________________
॥ योगाचारमतखण्डनम् ||
विज्ञानमत्र किमु सत्यतया मतन्ते किंवा भ्रमात्मकमिह प्रथमं यदीष्टम् ॥ २२६ ॥ नान्यत्तदा भवति सत्त्वमतो मते नो नामान्तरं भवतु तच्च न तेन हानिः ॥ tates तु निखिलोऽपि विनैव बाधां
भ्रान्तः कथं भवतु बोध उपेय आप्तैः ॥२२७॥ अर्थो ह्यसंस्तवमतोऽथ च तेन बोधोऽ
भिन्नः कथम्भवतु वा किमु सोऽप्यसन्नो ॥ अर्थोऽथवा भवतु सन्सदभेदवत्त्वान्नोऽभिन्नता सदसतोरुपपद्यते यत् ॥२२८॥ भिन्नङ्किमर्थमवगाहत एष बोधोऽभिन्नञ्च वा न तदुभयव्यतिरिक्तमस्ति ॥ आधे कथन्न भुवनत्रयवर्तिभाव
( ४३ )
सार्थप्रथा भवति ते व्यतिरिक्ततातः || २२९॥ द्वैतीयके तु बहिरर्थविलोप एव विज्ञानवादिमत सेवनयाऽऽगतस्ते ॥ किं वत्तमानमुत तद्वयतिरिक्तमेवं ग्राह्यं प्रकाशयति बोध इहाद्यपक्षे ॥ २३०॥ आधे कथन्नहि भवेन्निखिलस्य बोधो देशान्तर स्थितिमतोऽप्यविशेषतो वः ॥ नो वर्त्तमानविषया मतिरन्त्यपक्षे इत्यादिदोषघटना तव किन्न विद्वन् || २३१ ॥