नाधारतः परमयं पृथगेव युक्तो यो गौतमैरभिहितो ऽनुपलभ्यमानः ॥ 64 ॥ कालत्रयेऽपि च जडे ननु चेतनाया यास्योग्यता चिति जडस्य च तत्स्वरूपी ॥ तादात्म्यतापरिणतेर्विनिवृत्तिरत्य न्ताभाव इष्ट इह नाश्रयतोऽतिरिक्तः ॥ 65 ॥ संयोगिनो भवति यो विरहोऽथ यस्य 4 नात्यन्तिकस्स तु भवेदिह तस्य किन्तु ॥ संयुक्ततापारिणतेः खलु नाशप्रागभावादिकस्स प्रथमोत्तरकालिकायाः ॥ 66 ॥ संयोग एव नहि कस्य कदापि यत्र स्यात्तत्र तस्य विरहो ननु दर्शितोऽपि ॥ Page #231 -------------------------------------------------------------------------- ________________ न्यायसिन्ध (196) संयोग सङ्घटितमत्तिरयं परन्तु प्राप्तेस्तु वा भवति सोऽस्खलित प्रचारः ॥67 ॥ किं वा घटादिप्रतियोगिकता जलाद्याधारानुयोगिकतया सहिता यतो नो ॥ प्राप्तौ ततस्तदुभयोर्विरहस्वभावस्तत्तत्प्रतीतिविषयोऽस्त्विह नव्यनीत्या ॥ 68 ॥ बोधानतिक्रमणतो विरहस्तु सोऽपि ज्ञेयो बुधैरपरथा न च वस्तुसिद्धिः ॥ स्याद्वादिनः सकलमेव हि वस्त्वनेकरूपं ततोऽत्र कथमैकिकवादयोगः ॥ 1070 ॥ हेतुर्बुधैर्य उपलब्धितया प्रदिष्टो द्वैविध्यमस्य गदितं प्रथमोऽविरुद्धः ॥ पोढा विधो जनकजन्य नियम्य पूर्वपश्चात्स्वकालचरमुख्यप्रभेदतोऽलम ॥ 71 ॥ एतेन सौगतमतं विधिसाधकन्तु कार्यस्वभावभजनाद्विविधं निरस्तम ॥ यस्मादिह प्रथमदर्शितलक्षणस्य सदभावतोऽन्यदपि लिङ्गतथैव भाति ॥ 72 ॥ तत्रान्यकारणसमग्रसमन्वितस्सन् हेतु कार्य जननेऽनियतोऽत्र यस्मात् ॥ तत्कारणं भवति कार्यमतिप्रवीणं बौद्धैन्न किं तदपि दर्शितमस्ति शास्त्रे ॥ 72 ॥ Page #232 -------------------------------------------------------------------------- ________________ // हेतुनिरूपणम् ॥ (197) रात्रो रसादनुमितिन्ननु तैर्निरुक्ता रूपस्य सा भवति हेत्वनुमाप्रणाल्या । / यस्मात्तयोस्समसमहसमन्वयेन तैरेव तुल्यजनकोद्भवता मता च ॥ 73 ॥ धूमा ताशनमतिस्त्विह कार्यलिङ्गाद् व्याप्यात्तथा भवति स्त्त्व्म्तिर्गुन्नादेः॥ छायादितोवगतिरेवमनोकहादे नों तुल्यकालगतयोरिह कार्यतादिः ॥ 7 ॥ या कृत्तिकोद्य्ब्लाच्छ्क्त्तानुमाऽस्ति। पूर्वाञ्च सा सहचरान्न च बौद्धहेतोः ॥ या चानुमा शकटतो ननु कृत्तिकायास्साऽप्युत्तरात् सहचरान्न तु कार्यलिङ्गात् ॥ 75 या निश्चितात्सहचरादनुमा रसादे. रूपान्न सा सुगतनिश्चितहेतुमात्रात् ॥ तस्मादिधिप्रवण उक्तदिशा निरुक्तः सर्वोऽविरुद्ध इह नो यमेव बौद्ध ॥ 76॥ अन्त्यो विरुद्ध इह स्प्त्प्र्कार्कोऽस्ति। तैस्स्यान्निषेधविषयाऽनुमितिस्ततश्च ॥ बौद्धस्त्वभावविषयानुपलब्धिमात्रा द्या सम्मताऽनुमितिरत्र न सैव मान्या ॥77 ॥ साक्षाद्विरुद्ध इह चाद्यप्रकार इष्टस्स्याहाद आर्हतमतो ननु दुनयानाम् ॥ Page #233 -------------------------------------------------------------------------- ________________ ... ( 198) न्यायसिन्धौ. एकान्तवादनिकरप्रतिषेधबोधो यस्मात्ततो भवति तत्त्वप्रबोधहेतुः ॥ 1078॥ अन्ये विरुद्धजनकादिविभेदतस्स्युः पूर्वप्रदर्शितदिशा षडिति प्रधार्यम् ॥ हेतुस्तथाहतमतेऽनुपलब्धिरूपो द्वैविध्यवान् विधिनिषेधमतिप्रवीणः ॥ 79॥ तत्राविरुद्धविषयानुपलब्धिहेतुःस्स्याद्यस्य तस्य स निषेधमतौ स्म्र्थ्ः॥ अन्यो विरुद्धविषयानुपलब्धिरूपो हेतुर्विधायकतयाऽभिमतो जिनानाम् ॥ 1080 ॥ ज्ञेयस्स्वभावसहकालिकपूर्वकालपाश्चात्यकार्यजनकाधिकवृत्त्यभावैः । आद्यो निषेध्यविषयस्य तु सप्तभेदो हेतुनिषेधगमको मत आर्हतेऽस्मिन् ॥ 81 ॥ इष्टस्स्वभावसहकालिकहेतुकार्यन्यूनाश्रयापगमभेदत आर्हतानाम् ॥ अन्त्यो विरुद्धविषयस्य तु पञ्चभेदो विध्यङ्गतापरिगतोऽनुपलब्धिहेतुः । / 82 ॥ दृष्टान्ततस्वयमिहाकलयन्तु विज्ञाः भेदान् विशेषविषयान्ननु किञ्च वादे ॥ बौद्धान्स्वभावनियतानुपलब्धिहेतुप्रोक्तृञ्जयन्तु भजनानियतप्रकारैः ॥ 83 ॥ Page #234 -------------------------------------------------------------------------- ________________ * आगतप्रमाणनिरूपणम् (99) स्यादाप्तवाक्यजनितोऽन्वयबोधनामा व्याप्त्यादिबोधविरहेऽपि च जायमानः ॥ मानान्तरत्वनियतोऽननुमादिधीत्वात् वैशेषिकाविहत आगम आर्हतानाम् ॥ 84 ॥ शब्दे तु मानवचनं नहि मुख्यवृत्त्या किन्तूपचारबलतो जनताप्रसिद्धम् ॥ यस्मादनिन्द्यमुपयोगगतं प्रमाणत्वन्नान्यनिष्ठमिति जैनमतप्रसिद्धम् ॥ 85 ॥ वाच्यं यथास्थितमबाधितमेव बुद्ध्वा ज्ञानानुसारिवचनं य इहाभिधत्त । आप्तस्स एव वचनश्च तदुक्तमेवासंवादिताविरहतो भवति प्रमाणम् ॥ 86 ॥ आप्तो द्विधा भवति लौकिकतहिभिन्न भेदादलौकिक इहाभिमतो जिनादिः ॥ पित्रादिको भवति लौकिक आप्तवाक्यो क्या नित्यशब्दमतखण्डनमिष्टमत्र ॥ 87 ॥ तत्खण्डनं प्रथममेव तु मानसामान्यस्याभिधानसमये कृतमत्र युक्त्या ॥ जन्योऽपि वर्ण इह पौद्गलिको जिनानामिष्टो न गौतमसुताभिमतो गुणात्मा ॥ 8 ॥ निःस्पर्शतानिविडदेशप्रवेशितादेः, पूर्वोत्तरावयवदर्शनशन्यतातः ॥ Page #235 -------------------------------------------------------------------------- ________________ (280) न्यायसिन्धौ. चेत्सूक्ष्ममूर्तचलनाननुकूलतातः शब्दो न पौद्गलिक इत्यतिमन्दमेव ॥ 89 ॥ श्राये ह्यसिद्धिघटनामल एव हेतो वाग्वर्गणाऽधिकरणं न तु खं च कादेः ॥ स्पर्शाश्रयाश्रिततया तदभावरूपो निःस्पर्शतापदमतो न च हेतुर्त्र्॥1090॥ स्पर्शाश्रयत्वमनुमामतितः प्रसिद्धं शब्दाश्रयेऽनुपवनप्रतिकूलवातैः ॥ दूरस्थसन्निहितदेयुपलम्भभावा भावाश्रयाश्रयतया तु मृगाण्डवहः ॥ 11 ॥ अहंद्वचःप्रमितमेव जिनानुगानां स्पर्शाश्रयत्वमिह नानुमया प्रसाध्यम् ॥ आप्तागमे स्फुरति को जडबुद्धिभिन्नो मानान्तराश्रयणतत्पर ईक्षितो ज्ञैः ॥ 12 ॥ हेतुर्दितीय इह नाव्यभिचारिरूपो गन्धाश्रयेण ननु यद्व्यभिचारिताऽस्य ॥ सदामिनीप्रभृतिभिश्च तथा तृतीयो धूमेन तुर्य इह किन्न तथैव दृष्टः ॥ 93 ॥ शब्दे भवेत् खगुणता यदि तर्हि तेन स्यात्तस्य पोद्गलिकताविरहप्रसिद्धिः ॥ रूपादिवन्न खगुणो बहिरिन्द्रियेण प्राह्यत्वतो भवति चर्मशां तु शब्दः ॥ 9 ॥ Page #236 -------------------------------------------------------------------------- ________________ // परोक्षप्रमाणेशब्दार्थसम्बन्धनिरूपणम् ॥ (201) रूपादिवद् भवति पाद्वैलिकस्तु शब्दो.. बाह्येन्द्रियग्रहणता न तमन्तरेण ॥ : आकाशसिद्धिरवगाहनहेतुभावाज्जैनागमे न तु तदाश्रिततादिसिद्धया ॥ 15 ॥ स्वाभाविकार्थगमिका ननु शक्तिरर्थे शब्दस्य सा समयतोऽवगताऽत्र हेतुः ॥ .. शङ्केतमात्रबलतोऽर्थप्रकाशको न: शब्दो नवाथेराहतस्सुगतप्रसिध्या ॥ 1096 ॥ इच्छैव तार्किकमता समयाभिधाना नेशस्य सा स्विह हि जैमिनिसंश्रितानाम . शब्दात्तथा सति भवेन्नहि शाब्दबोधः ... किन्त्वस्मदादिसशस्य भवेत्तथा च ॥ 17 ॥ शब्दोऽर्थबोधकतया पुरुषेण यह- . च्छङ्केतितस्तदिव तद्गमकत्वतश्चेत् ॥ शङ्केतितोऽर्थ इह तहि विपर्ययेण .. स्याद वाच्यवाचकघटा न तयोम्मता किम्॥98 नास्मन्मते भवति पर्यनुयोगयोग--- शक्या व्यवस्थितिघटाप्रसरोऽस्ति यस्मात् । / शब्दार्थहेतुबलतो जननश्च तस्या- .. इशक्तिद्वयात्मकतया न विरोधमेति ॥ 99 ॥ प्रत्येकशोऽपि पटकुम्भमठादिशब्दाशक्का घटादिषु पदार्थकदम्बकेषु । / Page #237 -------------------------------------------------------------------------- ________________ ( 202 ) न्यायसिन्धौ. स्वव्यञ्जकैस्तु समयैर्नियतार्थनिष्ठेहस्तेऽपि तन्नियतबोधविधानदक्षाः ॥ 1100 ॥ एतेन शक्तिरिह वास्तविकी घटादि शब्दस्य ते यदि घटादिषु तर्हि न स्यात् ॥ एकस्य भिन्नसमयेन विभिन्नदेशमाश्रित्य भिन्नविषयत्वमिति प्रभग्नम् ॥ 101 ॥ सामान्यमात्रमथ जैनमते न शक्यं नो वा विशेष उभयात्मकमेव वस्तु ॥ स्याद्वादतश्च शबलात्मकमेकतादेन तत्र दोषघटना सुगतानुगानाम् ॥ 102 ॥ शब्दा विकल्पजनने निपुणा न चात्र वस्तुस्वलक्षणमपि प्रभवोऽभिधातुम् ॥ एरि स्वलक्षणमतो न विकल्पभास्यं शक्तिग्रहोऽपि न च तत्र भवेद्विकल्पात् ॥ 103 ॥ किञ्चानुगाम्यपि न तत्तत एव तत्र सङ्केतसंस्करणमप्यफलं प्रतीमः ॥ एवं क्षणैकनियते ग्रहसव्यपेक्षो दुइशक्य एव समयः स्थिरपक्षबाधात् ॥ 104 ॥ सामान्यमेकमपि न प्रमितं विकल्प ग्रासान्न वृत्तिरपि तस्य भवेत् क्वचित्तु ॥ अर्थक्रियापि मतितो न भवेद्विभिन्ना किञ्चास्य तेन समयः फलवान्न चात्र ॥ 105 ॥ Page #238 -------------------------------------------------------------------------- ________________ // शब्दार्थसम्बन्धनिरूपणम् ॥ प्रत्येकपक्षपरिदर्शितदोषजालो यस्माद भवेदुभयपक्षगतस्ततो वः ॥ स्यात्तद्वयं च निरुपद्रवमत्र वाध्यं नो वाचकं भवति वस्तु तथैव नीरया ॥ 10 ॥ शब्दार्थयोभवति कोऽपि न तात्विकस्ससर्गों यतो भवतु तेन मतिश्च तस्य । / इष्टस्त चेद भवति तहि सजन्यभाव स्तादात्म्यरूप उत वा नहि तात्त्विकोऽन्यः 107 अन्त्येऽर्थरूप इह ते यदि शब्द इष्टः.. कण्ठादितो नहि तदास्य भ्वेस्वृतिः॥ किश्चार्थपूरितमिदं भुवनत्रयं स्या च्छब्दप्रपूरितमहम्मिशमेव तस्मिन् ॥ 10 ॥ प्रत्यक्षवाध इह दुर्धर एव दोषो दण्डादितो घट इवान न तस्यः शब्दः ॥ नो चक्षुषा घटविलोकनकाल एव तहाचकं च ननु पश्यति कोऽपि जन्तुः ॥ 109 ॥ शब्दात्मकोऽपि न भवेदत एव चार्थों वैरूप्यदर्शनभयो ह्युभयत्र तुल्यः । / किश्चाग्निदुग्धतुरमादिपदप्रवृत्ती दाहादिकं मुखगतं तदभेदतरस्यात् । / 1990॥ दोषादतो भवति नैव च शब्दतोऽयी नार्थाच्च शब्वघटना ततः एक दोषाः । / Page #239 -------------------------------------------------------------------------- ________________ (204) न्यायसिन्धी आयोऽपि पक्ष इह तेन भवेयुदस्तशब्दार्थयोञ्जननमन्यत एव यस्मात् ॥ 999 ॥ अर्थोद्भवो यदि तु शब्दत आहतस्स्यादारिद्र्यशून्यमखिलं जगदेव हि ॥ शब्दस्य चार्थबलतो यदि जन्म मान्यं कादम्बरीप्रभृतिकाव्यभवो न तर्हि ॥ 112 ॥ तस्मादपोहविषयैव च शब्दतो धी रर्थक्षयाद् भवति नैव प्रमाणमेषा ॥ नापोह इष्ट इह बाह्यपदार्थ रूप स्यात्कल्पनात्मकतया प्रतिबिम्बनात्मा ॥ 113 ॥ शब्दस्य तेन सह कारणभाव एव संसर्ग इष्ट इह सौगत सम्प्रदाये ॥ जन्यस्वपर्यवसितैव तु वाच्यताऽत्र हेतुत्वपर्यवसितं ननु वाचकत्वम ॥ 114 ॥ वाच्यत्ववद्भवति वाचकताऽप्यपोहे शब्दे स्वलक्षणतया न च सोक्तनीत्या ॥ तादात्म्यविभ्रमवशादुभयोस्तत्र पोहात् स्याद्वाच्यवाचकतयाऽवगतिश्च लोके ॥ 115 ॥ इत्यादिकं जिनमतेऽप्यनुकूलमेव एकान्तवादमतखण्डनयुक्तिजालम ॥ बौद्धप्रदर्शितमतो न च शाब्दबोधोऽनेकान्ततत्त्वविषयेष्वपि नैव मानम् ॥ 116 ॥ Page #240 -------------------------------------------------------------------------- ________________ // स्प्त्भ्न्ग्गीविचार्ः॥ (205) wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww एकान्तवस्तुनि भवेद्यदि शक्तियोगो नो तावता भवतु तस्य निराक्रियाऽत्र ॥ स्याहादभूषितपदार्थकदम्बकेषु नो कश्चिदप्यनुपपन्नतयास्ति भावः ॥ 117 ॥ अर्थप्रकाशजनकत्वमनन्यलभ्यं स्वाभाविकं भवति दीपवदस्य किन्तु ॥ याथार्थ्यतादिघटना गुणदोषजन्या स्याच्च प्रणेतृपुरुषादिपरव्यपेक्षा ॥ 11 ॥ एकान्तवादिवचनं तत एव सप्त- ........ . भङ्गात्मकत्वविरहान्न यथार्थरूपम् ॥ स्याहादलाञ्छितपदार्थमतिप्रवीणा मोनात्मना परिणता विह सप्तभङ्गी ॥ 119 ॥ सा प्रश्नतो विधिनिषेधनयोविवेकसामस्त्यतो विविधकल्पनयाऽविरोधात् ॥ स्यात्कारलाञ्छितवचोघटनाऽत्र यस्मात् स्यात्सप्तधैकविषये प्रतिधर्ममेव ॥ 120 ॥ वाक्येऽवधारणमनुक्तमपीष्यते झइस्स्यादन्यथाऽनभिमतार्थनिवारणं नो । तत्त्वे निरर्थकतया जलताडनादि तुल्यं बुधः क इह तन्तु वदेत्परार्थम् ॥ 121 ॥ कुम्भोऽस्ति नास्त्युत किमित्यपरेण पृष्टो . वाद्यस्ति नाऽस्त्युभयमेव वदन् प्रमाता ॥ Page #241 -------------------------------------------------------------------------- ________________ (206) न्यायसिन्धो. AAAAAAAAAAJ आआआआआआआआनन्द् स्याहादतो भवति सप्तमयावलम्बी नैकान्ततो भवति नीतिपथावलम्बी । / 122 / / स्यादस्ति कुम्भ इति यः प्रथमोऽत्र भङ्ग स्स्वद्रव्यभावसमयाश्रययोगतस्सः ॥ स्यान्नास्ति कुम्भ इति योऽभिमतो द्वितीयो. 'न्यद्रव्यभावसमयाश्रयसंश्रयात्सः ॥ 12 ॥ स्यादस्ति नास्ति च घटोऽभिमतस्तृतीयो सङ्गः क्रमादुभययोगनिरूपकाभ्याम ॥ सद्धर्मयोविधिनिषेधनयोर्विवक्षा. वैचिव्यतोऽत्र परप्रश्नवशाच युक्तः ॥ 124 ॥ पत्रोभयोर्युगपदेव भवेद् विवक्षाऽवक्तव्य एव घटैत्यपरानुयोगात् ॥ भश्चतुर्थ उभयोश्च निरूपकाभ्यो स्यात्कारलाञ्छिततनुन्ननु तत्र बोध्यः ॥ 125 ॥ भङ्गत्रयेण सह प्रश्नविशेषतस्तु तुर्यस्य सङ्गटनतोऽत्र भवन्ति भङ्गाः । अन्त्ये त्रयो निजनिरूपकभेदयोगैः प्रत्येकशो जिनसुताभिमता विविक्ताः ॥ 126 ॥ तुर्यस्य चायघटनान्ननु पञ्चमस्स्यात् षष्ठो द्वितीयघटना- मतो जिनानाम् भर्3o मतस्त्विह तृतीयविमिश्रणेन हस्सप्तमो न च ततोऽयधिकोऽस्ति भङ्गः 127 Page #242 -------------------------------------------------------------------------- ________________ / आगतप्रमाणनिरूपणम् । यस्माद् द्वितीयघटनात् प्रथमस्य सिद्धो भङ्गस्तृतीय इति तेन भवेन्न भिन्नः ॥ अन्यस्य सङ्घटनतः पुनरुक्तता स्यात् सिद्धोऽथवा भवति भङ्ग इतीष्यते नो ॥ 12 ॥ स्यादव्ययं पदमतो यदि नोक्तिरस्या नेकान्ततावगमकस्य तदोक्तभङ्गाः ॥ सत्त्वादिकं घटपटादिगतं यथा स्वैद्रव्यादिभिः परगतैश्च तथा वदेयुः 129 / / कुम्भादिकस्य निजरूपहतिश्च तत्त्वे सर्वात्मता भवतु वा न ततो व्यवस्था ॥ स्याच्छब्दसंघटनतस्तु कथञ्चिदेव सत्त्वादिकावगमका न तु सर्वथा ते ॥ 1130 ॥ यत्सत्वमत्र निजधर्मवशात्तदेवा सत्वं परैरिति भवेत्प्रथमान्न भिन्नः ॥ भडो द्वितीय इति तन्नियता न चान्ये भङ्गा इहेति सुगतानुगताः पठन्ति ॥ 131 ॥ तेषां कन्निजमतक्षतितो न भीती रूपत्रयं भवति लिङ्गगतन्न यस्मात् ॥ तत्रापि साध्यवति यद्गमकस्य सत्त्वं तत्स्याद्विपक्षगणतो नियमादसवम ॥ 132 ॥ किश्चैकता यदि तु भावनिषेधयोस्स्यान्न स्यात् प्रवृत्तिरिह नैव निवर्तनन्तत् ॥ Page #243 -------------------------------------------------------------------------- ________________ (208) न्यायसिन्धौ. भावो यतो न च निषेधविभिन्न रूपो नो वा निषेध इह भावविभिन्नरूपः ॥ 133 ॥ कुम्भोऽयमित्यवगतेस्तु प्रवृत्तिरिष्टा सत्त्वे तु सा भवितुमर्हति न त्वत्वे ॥ कुम्भो न चायमिति बुद्धिबलान्निवृत्तिरेकान्तसत्त्वमनने न भवेच्च तद्वत् ॥ 134 ॥ व्याप्यवृत्तिविषयोपगमे तु युक्ता - वच्छेदकस्य नियतस्य सदादिभावे ॥ संयोजना विधिनिषेधनयोविरोधरक्षार्थमत्र न तु तद्विपरीतपक्षे ॥ 1135 ॥ सत्वन्तथा च गतादिमते घटादे - रेकान्ततस्सकलधर्म्मबलात्प्रसक्तम् ॥ किं वामनयोहि पक्षयोस्तु वृत्तिर्निवृत्तिरुत वा विषयापहारात् ॥ 136 ॥ नन्वस्तिता यदि तु तार्किकगोत्रसिद्धा सत्तात्मिका तव मता परजातिरत्र ॥ सा व्याप्यवृत्तिकतयैव कथं करोत्ववच्छेदकस्य नियतस्य तदा व्यपेक्षाम् ॥ 137 ॥ स्वस्मिन्न सा न च तथाऽन्यसमानभावे - स्तित्वबुद्धिरपि तत्र कथं घटेत ॥ उत्पत्त्यवस्थितिलयत्रितयस्त्ररूप मस्तित्वमिष्टमथ चेत्स्वमतावलम्बात् ॥ 138 ॥ Page #244 -------------------------------------------------------------------------- ________________ ( 209 ) // सप्तभङ्गीविचारः ॥ नो तर्हि युज्यत इदं त्रितयं घटत्वाकधर्म्मबलतो न मतं यतस्ते ॥ यस्मात्त्रयोस्पि मिथ एव विरोधशीला एकत्र धर्मिणि विना न विभिन्नधम्मैः ॥ 139 ॥ वृत्तित्वमिष्टमथ कालनिरूपितन्तेऽस्तित्वं तदा स यदि तार्किकगोत्रमान्यः ॥ सिद्धान्तभङ्ग इह तर्हि महाननर्थो * दोषः पतेत्त्वयि भवेच्च न कालगन्तत् ॥ 140 ॥ स्याद्वर्त्तनात्मकतया निजतन्त्रसिद्धः कालस्तथापि न च स व्यतिरिक्तरूपः ॥ कित्विष्यते नवपुराणतयोपलभ्य मानो घटादिरिति ते न निजात्मनिष्ठाः ॥ 141 ॥ सा वृत्तिताऽधिकरणात्मकदेशतोऽथा भीष्टास्तिता तव बुधाय निरूपिता या ॥ द्रव्येष्वनंशिषु तदा न च तस्य योगो यस्मादनाश्रिततया प्रमितानि तानि ॥ 142 ॥ स्वक्षेत्रतोऽपि तव किञ्च घटादिभावे - स्तित्वमिष्टमिह तन्न भवेच्च युक्तम् ॥ क्षेत्रं यतोऽधिकरणापरनामधेयं स्वापेक्षमेव न भवेन्निजवृत्तितायाम् ॥ 143 ॥ अस्तित्ववान् घट इहाभिमतो घटत्वायैस्तेऽक्षपादमतदर्शित एव मार्गः ॥ Page #245 -------------------------------------------------------------------------- ________________ न्यायसिन्धौ. स्यात्कारशब्दबलतोऽपि न चायभर्3e एकान्ततत्त्वमननादधिकं प्रविष्टम् ॥ 144 ॥ यश्च द्वितीय इह तेऽभिमतोऽस्ति भङ्गो वेदान्तिदर्शनमतादधिको न सोऽपि ॥ वेदान्तिभिन्ननु पटादिसमानधम्मैः कुम्भाश्रयत्वविरहो घटवत्यपीष्टः ॥ 145 ॥ भङ्गडये प्रतिहते न भवन्ति चान्ये भङ्गा यतस्तदुभयाश्रयणात्प्रवृत्ताः !! इत्यादिकं जिनमतानवबोधलब्धं ध्यान्ध्य परे प्रकटयन्ति कुमार्गगत्या ॥ 14 ॥ पूर्वप्रदर्शितविकल्पभरैः किमिष्टं सत्वादिकं घटगतं न प्रतीयते वा ॥ नाव्याप्यवृत्ति किमु वा न च दर्शितार्थभिन्नस्वरूपमथवा तदवाच्यमेव ॥ 147 ॥ आद्यस्समस्तजनसिद्धप्रतीतिलोपभोत्यैव नो बुधवरैस्समुपासनीयः ॥ आदानहानविषयौ भवतो न यत्नावेकान्ततत्त्वमनने न ततो द्वितीयः ॥ 148 ॥ बाधां विनैव न च सत्त्वमतिन्नयज्ञै भ्रान्तेति बोधविषयोऽभ्युपगन्तुमिष्टा ॥ तस्मादवश्यमवलम्ब्य यथार्थमर्थमेषोद्गतेति सकलप्रतिपन्नमेतत् ॥ 149 ॥ Page #246 -------------------------------------------------------------------------- ________________ // स्प्त्भ्न्ग्गीविचार्ः॥ उक्तेषु सत्त्वनिकरेषु यदास्ति दोष स्सत्वन्तदा भवतु किन्न च तैर्विभिन्नम् ॥ स्यादस्तिभङ्गविषयो न ततस्तृतीयः पक्षोऽपि मान्य इह तत्त्वपरीक्षकाणाम् ॥ 1150 ॥ पक्षश्चतुर्थ इह चेयदि बाघभीष्टस्सामान्यतो भवति किन्तदवाच्यमत्र ॥ किं वा विशेषत इति प्रथमो न युक्तः स्सत्त्वादिशब्द इह तत्प्रतिपादको यत् ॥ 151 ॥ अन्त्ये विशेषवचनाप्रतिपादनेऽपि क्षीरादिगा मधुरतेव न तस्य लोपः विध्यात्मता घटपटादिकवस्तुरूप मग्नाऽस्तिशब्दत इहाभिमता जिनानाम्।152॥ वस्तूच्यते विधिनिषेधकरम्बितं झैरंशाविमौ तु भवतोऽस्य निजस्वरूपौ ॥ स्यात्कारयोजनबलादविरोधतस्तो भङ्गम्येन प्रथितौ भवतो नयज्ञैः ॥ 153 / / वस्त्वंशबोधकतयाऽभिमतास्तु भङ्गा अन्येऽपि वस्त्ववगतिस्त्विह सप्तभङ्गया । नो गौतमादिमततोऽप्यविशेषताऽत्र वस्त्वंश एव ननु वस्तुतया मतस्तैः ॥ 154 ॥ आपेक्षिके यदि तु वस्तुगतेऽशमात्रेडवच्छेदकत्वमपि तस्य तदा त्वपूर्वम् ॥ Page #247 -------------------------------------------------------------------------- ________________ (212) न्यायसिन्धौ. आ ववाआआआआआआआआआआआआआआआआआआआआआआआआआआआआआआआआआं........आन्नाआआआ द्रव्यादिगं प्रमितितोऽवगतं तदेव नो तार्किकादिभिरभीष्टमनन्यसिद्धम् ॥ 155 ॥ तैर्जात्यखण्डसमभावविभिन्नमात्रे' वच्छिन्नतानियममात्रबलाद्घटादौ ॥ सामान्यमभ्युपगतं ननु वृत्तिताद्यवच्छेदकं न तु जिनाभिमतं तदेव ॥ 156 ॥ अव्याप्यवृत्तिघटना ननु यादृशस्या वच्छेदकस्य मननादभिमन्यते तैः ॥ अस्तित्वधर्मभजनापि च तादृशेनावच्छेदकेन प्रमिता जिनसम्प्रदाये ॥ 157 ॥ तैः किन्तु देशसमयद्वयमात्रमेवा वच्छेदकं प्रथितमोशमाहर्तस्तु ॥ धर्मादयोऽप्यभिमता अनुभूतिसिद्धा एतादृशा इति कथं मतयोन भेदः ॥ 158 ॥ वृत्तित्वरूपमपि तेन यदीष्यतेऽत्रा. स्तित्वन्तदापि न च दोषगणप्रचारः ॥ तवृत्तिता भवति तेन निरूपिताप्य वच्छेद्यभावनियताऽनुमता परैस्तु ॥ 159 / / व्याप्तिस्वरूपमननावसरे हि सार्व भौमैः प्रदर्शितमिदं वचनान्तरेण ॥ तद्युक्तितो भवति देश इव स्वकाले वृत्तित्वमस्तिपदवाच्यमदुष्टमेव :1160 ॥ Page #248 -------------------------------------------------------------------------- ________________ // स्प्त्भ्न्ग्गीविचार्ः॥ (213) उत्पत्त्यवस्थितिलयात्मकतापि सत्ता स्यादस्तिता यदि तदापि न दोषपङ्कः ॥ . एकक्षणे त्रितयमस्ति विभिन्नधम्मैः प्रत्येकशस्समुदयात्तु निरुक्तरूपै- ॥ 161 ॥ यहत्तनात्मकतया निजसंश्रयेण कालास्तिता नहि घटादिषु तन्न युक्तम् ॥ नो सर्वथा जिनमतेऽनुमतो ह्यभेदो भेदाऽपि किन्तु तत एव कथन्न सा स्यात् 162 स्यादस्ति भङ्ग उपपद्यत एव तस्मा वस्त्वंशबोधकतया प्रथमो जिनानाम् ॥ नैव द्वितीय इह वेदमतप्रवेशाद भङ्गोऽप्यसिद्धिकवलायत आर्हतानाम् ॥ 163 ॥ यद्यप्यभावघटना प्रतियोग्यवृत्ति धम्र्मेण तैरपि मता व्यवहारकाले ॥ मिथ्यात्वमप्यखिलगं तत एव तेषां सिद्धिं प्रयाति विरहय्य न तं यतस्तत् ॥ 164 ॥ स्वाधारनिष्ठविरहप्रतियोगितैव मिथ्यात्वमिष्टमखिलानुगतश्च तेषाम् ॥ तत्पारमार्थिकतया विरहं घटादे रादाय सिद्ध्यति सतो व्यवहारकाले ॥ 165 ॥ अद्वैतहानिभयतस्स च केवलात्मोऽऽधारस्वरूप उपदर्शित एभिरत्र ॥ AA Page #249 -------------------------------------------------------------------------- ________________ (214) न्यायसिन्धी एवञ्च जैनमततुल्यतया प्रतीतिरस्त्येव तस्य विबुधाय तथापि नैवम ॥ 166 ॥ यस्मादभाव इह तैढिविधः प्रदिष्ट एकस्तु तत्र चितिरूपतयैव सिद्ध्ः॥ अन्यो घटादिविरहो व्यवहारतो य स्तत्साम्यता भवति जैनमते न चैव ॥ 167 ॥ यस्मादयं घटपटादिवदेव माया जन्यो मतोऽधिकरणाव्यतिरिक्तरूपः ॥ प्राचीनपद्धतिसमाश्रयणेऽप्यभेदैकान्तस्ततो भवति क्ल्पित्भेद्मूर्तिः॥168॥ जैनमतोऽधिकरणेन समं तु तस्य भेदोऽप्यभेद इव तुल्यतयाऽविशेषात् ॥ द्रव्यादिनाऽपि च तथैव गुणादिकस्य भेदो न कल्पिततया श्रुतिवादिवत्तु ॥ 169 / / वस्त्वंशता विधिनिषेधनयोन तेषामिष्टा परन्तु तदुभाववपि वस्तुभूतौ ॥ एवञ्च धर्मविधयैव मतश्च धर्मे' वच्छेदकत्वमपि तैः प्रतियोग्यवृत्तौ ॥ 1170 ॥ तस्मिन् द्विधा भवति जैनमते तु धर्मे ऽवच्छेदकत्वमविगानतया प्रसिद्धम् ॥ एकन्तु धर्मविधयोभयसिद्धमन्यदव्याप्यवृत्तिघटनाभजनानिमित्तम् ॥ 171 ॥ Page #250 -------------------------------------------------------------------------- ________________ ' सप्तभङ्गीविचारः (215) - - - -- यस्मादसत्त्वमिह नैव पटादिभाव मात्रेण कुम्भगतमिष्टमितोऽन्यथापि ॥ द्रव्यादिभिस्त्वभिमतं तत एव सप्त भङ्गी मता जिननये तु सहस्नभङ्गी ॥ 172 ॥ एकन्तु धर्ममधिकृत्य मताऽत्र सप्त भर्3I बुधर्विधिनिषेधविवक्षया वै ॥ वस्त्वंशमेकमधिकृत्य हि सप्तधैव शङ्का तथैव वचनश्चर चान्यथापि ॥ 173 ॥ यद्भर्मयोर्विधिनिषेधनयोविरोधा देकत्र वस्तुनि घटा न विना निमित्तः ॥ भिन्नैस्ततोऽधिकरणादिगमन्यदेवा-.. वच्छेदकत्वमिह यन्ननु तच्च धर्मे ॥ 174 ॥ धर्मोऽपि नो नियमतः प्रतियोग्यवृत्ति न्र्नास्तित्वसंघटनतत्पर आहतानाम्, धमौशमात्रमवलम्ब्य भवेच्च येन भर्3e द्वितीय इह वेदनयप्रवेशः ॥ 175 ॥ साव्यतादिषु घटादिगतेषु सत्सु वक्ता विवक्षति यमेव प्रधानभावात् । / तेनास्ति कुम्भ इह न त्वविवक्षितेन नास्तित्वमिष्टमत एव भवेच्च तेन ॥ 176 / / नो कल्पनारचित एव विवक्षियास्ति धर्मों यतो भवतु संवृतिसत्त्वमत्र । / Page #251 -------------------------------------------------------------------------- ________________ ( 216 ) न्यायसिन्धौ. वस्त्वंशताश्रयतया स्थित एव धर्मे स्याद्वादतो विभजना तु विवक्षयैवम् ॥ 177 ॥ इत्थं व्यवस्थित इहाश्रय कालद्रव्यावच्छेदकैरपरवस्तुगतैर्द्वितीयः ॥ भङ्गो न वेदनयसम्मत एवमन्यावच्छेदकत्वमननादथ धर्म्मतोऽपि ॥ 178 ॥ वस्त्वंशगोचरतया तु यदा प्रसिद्धौ भङ्गौ तदा न कथमत्र तृतीयभङ्गः ॥ पूर्वप्रदर्शित दिशोभययोगसिद्धो ह्येशान्तरावगमहेतुरनन्यलभ्यः ॥ 179 ॥ धर्मद्वयस्य युगपत्त विवक्षितस्य प्राधान्यतः किमपि नो वचनं यतोऽस्ति ॥ वस्त्वंशतामुपगतस्य चतुर्थभङ्गो' गत श्रार्हतानां वक्तव्यरूप इह तत्प्रतिपत्तिभेदात् ॥ 1180 ॥ नन्वत्र वेदनय यस्मादनिर्वचनमिष्टमिदन्तु विश्वम् ॥ दृश्यं यथा श्रुतिविदां भवतां तथैव नो चेद विशेष इह कोऽपि निरूपणीयः ॥ 1181 नोच्चैरिदं श्रुतिविदा वचनीयमाह स्याद्वादतत्त्वमनने सकलस्य यस्मात् ॥ इष्टा नयस्य घटना भजनाविदां कि. नैकान्तताऽनभिमता परमत्र तत्त्वात् ॥ 182 ॥ Page #252 -------------------------------------------------------------------------- ________________ // सप्तभङ्गीविचारः ॥ वस्त्वंश एव वचनाविषयत्वमिष्टं 1 किञ्चात्र जैननयवर्त्मनि तुर्यभङ्गा ॥ नो वै तथा श्रुतिविदां मतमीदृशन्त न्मिथ्यात्वलक्षणतयाऽनुमतं परन्तु ॥ 183 ॥ तैस्सर्वथैव सदसत्रवियोगरूपा' वक्तव्यता स्वभिमता ननु मायिकेषु ॥ जेनैः पुनस्सदसदात्मक वस्तुनिष्ठा' वक्तव्यता तदतिरिक्ततयैव गीता ॥ 184 ॥ शस्स चापि वचनीयतयाऽभ्युपेतो' (217) वक्तव्यशब्दरचना ननु तत्र यस्मात् ॥ एकान्तवादमनने तु चतुर्थभङ्गो व्याघाततो नहि भवेदुपदर्शनीयः ॥ 185 ॥ भङ्गत्रयन्तदपरन्त्त्रथ पूर्वयोगात् . तुर्यस्य यज्जिनमतं तदपि प्रसिद्धम् ॥ पूर्वप्रसिद्धिबलतोऽधिगतांशभिन्नां शानां प्रबोधजनकं भजमान्वितञ्च ॥ 186 ॥ वस्त्वंशगोचरतया प्रतिधर्म्ममेषा वस्तुप्ररूपकतयैव विवक्षया वै ॥ तस्मात्स्थिता विधिनिषेधनयेआः परेषां सन्देहनाशनिपुणा ननु सप्तभङ्गी ॥ 187 ॥ धर्म्मान्समादिशति वस्तुगतानशेषा नैकस्य पर्ययनयादुपचारवृत्त्या ॥ 2.6 Page #253 -------------------------------------------------------------------------- ________________ wovvwwmA (218) न्यायसिन्धों wwwer द्रव्यातस्तदपृथक्त्वप्रधानभावा देषा नयानुगमना प्रतिभङ्गमेव ॥ 18 ॥ कालात्मरूपगुणिदेशफलस्वदेश संसर्गबन्धवचैनः प्रथिताऽष्टभिस्ता ॥ द्रव्यार्थपर्ययनयापणतो ह्यभेद भेदौ प्रधानगुणवृत्तित आदिशन्ती. 189॥युग्म्म् कालो य एव खलु वस्तुगतस्य चैक धर्मस्य सैव तदभिन्नतया परेषाम ॥ द्रव्यार्थतो भवति तेन समस्तवस्त्वं शज्ञापकोशविषयोऽपि सदादिभडः ॥ 1190 ॥ अस्तित्वनिष्ठमिह यत्खलु धमतादि तन्नास्तितादिगतमात्मसमानभावात् ॥ द्रव्यायतो भवति तद्गुणताऽविशिष्टा धम्मेवभेदत इतोऽपि समप्रबोधः ॥ 191 ॥ एकस्य यस्तु गुणिदेश इह प्रसिद्धोऽन्येषां स एव गुणिदेशसमानभावात् ॥ द्रव्यार्थतो भवति चैकमुखेन भङ्ग एकोऽयशेषघटनावगतिप्रवीणः ॥ 192 ॥ यत्स्वानुरागकरणं फलमेकधम्मा दत्रास्ति धर्मिणि तदेव विशेषणत्वात् ॥ धर्मान्तराञ्च सकलस्य फलैक्यभावादुद्रव्यार्थतोऽवगमकोऽभिदयैकभः ॥ 193 ॥ Page #254 -------------------------------------------------------------------------- ________________ // स्प्त्भ्न्ग्गीविचार्ः॥ ~ ~ ~ ~ ~ ~ ~ ~ ~ - ~ एकस्य देश इह यो निखिलस्य सेव द्रव्यार्थतो भवति देशसमानभावात् ॥ धर्मेषु चैक्यमत एकमुखेन सा नेकोऽपि बोधयति भङ्ग इति प्र्मान्न्म्॥194॥ संसर्ग इष्ट इह यो निजदेशतो वे एकस्य सैव निखिलस्य तदेकभावात् ॥ द्रव्यार्थतो निखिलधम्ममतिप्रवीण एकोऽपि दाशतदिशाऽभिदयैव भडः ॥ 195 ॥ सम्बन्ध एवमिह वस्तुगतस्सदादेरेकस्य यो भवति सैव परस्य नान्यः ॥ द्रव्यार्थतो जिननयेऽभिदया प्रधाना देकोऽपि सर्वघटनागमकोत्र भडः ॥ 196 ॥ संसर्गतो भवति यद्यपि नास्य भेदा. भेदात्मकत्वसमभावतयाऽत्र भेदः ॥ भेदः प्रधान इह नैव परवभेदः किन्तावता भवति नैक तथापि भेद्ः॥ 197 ॥ यश्चास्तिशब्द इह सत्वविशिष्टरूपे इष्टस्स एव निखिलात्मनि तत्र शक्तः । द्रव्यार्थतो वचनशक्तिसमानभावा देकोऽपि चैकमुखतो निखिलेषु भङ्गः ॥ 198aa पयायनीतिबलतोऽप्युपचारतोऽत्र तैरष्टभिश्च प्रतिभगमनम्तभेदान् ॥ Page #255 -------------------------------------------------------------------------- ________________ 220) न्यायसिन्धौ. साऽभेदतत्वमवलम्ब्य प्रमाणसप्त भङ्गो समादिशति चकमुखेन धान् ॥ 199 ॥ तैरष्टभिर्भवति भेदप्रधानभावात् पर्यायनीतिबलतो यदि मुख्यवृत्त्या ॥ द्रव्याथतस्तदुपचारबलात्तदा तु सा नीतिजैकमुखतो न समग्रनिष्ठा ॥ 1200 ॥ प्रत्येकमेव प्रतिभङ्गमनन्तधर्मे सत्वादिकं भवति वस्तुनि भिन्नभावात् । / एकैकनोतिबलतोऽवगतन्तु सप्त भङ्गया हिधा भवति सा निखिलैहिभ्ः॥201॥ स्यादस्ति कुम्भ इति यः प्रथमोऽत्र भङ्गः स्यान्नास्ति कुम्भ इति योऽभिमतो द्वितीय्ः॥ स्यात्कारलाञ्छिततनुश्च मतश्चतुर्थो' वक्तव्यकुम्भ इति तस्त्रितयं प्रमाणम् ॥ 202 ॥ सर्वान्समादिशति वस्तुगतानखण्ड वस्त्वंशबोधनबलादभिदैकमानात् ॥ एतन्त्रयन्न तु सखण्डतदंशबोध- . कार्यन्यभङ्ग निकरो विकलस्वभावः ॥ 203 ॥ इत्यामनन्ति ननु केचिदभङ्गभङ्ग रूपार्थतत्वमननानिपुणाः परन्ते ॥ सर्वेऽपि धर्मविधयांशतया च भिन्नाभडेवतो न सकलासकलस्वभावौ ॥ 204 ॥ Page #256 -------------------------------------------------------------------------- ________________ sptbhnggiireskldeshvikldeshvicaarH|| (221) अंशो ह्यखण्ड इह चेयदि सत्त्वरूपः किन्तावता सकलबोधफलोऽस्य भङ्गः । / द्रव्यादभेदघटनाबलतो नयाच्चेत्, तरिक सखण्डमुखतो न त्थाऽन्य्भ्न्ग्ग्ः॥205॥ अंशद्वयस्य घटनाच सखण्डरूपा धम्मी भिदांशमवलम्ब्य प्रकाशमानाः ॥ नाभेदवृत्तिबलतो मिथ एव भ.. रन्यैस्समस्तघटनानुगताः स्फुरेयुः ॥ 206 ॥ अंशस्वखण्ड इह तत्वत एव भेदां. शाभानतोऽभिमुखयत्यखिलांशमेव ॥ स्वात्मन्यभेदमननान्निजरूपमात्र. . भानात् समाविषयोऽपि mato'sya bhnggH||207|| etanna युक्तमविकल्पनबोधरूपो'... खण्डस्य बोध इह तेऽभिमतोऽन्यथा वा ॥ आये न शाब्दमतिता न च मानतास्य यस्मादुभावपि विकल्पनबोध एव ॥ 208 ॥ अन्ते विकल्पकतया नियतं प्रकारा द्यालम्बनोऽनुमत एव तवापि सोऽपि । / भेदांशगोचरतया निखिलांशबोधनिष्ठो न दार्शतनयादिबलं विना सः ॥ 209 / / वाक्यत्वतो भवति भेदमतिप्रवीणो नोच्चारणं सफलमस्य विना तथास्वम् ॥ Page #257 -------------------------------------------------------------------------- ________________ (222) न्यायसिन्धी. wwvvvvvvvvvNNAARAMAY AAPAAN ww स्यादन्यथैवपदयोजनमर्थवन्नो भङ्गेऽप्यखण्डविषये ननु भेदभानम् ॥ 1210 ॥ अंशे भवेन्नियमतोऽत्र सखण्डरूपे ग्राह्यांशयोयदि तु भेदमतिस्तदापि ॥ नाखण्डधर्मविषयेऽपि निरूपकस्या वच्छेदकस्य किमु भेदमतिस्तु भो ॥ 211 ॥ किञ्चांशयोभवतु भेदमतिस्तथापि भिन्नोऽश इष्ट इह तव्यमेलने य्ः॥ नो तस्य भेदमतिरसित विभिन्नतोऽशात्तस्मादभेदमननं किभु नोडशमात्रे ॥ 212 ॥ किं वा ग्योरपि प्रतीयत एव भेद स्वस्वाभिधायकवचःप्रतिपाद्यभावात् ॥ किन्नो तयोरपि परस्परमिष्टवस्त्वं. शाभेदतो मतिरभिन्नतया सखण्डैः ॥ 213 ॥ sthADhAM'zayorapi विशिष्टतयाऽत्र भेदा भेदात्मवन्धनबलान्मतिरेव शाब्दी ॥ भङ्गात्सखण्डविषयादभिदाप्रधाना भेदावगाहनपरा निरुपद्रवाऽय ॥ 21 ॥ श्रीदेवसूरिप्रभृतेरमुमेव भावं बोधे फले तु सकलासकलार्थताभ्याम ॥ भङ्गेषु हेतुषु विभाव्य प्रगल्भ एको विहानुपैति सकलासकलस्वभावो ॥ 215 ॥ Page #258 -------------------------------------------------------------------------- ________________ } सप्तभङ्गीरेसकलादेशविकलादेशविचारः (223) - - - - द्रव्यार्थजात्यभिदया तु समग्रमेकं द्रव्यार्थभेदमुपगम्य प्रवृत्त आद्यः । / पर्यायजात्यभिदया च समग्रमेकं पर्यायभेदमुपगम्य तथा द्वितीयः ॥ 216 ॥ भङ्गश्चतुर्थ इह तयुगपद्विवक्षासिद्धक्यमेकमुपगम्य प्रवृत्त एवम् । / इत्थं त्रयोऽपि सकला ननु चाद्वितीयां शं ख्यापयन्त इतरे विकलास्तु भङ्गाः ॥ 217 ॥ स्यात्संग्रहो व्यवहृतिश्च नयौ समग्रा देशस्य मूलमितरेवितरस्य चैवम् ॥ नान्योक्ततत्वघटनाघटनत्वतस्स खण्डांशतदिगमते ननु भङ्गनिष्ठे ॥ 218 ॥ . यहन्नरे नरमतौ न सखण्डधीत्वं सिंहेऽथवा हरिमती ननु तहदेव ॥ उक्तन्त्रिभङ्गविषयेऽपि मतिष्वखण्ड बुद्धित्वमर्थत इमेऽपि भवन्त्यखण्डाः ॥ 219 ॥ यहद्मवेन्नरहरौ नरसिंहबुद्धौ नाखण्डधीत्वमुभयांशसमन्वयेन ॥ - तद्वत्सखण्डमतितेतरसङ्गगार्थे बोधेष्वतोऽर्थत इमे तु मताः सखण्डाः ॥1220 ॥ तत्त्वार्थभाष्यविवृतौ बुधसिद्धसेन एतन्मतं ननु विचारितवाननिन्द्यम् ॥ Page #259 -------------------------------------------------------------------------- ________________ (224) न्यायसिन्धौ. ........ सूक्ष्मेक्षिकात इह नैव विरोधलेशोऽप्यस्तोत्यकुण्ठयमतयः परिभावयन्तु ॥ 221 ॥ भङ्गत्रये तु सकला विकलान्यभर्3एब्वेषेति किञ्च वचनं नयवादतस्स्यात् ॥ / स्याहादतस्तु प्रतिभङ्गमियं समग्रदेशाऽथवाऽभ्युपगता विकलस्वभावा ॥ 222 / / पञ्चप्रकारमिह जैनमतं परोक्ष मानं व्यवस्थितमनन्यगतेस्ततश्च । / यत्कुत्रचित्प्रथितमस्ति चतुर्विधत्वं । मानस्य तत्परनयान्न निजागमात्तु ॥ 123 ॥ संख्यास्वरूपविषयाश्च प्रयोजनश्च तेषां जिनागममता विदिता य्थार्थाः॥ ते चान्यतन्त्रगदिताः कथिता नयज्ञै; राभासतापरिगताः खलु युक्त्ययोगात् ॥ 224 ॥ हित्वं प्रमाणगतमत्र समासतोऽस्ति: व्यासाबहुत्वमपि दर्शितमेव पूर्वम् ॥ चार्वाकबौद्वकपिलादिप्रदाशतो य आभासरूप इह तत्त्ववियोगतस्सः ॥ 225 ॥ ज्ञानात्मकं भवति मानमनन्यभास्यमर्थावगाहि सविकल्पनरूपमत्र ॥ सन्दिग्धतादिरहितं विपरितमस्मादाभासमन्यनसिद्धमुदा हरन्ति ॥ 226 ॥ Page #260 -------------------------------------------------------------------------- ________________ प्रमाणसंख्यादियायाईयाथार्थ्यनिरूपणम् ( 225) सामान्यमस्य विषयस्सविशेषमिष्ट मन्योन्यसंवलितमेव यथार्थभावात् ॥ तद्भिन्नमन्यनयसिद्धमवस्तुभावा दाभासमस्य तु वदन्ति जिनागमज्ञाः ॥ 227 / / सामान्यमत्र कथितं द्विविधं तु तिर्यगूर्द्धत्वभेदभजनादनुगामि रूपम् ॥ आद्यं समानपरिणामतया प्रसिद्धं देशानुगाम्यभिमतं घटतादिनाम ॥ 228 ॥ द्रव्यस्वरूपमिह जैनमतप्रसिद्धं कालत्रयानुगतमन्त्यसमानभावात् ॥ तच्चो तेति निजपर्ययमात्रकालास्तित्वान्मृदायभिमतं कलसाद्यभिन्नम् ॥ 229 ॥ द्रव्याणि षजिनमते प्रथितानि तत्र यश्चोपयोगगुणवान् स च जीव इष्टः ॥ यः पुद्गलस्तदितरो ननु सोऽत्र रूपा द्यालिडिन्तोऽभिमत आहततत्वविद्भिः ॥ 230 ॥ धर्मास्तिकाय इह जैनमतेऽस्ति लोका काशस्थितो गमनलिङ्गबलात्प्रसिद्धः ॥ शून्यत्वतो भवति यस्य च नो ह्यलोकाकाशे गतिर्गतिमतोऽपि च पुद्गलादेः ॥ 231 ॥ मीनादयो जलचरा गतिमन्त एव नैव स्थले जल इव प्रभवन्ति गन्तुम् ॥ Page #261 -------------------------------------------------------------------------- ________________ पायसिन्धो. आआआआआआआआआहन् तस्माद्यथा जलसहायवशाच गन्तुं शक्तास्तथाऽन्य इह धर्मवशाच तेऽपि ॥ 232 ॥ देशादयस्तु बहवोऽननुगामिभावात्तघ्यक्तितादित इह प्रभवन्ति नैव ॥ धर्मस्तदर्थकतयैव मतोऽनुगामी एकोऽप्यशेषगतिमत्सहकारिरूपः ॥ 233 ॥ धम्मास्तिकाय इव जैनमते प्रसिद्धो'. धर्मास्तिकाय इह तत्समदेशवृत्तिः ॥ स्थित्यर्थता भवति तस्य तदा त्वलोका काशेऽस्थितिः स्थितिमतां विरहेऽस्य युक्ता 234 कोऽप्यस्ति नो विनिगमो यत एव तस्मान्नाशयमत्र किमु तद्वयकल्पनेन । एकेन सिद्धयति फले विबुधेन किञ्च मानं परोक्षविषये जिनवाक्यमत्र ॥ 235 ॥ रूपादियोगविरहादगगनादिवन्नो । नेत्रादिना तदुभयोमतिरस्ति लोके ॥ युक्त्या द्वयं भवति लोकगतं प्रसिद्धं जैनागमोऽपि ननु तत्र करोति बुद्धिम् । / 236 ॥ यश्चावगाहनफलोऽभिमतस्स एवा काशाभिधो vibhurnntprdeshyuktH| सर्वाश्रयो भवति साश्रयताबलेन पक्ष्यादिकेषु निखिलानुगतोऽप्यभिन्नः ॥ 237 ॥ Page #262 -------------------------------------------------------------------------- ________________ // पद्रव्यनिरूपणम् ॥ (227) ~ ~ ~व्व्व्व्व्व्व्व्व्व्व्व्व्व्~~~~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ शब्दो हि पोद्गलिक एव मतो जिनेन तस्याश्रितत्वबलतो गगनस्य नैव ॥ सिद्धिस्तु मौतमसुतानुमता परन्तु ज्ञेया प्रदर्शितदिशा गननप्रसिद्धिः ॥ 238 ॥ यहवर्तनात्मकतया परिणामि तत्त्वं कालात्मकं भवति तत्तत एव नान्य्ः॥ कालोऽत्र गौतमसतोऽनुमतो विभुस्तु नित्योऽखिलाधिकरणोऽखिलकार्यहेतुः ॥ 239 ॥ कालं च केचिदिह जैनमतेऽपि भिन्नमाहुस्तमक्षावरणानुमनं स्प्स्नो॥ द्रव्याणि षट् ननु मतानि नयेन तेषां पञ्चान्यथा त्वभिमतानि भवन्ति विज्ञ्यैः॥1240॥ आकाशदेशविषयैव हि दिक्प्रतीतिभिन्ना ततो भवति दिन जिनानुगानाम् ॥ आशा तु गौतमसुतस्य विभिन्नतायामाशासु नैव सफला तत एव किश्च ॥ 241 ॥ द्रव्यं मनो भवति पुद्गलरूपमेव नो न्यायसम्मतमतोऽधिकता-न वास्य क्षित्यादयोऽप्यभिमता ननु पुद्रलेषु नो न्यूनता भवति तेन नये जिनानाम् । 242 / / पर्यायसंज्ञक इहाभिमतो विशेषो दैविध्यमस्य गुणपर्ययभेदतस्स्यात् Page #263 -------------------------------------------------------------------------- ________________ (228) न्यायसिन्धौ. व्व्व्व्व्व्व्व्व्व्व्व्व् द्रव्येण तुल्यसमयस्समये गुणोऽत्र यश्च क्रमाद् भवति पर्ययनामकस्तः ॥ 243 / / रूपादयस्तु सहभावितया गुणारस्युनोलादिपर्ययतयाऽभिमतञ्च तेषाम । / प्राप्त्यादयोऽप्यसहभावितयैव पर्यायास्मता न च भवन्ति गुणा जिनानाम 244 उत्क्षेपणादिकमपि प्रमितं परेण कम्र्मेति यद भवति पर्ययभेद एतत् । / जातिविशेष इति चाभिमतः पदाथ भिन्नः परेण ननु यो न च सोऽत्र सिद्धः 245 तादात्म्यतो भवति तार्किकसम्मताऽत्र वैशिष्टयबुद्धिरपि नो समवायसिद्धिः ॥ तबुद्धितो भवति नापि निरुक्तभावा दन्यस्वभाव उपपद्यत आहतानाम् ॥ 246 / / साक्षात्परम्परितभेदत आहताना मिष्टं फलं द्विविधमस्य प्रमाणराशेः ॥ स्वस्त्रावृतिक्षयशमादिफलं तु साक्षा द्धानादिकन्तु गुणतोऽभिमतं द्वितीय्म्॥247॥ या स्यान्निवृत्तिजनिकाऽभिमता तु सैव हानात्मिका मतिरियन्तु न केवलोत्था ॥ या च प्रवृत्तिजनिकाऽभिमताऽत्र सा तपादानबुद्धिरपरा न च केवलात्सा ॥ 248 ॥ Page #264 -------------------------------------------------------------------------- ________________ ' प्रमाणफलप्रदर्शनम् माध्यस्थ्यवृत्तिजनिकाभिमता परा या सोपेक्षिकामति रियं खलु केवलात्स्यात् ॥ मत्यादितस्त्विह चतुर्विधबोधतस्स्या देतत्त्रयस्य भ्ज्ञाऽनिय्त्प्र्वृत्त्या॥249॥ एतत्फलन्नहि प्रमाणत एव भिन्नं यद्गातमानुमतमेकनयावलम्बात् ॥ नाभिन्नमेव सुगतानुमतं च भिन्नाभिन्न परन्तु नययुग्मबलत्प्रसिद्धम् ॥ 1250 ॥ या व्यावहाररिकमतिस्विह दोषजन्याऽऽभासात्मिका भवति साऽप्रमितिमताऽथ ॥ भ्रान्स्यात्तकस्ववधिबोध उदाहृतोत्राभासो विभङ्ग इति चाहततत्त्वविद्मिः ॥ 251 / / भ्रान्त्यात्मको न चरणप्रविशुद्धिजन्यो. हृत्पर्ययो न सकलावरणक्षयोत्थः । / बोधश्च केवलिन इत्यनयान्न चैवा भासो मतो जिनवचोमृतपूतचित्तैः ॥ 252 ॥ अन्यानुभूतिजनितोऽननुभूतभावे या च स्मृतिभवति दोषवशाजनानाम् ॥ भ्रान्त्यात्मिका ननु मताहततत्त्ववेत्रा साभासतापरिगताऽन्यसमाश्रितत्वात् ॥ 253 / / अन्यस्मृतो भवति या ननु प्रत्यभिज्ञाऽध्यक्षादिबोधविषयेऽभिता तु त्स्याः॥ Page #265 -------------------------------------------------------------------------- ________________ (230) भ्याथसिन्यो evvvwne आभासता सति च सङ्कलनात्मकत्वे केशादिगोचरतयाऽमितित्वभावात् ॥ 25 ॥ यस्लाध्यसाधनतया मतयोविनापि व्याप्ति प्रकाशयति तां विषयापहारात् ॥ तर्को भ्रमात्मकतया स मतो मत. राभासरूप इह जनमतप्रतिद्धः ॥ 255 ॥ बाधादिदोषकलुषार्थतयाऽनुमाना. भासो मतो बहुविधो जिन्त्त्व्विद्भिः॥ दोषत्रयं भवति धम्म्यनुसारि पक्षा भासस्तदित्यनुमतन्ननु तत्र जैनः ॥ 256 ॥ धम्यप्रसिद्रिरिह नैव मतस्तु दोषो यस्माद् विकल्पवलतोऽपि च धम्मिसिद्धिः ॥ सर्वज्ञधर्मिणि ततोऽभिमतोऽस्तितादेबर्बाधायभावगमकादनुमाऽहतानाम् ॥ 257 ॥ साध्यप्रसिद्धिरिह जैनमतेऽस्ति पक्षाभासस्ततो हनुमतेः प्रतिबन्ध इष्टः ॥ अर्थान्तरत्वमपि दोष इहास्ति पक्षा भासस्ततो नहि यतोऽभिमतार्थसिद्धिः ॥ 258 ॥ बाधः परैरपि मतो ननु लिङ्गदोषः किन्वत्र सोऽभिलषितः खलु धर्मिदोषः प्रत्यक्षतोऽनुमितितोऽथ च शब्दतस्स्यान्मानान्तरादपि चसोऽभिमतो जिनानाम 259 Page #266 -------------------------------------------------------------------------- ________________ / लिङ्गदोषोपदर्शनम् ॥ लिङ्गस्य दोष इह जैनमते त्रिधैवा नैकान्तिकोऽभिलषितो व्यभिचारनामा ॥ तत्रादिमो भवति साध्यविपर्ययाभ्यामेकत्र धामणि घटा गमकस्य हेतोः॥1260॥ सन्दिग्धनिश्चयप्रभेदत इष्यतेऽसौ जनैर्दिधा भवति तद्वयतोऽत्र यस्मात् । / ताख्यबोधजननप्रतिबन्धतो न व्याप्तिप्रथा न च तथाऽनुमितिस्तदुत्था ॥ 26 ॥ सन्देहहेतुरत एव च कीर्त्यतेऽसौ साधारणात्मकतयोभयबोधकत्वात् ॥ यत्रोभयोस्सहचरप्रतिलम्भमात्रं तव संशयमतिः प्रथिता नयज्ञैः ॥ 262 ॥ सन्दिग्धसंज्ञकतया व्यभिचारिहेतुः रेतावता जिननयेऽपि मतो नयज्ञैः ॥ एकान्तता नियम एव ततो विरोधेडनैकान्तिकत्ववचनञ्च तथाऽत्र योगात् ॥ 263 ॥ साध्येन नैव सहवृत्तिरसौ विरुद्धो हेतुहितीय इह लिङ्गगतस्तु दोषः । / तर्कप्रबोधविगमोऽभिमतस्ततोऽपि नो संशयात्मकमतिप्रवणो विरुद्धः ॥ 264 / / किन्त्वस्य साध्यविरहेण विनोपपत्ति वास्त्यतो भवति तद्विरहानुमाऽत्र ॥ Page #267 -------------------------------------------------------------------------- ________________ (232) न्यायसिन्धौ. किश्चास्य साध्यविरहप्रतिबन्धतो जैरिष्टं विरुद्ध इति नाम निजार्थयुक्तम् ॥ 265 / / अन्यस्त्वसिद्धिरिति हेतुगतस्तृतीयो दोषो द्विधा जिनमतेऽभिमतो नयज्ञैः ॥ वादिद्वयान्यतरभेदबलात्स्वरूपा द्धत्वप्रसिद्धिरिति सोऽभिमतो न चान्यः 266 पक्षे तु हेतुविरहोऽभिमतस्स्वरूपासिद्धिनयेऽक्षचरणानुमते न जैनैः यस्मान्न पक्षघटनामतिराहतानां हेतौ मताऽनुमितिहेतुतया तृतीया ॥ 267 ॥ बाधस्तु दर्शितदिशा ननु पक्षदोषो नो हेतुदोष इति तद्भजनं य्थार्थ्म्॥ दोषो न चेष्ट इह सत्प्रतिपक्षनामा नो न्यूनताविभजने तत आर्हतानाम् ॥ 268 ॥ दृष्टान्तदोषभजना नवधाऽन्वयेन स्यादत्र तावदथ च व्यतिरेकतोऽपि ॥ दृष्टान्तामणि मतः प्रथमस्वसिद्धि स्साध्यस्य सिद्धिजनकस्य तथोभयस्य ॥ 269 ॥ लिङ्गस्य लिङ्गिन इहाभिमतश्च तत्र सन्देह एवमुभगेरपि सम्मतस्सः ॥ सोनन्वयश्च कथितोऽकथितान्वयश्च स्याद्व्यत्ययात्तदुभयान्वयदर्शनश्च ॥ 1270 ॥ Page #268 -------------------------------------------------------------------------- ________________ // अनुमानाभासनिरूपणम् ॥ (233) आन्नओ अन्यस्तु तत्र विरहाप्रतिपत्तिरेवं साध्यस्य सिद्धिजनकस्य तथोभयोश्च ॥ सन्दिग्धसाध्यविरहोऽभिमतस्तथाऽत्र सन्दिग्धलिङ्गविरहो जिनसम्प्रदाये ॥ 271 ॥ सन्दिग्धसाध्यगमकोभयशन्यताऽथ व्याप्तेरकीर्तनमपि व्यतिरेकयोश्च । / तदर्शनञ्च विपरीतत एवमत्र व्याप्तेरभाव उभयाव्यतिरेकयोश्च ॥ 272 ॥ स्यान्न्यायदोष इह चोपनयोपसंहा राभासभेदभजनाद्विविधो जिनानाम् ॥ दृष्टान्तधर्मिणि वचोगमकस्य पक्षे साध्यस्य वा यदि तदा प्रथमोऽत्र दोषः ॥ 273 ॥ साध्योपदर्शनबलाद्रमकोपसंहारस्तु द्वितीय इह जैनमते प्रसिद्धः ॥ एषामुदाहृतिपदं स्वयमेव विह भाव्यं स्थलेषु विविधेषु विवेकदृष्टया ॥ 27 ॥ शब्दस्त्वनीप्तपुरुषोचरितोऽत्र शब्दाभासश्चतुर्विधतयाऽपि मतोऽन्यभेदैः ॥ आकाङ्क्षया विरहितानि पदानि यत्र वाक्यं बुधैरिह खलु प्रथमं तदिष्टम् ॥ 275 / / यद्बाधितार्थविषयं तदयोग्यशब्दसङ्केतगोचर इहाभिमतं तिईयम् ॥ Page #269 -------------------------------------------------------------------------- ________________ (234) न्यायसिन्धौ. आसत्तिशन्यपदसंघटितं तु वाक्यमिष्टं तृतीयमिह सन्निधिशन्यनाम ॥ 276 ॥ अन्येच्छयोच्चरितवाक्यमथान्यबोधे च्छोच्चारितत्वमतिगोचर इष्टमन्त्यम ॥ एतन्नयानुसरणाहिबुधैर्विचार्य सर्वे नयो जिनमतानुगता यतो वै ॥ 277 ॥ प्रक्रान्तमाविषयभागविधिप्रवीणो यो नयस्तदितरांशनिषेधकुण्ठः । / नामानि प्रापकनिवर्तकसाधकोपपलम्भावभासकमुखानि बह्वनि तस्य ॥ 278 ॥ द्रव्यार्थपर्ययप्रभेदत एष इष्टो द्वेधा तथाऽर्थमननेन समासतोऽत्र । / व्यासात्तु सप्तविध आहेततत्त्वविद्भि रुक्तोऽथ दर्शितनयो सकलस्य मूलम् ॥ 279 ॥ द्रव्यं प्रधानत उपैति न पर्ययन्तु द्रव्यार्थिको गुणतयोपगमोऽस्य तस्मिन् । पर्यायमात्रमुपगच्छति पर्ययोऽपि प्राधान्यतो न कुनयत्वग्रसक्तिरस्य ॥ 280 ॥ द्रव्यार्थिकस्य खवु नैगमसंग्रहर्जु सूत्रा मता विभजना vyvhaarmishraaH|| शब्दस्तथा समभिरूढसमन्वितैवंभूतोऽपरस्य जिनभद्रमते नयस्य ॥ 281 ॥ Page #270 -------------------------------------------------------------------------- ________________ // नयनिरूपणम् ॥ श्रीसिद्धसेनकृतिनस्तु मते न चर्जु सूत्रस्य सम्मत इहादिनये प्रवेशः ॥ अन्यत्समानमुभयोर्मत एव सप्त स्युर्वै नया न च विरोधघटाप्रथाऽत्र ॥ 282 ॥ शब्देन सांप्रतमुखस्य न यन्नयस्योपादानतोऽपि ननु पञ्च नयाः प्रसिद्धाः ॥ ते देशप्रस्थकवसत्युपनीतिभिस्स्युः शुद्धा यथाक्रममनिन्धधिया विभाव्या ॥ 283 तत्रादिमो भवति सङ्ग्रहनामधेयो वेदान्तदर्शनभवस्तत उच्यते ज्ञैः ॥ एकान्ततत्त्वमननाश्रयणात्परन्तु दुन्नीतिताऽस्य कथिता नयताऽन्यथा तु ॥ 284 सगृह्णतस्सकलमेव तु भावराशिं सत्त्वादिना भवति सङ्ग्रहताऽस्य युक्ता ॥ इष्टः परापरतया द्विविधस्स तत्र सत्त्वादिना सकलंगौचर आदिमस्तु ॥ 285 ॥ शुद्धस्स एव कथितोऽन्यनयाप्रवेशाद्द्रव्याथको भवति भेदगुणोऽप्यभेदात् ॥ द्रव्यादिभावमननादपरो निरुक्तो ऽशुद्धोऽन्यनीतिघटनाश्च तथाविधोऽपि ॥ 286 ॥ नो सङ्ग्रहे घटपटादिविशेषबुद्धेलापो मतोऽनुभवबाधभयाबुधानाम् । / Page #271 -------------------------------------------------------------------------- ________________ न्यायसिन्धौ. AAAAward किन्तु प्रभो भवति सा न विशेषभागे बाधादिति श्रुतिशिखानुगता वदन्ति ॥ 287 ॥ अस्तीति सङ्ग्रहनयाभिमतस्तु शब्द. स्सत्ताभिधायकतया सकलानुगामी । / सत्यार्थको न तु घटादिविशेषशक्तः कुम्भादिशब्द इति ते प्रतिपादयन्ति ॥ 288॥ यञ्चानुगामि ननु सत्यतया मतन्तत् सामान्यतोऽत्र नियमो जनताप्रसिद्धः ॥ सर्पादिबोधविषयेऽनुगता विदन्ता रज्ज्वादिधर्मिणि यथा स्फुटमैक्षि लोकैः ॥ 289 ॥ सत्त्वं समग्रविषयानुगतं न चैवेदन्त्वादि तेन मतमत्र तदेव सत्यम् ॥ ब्रह्मस्वरूपमिदमिष्टमतो न चास्माज्ज्ञानं सुखं च प्रविभक्तमनन्यवेद्यम् ॥ 29 ॥ ज्ञानं घटीयमिति सर्वजनप्रसिद्धसंसर्गमेकमवगाहत एव बोधः । नो तात्त्विको भवति सोऽथ ततः श्रुति - राध्यासिकोऽभिमत उक्तनयावलम्बात् ॥ 291 ॥ संसर्ग इष्ट इह तात्विक AgamajJaiya'dbhinadezasamayAzritayoyona // आध्यासिकस्तु स हि कल्पितभेदमिश्रा. भेदात्मकस्तदुभयोनहि सत्यतायाम् ॥ 292 ॥ Page #272 -------------------------------------------------------------------------- ________________ // नयनिरूपणम् । / - ~~~~~व्व्व्व्व्व्व्व्व्व्व्व्व्व्व् र्व्व्व्व्व्व्व्व्व्व्व्व्व्व्व्व्व्व्व्~ ~ एकं त्ववश्यमत एव भवेदसत्य मारोप्यरूपजड एव तथाऽभ्युपेयः ॥ ज्ञानं समग्रविषयानुगतं तु सत्यं सत्त्वात्मकं भवति संग्रहगोचरोऽत्र ॥ 293 ॥ इष्टस्वरूपमपि सर्वपदार्थगामि तन्मतं श्रुतिनये ननु सत्वरूपम् । / सत्यं त्रिरूपमत एव वदन्ति तज्ज्ञा ब्रह्मस्वरूपमखिलाथगतं स्वसिद्धम् ॥ 29 ॥ यत्कापिलम्मतमिह प्रथितं प्रधान. रूपं जगत्तदपि संग्रहमलमेव ॥ बुद्धयादिभेदमननात्मतया परन्तु शुद्धं भवेन्न खलु तद्व्यवहारमिश्रम् ॥ 295 / / ज्ञानक्यवादमनन प्रवणोऽपि योगा चारो न शुद्धनयदर्शितमार्गगामी । यसंग्रहो भवति यद्यपि मूलमस्य किन्नो तथापि सृजुसूत्रनयव्यपेक्षा ॥ 296 ॥ चार्वाकदर्शनमथ व्यवहारनाम धेयान्नयादभवदेष नयोऽस्य मलम् ॥ द्रव्यार्थिकः स्थिरपदार्थविधायकत्वात् सोऽपीष्यतेऽस्य खलु समहतो विरोधः ॥ 297 सामान्यबुद्धिरिह कल्पितगोचरस्वामिथ्यैव नो भवति वस्त्व गाहिनी सा॥ Page #273 -------------------------------------------------------------------------- ________________ (238) न्यायसिन्धी कुम्भादयोऽप्यणुचयान्नहि भेदभाजो नो भूतभिन्नमिह किश्चिदपि प्रसिद्धम ॥ 298 ॥ लोकव्यवस्थितिरियं सकलापि यस्मा न्न स्याद्विशेषमननव्यतिरेकतोऽत्र । / तस्ताद् विशेष इह तैर्व्यवहारदृष्टया सामान्यतो विरहितोऽनुमतो यथार्थः ॥ 299 ॥ प्रत्यक्षमेकमिह मानतयाऽभ्युपेतं लोके यतो भवति तन्नियता व्यवस्था ॥ नो पारलौकिककथापि परोक्षमाना भावान्मतेति गुरुदर्शितमार्गकाष्ठा ॥ 1300 ॥ इष्टोऽथ नैगमनयोऽनुगतस्वभाव ग्राही विशेषविषयोपि परो न्य्ज्ञ्यैः॥ पूर्वप्रदर्शितनयद्वयमेलनात्मा भिन्नो न चायमिति केऽपि वदन्ति विज्ञाः301 काणादगोतमनयावत एव जातो मीमांसकस्य च नयोऽपि नयादमुष्मात् ॥ नके गमा इह भवन्ति यतस्ततोऽस्मिन् स्यान्नैगमोक्तिघटना ननु योगतोऽपि ॥ 302 ॥ नो सङ्ग्रहे न च मतो व्यवहारनीतौ बोधो विशिष्टविषयस्तु प्रमास्वभावः ॥ अस्मिन्नये गुणप्रधानविवक्षया स्यावैशिष्टधधीरवितथा न च किं गुणादेः ॥ 30 ॥ Page #274 -------------------------------------------------------------------------- ________________ नयनिरूपणम् (239) VAAAAAAAAAAAAAAAAAAAAAAAAAJMom द्रव्यार्थिको भवति चायमपि स्थिरार्थ ग्राहित्वतोऽनुगतभावप्रकारकत्वात् । / इष्टा बुधैस्तु ऋजुसूत्रमुखानया प -यार्थिकाः क्षणिकतोपगमप्रवृत्ताः ॥ 304 ॥ इष्टो नयो बुधवरै जुसूत्रनामा सौत्रान्तिकादिनयमलतया प्रसिद्धः ॥ यद्भूतभाविसमयाननुगामिवर्त्त मानं मतं ऋजुतया कुटिलं त्द्न्य्त्॥ 305 ॥ तत्सूत्रयत्यनुमितिप्रमिताह सत्वात् सौत्रान्तिको भवति तन्नयमार्गगामी । वैभाषिकोऽपि च तथा क्षणभङपक्ष संसूचनेन ऋजुसूत्रनयैकनिष्ठः ॥ 306 ॥ ज्ञाने मता कुटिलता स्थिरतेव भिन्ना-- र्थग्राहिता तदुभयान्वयशून्यमत्र ॥ ज्ञानं ऋजु प्रकटयत्यत एव योगा चारोऽपि किं न ऋजुसूत्रनयावलम्बो ॥ 307 ॥ नो सत्यतार्थनियता न च बोधगा तन्मिथ्यात्वमेतदुभयानुगतं ऋजुत्वम् ॥ तत्सूत्रयन्किमिह माध्यमिको न शन्य वादी भवेच्च ऋजुसूत्रनयोपगन्ता ॥ 308 ॥ प्राधान्यतोऽर्थमनन प्रवणा इमे तु . चत्वार याहंतमतेऽर्थनयाः प्र्तीताः॥ Page #275 -------------------------------------------------------------------------- ________________ न्यायसिन्धौ. ( 240 ) श्रन्ये तु शब्दमुखतोऽर्थमतिप्रवीणाशब्दादयोऽत्र ननु शब्दनया मताः ज्ञैः ॥ 309 ॥ बेला आ शब्दादयस्तु ऋजुसूत्रनयोद्भवास्स्युरस्थैर्यवादघटना तत एव यस्मात् ॥ वैचियतोऽथ च भवन्ति मिथो विभिन्ना नैतावता भवति मूलनयेऽपि भेदः ॥ 1310 ॥ एकक्षणेऽपि मनुतेऽर्थगतं पृथक्त्वं लिङ्गादिभेदबलतो ननु शब्दनामा ॥ इष्टो नयो न च पुनस्स समानलिङ्गपर्यायशब्दवशतोऽर्थगतं पृथक्त्वम् ॥ 399 ॥ यस्मात्तटोऽथ च तटी तटमित्यशेषलिङ्गप्रवृत्तिबलतोऽभिमतो विभिन्नः ॥ शब्दात् तटो न च तथा ऋजुसूत्रतस्स एकक्षणेऽभिमत इत्यतिरिक्त एषः ॥ 392 ॥ दाराः प्रियेति वचनाननुगामिभावाभागोऽप्यभिमतो नयतस्तथाऽस्मात् ॥ भेदः परत्विह भवेदपरोऽपि लिङ्गभेदात् प्रभेद इति सूक्ष्मधिया विचार्यम् 313 कालाद्बभूव भविता भवतीति भिन्ना भेदस्तथा भवति मेरुगिरौ च शब्दात् ॥ अस्म्यस्त्यसीतिपुरुषादिविभेदतोऽपि भेदस्तथैव पुरुषादिगतोऽत्र शब्दात् ॥ 394 ॥ Page #276 -------------------------------------------------------------------------- ________________ // नयनिरूपणम् ॥ (241) Vvvvvvvvvvvvvvvvvvvvvvv एतन्नयप्रकृतिकस्तु भवेन्नयस्स विज्ञेन भर्तृहरिणा य इहोपदिष्टः ॥ किन्त्वस्य सङ्ग्रहनयप्रकृतित्वमेवं शब्दोत्मविश्वमननप्रगुणत्वयोगात् ॥ 1315 ॥ ब्रह्मस्वरूपमपि तेन मतश्च शब्द A~kArarUpamiti तजनितं हि विश्वम् ॥ शब्दात्मकं प्रणवरूपविभुस्वसिद्धब्रह्मात्मतत्त्वमननेन मतेऽस्य मुक्तिः ॥ 1316 ॥ ज्ञानं तथा किमपि शब्दसमन्वयेन, नैवान्तरा भवति भ हरेमते वै नो निर्विकल्पकमतिस्तत एव तस्मि न्नो वा विशेषणमतेस्तु विशिष्टबुद्धिः ॥ 1317 ॥ सौत्रान्तिकस्य तु मते ऋजुसूत्रमूले, या निर्विकल्पकमतिः प्रथमाऽक्षमात्रात् ॥ सेव प्रमा भवति शब्दघटाविहीना तत्खण्डनं भवति भर्तृहरेमते च ॥ 1318 ॥ व्युत्पत्तिभेदबलतः खलु शब्दभेदा दर्थप्रभेदघटनानिपुणो न्य्ज्ञ्यैः॥ उक्तो नयस्समभिरूढ इति प्रसिद्धो रूढिन्न zaktiriha kevalamatra yogH||1319|| Page #277 -------------------------------------------------------------------------- ________________ (242) न्यायसिन्धो. www.rranAmAAMANANAanand पर्यायता भवति तेन नये न चास्मिन् शब्देषु हस्तिगजकुम्भिमताजेषु ॥ सर्वत्र नीतिरियमेव मतो नयो झइरेतन्नयप्रकृतिकः खलु shaabdikaanaam॥1320|| द्रव्यार्थिको भवति यद्यपि शाब्दिकानां नित्याक्षरादिमननात्तु नयस्तथापि ॥ शब्दे स्ववाचकतयोपगते निजांशे, पर्यायताविगमतस्स कथञ्चिदस्मात् ॥1321 ॥ व्युत्पत्तिहेतुरिह योऽभिमतस्स एव शब्दप्रवृत्तिजनको न तु तद्विभिन्नः ॥ व्युत्पन्नधर्मघटना तु यदा कदापि शक्ये स्थिता भवति शब्दप्रवृत्तिहेतुः ॥ 322 ॥ व्युत्पत्तिगोचरघटासमकाल एव शब्दप्रवृत्तिरिह वस्तुनि नान्यकाले ॥ एवं प्ररूपयति योऽभिमतस्स एवं. भूतो नयो बुधवरैरपरोऽन्तिमश्च ॥ 323 ॥ अस्मिन्नये गमनकम्मणि वत्तमाने गोशब्दवृत्तिरूपपद्यत एव गोषु ॥ तिष्ठत्सु नैव न च दोहनकर्मकाले तच्छब्दवृत्तिरमला गतिशन्यतातः ॥ 324 ॥ Page #278 -------------------------------------------------------------------------- ________________ // नयनिरूपणम् ॥ एवञ्च नो व्यवहृतेर्विलयप्रसङ्ग भीतिस्समस्ति वितथार्थवती यतस्तर किं वोपचारबलतो व्यवहारभावोऽस्मिन् युज्यते न तु स मुख्यतयेति तस्वम325 निःक्षेपा ये प्रतीता जिनवरतनयै आपकत्वेन विले, चत्वारो द्रव्यभावों मितिनयनिपुणे नाम च स्थापना च ॥ ते सर्वे संग्रहस्याभ्युपगविषया नैगमस्यापि तद्वत् , नासमाह्यास्तथाऽमी व्यवहृतिजुसू. त्रोपगन्तोश्च मार्गे ॥ 326 ॥ शब्दाद्या भावमात्रे अय इह तु नयाः सम्प्रतीता नयज्ञैः, द्रव्यं नैवर्जुसूत्रो मनुत इति विदु स्सिद्भसेनानुगास्तु ॥ नेच्छन्ति स्थापनान्तु व्यवहृतिनिपुणा यामनन्तौति केचित्, अन्ये नो संग्रहस्याभ्युपगमविषयो नामभिन्नेयमाहुः ॥ 327 ॥ Page #279 -------------------------------------------------------------------------- ________________ (244) न्यायसिन्धौ. ॥ अथ प्रशस्तिः ॥ ये दोषेकविलोकिनोऽपरगुणा - संस्पृष्टवामाशयाः, तेषां यद्यपि नैव मोदकणिका ___'प्य्स्म्त्कृतेस्स्याद्त्ः॥ ऐदम्पर्यविदस्तु ये सुमनसो धन्या गुणग्राहिणः, तेषां किं न तथापि तत्त्वमनने स्योदस्य मुल्लीनता ॥ 1328 ॥ सिद्धान्ताप्रतिपन्थियुक्तिकलिता नव्यप्रचारोन्मुखा, प्राचीनोक्तिकृतादरा नयघटा ___ सङ्घजातप्रथा ॥ सङ्कीर्णार्थविवेचनैकरसिका सद्वृत्तिपक्षोद्धरा सिन्धोरस्य ततोक्तिभङ्गलहरो मोदं विधत्तात्सताम ॥ 329 ॥ दुर्बोधागमसूत्रमात्रघटिते मार्गे दुरूहावधौ गच्छन्नान्यमनाः स्खलन्नपि जनो नो हास्यपात्रं विदाम् ॥ Page #280 -------------------------------------------------------------------------- ________________ ' प्रशस्तिः । (245) म्र्-nown श्लाघ्यः किन्तु भवेत्स यावति गतो 'syAMze'khala~stAvati प्रायस्तागहं भवेयमपि चे तत्कुण्ठिता हे शठाः ॥ 330 ॥ ये शब्दार्थगताः प्रमादवशतो दोषाः प्रमाबाधका ग्रन्थेऽस्मिन्नयतोऽपि बाधविधुरा . जाता विबोधस्य मे॥ तान्विज्ञाः क्षपयध्वमहदनुगा दोषप्रणाशोद्धरा याचे साञ्जलिरेतदेव भवतो ऽहं नेमिरिष्टम्मुहुः ॥ 331 ॥ यस्मिन् साक्षात्करवदरव सर्वद्रष्टा जिनेन्द्रः प्राप्तैश्वया विभुरपि निजं स्वत्वमाधत्त वीर्ः॥ यत्रोत्कर्ष कमपि गतवान् श्रीसुधर्माऽऽयवर्यो यञ्च प्रापुश्चरणनिरताः सूरयो न्येऽप्यनल्पाः ॥ 332 ॥ Page #281 -------------------------------------------------------------------------- ________________ (246) न्यायसिन्धी पारम्पर्यार्थमुपगतवान् ख्यात सूरिहरो ऽनघगुरुतपोगच्छ सुरेस्तस्यानु चरणरतस्सेनसूरिः प्रकामं यत्रोद्योतोऽभवदमितधीस्सद् गुणत्रातधाम ॥ 333 ॥ कीर्त्तिप्रतापः पद्मांशुमाली ॥ यत्र प्राप्तस्तदनु विजया लिङ्गितो देवसूरिः सिद्धान्ताम्भोनिधिरधिगता शेषनीतिप्रपञ्चः ॥ सुरिः सिंहोऽप्यनु तत इह ख्यातकीर्त्तिर्बुधायो यम्प्राप्याभूजिनवरमतो - ल्लासविस्तार कर्त्ता ॥ 334 ॥ पट्टे तस्मिन् समजिनसुत सम्यक् सुत्रोक्तविधिचरणा www. ख्यातसाम्राज्ययोगे वायकलभ्ये ॥ Page #282 -------------------------------------------------------------------------- ________________ || प्रशस्तिः ॥ गीतार्थग्रयप्रविततयशो (247) वृद्धिचन्द्राधिसेवो देकप्राप्तामल शिवपथो ल्लासिदीक्षा श्रुतस्य ॥ 335 ॥ गम्भीराप्तागममतविबाधादिप्रज्ञप्तियोगो न्नीतेः शास्त्राकलनमहितस्तुत्यहेमादिसुरेः ॥ त्यक्तानार्यप्रथितविविधापातरम्यवजस्य जैनश्रद्धाऽसमफलरसास्वादिनो नेमिसूरेः 336 लक्ष्मी चन्द्राश्रयणसुभगेवामितानन्ददात्री दीपाली यत्प्रथमदिवसे सत्समारम्भवत्याम् ऋत्वङ्कोडुपतिमितसंवत्सरे मासि चोर्जे सिन्धुस्तस्यां मधुपुरपुरे जन्मतिथ्यां प्रपूर्णः 337 सन्त्येवेह प्रसिद्धास्सुविहितविषया माननीतिप्रबन्धा येषां नो न्यायसिन्धुः कलयति तुलनामेष न्व्य्प्र्चार्ः॥ किन्न प्राप्तार्थसिद्धिस्तदपि मितरुचा वर्थशब्दान्वयाभ्यां - मासूर्येन्दुप्रचारं स्थितिमनुभवतु प्राज्ञपाठयस्तथाऽस्तु ॥ 338 ॥ Page #283 -------------------------------------------------------------------------- ________________ (248) शुद्धम् अशुरूम लसिम रि लोसम् रि यो क्षो विकल्प यो शो बुध जैन दिदो तेनो' नाकार तथैव मिति द्वय जूनि स्था ॥ 300 यै न्तव वान्न् सतु त्तकः पूर्वक या ते दो क्षा विकप या क शा बुधजैन दि दो ते 3000 ये न्तिव्र रष्टः सहि त्तिकः पूर्वक सच सच्च नो'-भा नोभा ॥ शुद्धिपत्रम् ॥ 182 ऐसतर - 182 zlo0 | शुद्धम् 4 थ्या तयैव 189 मति 193 मा 5 13 37 छय 230 ङइनि स्था ता दा 42 51 नम 58 रो 78 भो व्य त्त s नो तस्य गोतमनुतस्य दि वि कथाऽधिकारैतिवापाठः 475 दिवि 520 तन 521 533 535 543 546 560 102 122 तृ कएं तोत 591 योगात् यागात् 632 ना यदि प्रमा नायदिमा 632 - तोऽपि ताऽपि 638 तोऽपि 653 651 653 289 300 697 300 श्चित् 303 तातः 325 रि 361 कूट 366 नोनि 381 शून्य 391 भोग्य अशुद्धम ध्या 409 नोक 419 434 न्धयो शे तु 434 तः फ 441 न 466 | वा रा भा व्या ute is ka तात 696 ञ्चितः तात् रि कट नो नि शून्य zlo0 भाग्य नोक न्धन्यो 467 467 शेठ topha na vA 697 706 708 709 711 719 731 732 733 734 735 738. 750 // 776 Page #284 -------------------------------------------------------------------------- ________________ (250) न्यायसिन्धो. आणाआआआआआआआआआआआआआआआआप्न्र्न् शुद्धम् अशुद्धम् मा विष त श्लोक शुद्धम् 781 | ज्ञा- जैमि . अशुद्धम् ज्ञा जभ zlo0 1027 1028 विय 785 709 मिष्ठ- मिष्ट 793 एं 798 ट स्सुग स्सएव योक्तो ए - 1046 स्सु ग 1048 सएव 2062 तोयो 1064 1072 1086 से नाऽस्तु तास्तु or Fast t& te For mm. kika sau M kika दक्तं णन्वि अम् m O चनैः तश्च नयो नया यो या जिनक जिन शकवशाद शदकवंशा 955 ष्ठते नो ट तेनो 955 तोता जिनक नय न 12 चर्मदशां' चर्मशां 194 1118 नाचुः नाच 1118 1158 भावपि भावपि 1170 चैनः 1188 या 1199 रित 1226 1226 गनन 1238 तानु 1239 1244 ना- ना 1247 ति रि 1249 1250 न्यो न्यो- 1252 वा- वा 1252 1262 1263 गगन तोऽनु ले घा- गतेन मित्र- ताप न्धक विर्ज भल घा - 967 गतनेन 977 भिन्न खाप 1000 न्धाक 1002 tiji 1020 mala 1025 Page #285 -------------------------------------------------------------------------- ________________ lo meme booboo boo Cran इतिश्री तपोगच्छाचार्यश्रीविजयदेवसूरि विजयसिंह सूरिपपरम्पराप्रतिष्ठित गीतार्थ - त्वादिगुणोपेतनिजचरणविद्याप्रतिभातिशया गुणसंस्मारितातीतयुगप्रधान गुरुवर्यवृद्धिचन्द्रा परनामश्रीवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासि संविग्नशाखीयतपोगच्छाचार्यभ हारकश्रीविजयने मिसूरिविरचितं ॥ iVAS 2323 ॥ न्यायसिन्धुप्रकरणम् ॥ zazazazaza Melodice Page #286 -------------------------------------------------------------------------- _