SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ॥ न्यायमतखण्डन ईश्वरविचारः (९७) न प्रक्रियानुसरणेन भवेद् व्यवस्था कर्ता प्रसिद्ध्यतु यतो निखिलेऽपि कार्ये ॥ किञ्चान्वयो न नियतो व्यतिरेक एव । किन्त्वत्र कारणतयाऽभ्युपगम्यमाने ॥५२२॥ ईशस्त्वया सकलकालगतो मतोऽस्ति । काले ततो न विरहोऽस्य तथा न देशे ॥ व्याप्त्यान्वयादिति कथं व्यतिरेकशून्ये हेतुत्वमप्युपगतन्तव सिद्धिमेतु ॥५२३॥ ज्ञानादयो निखिलकार्यजनौ समर्था व्यापारतामनुभवन्ति सदैव तस्य ॥ कार्यन्ततो निखिलमेव सदैव किन्न सामध्यभाजि जनके न जनेविलम्बः॥५२४॥ सोऽपेक्षते यदि परं सहकारिणं त. न्नित्यं भवेदुत ततो व्यतिरिक्तमेव ॥ आये भवेजनिमतान्न जनेर्विलम्बः कर्ता सदाऽस्ति सहकारिकरम्बितो यत्।।५२५॥ अन्त्ये स ईश्वरकृतोऽभ्युपगम्यते चेत् तस्यापि किन्नहि भवेच्च सदेव जन्म ॥ तत्राऽपि सोऽन्यसहकारिसमाश्रयेण हेतुर्भवेद्यदि तदा सुदृढाऽनवस्था ॥५२६॥ इष्टानवस्थितिरियं हि प्रमाणमुला विश्वव्यवस्थितिरियं न यतोऽन्तरा ताम
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy