________________
(१५६)
न्यायसिन्धौ.
................................
............
पूर्वापरैक्यविषयावगतेस्तु तत्र
नो द्रव्यनाश इति चेत्प्रकृतेऽपि तुल्यम् ॥८४७ द्रव्यान्तरोपजननादथ वा तु पूर्व
द्रव्येऽविनाशिनि भवेत्पृथगेव मानम् ॥ साजात्यदोषवलतो न पृथग्प्रतीतिः
पूर्वस्य तेन न विनाशप्रकल्पनाऽपि ॥८४८॥ तेनेकदोघतरतन्तुवितानताना
भ्यां यत्र वस्त्र जनिरंशुपयोगतोऽस्ति । नो खण्डतन्तुभवनं न च पूर्वतन्तु
नाशोऽपि तत्र कणभक्षसुतैरुपेयम् ॥८४९॥ तन्त्वंशुयोगजनकादुभयत्र वस्त्रं
सजायतां किमपि नात्र च दृषणं वः ॥ यस्मादविरोधनियमोपगमे न मूर्ती
नां मूतयोरथ च मानमिहास्ति किश्चित्॥८५०॥ किञ्चावगाहनविशेषवशाच्च पूर्व
मानं द्वितीयपरिमाणतयाविनाशे ॥ द्रव्यस्य किम्परिणतं न भवेत्ततश्च
द्रव्यान्तरोपजननं न पृथकप्रकल्प्यम् ॥८५१॥ दृष्टोऽवगाहनविशेषबलाच लोष्ठः कार्पासकादित इहाल्पतनुगंरिष्ठः ॥ आरम्भकावयवगा तु बहुत्वसङ्ख्या तत्र स्थिताऽपि न विलक्षणमानहेतुः ।।८५२॥