SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ॥जैनमतेविरोधपरिहारः ॥ (१५७) ~~~~~~~~~~~~~~ ~~~~~~~~~~ ~~~~~ ~ ~~~ ~ ~~ संयोगिपुद्गलबलादवगाहनस्य वैशिष्टयतोऽपि परिमाणविशेष इष्टः । दुग्धं हि पारदविनिर्मितपात्रपीतं . .. बान्तं मितन्वितरथाधिकमानमेव ८५३॥ एतेन योऽप्यवयवान्यजलादिवस्तुसंसर्गतोऽवयविनो न हि मानभेदः ॥ स्वारम्भकावयवयोगभवे तु तस्मिन् नाशो नवीनजननात्प्रथमस्य युक्तः ॥८५४॥ व्यासज्यवृत्तिरिह वस्त्रघटादिभावो नैकत्र तिष्ठति परन्तु समग्र एव ।। स्वारम्भके यत इति प्रथितो निरस्तो . मार्गोऽक्षपादसुतकल्पित एष कष्टः ॥८५५॥ दक्तं यदेव प्रथमन्ननु रूपमासीत् पाकेन रक्ततरमत्र तदेव जातम् ।। इत्यादिसर्वजनसिद्धप्रतीतितो हि रूपादयोऽपि परिणामितयाऽभ्युपेयाः ॥८५६।। उच्छेद एव यदि रक्तगुणस्य पाकात् पूर्वस्य तर्हि वद कोऽत्र भवेद् विशेषः ॥ रक्तस्तु रक्ततरतां समुपैति नान्य च्छयामादिकं परमसौ बुध रक्तिमानम् ॥८५७ तस्मात्कथञ्चिदिह भिन्नमभिन्नमर्थ रूपादिकं यदि करिष्यसि. बोधनिष्ठम् ॥ . . .
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy