SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ॥ जैनमतेविरोधपरिहारः ॥ एकान्ततत्त्वघटना ननु यस्व पक्षे भेडो विरुद्धबलतोऽभिनवस्तु तस्य । भेदस्सदैव परिपन्धिदलेन येषां तेषां समग्रनययोगवतां क भौतिः ॥८१२॥ भेदे स्थिते तु निजधर्मिषु धर्मयोः स्याद्भिन्नाभितत्वबलतस्तु विरोधसिद्धिः।। तस्माच्च भेदघटना निजधर्मिषु स्या दन्योन्यसंश्रयघटा कथमत्र न स्यात् ॥८४३॥ थाधारभेदमननाञ्च विनैव मानात् तद्ग्राहकाद् यदि विरोधघटा प्रसिद्धा । मोनात्तदाऽनुभवतो न कथं विरुद्ध... . धर्माश्रयोऽस्त्विह कश्चियनन्यतावान् ८१४॥ एषैव युक्तिरिह बौद्धनिराक्रियायां नैयायिकैरपि मता स्थिरपक्षहेतुः ॥.. नो चेद्विरोधहतिरेव भवेद्घटादौ सामर्थ्यतढिरहयोः स्थिरताप्रथायाम् ॥८४५॥ किञ्चापरस्सगतशिष्यप्रदर्शितोऽस्य दोषो महान् भवति तत्वत ऐक्यवादे ॥ यस्मात् स्थितेऽपि किमु धर्मिणि कालभेदा देकत्र भिन्नपरिणामसमन्वयो नो ॥४६॥ द्रव्यस्य नाशजनितो यदि तस्य नाशो रूपस्य किन्नहि तथैव विनाश इष्टः॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy