________________
(१५४)
न्यायसिन्धी
viVAANNavara
वाच्यो विरोध इह तैरपि कोऽप्यपूर्वो
भेदस्थलेऽपि स च किन्न भवेन्मते नः ॥८३६॥ एतेन गीतमितरैरिह यतिरोध
मात्रस्य नैकमपि लक्षणमस्ति किञ्चित् ॥ किन्तु पृथग्भवति लक्षणमत्र लक्ष्य
भेदात् तथा च न जिनानुमतप्रसिद्धिः ॥८३७॥ भेदो यतो न च बुधैरिह देशकालावच्छेदकानुसरणेन मतोऽर्थनिष्ठः ॥ स व्याप्यवृत्तिरपि तु प्रथितस्ततश्चा.
वच्छेदको न च तदीयविरोधकुक्षौ ॥ ८३८ ॥ अस्तङ्गतन्तदिह तार्किभूषार्ह नव्यशिरोमणिमुखैरपि युक्तिजालैः ॥ स्याहादतत्त्वरसलेशभवप्रयत्नै
ाये निरुपितमिदन्न च किं यथार्थम् ॥८३९ ॥ किं वा यथा तव मते ननु लक्ष्यभेदात्
तल्लक्षणं पृथगिह व्यवहारहेतुः ॥ तद्वत्कथन्नयप्रमाणविभेदतो न
लक्ष्यस्वरूपमपि भिन्नमिहार्हतानाम् ॥ ८४०॥ तत्त्वे नयकवलतो न च लक्षणेऽस्त्व
वच्छेदकस्य घटना प्रमितेः कथन्नो ॥ दुन्नीतिमात्रपरिकल्पितमर्थशून्यमेतत्परन्तु न च तत्वदृशां मनोज्ञम् ॥ ८४१ ॥